________________
२२८
सिद्धान्तकौमुद्याम् इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि । पूर्व धातुरुपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं ऋतश्च संयोगादेर्गुणः । संचस्करतुः ॥ कृसृभृ इति सूत्रे ऋतो भारद्वाजस्येति सूत्रे च कृञोऽसुट इति वक्तव्यम् * ॥ तेन ससुदात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्तीति सूत्रे नित्यं छन्दसीति सूत्रान्नित्यमित्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेरिति लिसिचोर्नेट् । एकाच उपदेश इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥ १॥ ॥इति तनादयः॥
डुक्रीञ् द्रव्यविनिमये ॥ ऋयादिभ्यः भा ।३।१।८१॥ क्रीणाति । ई हल्यघोः । क्रीणीतः । ईत्वात्पूर्व झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः भाभ्यस्तयोरित्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणते । चिक्राय । चिक्रियतुः । चिक्रयिथ । चिक्रेथ । चिक्रियिव । चिक्रियिये । क्रेता । वेष्यति । क्रीयात् । ऋषीष्ट । अक्रेषीत् । अक्रेष्ट ॥ १ ॥ प्रीञ् तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते ॥ २ ॥ श्री पाके ॥ ३ ॥ मीञ् हिंसायाम् ॥ हिनुमीना । प्रमीणाति । प्रमीणीतः । मीनातिमिनोतीत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ॥ ४ ॥ षिञ् बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ॥ ५॥ स्कुञ् आप्रवणे ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।३।१।८२ ॥ चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट ॥ ६॥ स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु । प्रथमतृतीयौ स्तम्भार्थों द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह ॥ सर्वे परस्मैपदिनः । नलोपः । विष्टश्नोति । विष्टभ्नाति । अवष्टश्नोति । अवष्टभ्नाति । अवतष्टम्भ । जस्तम्भिवत्यङ्का । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥ वेः स्कनातेर्नित्यम् ।८।३७७ ॥ वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कन्नोति । विस्कभ्नाति । स्कुघ्नोति । स्कुभ्नाति ॥ हलः श्नः शानज्झौ ।३।१।८३॥ हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तनृहीत्यादि ॥ ६ ॥ युञ् बन्धने । युनाति । युनीते । योता ॥ ७ ॥ नूञ् शब्दे । नूनाति । नूनीते । कविता ॥ ८॥ द्रूञ् हिंसायाम् । द्रूणाति । द्रूणीते ॥९॥ पूञ् पवने ॥ प्वादीनां हखः॥३८०॥ शिति परे ॥ पुनाति । पुनीते । पविता ॥ १० ॥ लूश् । छेदने । लुनाति । लुनीते ॥ ११ ॥ स्तृञ् आच्छादने । स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । लिङ्सिचोरिति वेट् ॥ न लिङि ७३३९ ॥ वृत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्चेति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मेपदेष्विति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् ।