________________
तद्धितेषु स्वार्थिकाः ।
१६५ प्राक् , प्राचीनम् । प्रत्यक् , प्रतीचीनम् । अवाक् , अवाचीनम् । निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् , अर्वाचीनम् । अदिस्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्गृहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥ जात्यन्ताच्छ बन्धुनि ।५।४।९॥ ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेय॑ञ्जकं द्रव्यं बन्धु ॥ स्थानान्ताद्विभाषा सस्थानेनेति चेत् ।। ४।१०॥ सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥ अनुगादिनष्ठक् ।।४।१३ ॥ अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥ विसारिणो मत्स्ये ।५।४।१६॥ अण् स्यात् । वैसारिणः । मत्स्येति किम् । विसारी देवदत्तः ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुन्। ५४४१७ ॥ अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥ द्वित्रिचतुर्व्यः सुच् ।।४।१८॥ कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य । चतुः ॥ एकस्य सकृच्च ।।४।१९ ॥ सकृदित्यादेशः स्याचात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्येति सुचो लोपः । न तु हल्ड्याबिति । अभेत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥ विभाषा बहोर्धाऽविप्रकृष्टकाले । ५।४।२० ॥ अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुते ॥ तत्प्रकृतवचने मयट् ।।४।२१ ॥ प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आधे प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ।। समूहवच्च बहुषु ।।४।२२ ॥ सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥ अनन्तावसथेतिहभेषजायः ।।४।२३ ॥ अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः, ऐतिह्यम् । भेषजमेव भैषज्यम् ॥ देवतान्तात्तादयें यत् । ५।४।२४ ॥ तदर्थ एव तादर्थ्यम् । खार्थे ष्यञ् । अग्निदेवतायै इदम् आमिदैवत्यम् । पितृदैवत्यम् ॥ पादार्घाभ्यां च ।।४।२५ ॥ पादार्थमुदकं पाद्यम् । अय॑म् ॥ नवस्य नू आदेशः नप्तनप्खाश्च प्रत्यया वक्तव्याः * ॥ नूनम् । नूतनम् । नवीनम् ॥ नश्च पुराणे प्रात् * ॥ पुराणार्थे वर्तमानात्पशब्दान्नो वक्तव्यः । चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः * ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आमी. ध्रसाधारणादञ् * ॥ आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आमीधी । साधारणी ॥ अतिथेद्यः ।।४।२६ ॥ तादर्थे इत्येव । अतिथये इदमातिथ्यम् ॥ देवात्तम् ।। ४॥२७॥ देव एव देवता ॥ अवेः कः ।।४।२८ ।। अविरेवाविकः ॥ यांवादिभ्यः
१ याव, मणि, अस्थि, ताल, जानु, सान्द्र, पीत, स्तम्ब, ऋतावुष्णशीते, पशौ लूननिपाते, अणु निपुणे,