Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
Catalog link: https://jainqq.org/explore/002345/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ma0ma0 zivakumArazAstri-granthamAlA [paJcamaM puSpam ] jayantabhaTTapraNItA nyAyamaJjaro [ prathamo bhAgaH] zrIcakradharaviracitayA granthimaGgavyAkhyayA saMcalitA askRta-TAN mananda-sa vidyAlayA tamama gopAya sampUrNAnandasaMskRtavizvavidyAlayaH Page #2 -------------------------------------------------------------------------- ________________ M.M. SIVAKUMARASASTRI-GRANTHAM A LA [ Vol. 5] NYAYAMANJARI JAYANTA BHATTA of [PART ONE] WITH THE COMMENTARY OF GRANTHIBHANGA by CAKRADHARA 'EDITED BY GAURINATH SASTRI Frepudie Reveliob pUrNAnanda. Takatif sutama meM gopAya VARANASI 1982 Page #3 -------------------------------------------------------------------------- ________________ Published by DR. BHAGIRATHA PRASADA TRIPATHI VAGISA SASTRI' Research Publication Supervisor, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi. Available at -- Sales Department, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi-221002 ( India ). First Edition: 1100 Copies. Price Rs. 64.00 Printed by Ghan Shyam Upadhyaya Manager, Sampurnanand Sanskrit Vishvavidyalaya Press, Varanasi. Page #4 -------------------------------------------------------------------------- ________________ ma0ma0 zivakumArazAstri-granthamAlA [paJcamaM puSpam ] jayantabhaTTapraNItA nyAyamaJjarI [prathamo bhAgaH ] cakradharaviracitayA granthibhagavyAkhyayA saMvalitA sampAdakaH zrIgaurInAthazAstrI varavAvadhA Reenshi vArANasyAm 2039 tame vaikramAbde 1904 tame zakAbde 1982 tame khastAbde Page #5 -------------------------------------------------------------------------- ________________ prakAzakaH DaoN. bhAgIrathaprasAdatripAThI 'vAgIzaH zAstrI' anusandhAnaprakAzanaparyavekSakaH, sampUrNAnandasaMskRtavizvavidyAlayasya vaaraannsii| prAptisthAnamvikrayavibhAgaH, sampUrNAnandasaMskRtavizvavidyAlayasya, vArANasI-221002. prathamaM saMskaraNam, 1100 pratirUpANi mUlyam-64.00 rUpyakANi mudraka:ghanazyAma upAdhyAyaH, vyavasthApaka, sampUrNAnanda-saMskRta-vizvavidyAlayIyamudraNAlayasya Page #6 -------------------------------------------------------------------------- ________________ PREFACE The Nyayamanjari of Jayantabhatta is an epochmaking work on Indian logic. The book was first published in the Vizianagram Sanskrit Series, Varanasi in 1895 under the editorship of AM Gangadhara Shastri of hallowed memory. The introduction contains many useful points which throw much light on the author and the work. Decades after the book was re-edited by Pandit Surya Narayana Shukla in the Chowkhamba Sanskrit Series, Varanasi. It was also reprinted in the same series in 1971. It is, however, unfortunate that all these editions suffered from misprints which at times create difficulties for readers in determining the correctness of the abstruse text. It has been, however, a matter of great satisfaction that the only available commentary, 'Granthibhanga', by Cakradhara edited by Nagin J. Shah has been published by L. D. Institute of Indology, Ahmedabad in 1972. The importance of this commentary lies in this that the commentator has taken special care in not only explaining the knotty points but also in identifying the writers not mentioned by name in the original text, besides giving a few important historical data. It is, therefore, in the fitness of things that we have proposed to bring out this edition of Nyayamanjari with the commentary "Granthibhanga' which will enable our readers to study the work more thoroughly and conveniently than before as both the text and the commentary are being made available to them in this edition. The plan of this edition is as follows: This is the first volume of the text containing the first four Ahnikas. The Page #7 -------------------------------------------------------------------------- ________________ [ 2 ] rest, i, e., Ahnikas V-XII, will be published in two more volumes. In the beginning, we have given, in a separate sectiom, a summary in Sanskrit of all the important issues discussed in the body of the text. We have added three sections in the end dealing with (i) an index of proper names, (ii) an index showing the identifications of the quotations and (iii) an index containing the different literary expressions bearing eloquent testimony to the humorous style in which the author revels in referring to rival philosophers. II The Sutras of Gotama together with the Bhasya of Vatsyayana, the Varttika of Uddyolakara, the Tatparyatika of Vacaspati Misra and the Tatparyaparisuddhi of Udayanacarya form the cardinal texts of the older school of Indian logic (pracina nyaya) Though the Nyayamanjari of Jayantabhatta has found its place of honour in the curriculum of Nyayastudy in our country during the past few decades, it may be mentioned that in the earlier decades of the present century eminent traditional scholars were not familiar with the text the value and importance of which is comparable to the slokavarttika of Kumarila and the Pramana-varttika of Dharmakirti. Jayantabhatta is a most redoubtable champion of the Nyaya system of Indian philosophy. But, his is a versatile personality beaming with a catholicity of out-look so very rare in scholars of any age and clime. It is remarkable that as he surveys, analyzes and elucidates the views of his opponents, he does it with matchless precision and integrity leaving no chance for a complaint that the presentation is not upto the mark or misleading. It is more often than not that he restates the views of his opposite schools with such clarity of exposition as may not be available in their own texts. But, he Page #8 -------------------------------------------------------------------------- ________________ [ 3 ] moves like one firmly rooted in his own conviction and whoever may be the opponent and whatever may be the lines of his arguments, aggressive or defensive, he possesses enough self-confidence to counteract them squarely with consummate skill and trenchant dialectics. And, this self-confidence is born of a first-hand acquaintance with the literature of every branch of Sanskrit, both orthodox and heterodox. In this context particular mention may be made of the Vedic traditions he inherited from his fore-fathers, both theoretical and ritualistic. Besides, an enviable mastery over the system of Mimaisa on the one hand and the Buddhist and Jaina systems on the other, contributed so much to the building up of a radiant stature of his own. What was still unique in that is that it was all graceful as it was imbued with humility springing from within and not inspired by convention. His humorous expressions which are so frequent and spontaneous are indi cative of the genial personality that he was which could draw the readers to his side to witness and appreciate the onslaughts of his powerful dialectics against the views of his adversaries. Jayanta is an astute logician but his is a most astounding scholarship as well. His style of writing convinces the reader spontaneously of his mastery in grammar and literary art. He writes with ease and displays the rare quality of presenting the most abstruse points of logic in a literary style that provides maximum relief to the reader for the understanding of the text. Unlike most of the dialecticians he is never brief but elaborates the views of his opponents with unbelievable integrity before he sets out to offer his own criticism and finally declares what he considers to be the most satisfactory solution of the problem. It needs to be observed in this context that wherever he sees the cogency in the arguments advanced by any of his opponents he possesses the catholicity in him to admire the same; and, even when he chooses to reject Page #9 -------------------------------------------------------------------------- ________________ [ 4 ] his expressions are full of humour and do not smack of bad taste and discourtesy on any account. Brought up in Vedic traditions Jayanta evinces deep scholarship in and love for the Vedic lore. When he seeks to establish the authority of the Vedas he feels that he can do so more convincingly than any Mimamsaka by placing his claims on a more secure foundation acceptable to his critics and opponents. Particular mention must be made of how he advances his arguments in recognition of the authority of Atharvaveda which has led scholars to presume that he inherits its traditions and owes his personal allegiance to the same. Jayanta's mastery over the Purvamimamsa system is unique His solid self-confidence enables him to criticise Kumarila with courage and conviction and refute his view in a manner that exhibits the sharp power of analytical judgement. Besides, his acquaintance with the school of Dinnaga and Dharmakirti is so thorough-going and his presentation of the views of the Buddhists is so precise, methodical and intimate that it leaves the impression that his intellectual honesty and fairness is above all suspicion. As a writer on Nyaya he has three works to his credit. Besides Nyayamanjari, his other two works are Nyayakalika 1 and Nyayapallaya. The former was published in Saraswati Bhavana Texts Series ( 17 ) on the basis of a manuscript in Saraswati Bhavana Library. Obviously, this is a work intended for the beginner. There are quotations of seven verses of Nyayapallava. Jayanta's Agamadambara is a play in four acts, which reveals his poetic gifts. There is an elegance in his prose style and the employment of the different figures 1. The work is an abstract summary of Nyaya-views on the sixteen categories and gives a bare outline of the author's own interpretation, appearing at greater length in the Manjari on Gotama's Sutras dealing with these categories. Page #10 -------------------------------------------------------------------------- ________________ [ 5 ] of speech and metres reveals his skill in the art of poetry. The Vitti on Astadhyayi is mentioned by Abhinanda in his Kadambaji-katha-sara. But, Jayanta's reputation as the author of Vitti on Panini is yet to be found out. LII Scholars are familiar with the Nyayamanjari of Jayantabhatta whom Udayanacarya describes as a Jaran-naiyayika. While writing his gloss on Vacaspati's commentary on Nyayasutra I. i. 6. Udayana states that the commentator has explained the text in the light of the view of Jayantabhatta, author of Nyayamanjari. As there is hardly any document at our disposal to challenge the propriety of this statement of Udayana identifying Jayanta as the author of Nyayamanjari as also of Vacaspati explaining the text after Jayantabhasta, it may be asserted that Vacaspati was posterior to Jayantabhatta who is an age-old logician. It may be pointed out in this context that there was yet another Nyayamanjari from the pen of Trilocana, preceptor of Vacaspati, which has been twice mentioned by Joana-Sri-Mitra, once in the tract "lsvaravada" and a second time in the tract "Isvaravadadhikarasamksepa-dusana". In the first instance Joana-Sri mentions Trilocana as the author of Nyayamanjari; in the second instance he points out that the counter-attack in Manjari is out of context. On this second occasion he does not think it necessary to repeat that the writer of Manjari is Trilocana, as he has already mentioned it. Joana-Sri is also aware of Vacaspati as the writer of the commentary,Tatparyatika on Nyayadarsana. But, it is worthy of notice that he does neither take the name of Jayantabhatta nor of his work, Nyayamanjari. This silence on his part may be explained in different ways. Firstly, Jnana-Sri was familiar with the traditions of Trilocana and Vacaspati and focussed his attention on them Page #11 -------------------------------------------------------------------------- ________________ [ 6 ] while criticising the opponents' views. He did not think it necessary to review the positions of others but remained satisfied with what he considered adequate for his purpose. Even if Jayanta were earlier than him he might have not taken notice of his views in particular to examine them critically and state his reactions to the same. Secondly, Jayantabhatta might have been his contemporary, senior or junior, and, as such, his work might not have attracted his attention. Thirdly, Jayaritabhatta was posterior to him. In either of the last two cases, Udayana's reference as quoted earlier will have to be taken with a grain of salt. Udayana could not have worked under a delusion when he mentioned Jayanta as the author of Nyayamanjari whose view was endorsed by Vacaspati while explaining a text of the Nyayasutra. If in any case Vacaspati were anterior to Jayantabhatta, we are to change Udayana's statement and read the Nyayamanjari of Trilocana for the Nyayamanjari of Jayantabhatta. It may, however, be mentioned here that instances are not rare when even master writers are found to be unmindful of the correctness of the references that they choose to cite. Aniruddha in his Vivarana-panjika on the VatsyayanaBhasya, Uddyotakara-Varttika and the Tatparyatika of Vascaspati describes Jayanta as the author of Nyayamanjari on numberless occasions. But, he has not written any commentary on Udayana's Tatparya-parisuddhi. It is quite likely that Udayana is posterior to him. Had Udayana been earlier than him we could have expected a gloss on that work from his pen. It is on the authority of Aniruddha who in all likelihood appears to be earlier than Udayana that one may be inclined to put Jayantabhasta before Vascaspati. Jayanta has pointed out the defects in the definition of perception as recorded in Sankhyakarika. Later on he discusses the propriety or otherwise of the explanation of a text by Page #12 -------------------------------------------------------------------------- ________________ [ 7 ] one whom he calls Raja. According to Cakradhara, the commentator of Nyayamanjari, Raja means Raja-varttika-kara. We find the text in Yuktidipika, the well-known commentary on Sankhyakarika which is more or less a work of the type of a Varttika. It may not, therefore, be unwise to identify this work with what Cakradhara describes as Raja-Varttika. It is wocthy of note that Jayanta has neither mentioned the name of any particular person as the writer of the work nor the author of the Yuktidipika is known to us. It is suggested that the expression Raja may refer to one King Mihirabhoja who lived towards the close of the ninth century and who was known for his scholarship in the Sastras. *** Jayantabhatta was a devout Saiya (Candrakalavaculacaranadhyayi )'. He describes himself as the son of Candra who had the loveliness of the moon and whose fame extended upto the extremities of the quarters and was a devotee of the moon-crested Lord Siva. Candra's father was Kalyanasvamin who was born to Saktisvamin, son of Mitra. Mitra's father was Sakti who is reported to have migrated to Kashmir from Gauaa-desa.Jayanta's son is Abhinanda, author of Kadambari-katha-sara. 1. It is to be noted that he was a redoubtable realist and not a monist. He had every respect for the Agamas but he did not belong to the Pratyabhijna school. 2. Vide, penultimate stanza of the work. 3. An adept in Vedic lore and an eminent ritualist. 4. A man of great leas ning and Minister of King Muktapida of the Karkota dynasty. 5. In the introduction to Nyayakalika MM Ganganath Jha 'writes : The fact becomes all the more interesting when it is remembered that his ancestors hailed from Bengal which was the stronghold of Mahayanic Buddhist culture in those days. Page #13 -------------------------------------------------------------------------- ________________ [ 8 ] Jayanta describes himself as the minister of King Sankaravarman ( 885-902 A. D.) of Kashmir.1 He is full of respect for the king and calls him 'dharmatattvajia' as he could drive out the sect of Nilambaras who were addicted to bad practices. It is not understood why Kalhana does not mention the name of Jayanta as the minister or adviser of King Sankaravarman. Jayanta records his appreciation of the poetry of Kalidasa4 and mentions Kumarasambhava 5. He mentions Bana' in highest terms. He names Vagha, the poet of Sisupalavadha and quotes from the poem.? Jayanta seems to be acquainted with the Dhvani-theory; but, he does not mention the name of Anandavardhana.8 He mentions Kuttinimata which is the work of Damodaragupta.' Cakradhara, the commentator identifies Susiksitacarvaka with Udbhata who was a Sabhapati of King Jayapida. 10 And Jayanta's reference to one Carvakadhurta is identified by him with Udbhata, 11 1 p. 388. 1. 26 2. p 388. 1. 25 3. p. 388. 11. 23-4 4. p. 332. II. 11-12 5. p. 331. 1. 1 6. p. 332. 1. 13 7. p. 130. 11. 6-8 8. Yamanyah panditammanyah prapede kancana dhvanin. Obviously the fling is at Anandavardhana. p. 76 1. 3 Athava ne'drsi carca kavibhis saha sobhate. p. 78 1. 3 9. p. 338. 1. 22. Damodara was a minister of King Jaya pida. 10. p.52 1. 26 11. p. 100 1. 19 Page #14 -------------------------------------------------------------------------- ________________ [ 9 ] IV Before we close, we propose to refer to one text of the Nyayamanjari which to our mind does not appear to have been properly interpreted in the past and calls for further investigation. Rajna tu gahvare' smin nissabdake bandhane vinihito' ham Grantharacanavinodad iha hi maya vasara gamitah. 'I have been placed in confinement by the King in this cave where sound cannot enter. (But) I have passed (my) days here by the diversion of writing books'. The plain meaning of the text is as follows: The King referred to is King Saikaravarman of Kashmir, patron of Jayantabhatta, author of the Nyayamanjari which book he wrote while he was serving out a term of imprisonment in a cell where no sound could ever enter. According to the description recorded in Kalhana's Rajatarangini, King Sankaravarman started his career very well. He had a burning desire to win fresh laurels in victory and extend the bounds of his kingdom. His lust for fame and wealth, however. brought about a change in his character. He grew unpopular because of exacting fiscal impositions on his subjects. Even his son, Gopalavarman, once told him that he was not living a commendable life. It is, however, most striking that Jayantabhatta has all praise for him, his patron. He did not mention any of his vices; to the contrary, he described him as 'dharmatattvajna', for he could drive away those people who were called Nilambaravratins. It is 2 Page #15 -------------------------------------------------------------------------- ________________ [10] disres worthy of note that Jayanta did not even once show any pect to his patron. It is said that Jayanta was an exceptionally good person; so much so that he refrained from referring to the vices of his patron and remained indifferent. But, even then it is not understood why and how he incurred the displeasure of the King to such an extent that the latter could throw him in confinement to pass his days in utter reclusion. Furthermore, it is to be investigated how far the modern amenities accorded to prisoners in jail could have been made available to them in medieval days when the conditions of life in imprisonment were so very different from what they are now One of our much esteemed and beloved professors reminds us in this context of Lokamanya Balagangadhara Tilak who wrote his masterly work, Gitarahasya, while serving out a term of imprisonment. He writes further to mention that it was most unfortunate that Jayantabhatta was the victim of the cruel tyrrany of a royal despot but he does not appear to offer any satisfactory explanation of how this could at all happen particularly when Jayanta was full of admiration for his master and seemed to have enjoyed his confidence too.1 Under the circumstances, we propose to review the situation and see whether some new light could be thrown on the interpretation of the verse in question. Stein in one of his notes on the Rajatarangini writes as follows: It is certain that the passes leading into Kashmir were under the charge of high officers designated as 'dvaradhipa,' 'dvarapati', 1. Calcutta Review, Vol. XL, No. 2, Agu. 1931 Page #16 -------------------------------------------------------------------------- ________________ [ 11 ] dvaresa', etc., etc. High importance was attached to the guarding of the passes ensuring peace and prosperity of the State. The mountain barriers which enclose. Kashmir like great walls leave but a small number of approaches for a foreign invasion. The history of Kashmir down to the present century shows clearly that it was on the defence of these approaches that the safety of the valley has always depended. It is, therefore, understood why the protection of these passes and the general command over the watch-stations established on them should have been entrusted to special high officers. It is not at all unlikely that King Sarkaravarman sometime felt it necessary to appoint even Jayantabhatta his minister and adviser, to guard against the Khasas who, as Stein says, were most troublesome neighbours. It is worthy of notice that the commentator states it clearly that Jayanta had to spend his time in the country of the Khasas under orders from the King. The place where he had to stay was a dense forest. Jayantabhatta describes the place as extremely lonely where no sound can enter from outside. The loneliness of the place inside a gorge or ravine inspired him so much that he thought it proper to utilize the time by writing this important work. The calm and serene atmosphere was best suited to the purpose. On this occasion of the publication of this important treatise the Editor feels it imperative to express his grati Page #17 -------------------------------------------------------------------------- ________________ [ 12 ] tude to Pandita Vibhutibhusana Nyayacarya who has rendered invaluable service in seeing the work through the press. Thanks are due to Panaitaraja S. Subrahmanya sastrin for offering valuable suggestions for improvement of readings of the abstruse text.. Gaurinath Page #18 -------------------------------------------------------------------------- ________________ upodghAtaH nyAyadarzanaprakAzakeSu grantheSu pradhAnaM sthAnaM bhajate nyAyamaJjarI / 'rucirAM nyAyamaJjarI prasavitre gurave namaH' iti zrIvAcaspatimiraiH svakRtanyAyakaNikAyAmAdau maGgalazlokeSu paThanAt teSAmeva gurava etatkartAraH zrIjayantabhaTTA iti pratibhAti / parantvayaM pakSo na sarvasammatastadAstAM tAvat / idAnIM taissvabuddhayA prakaTitA apUrvaviSayAH ke iti vicArayAmaH / (1), purANanyAyamImAMsAdharmazAstrAGgamizritAH / vedAzzAstrANi vidyAnAM dharmasya ca caturdaza // iti purANaprAmANyAt purANanyAyamImAMsAdharmazAstrANi vedAnAmupAGgatvena gaNyante / evamevoktaM zrImadhusUdanasarasvatIbhiH prsthaanbhedaakhysNkssiptgrnthe| ime jayantabhaTTAstu nyAyavistarastu mUlastambhabhUtaH sarvavidyAnAM' paraM vidyAsthAnamiti nyAyazAstrasya vidyAsthAneSu mahattvaM pratipAdayanti / vaizeSikazAstrasyApi na kevala supAGgatvaM tthaatve'praadhaanyaaptteH| atreyamAzaGkA, mImAMsakAH 'vedAMzcaike sannikarSaH puruSAkhyA' iti prathamapAdAdhikaraNe vedApauruSeyatvaM vyavasthApya svataHprAmANyaJca vedasya vyvsthaapyaamaasuH| tat kimiti tarkazAstreNaiva vedaprAmANyaM vyavasthApanIyamityucyata iti-atra jayanta 1. vedaprAmANyahetutvAt / vedeSu hi tArkikaracitakutarkaviplAvitaprAmANyeSu zithilitAsthAH kathamiva bahuvittavyayAyAsasAdhyaM vedArthAnuSThAnamAdriyeran sAdhavaH / kiM vA tadAnIM svAmini parimlAne tada tuyAyinA mImAMsAdividyAsthAnaparijanena kRtyamiti / tasmAdazeSaduSTatArkikopamardadvArakadRDhataravedaprAmANyapratyayAdhAyinyAyopadezakSamam akSapAdopadiSTa nyAyavistarAkhyaM zAstraM pratiSThAnanibandhanamiti paraM vidyAsthAnamiti / Page #19 -------------------------------------------------------------------------- ________________ bhaTTasya samAdhiH-nyAyazAstra anumAnAdIzvaraM prasAdhya Izvaroccaritatvena vedaprAmANyamiSyate, svataH prAmANyaJca nAGgIkriyate / na hi viditavedArthaM prati miimaaNsaa| taduktam'nAnyato vedavidbhyazca sUtravRttikriyeSyate' / bhavati ca catuSprakAraH puruSo'jJassandigdho viparyasto nizcitamatizceti / tatra nizcitamatireva muniramunA zAstreNAjJasya zAstramupadizati, saMzayAnasya' saMzayamupahanti, viparyasyato viparyAsaM nirasyatIti tAn prati zAstrArambho yukta iti (pR. 18) / anenedamucyate svataHprAmANyaM jJAnAnAM na svIkArArham , ajJAtakartRkasya 'iha vaTe yakSastiSThatItyAderapi praamaannyaaptteH| tasmAd AptavAkyaM pramANaM vedakartA ca paramApta iishvrH| tatsadbhAvo yadi vedaattdaa'nyonyaashryaapttiH| atarasadanumAnAdIzvaraM prasAdhya taduktatvenaiva vedaprAmANyamaGgIkAryamiti / (2) nanu gautamotpatteH pUrvaM kathaM zAstrArthAvagamaH ? idAnImapi zAstrAntarAt tarkazAstrArtho'vagamyeta iti cet, na, / gautamAtpUrvamapi tarkazAstramAsIdeva idAnIntu na dRzyate, sampradAyasyAnAditvAt / ata eva manunA ASaM dharmopadezazca vedshaastraavirodhinaa| yastaHNAnusandhatte sa dharma veda netaraH / / ityuktam / vede'pi 'saiSAnandasya mImAMsA bhavati', 'brahmavAdino maumaaNsnte'| uddAlakAdayassametya mImAMsAJcakruH, ko na AtmA ? kiM brahmeti ? ityAdau vede eva mImAMtarkasya pUrvaizzAstrArthanirNayAyAvalamvitatvopanyAsAt / (3) nyAyazAstrAdhyayanasya kiM prayojanam ? prayojanamanuddizya na mando'pi pravartata iti nyAyAt prayojanajJAnaM pravRttAvapekSyate / yadi zAstrAdhyayanAt prayojanajJAnaM tadA'nyonyAzrayaH / prayojanajJAnAt zAstrAdhyayane pravRttiH, pravRttezca prayojanamiti / tatra samAdhAnamAha bhaTTajayantaH AdivAkyAdeva zrotuzzAstraprayojanaparijJAnam / sarvazAstrAdhyayanapravRttisAdhAraNamidam / AptavacanAdeva prathamaM pravRttiriti / atrAdivAkyAditi pUrvatanasyAdhyeturvAkyamiti tadarthaH / taccAptavAkyameva / Page #20 -------------------------------------------------------------------------- ________________ [ 3 ] ( 4 ) sApekSamasamathaM bhavatIti zAsanAt 'samarthaH padavidhiH' iti sUtrapratipAditAt samAsaghaTakapUrvapadArthasya sApekSatve na smaasH| yathA Rddhasya rAjamAtaGgA iti / atra ca pUrvapadArthasya nityasApekSatve bhavatyeva smaasH| yathA caitrasya gurukulamiti / atra caitrapadArthasya gurutve'nvayo na tu gurau, svaputrasyAnyanirUpitagurutve'pi caitrasya gururiti prayogApatteH / gurutvantu sasambandhikaM nityasApekSamatastatrAnvayo nAnyatreti tdbhipraayH| parantu nAyaM nirbandha iti / 'atha zabdAnuzAsanaM keSAM zabdAnAmi ti bhASyaprayoge keSAmityasya zabde'nvayaH / katham ? zabdazabdasya sasambandhikArthatvAbhAvAt / atonityasApekSavAbhAve'pi samAso'stIti zabdenduzekharaTIkAyAM sthitm| tatra hi nityasApekSatvAbhAve'pi gamakatvAtsamAsaH, bhASye 'saktvADhakamApaNIyAnAM kimodanaH zAlInAmi'ti prayogAt / gamakatvaJca 'vigrahavAkyajanyazAbdabodhasamAnaprakArakazAbdabodhajanakatvam' iti kathitam / evaM sati Rddhasya rAjapuruSa ityatra tu vigrahavAkyasamAnArthatvAbhAvAnna samAsa iti ttiikaayaamuktm| mImAMsakA upamAnasvarUpamanyathaiva nirUpayanti / AraNyakavAkyAd gosadRzo gavaya iti vAkyaM zrutvA'raNyaM gato gosadRzaM piNDaM pazyati / tadA tasya 'ayaM gavayo gosadRzaH' iti vAkyasmaraNapUrvakaM pratyakSam, tata etatsadRzI madIyA gauriti upamitirbhavati / idaJcopamAnaM karmasu prkRtivishessnirdhaarnnaayonnyujyte| sauryavAkyaM dRSTvaitatpratipAdyayAga AgneyasadRza ekadevatAkatvAt auSadha dravyakatvasAmyAditi / tata etatsadRzamAgneyamityupamitiH / tenAgneyaH prakRtiriti nizcayAt tanniSThAH padArthA upakAradvArA saurye'tidizyante sauryayAga Agneyavat kartavya iti / ___tArkikAbhimatopamAne tu gosadRzo gavaya' ityatidezavAkyArthasmaraNAd ayaM gavaya padavAcya ityupamitirbhavati / tenAzvastUparo gomRga ityazvamedhAntargatapazuyAge gomRgo gavayastasya jJAnaM bhavatIti vizeSaH ( pR0 16 ) / dRSTAntasiddhAntayoH padArtheSu pRthaggrahaNamanucitamavayavAntargatadRSTAntasiddhAntAbhyAM tayoH siddheriti pUrvapakSe nyAyamaJjarIkAra Aha avayavAH paJca teSva Page #21 -------------------------------------------------------------------------- ________________ [ 4 ] vayavatvena dRSTAntasiddhAntayorantarbhAve'pi teSvavayavatvena pravezaH, padArtheSu tu padArthatvena praveza iti rUpabhedAt pRthaggrahaNamityabhipreti / anyathA hetuvAkyenAnumAnasyApi gtaarthtvaaptteH| SoDazapadArthAnAM tatvajJAnAditi sthite nirNayasya padArthAntarbhAvaH kimartha iti cedatra granthakAraH-SoDazapadArthatattvajJAnaM tattatsAdhakaH prmaannaisidhyti| nirNayastu nyAyAkhyapaJcAvayavaprayojya evAtra gRhyata iti bheda ityAha (pR0 16 ) / (7) asya zAstrasya maharSiNA kRtasya prayojanaM bhASyakAra Aha 'pradIpassarvavidyAnAmityAdinA / atra ca na kevalaM vedaprAmANyanirUpaNe'sya zAstrasyopayogo'pi tu vedArthanirNaye'pi / kathamiti ceducyate-iyamAnvIkSikI sarvavidyAnAM madhye pradIpa iva prakAzate yato'numAnaprAmANyam, hetvAbhAsAH, chalajAtyAdayaH. sarve kasyacidarthasya sthApane vA dUSaNe vaapekssynte| ata AstikAnAM vedArthavyavasthApane upayujyante, yathA yAgasya svrgsaadhntvbodhivedvaakym| apUrvasya madhye yAgena jananamanumAnenaiva nirNeyam / evaM nAstikairvedArthe kRtA AkSepA hetvAbhAsacchalAdipradarzanena nigrahasthAnareva pratikSepyAH / ato na kevalaM vedArthavicArarUpamImAMsAyAmapi tu sarvatra vedAnteSvapi vedArthasya brahmAtmatvasya vyavasthApane upayujyate / ata evAdvaitasiddhilaghucandrikAdigranthakArA vijayino dRzyante / ataeva ca brahmasUtrabhASyAdau zrIzaGkarAcAryA vedArthamImAMsA tadavirodhitarkopakaraNA prastUyata iti jagaduH / ata eva ca tadbhASyamardhamanumAnAtmakama(zenaiva zrutyarthAtmakamiti pdmpaadaaH| mImAMsakA api liGgena mantraviniyogo 'mantraliGgAditi vdnto'numaanmupjiivnti| upAyassarvakarmaNAmityanena sukhAvAptiduHkhaparihArArtheSu karmasu pravRttiranu. mAnAt tatsAdhanatvanizcayAdeva bhavati, bhAvisukhAdau pratyakSAsambhavAt / atassarvakarmaNAmupAya iti yuktmuktm| ___dharmasvarUpamAgamaikasamadhigamyamAgamazca nyAyApekSassan yAthArthena dharmAvabodhakaH / taduktaM manunA ASaM dharmopadezaJca vedshaastraavirodhinaa| yastaaNAnusandhatte sa dharma veda netaraH // ( pR0 19 ) / Page #22 -------------------------------------------------------------------------- ________________ [5] (=) pramANapadArthavicAre sAmagrayAH kAraNasamUharUpAyA eva pramAkaraNatvarUpaM pramANatvamiSyate / yadavyavahitottaraM kAryaM bhavati tadeva sAdhakatamam / kartRkarmakaraNAni tu sAdhakAni bhavanti / atizayena sAdhakatvarUpastamabartho na kasyApi / svAvyavahitapUrva - vRttitvasambandhena kAryaviziSTatvamatizayaH / sa ca sAmagrayA eveti jayantabhaTTanirNayaH / navInatArkikAstu sAdhakatama karaNam / tatrAtizayo vyApAraviziSTatvam, daNDAdebhramaNAdivyApAravattvAt karaNatvamityAhuH / ( 9 ) to bhicAriNyasandigdhArthabodhajanikA bodhAbodhasvabhAvA sAmagrI pramANam / atrAbodhasvabhAvacakSurAdIndriyaM dIpAdikaJca gRhyete bodhasvabhAvajJAnasthApi kvacitkaraNatvAt, tathAhi viziSTabuddhI vizeSaNajJAnaM karaNaM liGgAdijJAnamanumityAdI karaNamato bodhAtmakatvoktiH / atra jJAnasyaiva pramANatve cakSurAdInAmapramANatvaprasaGgaH / assyaiva pramANatve vizeSaNajJAna-liGgajJAna-sAdRzyajJAna - zabdajJAnAnAmaprAmANyApattiH, ato bodhAbodhetyuktam ( pR0 20 ) / ( 10 ) sannipatyopakArakaM - mImAMsakAH karmAGgadravyadevatAdyuddezena vidhIyamAnamavaghAtaprokSaNAdi sannipatyopakArakam / sAkSAdeva karmaNyaGgatvena vihitamArAdupakArakaM yathA prayAjAdikaM darzapUrNamAsayorArAd dUre karmajanye paramApUrva upayujyata ityarthaH ityAhuH / nyAyamate sannipatyopakAraka lakSaNamAha vyAkhyAtA ( pR0 21 ) anyakAraketi / daNDo ghaTe bhramidvAropakarotIti tasya karaNatvam / prayAjAdikantu yAgajanyaparamApUrve upakarotItyanyakArakasya yAgasya yo'pUrvAkhyo vyApArastaddvAreNa prayAjaH phalaM prati sAdhako ArAdupakAraka iti ( pR0 25 ) / ( 11 ) zAbarA jJAnamanumeyaM jJAnajanyena jJAtatAkhyena phaleneti vadanti / tanmataM nirAkaroti - zAbarA stviti / ayamabhiprAyaH - jJAnaM nAma kriyA, kriyA ca phalAnumeyA, jJAtRvyApAramantareNa phalAniSpatteH / yathA ca kArakANi taNDulasalilAnalasthAlyAdIni Page #23 -------------------------------------------------------------------------- ________________ siddhasvabhAvAni sAdhyaM pAkaM sampAdayituM saMsRjyante tathAtmendriyamano'rthasannikarSe sati jJAnAkhyo vyApAra utpadyate / tena ca jJAnAnumitiriti saGgirante / tanna / yattu kriyAsvabhAvattvAd jJAnamapratyakSamiti tanna, jJAnasya phlsvbhaavtvaat| api ca kriyApi pratyakSassamavAyaH pratyakSa eva AtmA ca pratyakSastadgataM jJAnaJca pratyakSameva / kArakANi ca niApArANyeva jJAnakriyAM niSpAdayanti / atasteSAmapi kriyAntarApekSaNe'navasthA nirAkRtA bhavati / bhaTTAbhimato bhAvanAkhyo vyApAro'pi na vicArasaho na hi viziSTaguNasamavAyApekSayA puruSasya vyApArAntaraM dRshyte| tasmAd bhAvanAkhyo vyApAro vAkyArtha ityetadayuktam / jJAnaJca yadyapi dhAtvarthastathApi na jJAnaMkriyA,dhAtUnAM kriyaivArtha iti gaDivadanaika deze ityAdAvavyAptam / api ca jJAnasya nityaparokSatve tena sAkaM vyAptigrahasyAzakyatvAd jJAnAnumitirapi dussaadhyaa| ___api ca, arthe dRSTatA nAma kiM darzanakarmatA uta prakAzasvabhAvatA / nAdyaH, darzanasya parokSatvAt darzanakarmatApi durgrahA / arthaprakAzatA tu yadi pratyakSA, tadArthadraSTArassarvajJAssyuH / etena jJAnajanyena saMvedanena jJAnAnumAnamapi pratyuktam / tasyApi svaprakAzatvAbhAvenAnumeyatvAt, tatra ca liGgAbhAvAdanavasthA ca / jJAnasvaprakAzatvantu pazcAniSetsyate (pR. 27) / (12) vedAntibhiH mImAMsakaizcAnumatamanadhigatArthabodhatvaM prAmANyamiti lakSaNaM na yuktam, gRhItaviSayajJAnasyApi pramAtvAt / punaH punaranubhave prItyatizayotpAdAt, dhArAvAhikabuddhivat / vedAntinastu tatra pUrvapUrvajJAnAviSayakSaNavizeSaviziSTaviSayatvenottarasya praamaannymityaahuH| ___ api ca pratyabhijJAprAmANyamastamiyAd gRhItagrAhitvAt / na caivaM smRterapi prAmANyApattiH, gRhItagrAhitve'pi prAmANyAbhyupagamAt / na tasya prAmANyamarthajatvAbhAvAt / na gRhItagrAhitvAt / nadIpravAheNa bhUtavRSTiviSayAnumitirapi pakSaviSaye'rthajanyaiva / api cedaM mataM na jaiminisammatam / sa hyarthenupalabdhe pramANamiti zabda evAgRhItagrAhitvamuvAca, na sarvasyApi pramANasya / jJAnasya sukhaduHkhasAdhanasamarthaprAptiparihArabhUtAyAH pravRttenimittapradarzakatvaM prAmANyamAhuH / prApakatvaM pratyakSAnumAnayoreva / pratyakSasya kSaNikatvena sAkSAdarthAprApa Page #24 -------------------------------------------------------------------------- ________________ [ 7 ] katve'pi paramparayA prApakatvamastyeva / pratyakSaparamparAyAM praviSTasya kasyacijjJAnasya prApakatvAt / tatazca santAnAdhyavasAyajanakatvameva prApakatvam iti bauddhAH / tadidaM na zobhanam / kiM pradarzitaprApakaM pramANamutAdhyavasitaprApakam ? nAdyo'numAne pradarzanAbhAvAt, na dvitIyo jJAnasya kSaNikatvenAtikAntatvAt / adhyavasAyazca vastuviSayatvAbhAvAd vastunazca prAptumazakyatvAt kSaNikatvokteH api cAsya lakSaNasyopekSaNIyaviSaye'vyAptiH, prApakatvAbhAvAt / ko'yamupekSaNIyo nAma viSayaH ? upAdeye darzanamAtreNa prItirbhavati, tathA heye dRSTe viSAdo bhavati / tadubhayaM yasmin sati na bhavet sH| yathA mArgeNa gacchataH pathi patitaM tRNaparNAdikamiti / ( 14 ) nanveSu nyAyagrantheSu smRteryathArthatve'pi na prmaatvmupeyte| ata eva yathArthAnubhavaH prameti prmaalkssnnm| smRtisAdhAraNaM pramAtvamityaGgIkAre tatkaraNasya pUrvAnubhavasya pramANatvaM vaktavyamiti catvAryeva pramANAnIti sUtravirodha ityAhuH / jayantabhaTTastvarthajanyatvaM pramAtve kAraNam / smRtistu nArthajanyA smRtyArUDhasya vastunaH prAyeNa smRtikAle'satvAt / nadIpravAhena bhUtavRSTayanumitau vRSTidharmiNaH parvatAdestadA satvAdanumiterarthajatvasambhavAt / prAtibhajJAnamapi vastuta AgAmina eva bhrAtrAdeviSayIkaraNAdarthajamityAha / ( 15 ) * sAMkhyamate buddhivRttiH pramA, puruSastu buddhayA sAkaM bhedAgrahAt pramiNotIva ityAhuH, tadayuktam , evaM sati yasyArthadarzanaM puruSasya yo na jAnAti, yA tu jAnAti buddhiH sA na tatphalamarthadarzanamanubhavatIti vaiyadhikaraNyam iti / (16) bauddhA hi pratyakSamanumAnaJceti dve eva prmaanne| tatra pratyakSaM svalakSaNaM kSaNikaM vastu gRhNAti / anumAnaJca sAmAnyamAtraM gRhNAli / na cAnumAnaM sambandhagrahaNamapekSate / sambandhagrahe ca sAdhyasAdhane viSaye tadeva 'sAdhyamanumitAvityekasya viSayasya pratyakSAnumitiviSayatvApattiriti / yadyanumAnAntarAdhInassambandhagrahaH, tadA'navastheti vAcyam, yatazzabdAnumAnayorvikalpaviSaye vRttimabhyupa Page #25 -------------------------------------------------------------------------- ________________ [ 8 ] gacchAmaH / tena vikalpena sambandhana ho darzanasamanantaraM darzanacchAyApattau vikalpA jAyante kAlpanikataditaraparAvRttisvabhAvasAmAnyAkAramanumAnam / ato na pramANadvayavedyamekaM vstviti| tanna / na hi pratibandho vikalpaviSayaH san vastudharmo bhavati / avastudharmo na vastusAdhayitumalam / ataH pramANasaMplavaH / apramANaparicchinnasya pratibandhasya vastvanumApakatvAbhAvAt pramANaparicchinna evAyamanumAnAGgamiti / vastutastu pratyakSagRhItaM kAlAntare dezAntare vAnumIyate, ato'sdevedmiti| ( 17 ) arthApattiH zaktayAkhyapadArthAntarasiddhaye mImAMsakairaGgIkRtA pratyakSAvagatadahanasaMsargAvagatadAhAnumeyAgnerdAhazaktiH / atIndriyazakterdAhena sambandhagraho na pratyakSeNa zakteratIndriyatvAt, nAnumAnenAnvayavyatirekAbhyAM hipadArtheSu sA grAhyA / yataH tasyAssUkSmatvAd na tAbhyAM grahaNamityAhuH / navyatArkikAstu vahniAhAnukUla-adviSThAtIndriyadharmasamavAyI dAhajanakatvAt, adRSTAtmavad iti zaktisAdhakaM sAmAnyAnumAnamudbhAvya hetornukuultrkaabhaavenaapryojktvmaahuH| ( 18 ) mImAMsakAssarvatra kAraNeSu kAryAnukUlAM zakti kalpayanti / maNimantrAdiyukte'gnau zaktinAzAnna dAharUpaM kAryam / punaruttejakamaNyAdisamavadhAne zaktirutpadyatetaH kAryaJca jAyata ityAhuH / nyAye tu pratibandhakAma vamAtreNa srvoppttaavtiindriyshkternaavshyktetyaahuH| ___ atra ca zaktinirAse parAkrAntaM shriijyntbhtttten| tathAhi-kAryotpattI lokasiddhakAraNAnyapekSyante / sahakArivarge ca dharmAdharmAvantarbhavataH / tayozca vaicitryaM kAryaphalena kalpanIyam / tayozca svarUpata evAtIndriyatvaM na tu zaktimatvAt / mantrabalAdagniniSThazaktinAzAnna dAha iti cet, na, sAmagrayabhAvAditi brUmaH / sAmagrI ca pratibandhakamantrAbhAvaghaTitA, sarvatra pratibandhakAbhAvasya kAraNatvAt / api ca mantreNAgneH kiM kRtam ? zaktinAzaM iti cet, na, mantrApagame dAhadarzanAt pratibandhazca svarUpasyaivAstu, svarUpaM dRzyate iti cet zaktirapi tathA mantrApagame darzanAt / zaktizca nityAbhyupagamyate'nityA vaa| nAdyaH, sarvadA kAryaprasaGgAt / kAryatve svarUpamAtrakAryatvaJcet punarapi sarvadA Page #26 -------------------------------------------------------------------------- ________________ [ 9 ] kaaryaapttiH| sAmagrIkAryatve kimantarAlattinyA zaktayA ? azaktAt kArakAt kAryotpattiriti cet, kAryA zaktirapi shktyntrmpeksstetynvsthaa| zeSaM mUle (pR0 62 ) / .. asmin mate'bhAva eka eva / sa cotpatteH prAk prAgabhAva ityucyate / utpannasyAtmahAneksaH / vastvantaropAdhikaH sa evaanyonyaabhaavH| nirupAdhikaH sa evAtyantAbhAva iti / apekSAbhAvo dezopAdhikassa eva / sAmarthyAbhAvastu pUrvasiddhasya sAmarthyasya dhvaMse bhvti| sa ca dhvaMsAntargata iti / vedAntinastu ghaTAnyonyAbhAvaH paTAdireva, evaM dhvaMsaprAgabhAvau tatkAlavidyamAnakapAlacUrNAdiviSayau / ghaTAtyantAbhAvastu yasminnadhikaraNe pratIyate tadevAto nAbhAvaH padArthAntaramityAhuH (bR. bhA0) / . .. ( 20 ) .. cArvAkamate 'athAtastattvaM vyAkhyAsyAmaH / pRthivyApastejovAyuriti tattvAni' iti sUtradvayamAhatadvyAkhyAtA udbhaTaH / tena * prathamasUtre pramANaprameyasaMkhyAlakSaNaniyamAzakyakaraNIyatvamAha / dvitIye prmeyaaniymmaaheti| : ( 21 ) ...Adau dhUmadarzanam, tato vyAptismaraNam, tatastRtIyaliGgaparAmarzo nAbhyupeya iti miimaaNskmtm| vedAntinaH padmapAdA brahmAnandAzca prathamaM dhUmadarzanaM tena vyAptisaMskArobodhastenaivAnumitirna tu vyAptismRterapekSetyAhuH (pR0 107) / ( 22 ) ....... pratyakSalakSaNe'vyabhicAripadasya phalaM vivRNoti sukhaM parastrIgamanAdinA yad bhavati tanmithyAsukham , yathArthaviSayAnubhavajanyaM sukhaM na mithyaa| yadyapi bhramajanyamapi sukhaM dRSTam, tathApi tatsukhaM bhramajanyatvAd mithyetyAha / tadvAraNAyAvyabhicAripadam / atra nyAyamaJjarIkAraH-nanu na sukhaM mithyA, tadapyAnandasvarUpameva / yadyevaM zuktirajatajJAnamapi na mithyA viSayAnubhavasvarUpatvAt / yathA viSayAnubhavasvabhAvaM jJAnaM viSayadvayamicchati evaM AnandasvabhAvamapi sukhaM zAstraviruddhaceSTayA Page #27 -------------------------------------------------------------------------- ________________ [ 10 ] janitatvAnmithyeti / yathA zuktirUpo viSayaH kaluSasya jJAnasya hetustathA bhramo'pi kaTuvipAkasya bhramasya heturiti tathAvidhaM sukhamapi vyabhicAri (pR0 119) / ( 23 ) ____ atra vRddhanaiyAyikamatam-rUpajJAnaM rasajJAnaM iti nAmadheyavyapadezyajJAnavyAvRttayeavyapadezapadamiti / tannAmadheyapadavyapadezyatvaM prAmANyanirAkaraNakAraNaM na bhavatIti yuktyA nirasya vRddhavAkyAjjAtamayaM panasa ucyata iti jJAnamindriyazabdobhayajanyaM vyAvartyamAhurAcAryA iti / asya zabdendriyobhayajanyatvAd vyAvRttiriti / - idamapi na yuktam / zavdendriyobhayajanyajJAnAbhAvAt / indriyAnvayavyatirekAnuvidhAyitvAdindriyajanyamevedamiti / __ apare tvasambhavAkhyadoSavyavacchedArthamavyapadezyapadam / gaurityAdinA zabdAvacchinnArthaviSayakatvena zAbdamevedaM jJAnaM nendriyajam, zabde cakSuSo'sAmarthyAd ghaTAdau ca zrotrasyAsAmarthyAt / nApi mAnasam, tathA sati mana ekamevendriyamityApAtAt / vAcakAvacchinnavAcyaviSayatvAcca zAbdamidaM jJAnaM kevalamanaH karaNakamiti (pR0123) / smRtiviSayIkRtazabdajanito'yaM pratyaya AtmAnamarthaJca prkaashytiityaahuH| taduktam-na, so'sti pratyayo loke yaH zabdAnugamAdRte' iti' bhartRhariNA / . siddhAntastu gauriti jJAnaJca zabdasmaraNasApekSacakSurindriyajanyaM pratyakSameva cakSuranvayavyatirekAt / ayaM gauritijJAnasya zAbdatAmAzaGkaya tasyaivAzAbdatAM darzayatyavyapadezyapadena / tathA ca shbdsmrnnshkRtendriyjnysviklpkprtykssm| tatra zabdabhAnaM smRtirUpajJAnalakSaNapratyAsattyA (pR0 121) / (24) zlokavAtike dharmasya yogipratyakSaviSayatvaM nirsyte| kuta iti cet, bauddhAssvagurodharmaH pratyakSo yogitvAt tasyeti bruvnti| tatkhaNDanArthaM kasyApi yogino dharmo na pratyakSo yoginaamevaaprsiddhH| prasiddhAvapi dharmasyAtIndriyatvAt tatra tadaprasara eva / yadyucyate teSAM dharmAtizayavazAt pratyakSasyAtizayaH kalpyate tathApi cakSurAdiviSayatvena prasiddha rupAdau teSAM pratyakSaM svaviSaye kaJcidatizayaM gRhNIyAt, yathA dUrasUkSmAdi; na tvatondriyaM gRhNIyAt / tathA sati zrotraM yoginAM kuto rUpaM na gRhNIyAd iti dUSitam / tatkhaNDayitvA yogipratyakSaM tasya dharmAdharmAdiviSayatvaJca vyavasthAparyAta shriijyntbhttttH| Page #28 -------------------------------------------------------------------------- ________________ [ 11 ] bauddhamukhapidhAnantvevam, yogajadharmo vaidikasAdhanAdeva bhveccodnaalkssnntvaattsy| vaidikakarma upajIvya bauddhena yogajaM cakSussampAdanIyam / tathA sati svopajIvyavedaviruddhaM kathaM bruuyaaditi| sAdhanantvevam-yathAsmadAdilocanavailakSaNyena viDAlasya locanaM dUrasUkSmAdika gRhNAti, yathA vA sampAtizcakSuSA zatayojanAntaritAM sItAM pazyati, tathA yogicakSuratIndriyaM pazyet / api ca yogIndriyasyApratyakSatvAdasmAkaMtadindriyaM dharmAdigrAhaka na veti vicArayituM zakti sti| athavA manaHkaraNakaM jJAnam, manazca dUrasUkSmAdikamapi pazyediti / etacca yogipratyakSAsyAtIndriyArthaviSayatvaM zrIzaGkarAcAryairdevatAdhikaraNe mahatA''graheNa vicArya nirnniiyte| taduktaM bhavati hyasmAkamapratyakSamapi cirantanAnAM pratyakSam / tathA ca vyAsAdayo devAdibhiH pratyakSa vyavaharantIti smryte| yogo'pyaNimAdyaizvaryaphalasmaryamANo na zakyate sAhasamAtreNa pratyAkhyAtum / zrutizca yogamAhAtmyaM prakhyAparyAta 'pRthivyaptejo'nilakhe sanutthite' ityAdi / kAlidAso'pi raghuvaMze bhagavAn vasiSTho dilIpasya prAgjanmakRtaM surabherapacAraM dhyAnena jJAtvA goparicaryA tacchamanAyAdidezeti dharmAdhayoryogipratyakSagamyatAM sUcayati / ataH manaHkaraNakaM jJAnaM bhAvanAbhyAsasambhavam / bhavati dhyAyatAM dharme kAntAdAviva kAminAm // bhaTTakumArilairyogikhaNDanantu devatAvigrahAdikhaNDanavat kevalaM bauddhanirAkaraNAya na tu prmaarthtH| ( 25) pratibham / kanyA kAcid bravIti zvo me bhrAtA Aganteti, tathaiva paradine bhraataagcchti| tadidaM jJAnaM prAtibhaM smaacksste| tacca pramANameva yathArthatvAt / tatra karaNaM na cakSurAdi, api tu mana eva / kutazcit kAraNAt zva AgamiSyan bhrAtA sodaryAH smaraNapadavImArUDhaH zvastanAgamanaviziSTatvena pratibhAtIti prAtibhasya sa eva janaka iti / nanu nedaM pratyakSam, tasya vartamAnamAtragrAhitvaniyamAditi cet, na anAgatagrAhiNaH Page #29 -------------------------------------------------------------------------- ________________ [ 12 ] pratyakSasyApi bhaTTaruktatvAt 'rajataM gRhyamANaM hi cirasthAyIti gRhyate' iti / cirasthAyitvaM bhaavikaalsttvm| yad bhaTTazzlokavArtike yoginAM sarvajJatvaM nirAkAri tasya pratiprasavo'yam / . (26 sarvajJaviSaye pUrvapakSaH, sarvajJatA teSAmekajJAnenota bahubhirjJAnaH, nAdyaH, parasparavirodhinAmarthAnAM zItoSNavadekajJAnaviSayatvAbhAvAt / nApi bahubhinirjJAnAnAM yogapadyaniSedhAt / krameNa tu nikhilapadArthasAkSAtkAro manvantarakoTibhirapi durghaTa iti / nedaM yuktam / viruddhatvasyAprayojakatvAd ekasmizcitre viruddhanIlapItAdivarNabhAnavadekasmin jJAne bhAnopapatteH, dharmakAle gaGgAyAM nimagnArdhakAyasya yugpcchiitossnnoplmbhaat| yoginAmIzvarasya ca sarvajJatvenAvizeSe'pi jIvasya sarvajJatvamanityamIzvarasya tu svAbhAvikaM nityamiti vizeSaH / . dharmaH pratyakSaH prameyatvAd ghaTavaditi nyAyaprayogazca draSTavyaH / ( 27 ) pakSasattva-sapakSasattva-vipakSAsattva-avAdhitatva-asatpratipakSitatvAni / paJcalakSaNAni yasya talliGgam / tadeva pratibandhasmaraNasahitaM pramANam / atrAbAdhitatvA. satpratipakSitatve nApekSite trilakSaNakAlliGgAdevAnumitisambhavAditi pUrvapakSe nyAyamaJjarIkAra Aha, abAdhitatvajJAnamAvazyakameveti / . .. yaducyate pUrvapakSiNA sarvavahnidhUmasahacAragrahaNAdeva vyAptigrahaNAt tatkAle bAdhasaMzaya eva notpattumarhatIti tat, na, yadyapi yatra yatra- dhUmastatrAgniriti sAmAnyato vyAptigrahastathApi viziSya vahnidhUmavatInAM vyaktInAmagrahAt sapakSasattva-vipakSAsatvanizcayo na dRr3ha jAyete, tatra bAdhasaMzayasambhavAdabAdhitatvamata eva pratipakSavidhuratvarUpAsatpratipakSitatvaJcAvazyakamiti / (28 ) zrIjayantabhaTTazcArvAkamataM vistareNa prastauti khaNDayitum / 'vizeSe'nugamAbhAvassAmAnye sidhyasAdhyatA' agnidhUmavizeSayorvyAptigrahe na prayojanamananugamAt / Page #30 -------------------------------------------------------------------------- ________________ parvatIyadhUmadarzanenAgnyanumAnAsambhavAt / vyAptigrahasamaye dhUmamAtrasyAgnimAtreNa vyAptegRhItatvAt tatsmaraNamAtreNa prakRte na kimapi prayojanam / - sAhacarya vyAptirityuktau zatakRtvo'pi sAhacaryadarzane sati vyabhicAradRSTeH pArthivatvalohalekhyatvAdau vjmnnau|| avinAbhAvo bhavannapi na jJAtuM zakyo jagatItalavRttisarvapadArthajJAnAbhAvAt, sarvabhUtabhAvidhUmAgnInAmapratyakSatvAt, dhUmatvavahnitvAdisAmAnyaM neSyate sAmAnyasyAvastutvAt / bauddhamate bhUyassahacAradarzane'nyanagnau dhUmo nAstIti nizcayAbhAvAdanagnau dhUmAbhAvazcAyoginAM dunizcayaH / balIyasA durbalasya bAdhe'numAnavirodhaH, ubhayossamakakSatve viruddhAvyabhicAritAkhyasatpratipakSaH / ata evoktam hastasparzAdinA'ndhena viSame pathi dhaavtaa| anumAnapradhAnena vinipAto na durlabhaH // yatnenAnumito'pyarthaH kuzalairanumAtRbhiH / abhiyuktatarairanyairanyathaivopapAdyate // (pR0 177 ) / . (29) na tAvadanumAnasvarUpasyaiva nihnavazzakyate krtum|| avalAbAlagopAlahAlikapramukhA api / budhyante niyatAdarthAdarthAntaramasaMzayam / ___ anumAnApalApe tu pratyakSAdapi durlabhA lokayAtreti / yaddarzanAdyatra pratItirutpadyate tayorarthayoH kazcitsambandho'vazyaM svIkAryo'yamevAvinAbhAvaniyamo na tu tAdAtmyatadutAttI zAkyasammate yukte| vyAptigrahaNantu manasyeva bhavediti kecidagnitvadhUmatvasAmAnyalakSaNayA sakalAgnidhUmagrahaNAd vyAptinizcaya iti / ..: apare tu yogipratyakSakalpaM sambandhagrAhi prtykssmaahuH| anye tu bhUyodarzanenaiva vyAptirgRhyate vyabhicAragrahaNe tu mA'tu vyAptigraha ityUcuH / - mImAMsakAstu vipakSe dhUmadarzanamadyayAvannAsti, anutpanne bAdhake tadAzaGkanamayuktamiti vyatirekagrahaNamanAvazyakamAhuH / granthakArastu tanneti khaNDayati vyatirekadarzanamantareNa vyApteragrahAditi / Page #31 -------------------------------------------------------------------------- ________________ [ 14 ] (30) ayaM vRkSazzizapAtvAditi tAdAtmyAdanumAnaM dhUmAdvahnastadutpattyA iti bauddhAH, nedaM yukta vRkSazizapayorabhede zizapAbuddhau vRkSapratibhAsaprasaGgAt / apratibhAse tAdAtmyAbhAvApatteH, pratibhAse kimanumAnena, pratyakSata eva vRkSatvagrahAt / vRkSAtvagrahaNe sati vizeSAnavabhAsAt, kdaacidshishpaatvaanumaanaapaataacc|| api ca vRkSatvazizapAtvayorabhedAd vRkSatvahetunA zizapAtvAnumAnApatteH / yadi zizapAtve vRkSatvaM pratibaddhaM na vRkSatve zizapAtvamityatonoktApattirityucyate tadA niyama evAGgIkRto na tAdAtmyam / atazzAkyamataM na yuktm| yadukta sAmAnye siddhasAdhyateti tanna, parvate vahnimattvasyApUrvasya sAdhyatvAt / yadukta sarvatra satpratipakSasaulabhyamiti tanna, teSAmaprayojakatvena duSTatvAt (pR. 169) / (31) dvividhamanumAnaM kiJcidutpannapratIti, kiJcidutpAdyapratIti / utpannapratItidhUmena vahnayanumAnAdi utpAdyapratItirAtmezvarasarvajJaparalokAdigocaram / tadidaM na pramANaM kevalaM zrutisiddhatvAtteSAm (pR. 189 ) / (32) nyAyabhASye tAvadanyatra dRSTasyAnyatra darzanaM vrajyApUrvakaM dRSTaM ( yathA devadattasya ) tthaaditysy| evaM yathA pratyakSa liGgaliGginossambandhe kenacidarthena liGgasya sAmAnyAdapratyakSo liGgI gamyata iti dvidhodAharaNaM nygaadi| navyanyAyagrantheSu sAmAnyamukhavyAptiriti siddhAntalakSaNe yo yadIyayAvadvizeSAbhAvavAn sastatsAmAnyAbhAvavAn yathA ghaTavizeSAbhAvakUTavadbhUtalaM ghaTasAmAnyAbhAvavattathA saMyo. gIyayAvadvizeSAbhAvavAn vRkSassaMyogasAmAnyAbhAvavAniti sodAharaNaM sAmAnyato dRSTamuktam / atra ca viziSTaparAmarzo na kAraNamapi tu prakRtahetutulyahetau sAdhyatulyasAdhyavyAptijJAnaM kAraNaM prakRtahetau pakSadharmatAjJAnamAtraM kAraNamityuktam, Adityagatizca na dRzyate / prAtaH pUrvasyAM dizi dRSTa AdityassAyaM pazcime dRzyate'to'pratyakSApi gatireSTavyeti bhASyamapyuktasAmAnya mukhavyAptau saGgacchate, caitre vyAptigrahaNAt sUrye gtynumaanaat| Page #32 -------------------------------------------------------------------------- ________________ [ 15 ] tathApi nyAyamaJjarIkAreNa rasena rUpAnumAnAdikameva dRSTAntatayA likhitamAvazyakaJcedamanyathA kAryakAraNabhAvavirahiNAM nityasahacAravatAmekenAparAnumAnasya vilayApatteH / dIdhitikArairyattadorananugamAdinA sAmAnya mukhavyAptenirAsAcca / viziSTaparAmarzahetutvavAdinAM tdsmbhvaacc| mImAMsakavedAntimatayostu sAmAnyamukhavyAptiriSyata eva bahulaM prayujyate ca / yathA 'na vilakSaNattvAdasya tathAtvaJca zabdAdityatra pUrvapakSo jaganna brahmaprakRtikaM tadvilakSaNatvAd yadyadvilakSaNatannatatprakRtika yathA paTo na mRtprakRtika ityAdi / tathA upasaMhAradarzanAdityadhikaraNe brahma na jagatkAraNamasahAyatvAdyadasahAyaM na tatkAraNaM yathA kevaladaNDo ghaTe iti ( pR0 192 ) / ( 33 ) pUrvavat-pUrvasadRzaM pUrva pratyakSaM tatsadRzaM mahAnasIyavahnidhUmasAhacaryAt siddhiH parvatIyadhUmAt prvtiiyaagneH| zeSavaditi parizeSAnumAnam / taditaravizeSAbhAvakUTavattve sati sAmAnyavattvahetunA tnmaatraanumaanm| athavA prasaktapratiSedhe anyatrAprasaGgAcchiSyamANe sampratyayazzeSaH / yathA dhUmenAgnimAtrAnumAne kimindhanako'yamagniriti sandehe tRNaparNakASThAdInAM pratiSedhe mRtpASANAderaprasaktatvAdayaM gomayendhanaka iti / yathA zabdopalabdhau zrotrAkhyaM nityaparokSaM karaNam / sAmAnyato dRSTasya parizeSAnumAnasya cAyaM vizeSassAmAnyato dRSTe icchAdikaM zarIrAdivyatiriktAzritaM zarIrAdyanAzritatve sati AzritatvAditi / parizeSe tvicchAderAzrayatvena prasaktAni zarIrendriyamanAMsi niSidhyante dikkAlayona prasaktivizeSaguNatvAt / tasmAdatiriktAtmasiddhiriti / api ca sAmAnyato dRSTe'tIndriyaM viSayo'tra tu pratyakSameveti (pR0 192 ) / ( 34 ) saMyogavibhAgAtiriktaM karma nAstIti bhUSaNakAramatam / prAbhAkarA AhuzcalatIti pratyayena devdttsvruupaatiriktaaprtibhaasH| yadAha ya eva devadattAtmA tiSThan pratyayagocaraH calatItyapi saMvittI, sa eva pratibhAsata ityaviralotpattikasaMyogavibhAgaprabandhaviSayatvAccalatati pratyayasya na sarvadA smutpaadH| tadanumAnaJcettham-kAryasya' kAdAcitkattvena kAraNapUrvakatvAd dravyamAtrasya kAraNatvesarvadA tadutpAdaprasaGgAccalatIti pratyayotpAdakaM kiJcidvaktavyam / tadeva karmeti / tadayuktam-parispandarUpasya karmaNazcalatyAdipratItau pratyakSatvAnna nityAnu Page #33 -------------------------------------------------------------------------- ________________ [ 16 ] yatA / saMyogavibhAgAlambanatve saMyujyata iti pratItyA pAtaH tiSThatyapi puruSe calatoti dhIH syAdvAyusaMyogAdisambhavAt - ityAdinA ( pR0 194 ) / ( 35 ) kAlaH pratyakSa iti mImAMsakA vedAntinazceti prathA / vastutastu tArkika - mate'pi kAla: pratyakSaH / jayantabhaTTastu trayANAM pratyakSatvarUpavattvadravatvAdIti prazastapAdavacanamayuktam, nedaM vaidikavacanaM yadanatikramaNIyam / na ca pratyakSatvamapratyakSatvaM vA vacanena nirdhAraNIyam / api tu yasyaindriyakapratyakSagocaratA tatpratyakSaM yasya na tanna pratyakSamityeva niyamaH / kSiprAdipratyayo hyuddhATitAkSasya bhavati tasya tat pratyakSameva / sa ca dravyavizeSaNatayaiva bhAsata idAnIM ghaTa ityAdI, na svAtantryeNa / evaM gurutvamapi cAkSuSam / netraparispandanAdikriyAbhedaH kAla iti tu na yuktam, parispande'pi zIghra gacchati zIghra dhAvati iti pratIteH / candrasUryAdiparispande'pi cireNAstaMgato bhAnuriti zItAMzuzzIghraH mudgata ityAdi prayogadarzanAt / ( 36 ) anye tu kAlasya ghaTAdyatirekeNAgrahaNAt pratyayAtizayasya kAlaparokSatve'pi sambhavAt kAlo na pratyakSaH / apratibhAsamAno'pi kAla indriyasaMhakAreNa saMskAraH pratya bhijJAmiva kSiprAdipratItiM janayediti / yuvasthavirayoH parAparatvasya dikkRtaparAparatvavilakSaNasya kAla eva hetuH / kAlaliGgasya yugapat paro'para ityAdivyavahArasya sArvatrikatvAt kAlo vibhurekazca / tasya vartamAnAdivibhAga aupAdhikaH / tatra sthAlyadhizrayaNamArabhya tadavataraNaparyantaH kAlaH pAkasya vartamAnakAlaH / abhinirvRttaphalAvacchinno'tItaH / anArabdhaphalAvacchinno bhaviSyatkAlaH / evameva vasantAdyUtUnAM tithInAzvopAdhyavacchedAt tattadvayavahAraH / ( 37 ) mImAMsakAktopamAnasyAnumAne'ntarbhAvassamarthyate / gosadRzo gavaya iti vAkyaM zrutvA'raNyaM gatasya gosadRzaM piNDaM dRSTavato gosadRzo'yaM gavaya iti prathamaM pratIti. pazcAdetatsadRzI madIyA gauriti jJAnaM sAdRzyadarzananibandhanaM smaraNameveti granthakArAbhiprAyaH / Page #34 -------------------------------------------------------------------------- ________________ [ 17 ] ( 38 ) zabdasyAnumAne'ntarbhAva vadato vaizeSikasya sugatasya ca samAdhAna mucyate / dvividhazNabdaH padAtmA vAkyAtmA ceti / tatra padasya padArthasambandhagrahaNApekSayA padArthasmArakatve'pi vAkyasya vAkyArthajJAnajanakatvanna sambandhApekSam, padArthajJAnavato jhaTiti vAkyAdvAkyArthajJAnasambhavAt / padena padArthasmaraNe sambandhApekSatve'pi viSayabhedAt sAmagrIbhedAcca bheda eva, pakSadharmavyAptayAdisApekSamanumAnam / zabdastu nirapekSa iti bhedAH / zabde vAcyavAcakabhAvasambandhApekSA, anumAne liGgiliGgasambandhApekSeti vaiSamyam ( pR0 221) / ( 39 ) ___ svataHprAmANyavAdinaM parataHprAmANyAvAdI evaM dUSayati / dUre jalaM dRSTvA idaM jalamiti jJAne jAte pazcAt pUrvotpannaM jalajJAnaM pramA na veti saMzayojAyate, yadi svata eva prAmANyajJAnaM tadA saMzayAnupapattirataH parato'numAnAt prAmANyajJAnaM sampAdanIyam, tatra hetussamarthapravRttijanakatvAditi. evaJcAnumAnAdeva prAmANyagraha iti / tacca svataHprAmANyavAdI khaNDayati ! yadi parataHprAmANyaM jJAyeta, tadA saphalapravRsijanakatvajJAnasya prAmANyaM taduttarotpannaprAmANyAnumityeti vaktavyam / evaM tajjJAnaprAmANyaM hetvantareNa grAhyamityanavastheti / atra parataHprAmANyavAdI jayantabhaTTaH samAdhAnamAha ___ aparIkSaNIyaprAmANyatvAdarthakriyAjJAnasya / pravartakaM sarvajJAnaM na parIkSaNIyaprAmANyaM vartate phalajJAne tu siddhaprayojanatvAt prAmANyaparIkSApekSauva nAstIti kuto'nvsthaa| pravartakaM hi prathama nudakajJAnamavidyamAne'pi nIre mihiramarIciSu dRSTamiti tatra saMzerate jnaaH| arthakriyAjJAnantu salilamadhyattinAmbhavattadavinAbhUtameva bhavatIti na tatra saMzayastadabhAvAnna tatra prAmANyavicAra ityaadi| ___ zrIvAcaspatimizrAstu dRSTArthamantrAyurvedaprAmANyaM pravRttisAmadhyeMnAvadhArya tajjAtIyasyAdRSTArthasya vedasya vinApi pravRttisAmarthyaM prAmANyAvadhAraNamAptoktatveneti vedasyezvaroktatvena prAmANyaM samarthayanto'pi anumAnasya pravRttisAmarthyaliGgajanmano nirastasamastavyabhicAraMzaGkasya svata eva prAmANyamavyabhicAriliGgAditi vadantaH keSAJcijjanAnAM svataHprAmANyAbhyupagamena sarvatra svataHprAmANyavAdasya mArga pradarzayanti / Page #35 -------------------------------------------------------------------------- ________________ [ 18 ] ( 40 ) khyAtivivecanaprasaGge mImAMsakaikadezimatakhaNDanArthamupavarNayati zrIjayantabhaTTaH / idaM rajatamiti bhrame satyarajatapratItivadavabhAsyarajatasadbhAvAllaukikAlaukikatve tu vizeSaH / rajatajJAnAvabhAsyaM hi rajata mucyate tacca kiJcid vyavahArapravartakaM kiJcinneti / tatra vyavahArapravartakaM laukikamucyate tato'nyadalaukikamiti / yacca zuktikAzakalamiyucyate tadalaukikaM rajataM rajatajJAnAvabhAsyatvAdrajataM tadvayavahArApravRtteralaukikamiti / idaM mataM vedAntyabhimataprAtibhAsikarajatAbhyupagamamanusarati; parantu nedaM vedAntimatam (pR0 263) / ( 41 ) yadyapIzvare'numAnameva pramANam tathApi tadIyasarvajJatvAdau nikhilaprapaJcasraSTutvAnyathAnupapattiH prmaannm| vedAnAmIzvaroccaritatve tu 'yo brahmANaM vidadhAti pUrva yo vai vedAMzca pahiNoti tasmai' ityAdi vedavAkyameva pramANam / IzvarajJAnaM pratyakSamajanyameva tasya zarIrAdyabhAvAdindriyArthasannikarSAdyabhAvAnna janyaM pratyakSaM 'ajanakAnAmevArthAnAM savitRprakAzeneva grahaNAt / Izvarasya bhAvanAkhyasaMskAreNa na prayojanaM sarvadA sarvArthadarzitvena smRtyabhAvAt / evaM satyatItAdikaM yannyAyarItyA sUkSmarUpeNApi na vartate tajjJAnaM tsyedaaniimuppaadyitumshkym|ttshcaatiitdhrmaadestsy smaraNAnabhyupagamAt tasya vartamAnakAle jJAnaM durlabham / tatazva tatphalaM kathaM dAsyatIti prazno vartate / jayantabhaTTastu, prajApaterjanyecchA prajAyate ityabhyupagacchan tasyaiva karmaphaladAtRtvaM sUcayati / atrezvarasya bhUtAnugrahAddharmo nityH| AnandazcetyAbhyupagacchati / navyanyAyagrantheSu jJAnecchAprayatnA evezvarasya vizeSaguNA iti likhyate / tattatkarmAnusAreNa phalaM prayacchata Izvarasya dharmeNa prayojanaM na dRshyte| dharmasya sukhajanakatvantu neSyata Izasya nityasukhAbhyupagamAt / api ca dharmasya phaladAtrantarAbhAvAt kimartho dharma iti prazno vartate (pR0 282) / (42) . ekaM sarvAbhyupagataM smaryamANAnubhUyamAnasAmAnAdhikaraNyagrAhiNI pratyabhijJA saMskArasahitendriyajanyeti, aparaM pratyabhijJAyAssmaryamANapUrvajJAnavizeSitArtha Page #36 -------------------------------------------------------------------------- ________________ [ 16 ] grAhitvAt pratyabhijJAyAstadvizeSaNasya cArthasya bAhyendriyagrAhyatvAnupapatteH / stambhAdAvapi mAnasI pratyabhijJeti / vedAntimate tu so'yaM devadatta ityAdi pratyabhijJAyAM vRttidvayam, 'sa' ityaMze smRtiH 'ayam' ityaMze pratyakSamaMzadvayAvacchinnaJcaitanyAtmakaM jJAnantvekamiti vyavahAraH (pR0 318) / ( 43 ) padasya vAkyasya cAnityatvaM tArkikANAM mImAMsakAnAJca sammatameva / varNAnAntu mImAMsakA nityatvaM vadanti / AnupUrvIviziSTavarNasa nudAyaH padaM tasyAzcAnupUrvyAH kSaNaghaTitatvenAnupUrvIviziSTavarNAnAmanityatvamAhustaduktaM bhaTTaH-'yatlataH pratiSedhyA naH puruSANAM svatantratA' iti / vedanityatvaM na sthApanIyamapi tu vede pauraSeyatvanirAsapUrvakamapauruSeyatvameva sthaapniiymiti| tArkikamate tu varNAnAmapyanityatvameva tadidaM lAghavagauravavicAreNa varNAnAmanityatvAGgIkAre lAghavamiti granthe nirdhAryate / vede ubhayasiddhapramANagranthe vA'sya viSayasyAvicAraNAdityAha / ___ vastutastu, jaiminiH 'nityastu syAddarzanasya parArthatvAt' iti sUtre zabdasya nityatvamAha tena varNanityatvaM siddhayati / bAdarAyaNo'pi brahmasUtreSu 'ata eva ca nityatvamiti vedanityatvaM suutryaambbhuuv| zabdAnityatvapakSa eva ca gauravaM bahUnAM zabdAnAM kSaNikAnAmutpattiH prAgabhAvA dhvaMsAzcAnantAH kalpanIyaasmin mate iti vibhAvanIyam (pR0 310) / karNazaSkulyavacchinnaM nabhaH zrotramiti taarkikaaH| bhaTTastu 'dizaH zrotramiti zrutyA mRtasya zrotraM dizi vyalIyata ityuktezzrotrarUpAdhiSThAnamevopAdAnaM tacca digiti vadati / jayantabhaTTastu 'dizAM kAryAntarAkSepAdAgamAnyaparatvataH AhopuruSikAmAtraM digdravyazrotrakalpanamiti bravIti / tArkikoktamabhyupetya zrotrasya dizi laya vyavahAro'nyathA netvyH| __ aitareye'pi 'zrotrAdizaH samabhavan' ityapi vartatejo jayantoktaM svamatapakSapAteneti mntvym| vastutastu dIdhitikAroktarItyA AkAzakAladizAmIzvare'ntarbhAvAddiGnAma dravyAntaraM nAstyeveti mantavyam / vedAntinastu avidyaivAthavA'vidyAcitsambandha eva kAlo digapyavidyAcitsaMbandha eveti na pRthag drvyaantraabhyupgmH| Page #37 -------------------------------------------------------------------------- ________________ [ 20 ] dizaH zrotramityatra zrutivAkyamanyaparamiti mUlaM tasya tattadabhimAnidevatAparamiti bRhadAraNyakabhASye zrIzaGkarAcAryAH / tattadabhimAnidevatAstattadindriyANyadhiSThAya jIvasyopakurvanti jIvadavasthAyAm / maraNakAle copakAro nivartata ityrthH| ( 45 ) yogipratyakSasya bhaTTena nirastasya bhaTTajayantena vyavasthApanaM vedAntimatasthopobalakam / devatAdhikaraNabhASye 'dharmotkarSavazAd vyAsAdayo devAdibhiH pratyakSa vyavajaha riti zliSyate' ityukteH pratyakSadharmANa iti mahAbhASyaJca / tatra devAdibhirityanena dharmAderapi grahaNAdindriyAgocaratvasya samAnatvAt / bhaTTa; bauddhanirAkaraNAya' zabdadevatAvAdo'GgIkRto'to yoginirAkaraNaM zarIrAdiviziSTadevatAyA abhAvavat tatpratyakSanirAkaraNaJca saGgacchate (pR0 163) / __caturNAmapi vedAnAM tathA vedAntargatavidhimantrArthavAdanAmadheyAnAM ca prAmANyaM mImAMsakarItyaivopapAdya zaivavaiSNavAdyAgamAnAmapi prAmANya nupapAdayati zrIjayantabhaTTaH / tathAhi-jaimininA smRtInAM purANAnAM ca vedamUlakatayA prAmANyamabhyadhAyi smRtipAde dharmasya shbdmuultvaadityaadinaa| vedaH IzvaroccaritaH asmin nyAyamate / apauruSeya iti tu jaiminimate iti bhede satyapi smRtiprAmANyopapAdanaprakAraH zrIjayantabhaTTana vizeSaprazaMsAmarhati / ayaM hi mahAjanaparigrahAt smRtInAM manuyAjJavalkyAdipraNItAnAM prAmANyamicchati / ke mahAjanAH ? ye vedoktaM cAturvarNya cAturAzramyaM cAGgIkurvanti, te sarve mahAjanAH / zaivAH vaiSNavAH zAktAH sAMkhyA yogAH ityAdayopi mahAjanA eva vedaparigrahAd vrnnaashrmaadipraamaannyaabhyupgmaacc| teSu parasparavirodhaH katha supapadyate iti cet, ucyate, vede'pi parasparavirodho dRzyate uditAnuditahomAdI adhikAribhedAcca prihriyte| evaM zaivAdyAgamAnAmapi vyavasthitAdhikAribhedAd na virodhaH / ata eva vyAsasUtreSvapi vijJAnAdibhAve vA tadapratiSedha iti vyAcakhyau puNDarIkAkSAcAryaH ityAha / zrIzaGkarAcAryANAmapyayamevAbhiprAyo dRzyate yena tvaMzena vedaiH na virudhyate tadaMze teSAM pramANyAbhyupagamAt' iti tairabhyupagamAt / ata eva 'etenayogaH prayuktaH iti bAdarAyaNasUtrasthaM yena tvaMzena na virudhyate teneSTameva sAMkhyayogasmRtyoH prAmANyaM iti bhASyaM vyAkurvatA bhAmatIkAreNa 'na ca Page #38 -------------------------------------------------------------------------- ________________ [ 21 ] tadapramANaM pradhAnAdau pramANaM ca yamAdau iti vAcaM tatrAprAmANye anyatrApyaprAmANyAt taduktaM-'prasaraM na labhante hi yAvatkvacana mrkttaaH| nAbhidravanti te tAvat pizAcA vA svagocare' iti nyAyenAnyatrA'yaprAmANyApAtAt / ataH yatra vedavirodhastatra teSAM tAtparya netyeva vaktavyamityuktvA sAMkhyayogAdInAM prAmANyaM samarthitam / tannayAyenaiva zaivAdyAgamAnAmapi prAmANyaM rakSaNIyam / tathAhi zaivaiH pAJcarAtrasya gautamAdizApagrastaireva parigrahAt vedaviruddhatvAd vedanindAparatvAcca aprAmANya mucyate / vaiSNavapAJcarAtrikaiH tAmasena zivenoktatvAt tdpraamaannymucyte| paraM tubhayoH vedaprAmANyavAdiziSTairabhyupetatvAd ubhayoH prAmANyamaGgIkAryameva avAntaravizeSastu na tAtparyaviSayaH tadaMze na praamaannymucyte| evamAzikaprAmANyavAdipakSaM samarthayan sarvAMze'pi prAmANyamastyeva yatra virudhyate vedena tatra tAtparya tadgranthasya nAstItyatra tAtparyamiti samarthayAmAsa / anayaiva rItyA jayantabhaTTaH pAJcarAtrazaivAdyAgamAnAmapi prAmANyaM samarthayate mahAjanaparigrahAdeva prAmANyamabhyupagacchan iti / vArANasyAm akSayatRtIyAyAma, vi0 saM0 2039 viduSAM vazaMvadaH sampAdakaH Page #39 -------------------------------------------------------------------------- Page #40 -------------------------------------------------------------------------- ________________ nyAyamaJjarI Page #41 -------------------------------------------------------------------------- Page #42 -------------------------------------------------------------------------- ________________ viSayasUcikA viSayaH prathamamAhnikam maGgalAcaraNam zAstrasya svargApavargapratipAdakatvam zAstravibhAgaH itihAsAdInAM vidyAsthAnatvavicAraH vedAGgAnAM vidyAsthAnatvam mImAMsAyAH pRthag vidyAtvam nyAyavistarasya vidyAmUlatvam vidyAsthAnasvarUpavicAraH nyAyavistarapadArthaH vaizeSikasya nyAyavistarAnuyAyitvam nyAyavistara evAnvIkSikI vidyAsthAnAnAM caturdazatvam mImAsAnyAyaviratarayoH prasthAnabhedaH mImAMsAyA vedaprAmANyarakSaNAkSamatvam nyAyavistarAdividyAnAmAdisargataH pravRttiH zAstrArambha hetuH upadeSTavya nirNayaH zAstrapraNetustattvajJatvam prathamasUtrasya prayojanam abhidheyAdivarNana prayojnam prayojanajJAnAt zAstre pravRttiH anubandhacatuSTayam tatrAbhidheyasvarUpam : : pRSThAGkaH 1-102 3 6 7 7 IS 8 8 8 9 e e 10 10 10 10 10 11 11 11 12 13 13 Page #43 -------------------------------------------------------------------------- ________________ [ 2 ] viSayaH prathamasUtrArthavicAraH zAstrapratipAdyavicAraH zAstrapravRttiprakAraH prakRte nirUpaNIyaM vastu pramANapadArthavicAraH pramANapadanirUktivicAraH karaNasvarUpavicAraH sAmagrIvicAraH jJAnasyaiva pramANatvaM na veti vicAraH / nirAkArajJAnavAdivaibhASikamatam .... sAkArajJAnavAdisautrAntikamatam ... vijJAnavAdimatam bhATTamatam tanmatakhaNDanam kArakapadArthavicAraH dhAtvarthavicAraH jJAnasya kriyAtvavicAraH prAmANyapadArthavicAraH smRteraprAmANye hetuvicAraH " prAmANyasvarUpe matAntaraM tannirAsazca ... pramANalakSaNe sAMkhyamatanirAsaH svamate pramANalakSaNaM tadbhedAzca .... pramANacAturvidhye zaGkA pramANadvaividhyaM zAkyamate zAkyamatalaNDanam pramANasaMplavasamarthanam pramANAnAmAdhikyaparIkSaNam Page #44 -------------------------------------------------------------------------- ________________ [ 3 ] pRSThAGka: .... .000 .... .... .... .... viSayaH / arthApatteH pramANAntaratvam arthApatteH pramANAntaratAnirAsaH .... atIndriyazaktanirviSayatvam abhAvapUrvikArthApattikhaNDanam prabhAkaramate'rthApattisamarthanam prabhAkaramatakhaNDanam arthApatteH svarUpAntarakhaNDanam zrutArthApattikhaNDanam dhvanikAramatanirAsaH abhAvasya pramANAntaratvam abhAvasya pramANAntaratAnirAsaH .. bauddhamate'bhAvasyAvastutvam vizeSaNavizeSyabhAvasambandhasvarUpavicAraH ekAdazAnupalabdhinirUpaNam ..." abhAvasya vastutvam abhAvAnabhyupagantRprabhAkaramatakhaNDanam abhAvabhedAH sambhavaitihyayoH pramANAntaratvakhaNDanama, pramANasaMkhyAyAM cArvAkamatasamAlocanama dvitIyamAhnikam pratyakSalakSaNama pratyakSalakSaNe pUrvapakSaH tatra siddhAntaH karaNaM phalaM vA pratyakSapadArtha iti vicAraH AlocanajJAnasya hAnAdiphalatve zaGkA rucikAraprabhRtInAM matama, bhASyavivaraNakArANAM pravarAdInAM matama ... 103-216 103 103 104 104 105 105 106 Page #45 -------------------------------------------------------------------------- ________________ pRSThAGka: 107 106 110 ~ ~ 1w . ~ 115 115 116 [ 4 ] viSayaH prasaGgAt parAmarzasyApratyAkhyeyatvama tatra siddhAntaH / zaktaH pratyakSagrAhyatA sambandhasya pratyakSagamyatvavicAraH ..." pramANatatphalayo bhedaH pratyakSalakSaNe'tivyAptivAraNam pratyakSalakSaNaghaTakapadArthanirvacanam .... sannikarSasyAvazyakatvama pratyakSalakSaNe'vyAptinirAsaH .. pratyakSa pravRttiprakAraH ... pratyakSalakSaNe jJAnapadArthakyam ... zAkyamate sukhAderapi jJAnarUpatvam .... sukhAderzAnAtirittatvapradarzanam ... sukhotpatteH pUrvaM nirAzrayaM sukhatvaM na kArakama pratyakSalakSaNe'vyabhicAripana jJAnavyavacchedo na veti vicAraH / vyavasAyapadena jJAnalAbhasambhave pratyakSalakSaNe jJAnapadaniveze .. hetupradarzanama ..... avyapadezyapadasArthakyam ... tatra dRddhanaiyAyikamanirAsena rucikArAdimatam tatra pravarAdInAmarucipradarzanama ... saMjJolle khapratyakSasya zAbdatvam " zAbdikamate pratyayamAtrasyaiva zAbdatvam nirvikalpakasyAvyapadezyatvama, .... pratyakSasyAzAbdatve rucikArAdisammatiH pratyakSe zabdasya na karaNatvam / savikalpakasya zAbdatvakhaNDanama ... viSayabhedena jJAnabhede pravarasammatiH "" 118 9 120 120 121 122 122 123 124 125 125 Page #46 -------------------------------------------------------------------------- ________________ [ 5 ] pRSThAGkaH 130 132 mr m 138 136 136 139 140 141 viSayaH upAyabhedAd jJAnabhede rucikArasammatiH rucikAramate'vyapadezyapadasArthakyabIjama tatra keSAJcit pUrvapakSaH ... keSAJcinmate'vyapadezyapadasArthakyama .. avyabhicAripadasArthakyama. ..... AlambanapadArthavicAraH vibhramavAraNArthamavyabhicAripadamiti zaGkAnirAsaH ... vyavasAyapadasArthakyama avyabhicAripadena saMzayaviparyayanirAsaH tatra pravarapakSIyAnAmAzaGkAnirAsaH : saMzayaviparyayayoravyapadezyatvama ... pratyakSapadasya yaugikatvAdivicAraH ... dharmakIrtisaMskRtaM diGnAgIyaM pratyakSalakSaNam bauddhamate kalpanApaJcakaM sodAharaNama_ kalpanAjJAnasyApramANatvAviparyayatvAbAdhitatvaJca .... kalpanAyA apramANatvanirAsaH " sAmAnyataH kalpanAyA bAdhitatvanirAsaH savikalpakasya prAmA yama .... nirvikalpakasya grAhyaviSaye matAntarANi svamate nirvikalpakagrAhyaviSaye zaGakA tatsamAdhAnaJca"" diGnAgadharmakIryoH pratyakSalakSaNakhaNDanam jaiminIyasya 'satsaMprayoge' ityAdeH pratyakSalakSaNatvakhaNDanam lauvi.kAlaukikapratyakSayodharmAgrAhitvasAdhane doSaH ... yogipratyakSasAdhanama prAtibhajJAnasvarUpavicAraH yoginaH sarvajJatvavicAra: saMkhyakArikoktapratyakSalakSaNakhaNDanam 143 144 144 147 148 149 151 153 156 160 162 163 Page #47 -------------------------------------------------------------------------- ________________ 164 169 173 174 175 179 184 185 [ 6 // viSayaH anumAnalakSaNaparIkSA vyAptigrahopAye zAkyamatam tatkhaNDanam sAhacaryasyAnumitihetutvam niyamasvarUpanirdezaH smRtisvarUpavicArazca anumAnaprAmANye pUrvapakSaH anumAnalakSaNe AkSepanirAsaH .... anumitihetusvarUpavicAraH .... anumAnalakSaNe AkSepasamAdhAnam ... lokAyataikadezimate'na mAnavizeSANAmevAprAmANyama tanmatakhaNDanaJca anumAnasUtre tatpUrvakapadArthavicAraH .. sUtrasthatrividhapadasArthakyam pUrvavadAdipadArthavicAraH pUrvavadanumAnavicAraH zeSavadanumAnasvarUpavicAraH sAmAnyatodRSTAnumAnasvarUpam prakArAntareNAnumAnatraividhyam tatra zaGkA tatsamAdhAnaJca sAmAnyatodRSTazeSavadanumAnayoravizeSa iti zaGkAyAH samAdhAnam kriyAnumAnavAdaH dakhaNDanam zaktyanumAnavAdapratiSedhaH anumAnaM traikAlikaviSayagrAhakam kAlAsattvavAdaH tatkhaNDane kAlapratyakSatAvAdimatam ... tatraiva kAlAnumeyatAvAdimatama 187 187 188 19. 161 162 193 164 194 165 167 198 .198 .169 200 Page #48 -------------------------------------------------------------------------- ________________ pRSThAGka: 202 * 204 205 206 206 207 206 210 221 213 217-326 220 / [ 7] viSayaH upAdhikRtaM kAlatraividhyama kAlavadeva dizaH siddhiH upamAnasvarUpe vRddhanaiyAyikamatama ... tatra navyamatama upamAnasya pramANAntaratve zaGkA .." upamAnasya pramANAntaratvasthApanama, upamAnasyopayoge zaGkAsamAdhAne .... mImAMsakamate upamAnasvarUpam "" tatrAnupapattiH mImAMsakAbhimatopamAnasya svAtantryenopayogAbhAvapradarzanama_ tRtIyamAhnikam zabdasyAnumAne'ntarbhAvapakSaH " zabdasya pRthak prAmANyasthApanam ... zabdaprAmANye zaGkA tatra zaGkAparihAraH prAmANyasya svatastvaparatastvavicAropakramaH prAmANyaM svata iti mImAMsakAH ... apauruSeyatvAd vedAnAM svataH prAmANyama, prAmANyasya svatastvaparihAraH ... prAmANyasya svata utpattinirAkaraNam prabhAkaramatena parataHprAmANyakhaNDanama, tanmate jJAnAnAmabAdhyatvAt prAmANyaM svataH viparItakhyAtI zaGkAntarama tatraiva zaGkAntaram / asatkhyAtistannirAsazca AtmakhyAtistannirAsazca akhyAtisvarUpama 221 226 228 231 231 236 240 244 249 249 250 251 253 253 254 Page #49 -------------------------------------------------------------------------- ________________ pRSThAGka: 256 263 265 267 267 272 272 / 282 23 284. [ 8.] viSayaH akhyAtiniSedhena viparItakhyAtyupapAdanama mImAMsakaika dezimatanirAsa: :.. viparItakhyAtisiddhau zabdasya parataH prAmANyama, vedAnAmIzvaroktatvAt prAmANyama ..." IzvarasadbhAvAdau zaGakA sAmAnyatodRSTAnumAnenaivezvarasiddhiH : tatra cArvAkAdInAmanupapattinirAsaH ." sarvajJezvarasAdhanama IzvarajJAnAdenityatvasAdhanama .. Izvarasya zarIrAbhAvasAdhanama.. Izvarasya sRSTipralayakartR svabhAvatvama jIvAtmanAM karmAnadhiSThAtRtvama Izvarasyaikatvameva jagadvaicitryaM karmAdhInaM nezvarecchAdhInam mImAMsava mate vedAnAM nezvarakatRtvaM vaktatvaM vA / zabdanityatvavAdinAM zaGkA zabdanityatvasiddhiH tatrApittireva pramANama zabdArthayoH sambandhajJAnamapi zabdanityatvasAdhakama .... zabdAnityatAyAM na zabdAdarthapratipattiH gozabdatvAdisAmAnyaM nAsti na vA gatvAdikaM sAmAnyamasti .... zabdanityatAyAM yuktyantarama .... zabdAnAmabhivyaktau doSAH ... tatra doSaparihAraH zabdAnAmabhivyatti-kAryapakSayorlAghavagauravavicAra: .... zabdasya zabdajanakatve pramANAbhAvaH ... zabdAbhivyaktisamarthanama .... 205 Page #50 -------------------------------------------------------------------------- ________________ pRSThAGkaH . 304 305 311 my 319 321 323 325 27-48 viSayaH zabdanityatve siddhAntimatam "" gatvAdisAmAnyasAdhanama prabhAkaramate zabdatvasAmAnyasyAbhAvaH tanmatanirAsaH zabdanityatvakhaNDanama pratyabhijJayApi na zabdanityatvarsAi : zabdAbhivyaktipakSakhaNDanama .... abhivyaktyapekSayA zabdasya kAryatApakSa eva laghutaraH zabde guNatvasiddhiH zabdAnityatve sUtrakArasammatiH anityatve'pi zabdasya na kSaNikatvam caturthamAhnikam anityatvAt zabdAnAM vedAnAM katR pUrvakatvama vedApauruSeyatve mImAMsakapakSaH ... vedAnAM pauruSeyatve yuktiH vedakartureva pRthivyAdiracayitRtvam .. jagatsraSTurekatvameva vedakarturapi na nAnAtvam .... zabdArthayoH sambandhasvarUpavicAraH . AptoktatvAdeva vedAH pramANama_ ..." Aptoktatvanizraye mAnAbhAvanirasanama AyurvedAdInAM nAtoktatvAt prAmANyamiti zaGkAnirAsaH Ayurvedasya sarvajJapraNItatvama vedaprAmANyasiddhau prakArAntaram .... ... lokaprasiddherna dharmAdharmajJApakatvam .. karmaprabhRtInAmanAditve vedasyAnAditvAnnityatvamiti zaGkAnirAsaH 335 336 336 338 346 347 2VO . ... 0. 353 Page #51 -------------------------------------------------------------------------- ________________ pRSThAGkaH 354 356 357 366 370 371. 375 379 382 385 386 viSayaH trayyAH prAmANye'pi nAtharvavedasyeti zaGkA tannirAkaraNam vyavahArAdito'pi atharvavedasya prAmANyama vedAnAmuttarAdharatAyAM pRSTAyAmatharvavedasyaiva prAthamyama vedacatuSTayeSu kasyApyekasya tataH pRthak karaNaM na ziSTasammatama tantrAgamAdInAmapi prAmANye eSaiva rItiH zevAdyAgamAnAmapyanayaiva rItyA prAmANyama saugatAdyAgamAnAM na prAmANyama ... keSAzcinmate sAmAnyata AgamAnAM prAmANyama keSAJcinmate sarve AgamA iishvrprnniitaaH| vedamUlakatvenaivAgamAnAM prAmANyamiti kecit AgamaprAmANye granthakAramatama, .. vedaprAmANye zaGkA tannirAsaH vedaprAmANyasamarthakaM matAntaram vedaprAmANyazaGkAnirAse prakArAntarama, karmaNAmadRSTadvArA phalajanakatvam .... dharmapadArthasvarUpaviSaye matAntarakhaNDanam arthavAdAnAmanizcitArthakatvAd vedAprAmA yama, vedaprAmANye'rthavAdAnAM bAdhakatvanirasanam mantrANAmapi na vedaprAmANyopaghAtakatvama nAmadheyapadAsArthakyama nAmadheyapadasArthakyam kArya evArthe vedAH pramANamiti zaGkA akArye'rthe'pi vedAH pramANama .... 388 386 391 395 36) 368 400 403 409 415 417 Page #52 -------------------------------------------------------------------------- ________________ jayantabhaTTakRtA nyAyamaJjarI bhaTTazrIcakradharapraNItagranthibhaGgasaMvalitA Page #53 -------------------------------------------------------------------------- Page #54 -------------------------------------------------------------------------- ________________ // zrIH // nyAyamaJjarI pramANaprakaraNam [prathamAhnikam ] namaH shaashvtikaanndjnyaaneshvrymyaatmne| saGkalpasaphalabrahmastambArambhAya zambhave // 1 // namAmi yAminInAthalekhAlaGkRtakuntalAm / bhavAnI bhavasantApanirvApaNasudhAnadIm // 2 // nyAyamaJjarIgranthimaGgaH namo'navasitAsaktacikriyAzaktisampade / viSNave trijagadvyApiparamAzcaryamUrtaye // 1 // saGkalpitaphalAvAptikalpapAdapamaJjarIm / svAntastApatamaHzAntyai mAtRkAM naumi caNDikAm // 2 // madhurAsu prasannAsu granthayo'tirasAsvapi / jayantoktiSu dRzyante kvacidikSulatAsviva // 3 // sukumArAzayAH kecit santi tdbhnggviklvaaH| atastebhyo vyadhattamaM bhaGgaM zrIzaGkarAtmajaH // 4 // prApya cakradharazcakramiva sarvavidaH shrutm| zazAGkadharato'bhedyagranthibhedAhitodyamaH // 5 // 15 namaH zAzvatikAnandeti / AnandaH sukham / jJAnam akhilArthadRk saMvit / . aizvaryam annimaadyssttgunnyogH| zAzvatikAni nityAni ca tAnyAnandajJAnezvaryANi Page #55 -------------------------------------------------------------------------- ________________ [prathamam * nyAyamaJjasurAsuraziroratnamarIcikhacitAGgraye / vighnAndhakArasUryAya gaNAdhipataye namaH // 3 // jayanti purjiddttsaadhuvaadpvitritaaH| nidAnaM nyaayrtnaanaamksspaadmunegirH||4|| akSapAdamatAmbhodhiparimarSarasotsukAm / vigAhantAmimAM santaH prasarantIM sarasvatIm // 5 // nAnAguNarasAsvAdakhinnA'pi viduSAM mtiH| AlokamAtrakeNemamanugRhNAtu naH zramam // 6 // zAzvatikAnandajJAnezvaryANi, tAni prakRtAni prAcuryeNa prastutAni yasya sa zAzvatikA10 nandajJAnezvaryamayaH, tAdRgAtmA yasya / prAcuryaM dvividham-satatAviyogo bAhulyaJca / tadatra satatAviyogApekSayA mayaT / nityatvaM caiSAmIzvarasiddhau' vakSyati / brahmaNa Arabhya stambaparyantazcaturdazavidho bhUtagrAmo brhmstmbH| saGkalpena saphalaH / saha phalena svasaMvedanalakSaNena vartata iti sphlH| saphalo yo brahmastambastasya ya ArambhastanniSpattyarthazceSTAvizeSaH / sa sphlbrhmstmbaarmbhH| saGkalpa evecchAvizeSa eva saphalabrahmastambArambho yasya / na punaricchAjanitaprayatnapUrvako'smadAdInAmiva kAryavizeSArambho bhagavata iti stutirgunnaatishyaabhidhaanruupaa| vicitrasukhaduHkhasaMvedanasya yadyapi karmakRtatvaM prANinAm, tathApIzvarecchAnirapekSANAM teSAM na tatra sAmarthyamiti vakSyati / tathA cAgamo'pi"ajJo janturanIzo'yam" iti / Arabhyate vA yenArambhaH prayatnaH, saphalabrahmastambaviSayArambhaH prayatnaH saGkalpa eva 20 yasyeti / na tu saGkalpAdanyaH prayatnastasyAsti, yad vakSyati Izvarasiddhau 'prayatnazcAsya saGkalpavizeSa eva' iti / yat prayatnena siddhayati, tasya satyasaGkalpatvAd bhagavataH saGkalpenaiva siddhiriti tato'nyasya prayatnasya kalpanA niSpramANiketi vakSyamANasya taatprym| anye vyAcakSate saGkalpalakSaNena phalena saphala: saprayojano brahmastambArambho yasya / svabhAvapravRttaM saGkalpamAtrameva phalaM prayojanaM pravartakaM jagatsarge bhagavataH, pUrNakAmatvenAnyasyApekSaNIyasyAbhAvAt / 25 Page #56 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam nyAyauSadhivanebhyo'yamAhRtaH paramo rasaH / idamAnvIkSikIkSIrAnnavanItamivoddhRtam // 7 // kuto vA nUtanaM vastu vayamutprekSituM kSamAH / vacovinyAsavaicitryamAtramatra vicAryatAm // 8 // taireva kusumaiH pUrvamasakRtkRtazekharAH / apUrva racane dAmni dadhatyeva kutUhalam // 9 // yadvA nirguNamapyarthamabhinandanti sAdhavaH / praNayiprArthanAbhaGgasaMvidhAnAmazikSitAH // 10 // tadiyaM vAGmayodyAnalIlAviharaNodyataiH / vidagdhaiH kriyatAM karNe cirAya nyAyamaJjarI // 11 // akSapAdapraNIto hi vitato nyAyapAdapaH / sAndrAmRtarasasyandaphalasandarbhanirbharaH // 12 // tathA cAha bhagavAn vyAsaH - 5 10 na me pArthAsti kartavyaM triSu lokeSu kiJcana / nAnavAptamavAptavyaM pravarte cAtha karmaNi // phalasya ca pravartakatvamagre pratipAdayiSyate / yadi vA saGkalpena sampadyatAmidam ityevaMrUpeNa satyasaGkalpatvAd bhagavataH saphalo niSpattilakSaNena phalena phalavAn brahmastambArambho yasya / phalAntarAbhisandhinApi hi pravartamAnAnAM karmasvArambhasamaye samArabhya niSpattereveSyamANatvAt phalatvaM dRSTam, iSTalakSaNatvAt phalasya / tathA hi kIrtyAdiphalakAmA granthAdi cikIrSanto granthaniSpattirUpAvAntaraphalaniSpattaye namaskArAdi kurvanto dRzyante / stambaH sthAvarastRNagulmAdikaH, tatparyantaM hi prANinaH karmavazAt saMsaranti / tathA ca sthAvarAnadhikRtyAha manuH 20 etadantAstu gatayo brahmAdyAH samudAhRtAH / ghore'smin bhUtasaMsAre nityaM satatayAyini // iti / yadyapi cAsmin darzane sthAvarANAmacaitanyam, tathApi cetanAvat sahacaritatvAt sRSTau cetanAvadupacArasteSAm, 'daNDino gacchanti' itivat / yathA daNDarahitA api daNDasAhacaryAd daNDina ityupacaryanta iti / saMvidhAnAmazikSitA iti / NyantAcchikSateH svakarmaNi ktaH / 15 25 Page #57 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam vayaM mRduparispandAstadArohaNapaGgavaH / na tadvibhUtiprAgbhAramAlokayitumapyalam // 13 // tadekadezaleze tu kRto'yaM vivRtizramaH / tameva cAnugRhNantu santaH praNayavatsalAH // 14 // asaGkhacairapi nAtmIyairalpairapi prsthitaiH| guNaH santaH prahRSyanti citrameSAM viceSTitam // 15 // paramArthabhAvanAkramasamunmiSatpulakalAJchitakapolam / svakRtIH prakAzayantaH pazyanti satAM mukhaM dhanyAH // 16 // zAstrameva svargApavargapratipAdakam iha prekSApUrvakAriNaH puruSArthasampadamabhivAJchantastatsAdhanAdhigamopAyamantareNa tadavAptimamanyamAnAstadupAyAvagamanimittameva prathamamanveSante / dRSTAdRSTabhedena ca tadvividhaH puruSArthasya pnthaaH| tasya dRSTe viSaye ruciH prarUDhavaddhavyavahArasiddhAnvayavyatirekAdhigatasAdhanabhAve bhojanAdAvanapekSitazAstrasyaiva bhavati pravRttiH 'na hi malinaH snAyAta', 'bubhukSito vA'znIyAt' iti zAstramupayujyate / 15 adRSTe tu svargApavargamAtre naisargikamohAndhatamasaviluptAlokasya lokasya zAstrameva prakAzaH / tadeva sakalasadupAyadarzane divyaM cakSurasmadAdena yoginAmiva yogasamAdhijajJAnAdyupAyAntaramapIti / tasmAdasmadAdeH zAstramevAdhigantavyam / yogsmaadhijeti| yogo dvividhaH--samprajJAto'samprajJAtazca / yoga eva krameNa samAdhyavasthAmasamprajJAtatvalakSaNAM samprApto yogsmaadhiH| kevalayogagrahaNe kriyamANe samprajJAte'pi sa pratyayaH syAditi samAdhigrahaNam / samAdhizabde tu yogazabdaM vinokte yamaniyamAdiyogAGgASTakamadhyavartini yogAGge samAdhau prasaGgo na nivartata ityubhayagrahaNenAbhISTArthapratipAdanAn nAsti paunaruktyam / yogasamAdhizabdayohi paryAyatayA paunaruktyamAzaGkate, tadeva nAsti / yadA AtmAderyathAbhUtena svarUpeNa samyak prakarSeNa jJAnam, tadA samprajJAto yogaH sabIjaH smaadhirbhnnyte| yadA tu viparyayo'bhyAsakrameNa svarUpeNApyAtmanaH samprajJAtAbhAvaH, tadA'samprajJAto yogo nirbIjaH smaadhiH| yogAGgasya punaH samAdherlakSaNam "tadevArthamAtranirbhAsaM svarUpazUnyamiva samAdhiH" iti| tacchabdenAtra sUtre "tatra pratyayaikatAnatA dhyAnam" iti prAsUtranirdiSTaM dhyAnaM parAmRSTam / Page #58 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam zAstravibhAgaH tacca caturdazavidham, yAni vidvAMsazcaturdazavidyAsthAnAnyAcakSate / tatra vedaashctvaarH| prathamo'tharvavedaH, dvitIya RgvedaH, tRtIyo yajurvedaH, caturthaH saamvedH| ete catvAro vedAH sAkSAdeva puruSArthasAdhanopadezasvabhAvAH, 'agnihotraM juhuyAt svargakAmaH', 'AtmA jJAtavyaH' ityaadishruteH| smRtizAstramapi manvAyupanibaddha- / maSTakAzikhAkarmaprapApravartanAdipuruSArthasAdhanopadezyeva dRzyate / azrUyamANaphalAnAmapi karmaNAM phalavattA vidhivRttaparIkSAyAM vakSyate, sarvo hi zAstrArthaH puruSArthaparyavasAyI, na svarUpaniSTha iti| itihAsAdInAM vidyAsthAnatvavicAraH itihAsapurANAbhyAmapi upAkhyAnAdivarNanena vaidika evArthaH prAyeNa prtnyte| 10 yathoktam itihAsapurANAbhyAM vedaM samupadvhayet / bibhetyalpazrutAdvedo mAmayaM pratariSyati // iti / sarvo hi zAstrArtha iti / sarvaH kAmyanityAdiH zAstrArthaH puruSArthe svargapratyavAyaparihArAdau paryavasyati / na svarUpaniSThaH, yathA prAbhAkarA nityAn kartavyatvAdeva 15 kartavyAnAhuH, na puruSArthahetutvena, kAmyairavizeSaprasaGgaH syAditi vdntH| . itihAsapurANAbhyAmapIti / tayohi vedavihitameva kvacit tatpratiSiddham, kvacid viziSTapuruSAcaraNadvAreNa viziSTaphalapradatvena pradarzitam 'idaM karmAmunA samAcaritam, so'pyevaMrUpeNAniSTena phalena yogaM prApa' iti vaidika evArtho viziSTapuruSAnuSThAnatatphalakIrtanena prtnyte| yathA dazarathAdervedoditAM putraSTyAdikriyAmanuSThitavato rAma- 20 bharatAdiputrajanmapravartanam; nahuSAdezca brAhmaNAvagUraNAdiniSiddhAcaraNenAjagaratvAptyAdyaniSTaphalakIrtanam / tathA ca loke vyAdhitA na tathA vaidyopadiSTauSadhAdisevane pravartate, yathA pArzvasthoktAH 'idamauSadhaM sevyatAm, asmin hi sevite mamAnyasya caiSa vyAdhirAzveva vinaSTa iti / vevaM samupabRMhayeta iti / vaidikAni vidhivAkyAni paurANikairaitihAsikaizca 25 tatphalaparairupAkhyA vimishryedityrthH| na ca samyag madabhidheyAnuSTheyasArUpyAd mayA Page #59 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam tadevaM vedapurANadharmazAstrANAM svata eva puruSArthasAdhanopadezasvabhAvatvAd vidyAsthAnatvam / vedAGgAnAM vidyAsthAnatvam ___ aGgAni vyAkaraNajyotiHzikSAcchandoniruktAni vedArthopayogipadAdivyutpAdanadvAreNa vidyAsthAnatvaM pratipadyante / teSAmaGgasamAkhyaiva tadanugAmitAM prakaTayati / mImAMsAyAH pRthag vidyAtvam vicAramantareNAvyavasthitavedavAkyArthAnavadhAraNAnmImAMsA vedavAkyArthavicArAtmikA vedAkarasyetikartavyatArUpamanubibhratIti vidyAsthAnatAM prtipdyte| 10 tathA ca bhaTTaH dharme pramIyamANe tu vedena krnnaatmnaa| itikartavyatAmAgaM mImAMsA pUrayiSyati // ata eva saptamamaGgamiti na gaNyate mImAMsA, pratyAsannatvena vedaikadezabhUtatvAt / vicArasahAyo hi zabdaH svArthaM nirAkAGkSa prabodhayituM kSamaH / 15 nyAyavistarasya vidyAmUlatvam nyAyavistarastu mUlastambhabhUtaH sarvavidyAnAm, vedaprAmANyahetutvAt / vedeSu hi tAkikaracitakutarkaviplAvitaprAmANyeSu zithilitAsthAH kathamiva bahuvittavyayAyAsAdisAdhyaM vedArthAnuSThAnamAdriyeran sAdhavaH ? kiM vA tadAnIM svAmini parimlAne tadanuyAyinA mImAMsAdividyAsthAnaparijanena kRtyamiti ? tasmAdazeSa20 duSTatAkikopamardadvArakadRDhataravedaprAmANyapratyayAdhAyinyAyopadezakSamam akSapAdo padiSTamidaM nyAyavistarAkhyaM zAstraM pratiSThAnanibandhanamiti paraM vidyAsthAnam / vidyAsthAnasvarUpa vicAraH vidyAsthAnatvaM nAma caturdazAnAM zAstrANAM puruSArthasAdhanajJAnopAyatvamevocyate / vedanaM vidyaa| tacca na ghaTAdivedanamapi tu puruSArthasAdhanavedanama / vidyAyAH 25 vedena karaNabhUtenAnuSTheyatvena pratipAdita iti buddhayA gRhItvA pratariSyati prataraNenAnuSThAne x x x x x x (agretanagranthastruTitaH) Page #60 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam sthAnamAzraya upAya ityarthaH / tacca puruSArtha sAdhanaparijJAnopAyatvaM kasyacit sAkSAtkAreNa, kasyacidupAyadvAreNeti tAnImAni caturdazavidyAsthAnAnItyAcakSate / yathoktam purANatarka mImAMsAdharmazAstrAGgamizritAH / vedAH sthAnAni vidyAnAM dharmasya ca caturdaza // iti / anyatrApyuktam aGgAni vedAzcatvAro mImAMsA nyAyavistaraH / purANaM dharmazAstrazva vidyA hyetAzcaturdaza // iti / vedaprAmANyasAdhakAnAmeva nyAyavistarapadavAcyatvam 10 pUrvatra tarkazabdenopAttamuttaratra ca nyAyavistarazabdenaitadeva zAstramucyate / nyAyastarko'numAnaM so'sminneva vyutpAdyate / yataH sAMkhyArhatAnAM tAvat kSapaNakAnAM kIdRzamanumAnopadezakauzalam, kiyadeva tattarkeNa vedaprAmANyaM rakSyata iti nAsA viha gaNanAH / bauddhAstu yadyapi anumAnamArgAvagAhamane puNyAbhimAnoddhurAM kandharAmuhanti, tathA'pi vedaviruddhatvAt tattarkasya kathaM vedAdividyAsthAnasya madhye pATha: ? anumAnakauzalamapi kIdRzaM zAkyAnAmiti pade pade darzayiSyAmaH / cArvAkAstu varAkAH pratikSeptavyA eveti kaH kSudratarkasya tadIyasyeha gaNanAvasaraH / vaizeSikAstu nyAyavistarA nuyAyinaH 15 vaizeSikAH punarasmadanuyAyina evetyevamasyAM janatAsu prasiddhAyAmapi SaTtamidameva tarkanyAyavistarazabdAbhyAM zAstramuktam / nyAyavistarasyaivAnvIkSikIpadavAcyatvam iyamevAnvIkSikI catasRNAM vidyAnAM madhye nyAyavidyA gaNyate / "AnvIkSikI trayI vArtA daNDanItizca zAzvatI" iti / pratyakSAgamAbhyAmIkSitasyAnvIkSaNamanvIkSA anumAnamityarthaH / tadvyutpAdakaM zAstramAnvIkSikam / vidyAsthAnAnAM caturdazatvanirNayaH 5 nanu catastrazced vidyAH, kathaM caturdaza darzitAH ? naiSa virodhaH, vArtAdaNDanItyo Tekaprayojanatvena sarvapuruSArthopadezavidyAvarge gaNanAnarhatvAt / trayyAnvIkSikyozca tatra nirdezAccaturdazaiva vidyAH / 2 20 25 Page #61 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam mImAMsAnyAyavistarayoH prasthAnabhedaH nanu vedaprAmANyanirNayaprayojanazcenyAyavistaraH kRtamanena, mImAMsAta eva tsiddheH| tatra hyarthavicAravat prAmANyavicAro'pi kRta eva / satyam, sa tvAnu SaGgikaH / tatra mukhyastvarthavicAra eva / pRthakprasthAnA hImA vidyAH / 5 prasthAnabhedavazAnmImAMsAyA vedaprAmANyarakSaNAkSamatvam sA ca vAkyArthavidyA, na pramANavidyeti / na ca mImAMsakAH samyag vedaprAmANyarakSaNakSamAMsaraNimavalokayituM kushlaaH| kutarkakaNTakanikaraniruddhasaJcaramArgAbhAsaparibhrAntAH khalu ta iti vakSyAmaH / na hi pramANAntarasaMvAdadADhaya'mantareNa pratyakSAdInyapi pramANabhAvaM bhajante, kimuta 10 tadadhInavRttireSa zabdaH / zabdasya hi samayopakRtasya bodhakatvamAzam / svAdhIna marthatathAtvetaratvaparinizcaye tu puruSamukhaprekSitvamasyAparihAryam / tasmAdAptoktatvAdeva zabdaH pramANIbhavati, nAnyathetyetaccAsminneva zAstre vyutpAdayiSyate / nyAyavistarAdividyAnAmAdisargataH pravRttiH nanvakSapAdAt pUrva kuto vedaprAmANyanizcaya AsIt ? atyalpamidamucyate / 15 jaimineH pUrva kena vedArtho vyAkhyAtaH ? pANineH pUrvaM kena padAni vyutpAditAni ? piGgalAt pUrva kena cchandAMsi racitAni ? AdisargAt prabhRti vedavadimA vidyAH pravRttAH, saMkSepavistaravivakSayA tu tAMstAMstatra krtRnaacksste| zAstrArambhahetuH ___ nanu vedaprAmANyaM nirvicArasiddhameva sAdhavo manyanta iti kimatra vicAra20 yatnena ? na sNshyvipryaasniraasaarthtvaat| yasya hi vedaprAmANye saMzayAnA viparyastA vA matistaM prati shaastraarmbhH| na hi viditavedArtha prati mImAMsA prastUyate / taduktam "nAnyato vedavidbhyazca sUtravRttikriyeSyate" iti / upadeSTavyanirNayaH bhavati ca catuSprakAraH puruSaH-ajJaH, sandigdhaH, viparyasto, nizcitamatizceti / 25 tatra nizcitamatireSa muniramunA zAstraNAjJasya jJAnamupajanayati, saMzayAnasya saMzayamupahanti, viparyasyato viparyAsaM vyudasyatIti tAna prati yuktaH shaastraarmbhH| Page #62 -------------------------------------------------------------------------- ________________ Ahnikam ] zAstrapraNetustattvajJatvam kutaH punarasyarSerapi nizcitamatitvaM jAtam ? ucyate bhavati tAvadeSa nizcitamatiH / sa tu tapaHprabhAvAd vA devatArAdhanAd vA zAstrAntarAbhyAsAd vA bhavatu, kimanena ? tatraitat syAt tata eva zAstrAntarAdasmadAderapi tattvAdhigamo bhaviSyatIti kimakSapAdapraNItena zAstreNa ? parihRtametat, saMkSepavistaravivakSayA zAstrapraNayanasya sAphalyAt / vicitracetasazca bhavanti puruSA ityuktam / yeSAmita evAjJAnasaMzaya viparyayAvinivartante tAn pratyetatpraNayanaM saphalamitIdaM praNItavAnAcAryaH / tatredamAdisUtram - pramANa prakaraNam sAdhigamaH / " prathamasUtraM prayojanIyaM na vA?? nanu kimartho'yamAdivAkyArambhaH ? ko'yaM praznaH ? zAstraM cedArambhaNIyaM kramavRttitvAd vAcaH prathamamavazyaM kimapi vAkyaM prayoktavyam / na hyAdivAkyamakRtvA dvitIyAdivAkyapraNayanamupapadyata iti granthakaraNamevAghaTamAnaM syAt / "pramANaprameyasaMzayaprayojanadRSTAntasiddhAntAvayava tarka nirNayavAda jalpavitaNDAhetvAbhAsacchalajAtinigrahasthAnAnAM tattvajJAnAnniHzreya 10 zAstrAdAvabhidheyAdivarNanaprayojanam Aha- na khalvevaM na jAne, kintu yadeva zAstre vyutpAdyatvena sthitaM tadeva * vyutpAdyatAm, kimAdau tadabhidheyaprayojanakIrtanena ? ucyate / AdivAkyaM prayoktavyamabhidheyaprayojane / pratipAdayituM zrotRpravAhotsAha siddhaye // abhidheyaphalajJAnavirahAsta mitodyamAH I zrotumalpamapi granthamAdriyante na sUrayaH // ko hi nAma vidvAnaviditaviSaye niSprayojane ca karmaNi pravartate ? Aha ca bhaTTaH 11 sarvasyaiva hi zAstrasya karmaNo vA'pi kasyacit / yAvatprayojanaM noktaM tAvat tatkena gRhyate // iti / 5 15 20 25 Page #63 -------------------------------------------------------------------------- ________________ 12 10 prayojanajJAnAdeva zAstre pravRttiH nanu prayojanaparijJAnamAdau zrotRRNAM kutastyamiti cintyatAm / kimasmAdeva vAkyAt, uta yuktitaH ? vAkyaM tAvadanizcitaprAmANyaM kathaM prayojananizcayAya prabhavati ? saMzayAdvA pravRtto vedArthe'pi tathaiva syAditi zAstramanArabdhavyaM syAt / 5 yuktitaH prayojanAvagamaH zAstre sarvasminnadhIte sati sambhavati, netaratheti tadavagama pUrvikAyAM pravRttAvitaretarAzrayaH / zAstrAdhigamanAt prayojanaparijJAnam, prayojanaparijJAnAcca zAstrazravaNe pravRttiH / ucyate / AdivAkyAdeva zrotuH zAstraprayojanaparijJAnam, arthasaMzayAcca zravaNe pravRttiH / vede siddhaprAmANye mahAklezeSu karmasu / nAnArthazaGkayA yuktamanuSThAnapravartanam // bahuvittavyayAyAsaviyogasugame'dhvani / pravRttirucitodAraphale laghuparizrame // zRNvanta eva jAnanti santaH katipayaidinaH / kimetatphalaM zAstramuta mandaprayojanam // sUkSmekSikA tu yadyatra kriyate prathamodyame / asau sakalakartavyavipralopAya kalpate // Arto hi bhiSajaM pRSTvA taduktamanutiSThati / tasmin savicikitsastu vyAdherAdhikyamApnuyAt // tenAdivAkyAd vijJAya sAbhidheyaM prayojanam / tatsambhAvanayA kAryastacchAstrazravaNAdaraH // 15 20 nyAyamaJja 25 [ prathamam yAdivAkyamitthaM vyAkhyAyate kilAnanvitapadArthakaM vAkyamanupAdeyam, dazadADimAdivAkyavat; anvitapadArthakamapi niSprayojanamanupAdeyameva sadasadvAyasadazanavimarza vAkyamiva tadihopAdeyatAvyApaka prayojanAdyanupalambhAdanAdaraNIyatva miti vyApakAnupalabdhyA pratyavatiSThamAnaH prayojanAdyabhidhAyinA''divAkyena nivRttAzaGkaH kriyata iti; tairapi prayojanapratipAdanamevAdivAkyasyArtha ityuktaM vyApakAnupalabdhiparihArAdAzaGkA nivAritA bhavati / tatpratipAdanenaiva bhavatIti / Page #64 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam yadapi pravRttihetorartha saMzayasya tarkAparanAmna aucityasya vA samutpAdanaaftarra saa iti kecidAcakSate, tadapi prayojanAbhidhAnadvArakameva / prayojanaviSayo hi saMzayo vA, sambhAvanApratyayo vA pravRttyaGgabhUtastenotpAdanIya iti tadutpattau prayojanAbhidhAnamevAdivAkyasya vyApAraH / saMzayastu vastuvRttopanata eva, puruSavacasAM dvaividhyadarzanAt / zaucasamAcArasAdhutAdinA tu tasmin sambhAvanApratyayospi lokasya bhavatIti / tasmAt prayojanapratipAdanArthamevAdivAkyamiti sUktam / yacca zrotRpravRttyaGgaM tadvaktuM yuktamAditaH / na ca prayojanajJAnAdanyadasti pravartakam // abhidheyakathanamapi tatsAdhyaprayojanopapAdanAya, zrotRbuddhisamAdhAnAya ca kartavyameva / arthAkSiptastu sambandhaH phalazAstrAbhidheyegaH / tannirdezena siddhatvAnnaM svakaNThena kathyate // anubandhacatuSTayavarNanam abhidheyasya zAstrasya vAcyavAcakabhAvalakSaNaH saMmbandhaH, zAstrArthasya niHzreyasasya ca sAdhyasAdhanabhAvaH sambandhaH, tadAzrayanirdezAdeva siddhaH / abhidheyasvarUpavarNanam 13 traikAlyAsiddherhetorahetusamaH / ahetusamAdInAM pratyavasthAnAnAM hetupratibimbanarUpatvAbhiprAyaM prAyograhaNam / 5 10 15 abhidheyAstu pramANAdayo nigrahasthAnaparyantAH SoDaza padArthAH prathamasUtre nirdiSTAH / teSAM svarUpamupariSTAd vakSyate / arthaparicchittisAdhanAni pratyakSAdIni pramANAni / tatparicchedyamAtmAdi / nAnArthAvamarzaH saMzayaH / hitAhitaprAptiparihArau 20 tatsAdhanaJca prayojanam / hetoH pratibandhAvadhAraNaM dRSTAntaH / pramANato'bhyupagamyamAnaH sAmAnyavizeSavAnarthaH siddhAntaH / parArthAnumAnavAkyaikadezabhUtAH pratijJAdayo'vayavAH / sandigdhe'rthe'nyatarapakSAnukUlakAraNadarzanAt tasmin sambhAvanApratyayastarkaH / sAdhanopAlambhajanmA tattvAvabodho nirNayaH / vItarAgavastunirNayaphalo vAdaH / vijigISukathA puruSazaktiparIkSaNaphalA jalpaH / tadvizeSo vitaNDA / ahetavo hetuvadava- 25 bhAsamAnA hetvaabhaasaaH| arthavikalpairvacanavighAtazchalam / hetupratibimbanaprAyaM Page #65 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAM [ prathamam pratyavasthAnaM jAtiH / satyavastvapratibhAso viparIta pratibhAsazca nigrahasthAnam tatra vakSyamANalakSaNasUtranirdezAnusAreNa kAnicidekavacanAntAni padAni vigrahe grahItavyAni / pramANAvayavahetvAbhAsAnAM bahuvacanena vigraho darzayitavyaH, zeSANAmekavacanena lakSaNasUtreSu tathA nirdezAt / evaJcoddezalakSaNayorekaviSayatA 5 nitarAM darzitA bhavati / itaretarayoge dvandvaH samAsaH / prathama sUtrArthavicAraH 14 10 tattvapramANAdipadasApekSatvenAsamarthatvAdasamAsaH prApnoti, sApekSamasamarthaM bhavatItyAhuH / na cedaM pradhAnaM sApekSam, yena bhavati vai pradhAnasya sApekSasyApi samAsa iti / 'rAjapuruSaH zobhanaH' itivat samasyeta / uttarapadArthapradhAnatvAt SaSThItatpuruSasya jJAnamevAtra pradhAnaM tattvamupasarjanam / atazca 'Rddhasya rAjJaH puruSa' itivadasamAsa eva yuktaH / nanu jJAnamapi pramANAdisApekSaM bhavatyeva tadviSayaM hi taditi / na, tattvapadenAsya nirAkAGkSIkRtattvAt / tattvasya jJAnamiti, tadidAnIM tattvameva sApekSaM vartate, kasya tattvamiti / tasmAt tattvasyopasarjanasya sataH sApekSatvAdasamAsa evetyevamabhizaGkamAnAH kecana 'tattvaM ca tajjJAnaM ca' iti karmadhArayaM vyAcacakSire / tat punarayuktam, jJAnasya svatastattvAtattvavibhAgAbhAvAt / viSayakRto hi jJAnAnAM tathAbhAvaH, atathAbhAvo vA ? tadetat tattvaviSayajJAnaM bhavati, na svatastattvasvabhAvam / kiM punaridaM tattvaM nAma ? sato'sato vA vastunaH pramANaparinizcitasvarUpam, zabdapravRttinimittaM tadityucyate / tasya bhAvastattvamiti / tacca jJAnena nizcIyate / tatparicchindajjJAnaM tattvajJAnamityucyate / jJAnasyApi tadrUpaM jJAnAntaraparicchedyameva bhavati / nirNeyatattvAcca pramANAdaya iti vyatirekanirdeza eva yuktaH / na cAsamAsa25 prasaGgamAtrAdanyathAvarNanamucitam IdRzAnAM samAsAnAM sAmarthyAnapAyena bahuzo 15 pramANAdInAM tattvamiti sambandhamAtre SaSThI / tattvasya jJAnaM niHzreyasasyAdhigama iti karmaNi SaSThyau, tattvasya jJAyamAnatvena niHzreyasasya cAdhigamyamAnatvena karmatvAt / nanvevaM vyAkhyAyamAne 20 nirNeyatattvAcceti / pramANAdInAM tattvasyaivAtra nirNIyamAnatvAt tattvasya jJAnamiti vyatirekanirdeza eva yukta ityarthaH / Page #66 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam dRSTatvAt, devadattasya gurukulamiti / upasarjanaM nopasarjanamiti / na kAraNametat, samAse vigrahavAkya samAnArthatayA samAso bhavati, sA ceha vidyata eva / vaiyAkaraNA api dRzi padAni samasyantyeva, "atha zabdAnuzAsanam / keSAM zabdAnAm ? laukikAnAM vaidikAnAJceti" / tasmAd yathAbhASyameva SaSThItrayavyAkhyAnamanavadyam / zAstrapratipAdyavicAraH tasya prAmANyanirNItiranumAnanibandhanA / AptoktatvaJca talliGgamavinAbhAvi vakSyate // 15 nanu SoDazapadArthatatvajJAnasya kathaM niHzreyasAdhigamahetutvamiti vaktavyam / vedaprAmANyasiddhayarthaJcedaM zAstramiti tAvanmAtrameva vyutpAdyatAm, ki SoDazapadArtha - kanyAgranthanena ? ucyate / AtmApavargaparyantadvAdazavidhaprameyajJAnaM tAvadanyajJAnAnaupayikameva sAkSAdapavargasAdhanamiti vakSyAmaH / tattvajJAnAnmithyAjJAnanirAse sati tanmUlaH saMsAro nivartata iti, prameyaM tAvadavazyopadezyam / tasya tu prameyasyAtmAde - 10 rapavargasAdhanatvAdhigama AgamaikanibandhanaH / 5 anyajJAnAnaupayikamiti / anyajJAnamanaupayikamadvAramanupAyo yasya / upAya evaupayikamiti svArthe vinayAdipAThAt Thak hrasvazca / anyajJAnasya vA'nupAyaH sadapavargasAdhanaM na punaH pramANAdijJAnamiva prameyajJAnopAyatayetyarthaH / upasarjanaM nopasarjanamiti / ' idamumasarjanamataH padAntarasApekSaM na samasyate, idantu nopasarjanaM pradhAnam, ataH padAntarasApekSamapi samasyate' iti 15 na kAraNam / vigrahavAkyasamAnArthateti vocyate / tahi vizeSato gRhyate nizcIyate samAsArthaH / tathA hi-- ' rAjapuruSaH' ityAdau kiM 'rAjJaH puruSaH' Ahosvit 'rAjA puruSo yasya' atha 'rAjA cAsau puruSazrva' ityAdyAH zaGkAH 'rAjJaH puruSaH ' ityanena nivartante / tena vigrahavAkyena tulyArthatA yatra tatra samAsaH / ' rAjapuruSaH zobhanaH' ityatra 'rAjJaH puruSaH zobhanaH' iti vigrahavAkyAsabhAnArthatayA samAso na, pradhAnasya 20 sApekSatvAt / 'Rddhasya rAjJaH puruSaH' ityetadvigrahavAkyasamAnArthatvAbhAvAd Rddhasya rAjapuruSaH' ityasamAsaH, nopasarjanasya saapeksstvaat| zabdAnuzAsanamityatra zabdAnAmanuzAsanamiti samAsaH keSAM zabdAnAmityetatsApekSasyApi 'zabda' zabdasya, anyathA samAse guNIbhUtasya keSAmiti pratyavamarzo na syAt / 25 Page #67 -------------------------------------------------------------------------- ________________ 16 5 10 nyAyamaJjaya upamAnantu kvacit karmaNi sopayogamityevaM catuSprakAramapi pramANaM prameyavad upadeSTavyam / saMzayAdayastu padArthA yathAsambhavaM pramANeSu prameye cAntarbhavanto'pi nyAyapravRttihetutvAt pRthagupadizyante / nyAyazca vedaprAmANya pratiSThApanapUrvakatvena puruSArthopayogitvamupayAtIti darzitam tatra nAnupalabdhe'rthe na nirNIte pravartate / kiM tu saMzayite nyAyastadaGgaM tena saMzayaH // prayojanamanuddizya na ca nyAyaM prayuJjate / dRSTAntaH punaretasya sambandhagrahaNAspadam // siddhAnto'pi dharmaprApaNenAzrayAsiddhatAmapoddharannyAyaM pravartayati / nanu saMzayapadena nyAyaviSayaM sandigdhaM dharmiNamabhidadhatA''zrayAsiddhi15 rapoddhRtaiva / satyam / kvacit tu viSaye saMzayamantareNa nyAyapravRttirdarzayiSyata iti saMzayika viSayanyAyaniyamAbhAvAt siddhAnto'pi vaktavyaH / 25 pratibandhagrahe tasya pratyakSamupayujyate / ko'nyassantaraNe heturanavasthAmahodadheH // AyurvedAdivAkyeSu dRSTvA pratyakSataH phalam / vacaHpramANamAptoktamiti nirNIyatAM yataH // [ prathamam nyAyAbhidhAne'vayavAH paraM pratyupayoginaH / parArthamanumAnaJca tadAhunyayavAdinaH // nanu pratijJodAharaNAbhyAM tadabhidheyau siddhAntadRSTAntau gamyeta eva, ki 20 pRthagupAdAnena ? yadyevaM hetvAkhyenAvayavena tadabhidheyasiddheranumAnamapi pRthaG na vaktavyaM syAt / evaM bhavatu kiM nazchinnam ? maivam, abhidheye nyAye nirUpaNIye tadabhidhAyinAmavayavAnAmavasara iti tadarthaH prathamaM vyutpAdanArho bhavati, itarathA avayavamAtropadeza eva zAstraM samApyeta / upamAnaM tu kvacit karmaNi sopayogaM 'gavayamAlabheta' ityAdau / saMzayamantareNa nyAyapravRttiriti / yadA kAryAntaraprayukto dezAntaraM gacchan sahasaiva dhUmAvalokanAdagnimanumimIte, tadA saMzayaM vinApi nyAyapravRtterupalambhaH / Page #68 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] tarkaH saMzayavijJAnaviSayIkRtatulyakalpapakSadvayAnyatarapakSazaithilyasamutpAdanena taditarapakSaviSayaM pramANamaklezasampadyamAnapratipakSavyudAsamanugRhNAti mArgazuddhimAvadhAna iti pRthagupadizyate / sa cAzaya zuddhimupadarzayituM vAde prayokSyata ityanyatarAdhikaraNanirNayamantareNa na paryavasyati / nyAyoparamakAraNatvena tasya pravartako nirNayaH, itarathA niravasAnamanAsAditaphalaM ko nAma nyAyamArabheta / nanu tattvajJAnapadena gatArthatvAnna pRthag vaktavyo nirNayaH, nirNayo hi tattvajJAnameva / astyetat, kiM tu SoDazapadArthatattvajJAnaM pramANAntarakaraNakamapi bhavati / na tasya nyAyoparamahetutvam, eSa tu sAdhanadUSaNasaraNikSodajanmA nirNayastaduparamahetuH pRthagupAdAnamantareNa na lbhyte| nanvanumAnapadAdeva, tahi yathAbhilaSito lapsyate nirNayaH ? tadayuktam / 10 anumAnaphalaM nirNayaH, naanumaanm| karaNasya pramANatvAnnirNayopAdAnamantareNa tadanumAnamaphalamaparyavasitaM syAt / ubhAbhyAM tahi tattvajJAnAnumAnapadAbhyAmayamAkSepsyate nirNayaH, anumAnasya tattvajJAnAntatvAt ? na nirNayopAdAnAd vinA tadantatvAsiddhaH, liGgAbhAsasamutthatattvajJAnAbhAsasambhavAt / nanu saMzayapUrvakatvAdanumAnasya sAmarthyAnnirNayAntataiva bhaviSyatIti 15 saMzayAnumAnatattvajJAnargatArtho nirNayaH ? maivam; saMzayapUrvakatve'pyanumAnasya tdaabhaasopjnitnirnnyaabhaassmbhvaat| na caiSa niyamaH saMzayapUrvakamanumAnamiti / tasmAdanumAnasya viziSTanirNayAvasAnatvalAbhAya nirNayapadamupAdeyamityalaM prasaGgana / vAde tu vicAryamANe nyAyaH saMzayacchedanenAdhyavasitAvabodhama, adhyavasitAbhyanujJAtaJca vidadhat tattvaparizuddhimAdadhAtIti vItarAgaiH ziSyasabrahmacAribhiH 20 saha vAdaH pryoktvyH| sa cAzayazuddhimupadarzayitumiti / tarkasya prAGnItyA yadyapi svataH sAdhanabhAvo nAsti, tathApyAzayazuddhi vItarAgatvaM prakaTayitum / tarkakrameNa svArthAnumAnakAle yathApratipannaH svayamasAvarthastathaiva parasya pratipAdyate, vItarAgakathAtvAd vAdasyeti / ___ saMzayAnumAnatattvajJAnairiti / saMzaye sati yadanumAnaM tata utpadyate yat 25 tattvajJAnam, tannirNayasvabhAvameveti / Page #69 -------------------------------------------------------------------------- ________________ 11 nyAyamaJjayAM [prathamam jalpavitaNDe tu duSTatAkikoparacitakapaTadUSaNADambarasantrAsyamAnasaralamatisamAzvAsanena taddhadayasthatattvajJAnasaMrakSaNAya kvacidavasare vItarAgasyApyupayujyeta iti vkssyaamH| ___ hetvAbhAsAH samyanyAyapravivekopakAradvAreNa tadupayoginaH / hetvAbhAsa5 svarUpAvadhAraNe hi sati tadvilakSaNatayA hetavaH sukhamavagamyante / ___ nanvatra viparyayo dRzyate, hetvavagame sati taditarahetvAbhAsavyavasthApanAt / satyamevam, tathA'pi prayoktaJca dvayamapi jJeyam, hetavaH prayujyante hetvAbhAsAzca parihriyanta iti / yacca nigrahasthAnaparigaNitA api hetvAbhAsAH punarupadizyante tadvAde codanIyA bhvissyntiityaashyen| chalajAtinigrahasthAnAni jalpavitaNDopakaraNAni / teSAmavadhRtasvarUpANAM svavAkye parivarjanam, kvacidavasare prayogaH, paraprayuktAnAJca pratisamAdhAnamityAdi zakyakriyam, atastAnyapi jalpavitaNDAGgatvAd jJAtavyAnIti pRthgupdishynte| duHshikssitkutrkaashleshvaacaalitaannaaH| . zakyAH kimanyathA jetuM vitaNDATopapaNDitAH // gatAnugatiko lokaH kumArga tatpratAritaH / mA gAditi cchalAdIni prAha kAruNiko muniH // tadevamupadeSTavyAH padArthAH saMzayAdayaH / tnmuulnyaaynirnneyvedpraamaannysNvide|| tenaagmprmaanntvdvaaraakhilphlprdaa| iyamAnvIkSikI vidyA vidyAsthAneSu gaNyate // Aha ca bhASyakAra: pradIpaH sarvavidyAnAmupAyaH sarvakarmaNAm / AzrayaH sarvadharmANAM vidyoddeze parIkSiteti // Aha ca bhASyakAra iti / bhASyakAro hi-seyamAnvIkSikI pramANAdipadArthaiH 25 pravibhajyamAnetyetatsApekSatvaM zlokamimaM papATha-pradIpaH sarvavidyAnAmiti / seya mAnvIkSikI vidyoddezAkhye nItizAstraprakaraNe priikssitaa| yA sarvavidyAnAM madhye pradIpa Page #70 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] ___ ityeSa SoDazapadArthanibandhanena niHzreyasasya muninA niradezi pnthaaH| anyastu sannapi padArthagaNo'pavargamArgopayogavirahAdiha nopadiSTaH // zAstrapravRttiprakAraH trividhA cAsya zAstrasya pravRttiruddezo lakSaNaM parIkSeti / nAmadheyena padArthAbhidhAnamuddezaH / uddiSTasya tattvavyavasthApako dharmo lakSaNam / lakSitasya talla- 5 kSaNamupapadyate na veti vicAraH priikssaa| nanu ca vibhAgalakSaNA caturthyapi pravRttirastyeva, bhedavatsu pramANasiddhAntacchalAdiSu tathAvyavahArAt / satyam / prathamasUtropadiSTe bhedavati padArthe bhavatyeva vibhAgaH, uddezarUpAnapAyAttu uddeza evaasau| sAmAnyasaJjayA kIrtanamuddezaH, prakArabhedasaJjayA kIrtanaM vibhAga iti / tathA coddezatayaiva tatra tatra bhASyakAro 10 vyavaharati 'ayathArthaH pramANoddezaH' ityAkSepe, tasmAd 'yathArtha eva pramANoddezaH iti ca samAdhAnamabhidadhAnaH / tasmAttrividhaiva prvRttiH| tatroddezaH prathamamavazyaM kartavyo'nuddiSTasya lakSaNaparIkSAnupapatteH / sAmAnyavizeSalakSaNayorapi paurvAparyaniyamo'styeva, alakSite sAmAnye vizeSalakSaNAvasarAbhAvAt / parIkSA tu lakSaNottarakAlabhAvinIti tatsvarUpanirUpaNAdeva gamyate / vibhAgasAmAnyalakSaNayostu 15 nAsti paurvAparyaniyamaH, pUrva vA sAmAnyalakSaNaM tato vibhAgaH pUrva vA vibhAgastataH sAmAnyalakSaNamucyata iti / tadihoddezastAvadvayAkhyAtaH / iva pradIpo vedaprAmANyakAraNasya tadarthAdhigamopAyasya ca nyAyasya prakAzanAt / upAyaH srvkrmnnaam| sukhAvAptiduHkhaparihArArtheSu karmasu pravRttiranumAnAt tatsAdhanatvanizcaye sati yato bhavati, ato'numAnavyutpAdakatvAdiyaM sarvakarmaNAM pravRttAvupAyaH / AzrayaH 20 sarvadharmANAm / dharmasvarUpamAgamaikasamadhigamyam / Agamo nyAyApekSaH samyagdharmAvabodhako bhavati, nAnyathA / yadAha ArSa dharmopadezazca vedshaastraavirodhinaa| yastarkeNAnusandhatte sa dharma veda netrH|| ityatastadadhInatvAd dharmAvabodhasyAzrayaH sarvadharmANAmityuktam / ayathArthaH pramANoddeza iti / 'na catuzvamaitihyApattisambhavAbhAvaprAmANyAt' Page #71 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam prakRtagranthe nirUpaNIyaM vastu asmAbhistu lakSaNasUtrANyeva vyaakhyaasynte| parIkSAsUtrasUcitaM tu vastu sopayogalakSaNavarNanAvasare eva yathAbuddhi darzayiSyate, na pRthak parIkSAsUtravivaraNazramaH krissyte| prathamasUtrAnantaraM 'duHkhajanme'tyAdi dvitIyaM sUtraM lakSaNAnaupayikatvAnneha vivRtam, apavargaparIkSAzeSabhUtatvAttu tadavasara eva nirNeSyate, pramANasAmAnyalakSaNam, vibhAgasUtre tvavasaraprAptatvAdidAnImeva viviyate "pratyakSAnumAnopamAnazabdAH pramANAni" // iti pramANapadArthavicAraH atredaM tAvadvicAryate, kiM pramANaM nAma ? kimasya svarUpam ? kiM vA lakSaNamiti ? tatastatra sUtraM yojyissyte| tducyte| avyabhicAriNImasandigdhAmarthopalabdhiM vidadhatI bodhAbodhasvabhAvA sAmagrI pramANam / bodhAbodhasvabhAvA hi tasya svarUpam / avyabhicArAdivizeSaNArthopalabdhisAdhanatvaM lakSaNam / pramANapadaniruktivicAraH nanu ca pramIyate yena tatpramANamiti karaNasAdhano'yaM pramANazabdaH / karaNaJca sAdhakatamam, tamavarthazcAtizayaH, sa cApekSikaH, sAdhakAntarasambhave hi tadapekSayAtizayayogAt kiJcitsAdhakatamamucyate / sAmagrayAzcaikatvAttadatiriktasAdhakAntarAnupalambhAt kimapekSamasyA atizayaM brUmaH ? api ca kasminviSaye sAmagrayAH pramANatvam / pramIyamANo hi karmabhUto viSayaH, sAmagracantarIbhUtatvAtsAmagraceveti karaNatAmeva yAyAt / nirAlambanAzcedAnIM sarvapramitayo bhaveyurAlambanakArakasya cakSurAdivatpramANAntaHpAtitvAt / kazca sAmagrayA prameyaM pramimIte ? ityasya vibhAgAkSepasUtrasyAvataraNikAyAm 'ayathArthaH pramANoddezaH' iti bhASyakRd vibhAgamudde zazabdena vyaajhaar| bodhAbodhasvabhAveti / vizeSaNajJAnAderbodhasvabhAvasya tatrAnupravezAd bodhAbodha25 svbhaavetyuktm| Page #72 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam pramAtApi tasyAmeva lInaH / evaJca yaducyate 'pramAtA pramANaM prameyaM pramitiriti / catasRSu vidhAsu tattvaM parisamApyate' iti tad vyAhanyate / na ca loko'pi sAmagrayAH karaNabhAvamanumanyate tasyAM krnnvibhktimpryunyjaanH| na hyevaM vaktAro bhavanti laukikAH 'sAmagrathA pazyAma' iti, kintu 'dIpena pazyAmaH' cakSuSA nirIkSAmaha ityAcakSate / tasmAnna sAmagrI karaNam, akaraNatvAcca na pramANamiti nedaM 5 sAdhu prmaannsvruupm| karaNasvarUpavicAraH - atrocyate-yata eva sAdhakatamaM karaNaM karaNasAdhanazca pramANazabdaH, tata eva sAmagrayAH pramANatvaM yuktam / tadvyatirekeNa kArakAntare kvacidapi tamabarthasaMsparzAnupapatteH / anekakArakasannidhAne kArya ghaTamAnamanyataravyapagame ca vighaTamAnaM 10 kasmA atizayaM prayacchet ? na cAtizayaH kAryajanmani kasyacidavadhAryate, sarveSAM tatra vyApriyamANatvAt / sannipatyajanakatvamatizaya iti cenna / ArAdupakArakANAmapi kArakatvAnapAyAt / jJAne ca janye kimasannipatya janakam ? sarveSAmindriyamano'rthAdInAmitaretarasaMsarge sati jnyaannissptteH| atha sahasava kAryajananamatizayaH, so'pi kasyAJcidavasthAyAM karaNasyeva karmaNo'pi zakyate vaktum / aviralajaladhara- 15 dhArAprabandhabaddhAndhakAranivahe bahulanizIthe sahasava sphuratA vidyullatAlokena kAminIjJAnamAdadhAnena tajjanmani sAtizayatvamavApyate / evamitarakArakakadambasannidhAne satyapi sImantinImantareNa taddarzanaM na sampadyate / AgatamAtrAyAmeva tasyAM bhavatIti tadapi karmakArakamatizayayogitvAtkaraNaM syAt tasmAtphalotpAdAvinAbhAvisvabhAvatvamavazyatayA kaaryjnktvmtishyH| sa ca sAmagrayantargatasya na kasyacidekasya 20 kArakasya kathayituM pAryate, sAmagrayAstu so'tizayaH suvacaH / sannihitA cetsAmagrI, sampannameva phalamiti saivaatishyvtii| catasRSu vidhAsviti / tattvaM parisamApyate, arthaH parisamApto bhavati; nAdhikApekSopayujyata ityrthH| sannipatya janakatvamiti / anyakArakavyApArAvyavadhIyamAnavyApAratvaM sannipatya. 25 jnktvm| phalotpAdAvinAbhAvisvabhAvo yAvanna bhavati, tAvat kathamavazyatayA kAryajanako bhavet, tAdrUpyaM ca sAmagrIto nAnyasyeti / Page #73 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam nanu mukhyayoH pramAtRprameyayorapi tadavinAbhAvitvamatizayo'styeva, pramitisambandhamantareNa tayostathAtvAbhAvAt / pramiNotIti pramAtA bhavati, pramIyate iti ca prameyam / satyametat / kintu sAkalyaprasAdalabdhapramitisambandhanibandhanaH pramAtRprameyayormukhyasvarUpalAbhaH, sAkalyApacaye pramityabhAvAd gauNe pramAtRprameye 5 sampayete, evaJca sAkalyamantareNa pramititamabarthayogAttadeva karaNam / sAmagrIvicAraH yatta kimapekSaM sAmagrayAH karaNatvamiti ? tadantargatakArakApekSamiti bruumH| kArakANAM dharmaH sAmagrI na svarUpahAnAya teSAM kalpate, sAkalyadazAyAmapi tattvarUpapratyabhijJAnAt / nanu samagrebhyaH sAmagrI bhinnA cetkathaM pRthaG nopalabhyate ? abhede tu sarvakArakANi karaNIbhUtAnyeveti kartRkarmavyavahArocchedaprasaGgaH / maivam / samagrasannidhAnAkhyadharmasya pratyakSamupalabhbhAt / pRthagavasthiteSu hi sthAlIjalajvalanataNDulAdiSu na samagratApratyayaH / samuditeSu tu bhavatItyatastantupaTalaparighaTitapaTAdyavayavivatkArakakalApaniSpAdyadravyAntarAbhAve'pi samudAyAtmikA sAmagrI vidyata eveti samudAyyapekSayA karaNatAM prtipdyte| tasmAnna paricodanIyamidaM kasmikarmaNi sAmagrI karaNamiti / samudAyinAM sAmagrayavasthAyAmapi svarUpAnapAyAt samudAyivizeSa karmaNi sAmagrI karaNam / ata eva na pramitenirAlambanatvam / etena pramAtA pRthagupadarzita iti vidhAcatuSTayamapi samAhitam / yattvabhyadhAyi sAmagrayAH karaNavibhaktinirdezo na dRzyata iti, tatrocyate / ra sAmagrI hi saMhatiH, sA hi saMhanyamAnavyatirekeNa na vyvhaarpdviimvtrti| tena sAmagrI pazyAmIti na vypdeshH| yastu dIpendriyANAM tRtIyAnirdezaH sa phalo 20 nanu mukhyayoH pramAtRprameyayoriti / tatkAlaM pramAmakurvannapi yogyatayA yaH pramAteti bhaNyate sa gauNaH, yastu tatkAlameva pramAjanmani vyApriyate sa mukhyH| evaM prmeympi| kArakakalApaniSpAdyadravyAntarAbhAve'pIti / vijAtIyAnAM dravyArambhakatvAdarzanAditi bhaavH| 25 Page #74 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] pajananAvinAbhAvisvabhAvatvAkhyasAmagrIsarUpasamAropaNanibandhanaH / anyatrApi ca tadrUpasamAropaNe sthAlyA pacatIti vyapadezA dRzyata eva / tasmAdantargatakArakApekSayA labdhakaraNabhAvA sAmagrI pramANam / apare punarAcakSate, sAmagrI nAma samuditAni kArakANi, teSAM dvarUpyamahRdayaGgamam, atha ca tAni pRthagavasthitAni karmAdibhAvaM bhajante, atha ca tAnyeva 5 samuditAni karaNIbhavantIti ko'yaM nayaH ? tasmAtkartRkarmavyatiriktamavyabhicArAdivizeSaNakArthapramAjanakaM kArakaM karaNamucyate ? tadeva ca tRtIyayA vyapadizanti / dIpena pazyAmi, cakSuSA nirIkSe, liGgana budhye, zabdena jAnAmi, manasA nishcinomoti| nanu trINyeva kArakANyasmin pakSe bhaveyuH, jJAnakriyAyAM tAvadevamevaitadyathA 10 bhavAnAha / pAkAdikriyAsu kriyAzrayasAdhAraNAdyupakArabhedaparyAlocanayA bhavatvadhikaraNAdikArakAntaravyavahAraH / pramitau tu manodIpacakSurAde lakSyate vizeSa iti tatsarva kAraNatvena sammatam / kasteSu tamabartha iti cet, 'asti kazcida yadayaM loko'haM mayA jAnAmi' 'ghaTena ghaTaM jAnAmi' iti na kartRkarmaNI vismatyApi karaNatvena vyapadizati / nayanamanodIpazabdaliGgAdIni tu tathA vypdishti| 15 so'yameSAM pazyati kartRkarmavailakSaNyaM cakSurAdInAm / tadvailakSaNyameva ca teSAmatizaya iti tadayamiha pramANaM pramAtA prameyaM pramitiriti caturvargeNaiva vyavahAraH prismaapyte| tasmAtkartRkarmavilakSaNA saMzayaviparyayarahitArthAvabodhavidhAyinI bodhAbodhasvabhAvA sAmagrI pramANamiti yuktam / tasmAt kartRkarmavilakSaNA saMzayaviparyayarahitArthAvabodhavidhAyinI 20 bodhAbodhasvabhAvA sAmagrI pramANamiti yuktamityatra sAmagrIzabdaH samagrapradhAno draSTavyaH / kartRkarmavyatiriktaM janakaM yat tat pramANamityarthaH / anyathA hyupakrame kartRkarmavyatiriktasya kArakamAtrasyodAharaNapradarzanena pramANatvaM pratijJAyopasaMhAre sAmagrayAstatpratipAdanenopakramopasaMhArayovirodhaH syAt / etacca yathopalabdhapAThAnusaraNena vyAkhyAtam / spaSTagamanikAprAyaM cet pAThAntaraM kvacid bhavet, tat saiva gnikaa'stu| 25 evamanyatrApi pAThAnizcaye draSTavyam / Page #75 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam jJAnasyaiva pramANatvaM na veti vicAraH ye tu bodhasyaiva pramANatvamAcakSate na sUkSmadarzanAste / bodhaH khalu pramANasya phalaM na sAkSAtpramANam / karaNArthAbhidhAno hi pramANazabdaH pramIyate''neneti pramANam / pramIyate iti ko'rthaH ? pramA janyate iti, pramANAdavagacchAma iti ca vadanto laukikAH karaNasyaiva praamaannymnumnynte| yastu pramA pramANamiti pramANazabdaH sa pramANaphale drssttvyH| tathA ca saMzayaviparyayAtmakaM pramANAddhi bhinnaM phalamiti jJAnamAtmamano'numAne, tadvizeSaNArthaparicchede vA, viziSTapramANajananAtpramANatAM pratipadyate / avyabhicArAdivizeSaNopapannamapi jJAnamaphalajanakamapramANameva prmaannmucyte| tadayuktam / sakalajagadviditabodhetarasvabhAvazabdaliGgadIpendriyAdiparihAraprasaGgAt / tasmAtsAmagrayanupraviSTabodho vizeSaNajJAnamiva kvacitpratyakSe, liGgajJAnamiva liGgipramitau, sArUpyadarzanamivopamAne, zabdazravaNamiva tadarthajJAne, pramANatAM pratipadyate / ata eva bodhAbodhasvabhAvA sAmagrI pramANamityuktam / nirAkArajJAnavAdivaibhASikamatam / anye tulyasAmagrayadhInayorjJAnArthayoAhyagrAhakabhAvaM vadanto bodhaM pramANamabhyupAgaman, kSaNabhaGgiSu padArtheSu sahakAryupAdAnakAraNApekSakSaNAntarasantati- . 10 15 tathA ca saMzayaviparyayAtmakamiti / yadA karaNasAdhanena pramANazabdena loke vyavahAraH evaM sati phalasya pramArUpasyAprAmANyaM sidhyati / phalapramANapakSe punaH saMzayajJAnasya, pramANalakSaNavirahAd yat kvacit siddhaM prAmANyaM 'saMzayito'yamarthaH' ityAdau 20 vizeSaNatvena taddhIyate / phalAntarAjanakatvena ca yadaprAmANyamakArakasya phalasya, tadapi na parigRhItaM bhavatIti tAtparyam / nanu phalAtmakatvena tasyArthAdhigame vyApRtatvAt pramANatvaM bhaviSyati, tannetyAha"pramANAddhi bhinnaM phalam" iti / __ anye tulyasAmagrayadhInayoriti / ajanako'pyarthaH sahabhAvijJAnena gRhyata iti nirAkArajJAnavAdinAM vaibhASikANAM darzanam / ajanakasya ca grAhakatve'nyasyApi tatkAlabhAvino'rthakSaNasya tajjJAnaM kimiti na grAhakamityatiprasaGganivAraNAya tulya Page #76 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] jananena ca lokayAtrAmuhahatsu jJAnajanmani jJAnamupAdAnakAraNam, arthaH sahakArikAraNama, arthajanmani cArtha upAdAnakAraNam, jJAnaM sahakArikAraNamiti, jJAnaJca jJAnArthajanyamarthazcArthajJAnajanyo bhavatItyevamekasAmagrayadhInatayA tamarthamavyabhicarato jJAnasya tatra prAmANyamiti / sAkArajJAnavAdinAM sautrAntikAnAM matam tadidamanupapannam, aphalajanakasya pramANatvApattarityuktatvAt / api ca karmaNi jJAnaM pramANamiSyate / yathoktam, 'savyApAramivAbhAti vyApAreNa svkrmnneti'| sa cAyamarthakSaNo jJAnasamakAlastataH pUrvAbhyAM jJAnArthakSaNAbhyAmupajanita iti tatkarmatAM pratipadyatAM na punaHsvasamAnakAlaprasUtajJAnakSaNakarmatAmiti / nanu ca tulyasAmagrayadhInatayA samAnakAlatayA ca tadavyabhicArasiddhau kva karmatvamupayujyate ? hanta tahi sahotpannayoH samAnasAmagrIkayomA'hyagrAhakaniyamaH sAmagrayadhInayorityuktam / ekasAmagryutpannatvena tasyaiva tad grAhakam, nAnyasya; yathaitadgrahaNe tulyasAmagrayadhInatvaM tasya niyAmakamasti tathA'nyagrahaNe na kinycidstiityrthH| pUrvabhAvI svasantAnagatasadRzakSaNa upAdAnakAraNam / yaduktam - "sabhAgahetuH sadRzAH svasantAnabhuvo kssnnaaH|" iti / tadanyaH sahakArikAraNam / tathA cAhuH- "tato'nye kAraNaM hetuH sahabhUye mithaH phlaaH|" iti / yatpunadvitIyamupAdAnakAraNalakSaNaM kRtam- 'yadutpattau yatsantAnanivRttistattasyopAdAnakAraNam' iti tad visadRzotpAdAbhiprAyam / tathAhi-ghaTotpattau mRtpiNDasantAna- 20 nivRttiH; anutpanne hi ghaTe mRtpiNDakSaNA eva santAnenotpadyante ghaTe tUtpanne ghaTakSaNA iti / api ca karmaNi jJAnaM pramANamiSyata iti / karma hi viSayo bhaNyate, viSayazca sa bhavati yamAlambya bhUtamabhUtaM jJAnaM sattAM pratilabhate / na cAyaM nyAyaH shotpdymaanyorsti| atraiva sAmAnyena bauddhadarzanamAtrAzrayaNena jJApakamAha-yathoktam, 25 savyApAramivAbhAtIti / nanu ca sAkArajJAnavAdinAmidaM vacanam / tathA ca pUrvamardhama Page #77 -------------------------------------------------------------------------- ________________ 26 [ prathamam kiM kRta iti ? karttavyaM jJAnaM prakAzasvabhAvamiti grAhakam / artho jaDAtmeti grAhyamiti cedayamapi vizeSastulyakAraNayoH kutastyaH ? upAdAnasahakArikAraNabhedAditi cenna / tasya kSaNabhaGgabhaGge nirAkArayiSyamANatvAt / tatra vijJAnavAdimatam 5 nyAyamaJja ye hi nirAkArasya bodharUpasya nIlapItAdyanekaviSayasAdhAraNatvAj janakatvasya ca cakSurAdAvapi bhAvenAtiprasaGgAttadAkArakRtameva jJAnakarmaniyamamavagacchantaH sAkAravijJAnaM pramANamiti pratipedire, te'pi vijJAnAdvaitasiSAdhayiSayaivamabhidadhAnAstannirAsaprasaGga eva nirasiSyante / na hyekameva sAkAraM jJAnaM grAhyaM grAhakaca bhavitumarhatIti vakSyate / arthastu sAkArajJAnavAdino na samastyeva / sa 10 hyanumeyo vA syAtpratyakSo vA ? nAnumeyaH sambandhagrahaNAbhAvAt / arthe hi sati sAkAraM nirAkAraM tadatyaye / nityAnumeyabAhyArthavAdI jJAnaM kva dRSTavAn // nApi pratyakSo'rthaH, AkAradvayapratItyabhAvAt, abhyupagame cAnavasthAprasaGgAt / arthAkAro hi nirAkArajJAnagamyo na bhavatIti jJAnenAkAravattA gRhyte| so'ya15 midAnIM jJAnAkAro'pi grAhyatvAdanyenAkAravatA gRhyate so'pyanyeneti / atha vA artho nirAkArajJAnagamyo na bhavatIti svagrAhake jJAnAtmani samarpitAtmA 'dadhAnaM tacca tAmAtmanyarthAdhigamanAtmanA ' iti / asyArthaH - tajjJAnaM tAmartharUpatAM dadhAnaM sad yadA svakarmaNi svasmin viSaye grAhye niyatArthagrahaNalakSaNena vyApAreNa savyApAraM niyatArthagrahaNalakSaNavyApArayogIvAbhAti / tasmAt saivArthAkAratA pramANam, taduvazAn 20 nIlasyedaM pItasyedamiti niyatanIlAdyarthagrahaNavadiva jJAnaM lakSyata iti tAtparyam / bauddhamate nirvyApAratvAt sarvadharmANAm 'iva' zabdopAdAnam / evaM ca vaibhASikamate idaM dUSaNaM kathaM saGgacchate ? satyam / kintu svasmin viSaye jJAnasya prAmANyaM tairapISyate / ata eva tanmatasaMvAdina eva zlokAkArasyopanyAsaH kRtaH / athavA vaibhASikaraniSyamANamapi balAdetadaGgIkAryam, anyathA nirviSayatve jJAnasya yogAcAradarzanA25 pattiprasaGgAt / atha vA arthoM nirAkArajJAnagamyo na bhavatItyAdinA anumAnAdarthavyavasthApane'pyanavasthAmAha - punaranyo'rthaH kalpanIya iti / sAkArasya jJAnasyAkArajanako'rtho Page #78 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam bhavatIti sAkAraM jJAnamevedaM sampannamiti punaranyo'rthaH kalpanIyaH / so'pi grAhyatvAsvagrAhakasya sAkAratvasiddhaye tatraiva lIyata iti sAkAraM jJAnamevAvaziSyata iti punaranyo'rtha itItthamanavasthA pratikarmavyavasthA tu janakatvanibandhanA bhaviSyati, vastusvabhAvasyAparyanuyojyatvAt / sAkArapakSe'pi paryanuyogasAmyamityAdi sarvamupapariSTAt savistaramabhidhAsyate / sAkArapakSe'pi ca na pramANAdvayatiriktaM phalamu- 5 parzitamityasatpakSa evAyam / tatraiva bhATTamatam zAbarAstu bruvate ya ete bodhaprAmANyavAdino vijJAnAdabhinnameva phalamabhidadhati te bADhaM nirasanIyA bhavantyeva / vayaM tu vijJAnAdbhinnameva phalamarthadRSTatAkhyamabhyupagacchAmaH / tenaiva tadanumIyate / jJAnaM hi nAma kriyAtmakam / kriyA ca phalA- 10 numeyA / jJAtRvyApAramantareNa phalAniSpatteH saMsargo'pi kArakANAM kriyAgarbha eva bhavati / tadanabhyupagame kimadhikRtya kArakANi saMsRjyeran / na cAsaMsRSTAni tAni phalavanti / kriyAvezavazAcca kArakaM kArakaM bhavati / aparathA hi tadvastusvarUpamAtrameva syAd na kArakam / tatazca na phalAthibhirupAdIyeteti vyavahAravipralopaH / tasmAdyathA hi kArakANi taNDulasalilAnalasthAlyAdIni siddhasvabhAvAni 15 sAdhyaM dhAtvarthamekaM pAkalakSaNamurarIkRtya saMsRjyante, saMsRSTAni ca kriyAmutpAdayanti, tathAtmendriyamano'rthasannikarSe sati jJAnAkhyo vyApAra upjaayte| sa ca na pratyakSaH, arthasyaiva bahirdezasambaddhasya grahaNAdAkAradvayapratibhAsAbhAvAdagRhItasyApi pratIyamAno'yanumAnena kAryaliGgarUpeNa klyte| tasya kalpyamAnasya yad grAhaka kAryaliGgajamanumeyajJAnaM tannirAkAraM kathaM grAhakaM syAt ? atastatra tenAkAro'paNIya 20 iti punarapi jJAnAkAra eva saMvRttaH / punazca tena kAryeNAnyo'rthaH kalpanIya itynvsthaa| ___ vastusvabhAvasyAparyanuyojyatvAditi / yadi brUyAt tulye kArakatve kathamarthasyaiva pratibhAsyatvaM na cakSurAderiti, tatrottaram-'vastusvabhAvo'yam' iti / tathA ca bhavadbhirapi paryanuyuktaH 'tulye janakatve kathamarthasyaivAkAragrAhi jJAnam, nAkSANAm' iti vastusvabhAvo'yam, ityevottaraM deym| zAbarA ityAdinA bhATTa pkssmupkrmte| jJAtRvyApAramantareNeti / niHsaMrambhA Page #79 -------------------------------------------------------------------------- ________________ nyAyamaJjar2yAM [prathamam tasya cakSurAdivadupAyatvAtparokSo'pi cAsau viSayaprakAzatAlakSaNena phalena kalpyate / tadAha bhASyakAraH 'na hyajJAte'rthe kazcidabuddhimupalabhate, jJAte tvanumAnAdavagacchato ti / vAttikakRtA'pyuktam / nAnyathA hyarthasadbhAvo dRSTaH snnuppdyte| jJAnaJcennetyataH pazcAtpramANamupakalpyate // iti / tadeSa phalAnumeyo jJAnavyApAro jJAnAdizabdavAcyaH pramANam / indriyAdInAM tadutpAdakatayA jJAnamupacarati na sAkSAditi / tanmatakhaNDanam atra pratividhIyate / aho bata ime kebhyo vibhyataH zrotriyAH paraM kimapi 10 vaiklavyamupAgatAH / na khalvanityaM parokSaM jJAnaM bhavitumarhati, jJAto'rtha iti kva cittadviziSTArthapratyavamarzadarzanAd, vizeSaNAgrahaNe zuklaH paTa itivadviziSTapratIteranutpAdAt / kazcAyamiyAnsantrAsaH, viSayagrahaNakAle vijJAnAgrahaNamAtrakeNa bAhyArthanihnavavAdinaH zAkyAH zakyAH zamayitum / yattu kriyAsvabhAvatvAtatasya parokSatvam , tadayuktam / na hi kriyAsvabhAvaM jJAnamapi tu phalasvabhAvameva / api 15 ca kriyA'pi pratyakSadravyattinI pratyakSaiva / bhaTTAnAM prtykssshcaatmaa| tatkimanenApa rAddha yadetadIyakriyAyA aprtyksstvmucyte| na cotkSepaNAdibhedabhinnaparispandAtmakavyApAravyatirekeNa bAhyakArakeSvapi sUkSmA nAma kAcidasti kriyA / sA hi, yadi nityA jAtivad, athAnityA rUpavadvastudharma iSyeta / tatra yadi nityA tahi sarvadA vastunaH kriyAyogAtsarvadA phlnisspttiprsnggH| atha kArakanirvA 20 kriyA, sApIdAnI kAryatvAt savyApArakArakakAryA bhveditynvsthaa| niSkriya kArakakAryatve tu kriyAmiva phalamapi niSkriyANyeva kArakANi kuryariti ki kriyayA ? vasthAparihAreNa viSayaunnukhyalakSaNA sasaMrambhAvasthA'tra jnyaatRvyaapaarH| nAnyathA hyarthasadbhAva iti / dRSTatvaviziSTArthasadbhAvo'nyathAnupapadyamAno jJAnaM pazcAt kalpaya25 tItyarthadarzanakAle jnyaanaavedkprmaannaabhaavaannaakaardvyoplmbhcodyprsnggaavkaashH| pazcAt pramANamupakalpyate / jJAnagrAhakaM pramANa ( agre granthastruTitaH ) Page #80 -------------------------------------------------------------------------- ________________ * pramANaprakaraNam 10 Ahnikam ] prasaGgAt kArakapadArthavicAraH nanu karotIti kAraka kriyAvezamantareNa kaarktvaanupptteH| satyam , karotIti kArakaM tattu phalameva karoti na kriyaam| ___ nanu karotIti yad brUSe seyamuktaiva kriyA bhavati, caitraH kaTaM karotIti caitrasyeva kaTasyeva karotyarthamyApratyAkhyeyatvAt tatkRtameva caitrAdInAM kaarktvm| 5 ucyate nAtIndriyakriyAyoganibandhanaH kArakabhAvaH, kriyAyA atIndriyatvena tadyogakRtakArakatvAnadhigame vyavahAravipralopaprasaGgAt / kriyAvezakRtaM hi tatkArakatvamanavagacchantaH kathaM phalArthinastadupAdadIran / matpakSe kArakatvaM hi nAsti kiJcidatIndriyam / kArakatvasvarUpasya sahakAryAdisannidhiH // tAvadeva vinizcitya tadupAdIyate'thibhiH / tadevopAdadAnazca phalamapyadhigamyate // nirvyApArasya sattvasya ko guNaH sahakAribhiH / savyApArasya sattvasya ko guNaH sahakAribhiH // atha vyApAra evaiSa sarvaiH sambhUya saadhyte| kiM phalenAparAddhaM vastaddhi sambhUya sAdhyatAm // tatraiva dhAtvarthavicAraH ___ yattu karotyarthasyApratyAkhyeyatvAdityuktaM tatrocyate parispanda eva bhautiko vyApAraH krotyrthH| na hi vayaM parispandAtmakaM paridRzyamAnaM vyApAramapaha numahe pratikAraka vicitrasya jvalanAdeApArasya pratyakSamupalabhbhAt / atIndriyastu 20 vyApAro nAstIti bruumhe| nanu pAko nAma dhAtvarthaH paridRzyamAnajvalanAdivyApAravyatirikta eSitavya eva, tamantareNa phalaniSpatterabhAvAt / asati ca tasmin kimadhikRtya kArakANi saMsRjyeran ityuktam, tadayuktam / yaM tamekaM dhAtvarthaM sAdhyaM budhyase sa kiM samuditasakalakArakasampAdyaH, ekaikakArakanirvayoM vaa| tatrAdyapakSa ekaikaM bhavetkArakamakriyam / ekaikaniSkriyatve ca sAkalye'pi kutaH kriyA // Page #81 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam uttarasminpakSa pratyekamapi pAkakriyAyogAtasakArakAntaranirapekSAdekasmAtkArakAtphalaniSpattiprasaGgaH / na ca tathAvidhadhAtvarthapuraHsaraH kArakANAM sNsrgH| kriyAnimittasaMsargavAdino hi dvayI gtiH| satyAM kriyAyAM sambandhaH sambandhe sati vA kriyA // milanAt pUrvasiddhAyAM kriyAyAM milanena kim / tathA ca janyeta phalaM vibhaktarapi kArakaiH // milanAttu kriyAsiddhau punarekaikamakriyam / tathA sati na kASThAni jvaleyuH piTharAvinA // kASThAni jvalanti, na tu pcnti| maivam / satyapi piThare jvalantyeva kASThAni nAnyatkurvanti dRzyante / tasmAtkriyAntarAbhAvAtphalamevorarIkRtya kArakANi sNsRjynte| nanu phalamapi siddhaM cet kaH sarveSAM siddhasvabhAvAnAM sambandhaH ? phalaM siddhaM kArakANi ca siddhAnIti smbndhaabhaavH| sAdhyaJcatphalam saiva kriyA parispandavyatirikteti / maivaMvocaH phalasya kriyaatvaanupptteH| odanaM hi phalaM na kriyaa| kriyAnAmni tu kriyamANe na vivadAmahe / nanu pAka idAnIM kaH ? na ca 'pace' cyazUnyataiva yuktA / ucyate |smuditdevdttaadisklkaarknikrprispnd eva viziSTaphalAvacchinnaH pAka ityucyte| sa eva hi pacerarthaH / tA eva kASThapiTharAdikriyA jvalanabharaNAdisvabhAvAH pRthaktayA vyavasthitAstathAtvenaivAvabhAsante / samuditAstu satyaH phalAntarAvacchedAdUpAntareNa pAkAdinA parisphuranti vyapadizyante c| tathA ca devadattaH pacatItivatkASThAni pacanti, sthAlI pacatIti, vyapadezo dRzyate / devadattasyApi darvovighaTTanAdireva paridRzyamAnastatra vyApAra AtmavyApArapUrvako bhavitumarhati / naitadevam, na hyAtmano vyApAraH kazcidasti icchAdveSapUrvakaprayatnavazAdeva sa bhautikavyApAra 15 25 karaNatAM prtipdyte| tasmAtkArakacakreNa calatA janyate phalam / na punazcalanAdanyo vyApAra upalabhyate // Page #82 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] calanto devdttaadhaastdnntrmodnH| etAvad dRzyate tvatra na tvanyA kAcana kriyA // ___ etena bhAvanAkhyaH karotyarthaH, puruSavyApAro vAkyArtha iti yo'bhyupagataH sau'pi pratyukto veditvyH| na hi puruSavyApAraH kazcidupalabhyate viziSTaguNasamavAya evAsya kartRtvam / na ca jJAnAdayo guNA eva vyApArasaMjJA vAcyAH, siddha- 5 svabhAvatvAt / jJAnasya kriyAtvavicAraH nanu kriyAvacano dhAturiti jAnAterapi kriyaiva vAcyA syAt sA ca kriyA jJAnAtmA puruSavyApAraH / nAyaM niyamaH kriyAvacano dhAturiti, 'gaDi vadanaikadeze' ityapi darzanAt / api ca ghaTamahaM jAnAmItyatra bhavataH kiM pratyavabhAsate ? ghaTa- 10 miti tAvadviSayaH, ahamityAtmA, jAnAmIti tu cintyam, kimatra prakAzata iti, na vyApAraH, parokSatvAt / phalaM tu yadyatra prakAzate tadeva tahi dhAtuvAcyamabhyupagataM bhavati / tasmAnna kriyAtmakaM jJAnam / yadi ca kriyAtmakaM jJAnamabhaviSyanna bhASyakAraH kriyAtaH pRthagenaM niradekSyata / nirdizati ca 'buddhikarmaNI api hi pratyabhijJAyete, te api nitye prApnuta' iti / tasmAdanyaj jJAnamanyA ca kriyeti / na 15 kriyAsvabhAvatvAnnityaparokSa jJAnam / yadi ca nityaparokSo jJAnavyApAraH sa tahi pratibandhAgrahaNAdanumAtumapi na zakyaH, kriyAviziSTabAhyakArakadRSTAntasya nirastatvAt / AtmAdyanumAne kA vArteti cenn| tatra sAmAnyato vyAptigrahaNasya sambhavAditi vakSyAmaH / iha tu bAhyakArakeSvapi na tatpUrvakaM phalaM dRSTamityuktam / na cArthApattirapi jJAtRvyApArakalpanAyava prabhavati indriyArthasannikarSavazAdevArtha- 20 dRSTatAyA ghaTamAnatvAt / kA ceyamarthadRSTatA nAma ? kiM darzanakarmatA? kiMvA prakAzasvabhAvateti ? tatra darzanasya parokSatvAtkathaM tatkarmatA'rthasya dRSTatvAda gRhota, vizeSaNAgrahaNe viziSTapratIteranutpAdAt / arthaprakAzatAyAstu sarvAna pratyavizeSAtsarve sarvajJAH syuH / na syuH, sambandhitayotpAdAditi cet / akAraNametat / arthasyaiva hi prakAzatvamatizayo dIpAderiva, na puruSaniyamena vyvtisstthte| na ca dvitvAdinA sAmyaM tasmin niyamadarzanAt / / prakAze tu na dIpAdau sambandhaniyamaH kvacit // Page #83 -------------------------------------------------------------------------- ________________ 32 nyAyamaJjar2yAM [prathamam 5 10 yadapekSAdhiyo jAtaM dvitvamasyaiva tdgrhH| saMvedanamapi prajJaiH kasyAtizaya ucyate // jJAtuzcedantarAnyena vyApAreNAsya ko guNaH / nanu naiva kriyAzUnyaM kArakaM phalasiddhaye // uktamatra kriyA hyaSA yathAdarzanamiSyatAm / jJAnaM saMvedanaM veti vidmaH paryAyazabdatAm // saMvedanaM tu jJAnasya phalatvena na manmahe / arthAtizayapakSe tu sarvasarvajJatA punH|| bhaTTapakSAdvizeSazca na kazcitkathito bhavet / nobhayAtizayo'pyeSa doSadvitayasambhavAt // saMvedanaJca tatkena grAhya jJAnAnumApakam / anavasthA bhavedasya jJAne saMvedanAntarAt // svasaMvedyA ca sNvittiruprissttaanissetsyte| smRtipramoSavAde ca rajatasmaraNAtmikA // kathaM te phalasaMvittiH svaprakAzA bhaviSyati / nAbhAti smRtirUpeNa na cApyanubhavAtmanA / na tRtIyaH prakAro'sti tatkathaM sA prakAzatAm / na ca kvacidanAkArA saMvittiranubhUyate // iyaM saMvidayaJcArtha iti nAsti hyabhedadhIH / arthAkArAnuraktA tu yadi saMvitprakAzate // bAhyArthanihnavastahi tvayA saugatavatkRtaH / svaprakAzamate yuktaM na phalaM saMvidAtmakam // tasmAtphalAnumeyasya na vyApArasya maantaa| 15 20 . nAbhAti smRtirUpeNa, pramoSAbhAvaprasaGgAt / na caapynubhvaatmnaa| smRteranu25 bhavAtmanA prakAze viparItakhyAtavAdApatteH / Page #84 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam prAmANyapadArthavicAraH yadapi pramANavizeSaNamanadhigatArthagrAhitvamabhidhIyate paraistadapi na sAmpratam, pramANasya gRhItataditaraviSayapravRttasya prAmANye vizeSAbhAvAt / nanu gRhItaviSaye pravRttaM pramANaM kiM kuryAt ? pramAmiti ced gRhyetApi tAmeva vidhAtum / kRtAyAH karaNAyogAditi cenna / pramAntarakaraNAt / pramAntara- 5 karaNe kiM phalamiti cetpramAntarakaraNameva phalam / na ca phalasya phalaM mRgyam / na ca prayojanAnuvati pramANaM bhavati, kasya caiSa paryanuyogaH, na pramANasyAcetanatvAt / puMsastu sannihite viSaye karaNe ca sambhavanti jJAnAnoti so'pi kimanuyojyatAm / kimakSiNI nimIlya nAsse kasmAd dRSTaM viSayaM pazyasIti / pramANasya tu na kiJcit bAdhyaM pazyAmo yena tadapramANamiti vyavasthApayAmaH / na ca sarvAtmanaH 10 vaiphalyama , heye hi kaNTakavRkamakaraviSadharAdau viSaye punaH punarupalabhyamAne manaHsantApAtsatvaraM tadapahAnAya prvRttiH| upAdeye'pi candanaghanasArahAramahilAdau paridRzyamAne prItyatizayaH svasaMvedya eva bhavati / yaccedamucyate / yatrApi syAtparicchedaH pramANaruttaraH punH| nUnaM tatrApi pUrveNa so'rtho nAvadhRtastathA // iti / tadapi na hRdayaGgamam, yataH navAdhikaparicchedaH pramANaruttarairdhavam / ___ dhArAvAhiSu bodheSu ko'dhiko'rthaH prakAzate // na hi svahaste zatakRtvo'pi dRzyamAne kecana vizeSAH parisphuranti / nanu gRhIte'pi viSaye pravarttamAnaM pramANaM kadA viramen na tasya viratau kazcida- 20 vadhimavagacchAmaH, pramotpAdastvavadhiranena lavita eva / ucyte| viSayAntarasamparkAdvA, pramAdAdvA, upAyasaMkSayAdvA, virAmo bhaviSyati / anavasthA'pi ceyaM na mUlavighAtinI / na hyuttarottaravijJAnopajananaM vinA prathamajJAnotpAdo vihanyate / mUlakSatikarImAhuranavasthAM hi dUSaNam / mUlasiddhau tvarucyA'pi nAnavasthA nivaaryte| 25 dhArAvAhiSviti / dhArayA avicchedena vahanti yAni tAni dhaaraavaahiini| Page #85 -------------------------------------------------------------------------- ________________ 34 5 nyAyamaJjayAM [prathamam yadi cAnupalabdhArthagrAhi mAnamupeyate // . tadayaM pratyabhijJAyAH spaSTa eva jlaanyjliH| yshcedaaniintnaastitvprmeyaadhikylipsyaa| tasyAH pramANatAmAha so'pi vaJcayatIva naH // A vinAzakasadbhAvAdastitvaM pUrvayA dhiyaa| spaSTameva tathA cAha cirasthAyIti gRhyate // tasmAdanupalabdhArthagrAhitve tyajyatAM grahaH / nanvetasminparityakte prAmANyaM syAt smRterapi // smRteraprAmANye hetuvicAraH 10 na smRterapramANatvaM gRhItagrAhitAkRtam / api tvanarthajanyatvaM tadaprAmANyakAraNam // nanu kathamanarthajA smRtiH ? tadAruDhasya vastunaH tadAnImasattvAt / kathaM tahiM bhUtavRSTayanumAnaM nAnarthajam ? tatra dharmiNo'numeyattvAt tasya ca jJAnajanakasya tatra bhAvAt / nadyAkhya eva dharmI vRSTimaduparitanadezasaMsargalakSaNena dharmeNa tadvAnanu15 mIyate vishissttslilpuuryogitvaat| sa cAnumAnagrAhyo dharmI vidyata eveti nAnarthajamanumAnam / kathaM tahi prAtibhamanAgatArthagrAhi 'zvo me bhrAtA''gante'ti pratyakSamarthajamiSyate bhavadbhiH ? tatra dezAntare vidyamAnasya bhrAtuH zvo bhAvyAgamanavizeSaH tasyaiva tathaiva grahaNam, tena ca rUpeNa gRhyamANasya satastasya jJAnajanakatvamityarthajameva prAtibham / smaraNaM tu nirdagdhapitrAdiviSayamanapekSitArtha20 meva jAyamAnaM dRSTamityanyatra dezAntarasthitArthasmaraNe tadarthasattvamakAraNameva / tasmAdanarthajatvena smRtiprAmANyavAraNAt / agRhItArthagantRtvaM na pramANavizeSaNam // cirasthAyIti gRhyata iti| animeSadRSTerantarAntarA truTyatsvabhAvapadArthAnavadhAraNAt cirasthAyitvagrahaH / tathA cAha 'rajataM gRhyamANaM hi cirasthAyIti gRhyate' iti / 25 Page #86 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam zabdasyAnupalabdhe'rthe prAmANyaJcAha jaiminiH / sarvapramANaviSayaM bhavadbhirvarNyate katham // prAmANyasvarUpe matAntaraM tannirAsazca apare punaravisaMvAdakatvaM pramANasAmAnyalakSaNamAcakSate / taduktam pramANamavisaMvAdakatvaJca praapktvmucyte| jJAnasya ca prApakatvaM sukhaduHkhasAdhanasamartha- 5 padArthaprAptiparihArabhUtAyAH pravRttenimittaM pradarzakatvameva / jJAnapradarzite hi viSaye pravRttau satyAM prAptirbhavatIti prApti prati pramANasya pradarzakatvameva vyApAraH / pradarzayatA hi tena so'rthaH prApito bhavati yathA hartavyaM prati rAjJAmAjJAdAnameva hartRtvam / taduktam prApaNazaktiH prAmANyamiti / loke'pi ca pradarzitaM vastu prApayataH pramANatvavyavahAraH / tacca prApakatvaM pratyakSAnumAnayorubhayorapyastIti pramANa- 10 sAmAnyalakSaNam / tatra pratyakSasya vastusvalakSaNaviSayatvAt tasya ca kSaNikatvena prAptyasambhave'pi tatsantAnaprAptessantAnAdhyavasAyajananameva praapktvm| anumAnasya tvAropitArthaviSayatve'pi mUlabhUtavastukSaNapAramparyaprabhavatvAnmaNiprabhAmaNibuddhivatta prAmANyaJcAha jaiminiH| 'autpattikastu zabdasyArthena sambandhastasya jJAnamupadezo'vyatirekazcArthe'nupalabdhe tat pramANaM bAdarAyaNasyAnapekSatvAd' iti / 15 prApaNazaktiH prAmANyamiti / yadyapi tasya jJAnasya sAkSAt prApakatvaM nAsti, . prAptericchAdinibandhanatvAt, tathApi prAGnItyA pradarzakatvameva prApaNazaktiH / prApta sAmarthya prApakatvam / tathAsati ca tadeva praamaannymityrthH| santAnaprApteH santAnAdhyavasAyajananameveti / yo hi prApayituM zakyaH sa pravRttiviSayo bhavati, yazca pravRttiviSayaH so'vazyam 'idamidAnImiha' ityavaseyaH / taccAdhyavaseyatvaM prA yasya kSagasya tadAnI- 20 masambhavAt tatrAsambhavatprApyakSaNAvayavabhUtakSaNaparamparAtmake santAna eva yujyata iti prApyatvAkAraH santAnAdhyavasAyo'vazyameSitavyaH / / / nanvadhyavasAyo vikalpastasya cAropitArthagrAhitvAt kathaM bAhyaviSayatvam ? ucyate / pratyakSapRSThabhAvI hi vikalpo'vidyAnubhavavAsanAvazAdatavyAvRttyAtmanAropitamAkAraM gRhNannutpadyate / yadeva ca tasyAropitAkAragrahaNaM sa eva baahyaadhyvsaayH| 25 bAhyasyAtavyAvRtena rUpeNAtadvyAvRttirUpavikalpAkArasAdRzyAt / tasmin gRhIte bAhyo'dhyavasita ityabhimAnAt pratibimbe gRhIte mukhamadhyavasitamitivad / na punarvikalpaH svamAkAraM gRhItvA tato bAhyamadhyavasyati, kSaNikatvahAneH / Page #87 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam prAptyA prApakatvam / tadidamadhyavasitaprApakatvaM prAmANyama, adhyavasitasyA'vastutve'pi tanmUlavastuprAptyA nirvahati / yathA'dhyavasitaprApakaJca pramANamiti matam / atazca pItazaGkhAdigrAhiNAM zaGkhAdimAtraprAptau satyAmapi na prAmANyam / yathA avagatasyAprApteravagato hi pItaH zaGkaH, prApyate ca zveta iti / tasmAdyathA5 vagatArthaprApakatvamavisaMvAdakatvaM prAmANyamiti / tadetadanupapannama, idameva tAvaddhavAna vyAcaSTAM kiM pradarzitaprApakaM pramANamutAdhyavasitaprApakamiti ? tatrAnumAne tAvatpradarzanameva nAsti kA kathA tatprApa 'kathamanyaH kSaNo gRhyate'jyazca prAp 'te' ityatra saugatA evaM samarthayante / pratyakSaNa yaH kSaNo gRhyate so'vazyamanyakSaNajananasvabhAvo gRhyate, yathA bhavadbhiruktam / 'rajataM gRhyamANaM hi cirasthAyIti gRhyate' iti / tadevaM vartamAnakSaNagrahaNakAle'nAgatAH kSaNA agRhItA api tena kSaNenAkSiptA iti naastygRhiitpraaptiH| ___ apare tvAhuH / santAnagatasya kSaNavivekasyAgdirzanena kartumazakyatvAnnIlaM yadA santAnAntaralyAvRttena rUpeNa sAmAnyena gRhyate, tadA sarva eva kSaNA gRhItA bhavanti, 15 sarveSAM santAnAntaravyAvRttatvenAvizeSAt / anumAnAtta vizeSaH; anumAnaM vijAtIya vyAvRttimAtraviSayam, idantu sajAtIyavijAtIyavyAvRttaviSayamityAstAM tAvadidam / anumAnasya tvAropitArthaviSayatve'pIti / anumAnagrAhyasya sAmAnyAkArasya vakSyamANanItyA pratyakSagrAhyakSaNavad bahirasattvAdAropitatvaM vahnipratibaddhadhUmapradarzanadvAreNotpattemUlabhUtavastukSaNapAramparyaprabhavatvam, maNiprabhAmaNibuddhivat / taduktam-- maNipradIpaprabhayormaNibuddhayAbhidhAvatoH / mithyAjJAnAvizeSepi vizeSo'rthakriyAM prati // liGgaliGgidhiyorevaM pAramparyeNa vastuni / pratibandhAt tadAbhAsazUnyayorapyavaJcanam // iti / adhyasitasyAvastutve'pIti / pratyakSeNAdhyavasito yaH santAnaH so'vastu / yadyapi tathApi, tadadhyavasAyajanakaM darzanaM vastUbhUtasvalakSaNaprabhavam, anumeyAkArAdhyava__ sAyazca vastvAtmakamUlabhUtAgnipratibaddhadhUmakSaNadarzanaprabhava iti / anumAne tAvat pradarzanameva nAsti, vastuto'vastaviSayatvAt tasyeti zeSaH / Page #88 -------------------------------------------------------------------------- ________________ Ahnikam ] premaNiprakaraNam ta | pratyakSa tu bADhaM pradarzanamasti na tu pradarzitaM prApyate, kSaNikatvenAtikAntatvAt / adhyavasitaprApaNamapi durghaTam, adhyavasAyasya bhavanmate vastuviSayatvAbhAvAdavastunazca prAptumazakyatvAt taduktaM bhavadbhiH "yathAdhyavasAyamatattvAd yathAtattvaM cAnadhyavasAyAditi / " mUlabhUtavastuprAptistu kAkatAlIyam, na tu tadanyatareNApi pramANena spRSTam, yadgatvA prApyate / santAnaprAptyA tatprAptiH, ityapi na yuktam / santAnasya bhedAbhedavikalpAbhyAmanupapadyamAnatvAt / etacca savistaraM kSaNabhaGgabhaGge nirUpayiSyate / 5 37 10 nanu kAlpanikespi santAne sati saMvRtyA pramANalakSaNamidaM nirvakSyati yathoktaM sAMvyavahArikasyaitatpramANasya lakSaNam, vastutastvanAdyavidyAvAsanA ropitagrAhyagrAhakAdibhedaprapaJcaM jJAnamAtramevedamiti / kiM prApyate ? ko vA prApayatIti ? so'yaM palAyanaprakAra iva prastUyate / keyaM saMvRttirnAma ? sA'pi satyasatI veti vikalpayamAnA naiva vyavahAraheturbhavati / avidyAvAsanAkRtazca na bhedavyavahAraH, ki tu pAramArthika eveti sAdhayiSyate / sAMvRttasantAnakalpanAyAM vA jAtyavayaviprabhRtayo'pi sAMvRttAH kimiti neSyante ? vRttivikalpAdibAdhakopahatatvAditi cet / santAne'pi samAnaH panthA iti kadAzAlambanametat / tasmAdasaMbhavi darzita- 15 prApakatvamityalakSaNametat / avyApakazcedaM lakSaNam, upekSaNIya viSayabodhasyAvyabhicArAdivizeSaNayogena labdhapramANabhAvasyApyanenAsaMgrahAt / nanu ko'yamupekSaNIyo nAma viSaya: ? sa hayupekSaNIyatvAdeva nopAdIyate cet / sa tarhi heya evAnupAdeyatvAditi / naitadyuktam, upekSaNIyaviSayasya svasaMvedyatvenApratyAkhyeyatvAt / yathAdhyavasAya matattvAditi / yathA adhyavasAyaH sthitastathA padArthatattvaM na sthitam, adhyavasAyasyAvastuviSayatvAt / yathA ca sajAtIyavijAtIyavyAvRttaM tattvaM sthitam tathA adhyavasAtumazakyamityarthaH / 20 saMvRtyA pramANalakSaNamiti / sadRzakSaNa santateradRSTAntarAlAyAH samutpAdAt tadekatvagrAhiNI buddhistattvasaMvaraNAt saMvRtiH / sAMvyavahArikasya lokavyavahAra - 25 prayojanasya, tenaiva tattvavyavasthAyAH katu zakyatvAt / Page #89 -------------------------------------------------------------------------- ________________ nyAyamaJjA [prathamam heyopAdeyayorasti duHkhpriitinimitttaa| yatnena hAnopAdAne bhavatastatra dehinAm // yatnasAdhyadvayAbhAvAdubhayasyApi sAdhanAt / tAbhyAM visadRzaM vastu svasaMviditamasti naH // upAdeye ca viSaye dRSTe rAgaH prvrtte| itaratra tu vidveSastatrobhAvapi durlabhau // yattu anupAdeyattvAddheya eveti| tadaprayojakam / na hyevaM bhavati 'yadetannapuMsakaM sa pumAn astrItvAt' 'strI vA napuMsakamapuMstvAditi / strIpuMsAbhyAmanyadeva napuMsakaM tathopalabhyamAnatvAt / evamupekSaNIyo'pi viSayo heyopAdeyAbhyAmarthAntaraM 10 tthoplmbhaaditi| yadetattRNaparNAdi cakAsti pathi gacchataH / na dhIzchanAdivattatra kAkodumbaravanna ca // tasmAdupekSaNIyajJAnasya tamaprApayato'pi prAmANyadarzanAna prApakatvaM tllkssnnm| / nanu yAvAn prAmANyasya vyApAraH prApaNaM prati, tAvAnupekSaNIyajJAnasya tamaprApayato'pi prAmANyaviSape tena saadhitH| uktaM hi rAjJAmAdeStRtvameva hartRtvam, pradarzakatvameva jJAnasya prApakatvamiti, maivam / evaM pradarzakatvaM syAt kevalaM tasya lakSaNam / tacca pracaladarSAMzujalajJAne'pi dRzyate // nanu tatra viparItAdhyavasAyajananAdaprAmANyam, darzanaM hi marIcisvalakSaNaviSayameva salilAvasAyantu janayadapramANIbhavati / tathA hyekameva darzanamanukUlataditaravikalpopajananatadanutpAdabhedAt tridhA kathyate-pramANam,apramANam, pramANaM na yatnasAdhyadvayAbhAvAditi / yatnena hAnaM yatnena copAdAnaM yatnasAdhyadvayam / ubhayasya tulyakAlahAnopAdAnasya / na dhiishchtraadivditi| chatrAkhyaH shaakbhedH| kAkodumbaraH kapikacchuH / .. anye tu kAkodaravaditi paThantaH kAkodaraM sarpa vyAcakSate / nanu yAvAn pramANasya vyApAra ityupekssnniiymnggiikRtyaah| Page #90 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam bhavatIti / nIlajJAnaM hi nIlaM prati pramANam, nIlamidamityanukUlavikalpopajananAt / nIlAvyatireki kSaNikatvamapi tena gRhItameva, tatra tu pramANaM na bhavatItyananukUlavikalpAnutpAdAt / sthairya tu tadapramANaM viparItAvasAyakaluSitatvAditi / yadyevamasminprakrame sutarAmidaM pramANalakSaNaM duHstham / santAnAdhyavasAyaH, prApaNaM prati pramANasya vyApAra iti ca vaNitavAnasi / atazca yathA marIcisvalakSaNa- 5 darzanamudakAdhyavasAyajananAdapramANam, evaM svalakSaNadarzanamapi tadviparItasantAnAdhyavasAyajananAdapramANIbhavediti / santAne ca kAlpanike vyavasite dRzyAbhimukhaH kimiti pravartate ? dRzyavikalpyAvarthAvekIkRtya pravartate / yadi vA avivekAta pravRttasya prAptiH syAt pramANamapi dUratastasyAH / tasmAnna prApakaM pramANam, ___ api ca prAptyaprAptI puruSecchAmAtrahetuke bhavataH / arthapratItireva pramANa- 10 kAryA avadhAryate mAnasya lakSaNamataH kathayadbhistadvizeSaNaM vAcyam / na punaH prApaNazaktiH prAmANyaM kathayituM yuktam / anukUlataditaravikalpopajananatadanutpAdabhedAditi / anukUlavikalpajananAt pramANam, taditarasya ananukUlasya vikalpasya jananAdapramANam , ajananAt pramANaM na bhavati / apramANamiti paryudAsavRttyA pramANaviruddhaM gRhyate, dhrmprtissedhenaadhrmvt| 15 pramANaM na bhavatIti tu prasajyapratiSedhasamAzrayaNena pramANarUpatAyA eva niSedhaH / sthairye tu tadapramANaM viparItAvasAyakaluSitatvAditi / kSaNikatAgrAhipramANena kSaNika iti yo'vasAyo janyate tdpekssyevmuktm| dRzyavikalpyAvAvekIkRtyeti / ekIkaraNaM kaizcidabhedagrahaNaM vyAkhyAtam / tadgrAhakamAnAbhAvAt tadrUSayitvA parairbhedAgrahaNaM dRzyavikalpyayorekIkaraNamuktam; tadanena sUcitam-yadi vA avivekAt pravRttasya / prAptiriti / dUratastasyA iti / darzanaM tato vyavasAyastata icchA, anyAni ca madhye jJAnAni, tataH prAptiriti prApteratidUragatvaM pramANasya / arthapratItireva pramANakAryA avadhAryate, yatastataH saiva tasya pramANasya vizeSaNaM yuktam 'arthapratItijanakaM pramANam' iti / prAptestu pramANakAryatvAbhAvAt kathaM tadvizeSaNatvam 'prApakaM pramANam' ityuktmityrthH| ato'rthapratItijanaka pramANam, nArtha- 25 prApakamiti / Page #91 -------------------------------------------------------------------------- ________________ 40 5 10 15 20 nyAyamaJjaya [ prathamam pramANalakSaNaviSaye sAMkhyamatanirAsaH sAMkhyastu buddhivRttiH pramANamiti pratipannaH viSayAkArapariNatendriyavRttyanupAtinA buddhivRttireva puruSamuparaJjayantI pramANam / taduparakto hi puruSa: pratiniyataviSayadraSTA sampadyate / tadetadahRdayaGgamam / yo hi jAnAti buddhayate'dhyavasyati na tasya tatphalamarthadarzanamacetanatvAnmahataH / yasya cArthadarzanaM na sa jAnAti na buddhayate nAdhyavasyatIti bhinnAdhikaraNatvaM pramANaphalayoH / jJAnAdidharmayogaH pramANaM puMsi na vidyate, tatphalamarthadarzanaM buddhau nAstIti / atha svacchatA puMso buddhivRttyanupAtitA / buddhervA cetanAkArasaMsparza iva lakSyate // evaM sati svavAcaiva mithyAtvaM kathitaM bhavet / ciddharmo hi mRSA buddha buddhidharma citau mRSA // sAkArajJAnavAdAcca nAtIvaiSa viziSyate / tvatpakSa ityato'muSya tanniSedhAnniSedhanam // nirasiSyate ca sakalaH kapilamuniprakriyAprapaJco'yam / tasmAnna tanmate'pi pramANamavakalpate kiJcit // svamate pramANalakSaNaM tadbhedAca tIrthAntarAbhihitarUpamataH pramANa naeNvApavAdarahitaM pratitarkayAmaH / tenAmalapramitisAdhanamindriyAdisAkalyameva niravadyamuzanti mAnam // viSayAkArapariNatendriyeti / viSayAkArapariNatAnAmindriyANAM yA vRttiviSayanirbhAsaH pratibhAsaH, sa ca nirbhAso nirvikalpakarUpaH, tadanupAtinI tannirbhAsA yA buddhivRttinizcayAtmikA sA savikalpakajJAnarUpA / 25 yo hi jAnAti buddhayata iti / jJAnabodhAdhyavasAyAnAM sAGkhyairbuddhivRttirUpatayAbhyupagamAt / tathAhi dharmAdiguNASTakamadhye'tIta viprakRSTAdiviSayo'vagama AtmaviSayo vA buddhigato jJAnazabdena niruktaH, adhyavasAyazabdena cArthanizcayaH, bodhazabdena cAdhyavasAyajanako vyApAra iti / acenatvAnmahata iti / acetanatvazva vikAritvAdisamanugamAt / puMso buddhivRttyanupAtitA avasthAyA dhAritvam / sAkArajJAnavAdAcceti / atrApi buddhivRtterviSayAkAranirbhAsapariNAmalakSaNAyA abhyupagamAt / Page #92 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam taccaturvidhaM pramANaM tadAha sUtrakAraH, 'pratyakSAnumAnopamAnazabdAH pramANAni / ' iha hi bhedavataH prathama sUtroddiSTasya trayaM vaktavyam, sAmAnyalakSaNam, vibhAgo, vizeSalakSaNaJca / tatra vizeSalakSaNapratipAdakAni catvAri sUtrANi bhaviSyantIndriyArthasannikarSotpannam ityAdIni / iha tu vibhAgasAmAnyalakSaNe prtipaadyte| 5 ekenAnena sUtreNa dvayaJcAha mhaamuniH| pramANeSu catuHsaGghayaM tathA sAmAnyalakSaNam // pratyakSAnumAnopamAnazabdasannidhAne pramANazrutiruccarantI catvAryeva pramANAnIti darzayati / nanu na 'catvAri pramANAni' iti saMkhyAvacanaH zabdaH zrUyate / nApi pratyakSAdI- 10 nyevetyavadhAraNazrutirasti / tatkutaH iyattAniyamAvagamaH ? zabdazaktisvabhAvAditi bruumH| 'gA~strIna bhojaya' 'yajJadattadevadattAvAnaye ti vinA saMkhyAzabdamevakAraJca bhavatyeva tritvdvitvniymaavgmH| evamihApi pratyakSAnumAnopamAnazabdAH pramANAnItyukte sAmarthyAnnyUnAdhikasaMkhyAvyavacchedo'vadhAryata ityevaM taavdvibhaagaavgmH| sAmAnyalakSaNantu pramANapadAdeva samAkhyAnirvacanasAmarthyasahitAdavagamyate 'pramIyate yena tatpramANa'miti karaNArthAbhidhAyinaH pramANazabdAt pramAkaraNaM prmaannmvgmyte| tacca prAgeva darzitam / 'prasiddhasAdhAt sAdhyasAdhanamupamAnamiti ca madhye sAdhyasAdhanagrahaNamupAdadAnaH sUtrakAraH sarvapramANasAdhAraNaM rUpamidaM paribhASate yat, sAdhyasAdhanasya pramAkaraNasya pramANatvamiti / azuddha- 20 pramitividhAyinastu prAmANyaM prasajyata iti smRtisaMzayaviparyayajanakavyavacchedAya pratyakSamUtrAdarthotpannamityavyabhicArIti vyavasAyAtmakamiti ca pdtrymaakRssyte| taddhi prmaannctussttysaadhaarnnm| arthotpannapadena phalavizeSaNena smRtijanakama, abyabhicAripadena viparyayAdhAyi, vyavasAyAtmakapadena saMzayajanakaM pramANaM samAkhyAnirvacanasAmarthyasahitAditi / samAkhyAyAH samanugatAyA AkhyAyAH 25 pramANamityasyA yannirvacanaM 'pramIyate'nena' iti vyutpattistasya yat sAmarthya zaktivizeSastatsahitAt sApekSAt / Page #93 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam vyudsyte| atazcaivamuktaM bhavati arthaviSayamasandigdhamavyabhicAri ca jJAnaM yena janyate tatpramANamityevamekasmAdeva sUtrAta sAmAnyalakSaNaM vibhaagshcaavgmyte| nanvekasya sUtrasya vibhAgasAmAnyalakSaNaparatvena vAkyabhedaH / arthaMkatvAccaikaM 5 vAkyaM yuktam / ucyate zratyarthadvArakAnekavastusUcanazAliSu / sUtreSvanekArthavidhervAkyabhedo na dUSaNam // pramANAntarasaMsparzazUnye shbdaikgocre| prameye vAkyabhedAdidUSaNaM kila dUSaNam // arthadvayavidhAnaM hi tatraikasya na yujyate / 'rAjA svArAjyakAmo vAjapeyena yajete'ti guNavidhipakSe svArAjyaM prati yAgo vidhAtavyaH, yAgaJca prati vAjapeyaguNo vidhAtavyaH, ityekasya vAkyasya parasparaviruddhavidhyanuvAdAdirUpApattararthadvayavidhAnamatidurghaTam / iha punaH pramANAntaraparinizcitArthasUcanacAturyamahAryeSu sUtreSu nAnArthavidhAnaM bhUSaNaM bhavati 15 na dUSaNam / anekArthasUcanAdeva suutrmucyte| etadeva sUtrakArANAM paraM kauzalaM yadekenaiva vAkyena svlprevaakssrairnekvstusmrpnnm| adhyAhAreNa vA tantreNAvRttyA vA tamartha pratyAyayiSyati sUtramidamiti na dossH| vibhAgasAmAnyalakSaNayovidhAne paurvAparyaniyamo vizeSaNalakSaNavannAstIti / tantreNa yugapadu bhayAbhidhAnamapi na virudhyte| vizeSalakSaNe'nukte sAmAnyalakSaNavibhAga20 yostu yathAruci pratipAdanamAdau vibhAgastataH sAmAnyalakSaNama, Adau vA rAjA svArAjyakAma iti / svenAtmanA rAjate anyAnabhibhUyeti svarAT, tasya tad vidhIyate, dravyadevatAtmakakArakasampAdyatvAd yAgasya / parasparaviruddhavidhyanuvAdAdirUpApatte tasmAddhi svArAjyaM prati yAgasya vidhAnAd vidheyatvam, tatsiddhayarthamupAdAnAdupAdeyatvam , tadarthatvenAvagamAd guNatvam / yadA tu guNastatra vidhIyate tadA yAgasyAnuvAdAdanUdyamAnatvam, guNasya vidhAtumuddiSTatvAduddezyatvam , tadarthatvena guNasyAvagamAt pradhAnatvam / tadevaM vidheyatvamupAdeyatvaM guNatvamiti trikamanUdyamAnatvaM nirdezyatvaM pradhAnatvamiti triveNa virudhyate / tantreNAvRttyA veti / yatra dvArthinAvarthe yugapadekaM Page #94 -------------------------------------------------------------------------- ________________ Y3 Ahnikam ] pramANaprakaraNam sAmAnyalakSaNaM tato vibhaagH| siddhAntacchalavadubhayaM vA yugapadeva pratipAdyata iti tantreNAvRttyA vA tadupapAdane na kazciddoSa iti / pramANacAturvidhye zaGkA AstAM tAvadidaM sUtre tantrAvRttyAdicintanam / catuHsaGghayA pramANeSu nanu na kSamyate praiH|| nyUnAdhikasaGghayApratiSedhena hi catvAri pramANAni pratiSThApyeran / sa ca durupapAdaH / tathAhi pratyakSamevaikaM pramANamiti cArvAkAH / pratyakSAnumAne dve eveti bauddhAH / pratyakSamanumAnamAptavacanaJceti trINi pramANAnIti saangkhyaaH| Adhikyamapi pramANAnAM mImAMsakaprabhRtayaH pratipannavantaH / tatkathaM catvAryeva pramANAnIti vibhAganiyamaH ? 10 ucyate / anumAnaprAmANyaM varNayanto bArhaspatyaM taavduprissttaatprtikssepsyaamH| zabdasya cAnumAnavalakSaNyaM tallakSaNAvasara eva vakSyata iti, zAkyapatho'pi na yuktaH / zAkyamate pramANadvaividhyam nanvetadbhikSavo na kssmnte| te hi prameyadvaividhyAta pramANaM dvividhaM jaguH / nAnyaH pramANabhedasya heturvissybhedtH|| viSayazca pratyakSaparokSabhedena svalakSaNasAmAnyabhede vA dvividha eva, parasparaparihAravyavasthitAtmasu padArtheSu tRtiiyraashynuprveshaabhaavaat| tRtIyaviSayAsattvapariccheda eva kutastya iti cet ? pratyakSamahimna eveti brUmaH / nIle 20 pravarttamAna pratyakSaM nIlaM nIlatayA paricchinattIti tAvadavivAda eva / tadeva ca zabda prayoktu prabhavatastatra tantravyavahAraH, yathaikaM dIpaM yugapad bahavazcintakAzchAtrAH prayuJjate, yatra tu yugapat prayoktumasAmarthya tatra tantrapratyanIkabhUtA AvRttiH, yathA asahabhojinAmekaM pAtraM yugapad bhujikriyAyAmadhikaraNabhAvamapratipadyamAnaM krameNa prtipdyte| AvRttau hi pUrvArthasiddhisApekSatvAduttarArthasiddheryugapat prayoktRtvAbhAvaH / Page #95 -------------------------------------------------------------------------- ________________ 44 nyAyamaJjayAM [prathamam pratyakSamanIlamapi vyavacchinatti nIlasaMvidi tasyApratibhAsAt / nIlajJAnapratibhAsyaM hi nIlamiti taditaradanIlamiva bhavati / tRtIyamapi rAzima ada eva tadapAkaroti, so'pi hi rAzirnIlasaMvidi bhAti vA na vaa| bhAti cennIlameva syAnna prakArAntarantu tat / no cettathA'pyanIlaM syAnna prakArAntaraM hi tat // idameva hi nIlAnIlayorlakSaNaM yannIlajJAnAvabhAsyatvAnavabhAsyate nAma / evaJca pratyakSaM svaviSaye pravRttaM taM pratyakSatayA vyavasthApayati / tatrApratibhAsamAnaM parokSatayA tRtIyamapi prakAraM pUrvavadeva pratikSipatItyevaM svalakSaNasAmAnyavyati riktaviSayAniSedhe'pyeSa eva maargo'nugntvyH| evaM hi pratyakSeNa svaviSayaH 10 parinizcito bhavati taduktam, 'tatparicchinatti, anyavyavacchinati, tRtIyaprakArA- bhAvaJca sUcayatI'tyekapramANavyApAraH / anyathA viSayasyaiva svarUpAparinizcayAt / kvopAdAnaparityAgau kuryurarthakriyArthinaH // taduktam 'analArthyanalaM pazyannapi na tiSThenna pratiSThete'ti / yadyapi 15 nirvikalpakaM pratyakSaM puro'vasthitavastusvalakSaNama, pradarzanamAtraniSThitavyApAra mavicArakameva, tathApi tatpRSThabhAvinAM vikalpAnAmeva ca darzanaviSaye kRtaparicchedataditaraviSayavyavacchedatRtIyaprakArAbhAvavyavasthApanaparyantavyApArapATavamavagantavyamitarathA vyvhaaraabhaavaat| evaJca parasparaM parihAravyavasthita svarUpapadArthavyavacchedipratyakSaprabhAvAvagatavirodhAta pratyakSataraviSayayostRtIya20 viSayAsattvaparinizcaye'numAnamapi prtitmutshte| viruddhayorekatarapariccheda samaye dvitIyanirasanamavazyaM bhAti viruddhatvAdeva shiitossnnvt| tRtIyaviSayo'pi tadviruddha eva tadbuddhAvapratibhAsamAnatvAt / taduktam analArthyanalamiti / analasyApi tatra pratibhAsAnna tiSThedanyasyApi ca pratibhAsAnna pratiSTheta na gacchet; analArthinastadanyapratibhAse kathaM prasthAnaM 25 syAditi / itarathA vyavahArAbhAvAditi / yAvat taditaravyavacchedena jale'jalarUpatAyA abhAvena jalameveti vikalpena na nizcIyate tAvat tadathinAM tatra pravRttirUpo vyavahAraH katha syaaditi| Page #96 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 10 Ahnikam ] nanu na tvaM dvitIyamiva tRtIyaM kadAcidapi viSayamagrahIH, grahaNe hi viSayadvayavattasyApi sattvaM syAt / agRhItasya ca virodhamavirodhaM vA kathaM nizcetumarhasIti / bhoH sAdho ! nAtra pRthaggrahaNamupayujyate, tabuddhayanavabhAsamAtreNava tadvirodhasiddhaH / viruddhaM hi taducyate yattasmin gRhyamANe na gRhyate / tadidamagrahaNameva virodhAvahamiti na pRthaggrahaNamanveSaNIyam / evamitaretaraparihAravyavasthitA- 5 nAmarthAnAM na tRtIyo rAzirastIti sarvathAsiddhaM viSayadvaividhyam / evameva sadasannityAnityakramayogapadyAdiSu prakArAntaraparAkaraNamavagantavyam / tatra pratyakSa svalakSaNAtmani viSaye pratyakSa prvrttte| parokSe tu sAmAnyAkAre'numAnamiti / pramANadvayasiddhe ca viSayadvayavedane / vada kasyAnurodhena tRtIyaM mAnamiSyatAm // na cAsminneva parokSe sAmAnyAtmani viSaye'numAnamiva zabdAdyapi pramANAntaraM pravartata iti vaktuM yuktam, ekatra viSaye virodhaviphalatvAbhyAmanekapramANapravRttyanupapatteH / pUrvapramANAvagatarUpayogitayA tasminvastuni punaH paricchidyamAne pramANamuttaramaphalam / evaM hyAhuH 'adhigatamarthamadhigamayatA pramANena piSTaM piSTaM syAditi / 'anya rUpatayA tu tadgrahaNamuttarapramANena duHzakyam, AdipramANaviruddha- 15 . tvAt' iti / ata eva na saMplavamabhyupagacchanti nItividaH / ekasmin viSaye'nekapramANapravRttiH sNplvH| sa ca tathAvidhaviSayanirAsAdeva nirstH| na ca pratyakSAnumAne'pi parasparaM saMplavete, svalakSaNe'numAnasya, sAmAnye ca pratyakSasya prvRttybhaavaat| saMbandhagrahaNApekSamanumAnaM svalakSaNe / sajAtIyavijAtIyavyAvRtte vartatAM katham // pratyakSamapi sadvastusaMsparzaniyatavratam / vikalpAropitAkArasAmAnyagrAhakaM katham // yacca shbdopmaanaadiprmaannaantrmissyte| tadevaM sati kutrAMze pratiSThAmadhigacchatu // vastu svalakSaNaM tAvatpratyakSeNaiva mudritam / tato'nyadanumAnena saMbandhApekSavRttinA // Page #97 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam nAnApramANagamyazca viSayo nAsti vAstavaH / tadvAnavayavI jAtiriti vAkabhadrikA // yadi ca pratyakSaviSaye zabdAnumAnayorapi vRttiriSyate tahi pratyakSasaMvitsadRzImeva te'pi buddhi vidadhyAtAM, na caivamasti / tadAhuH samAnaviSayatve ca jAyate sadRzI mtiH| na cAdhyakSadhiyA sAmyameti shbdaanumaandhiiH|| tejo'nyadeva nakSatrazazAGkazakalAdiSu / udghATitajagatkozamanyadeva rvermhH|| api ca anyadevendriyagrAhyamanyaH zabdasya gocrH| zabdAtpratyeti bhinnAkSo na tu pratyakSamIkSyate // Aha ca _anyathaivAgnisambandhAddAhaM dagdho'bhimanyate / anyathA dAhazabdena dAhArthaH sampratIyate // tasmAduktena varmanA viSayadvaividhyanizcayAna tRtIyaM pramANamasti / na ca saMplava iti| 10 15 zAkyamatakhaNDanam atrAbhidhIyate yattAvadidamAkhyAyi raashyntrniraakRtau| pratyakSasyaiva sAmarthyamityetannopapadyate // puurvaapraanusndhaansaamrthyrhitaatmnaa| bhAraH kathamayaM voDhumavikalpena pAryate // vikalpAH punrutprekssaamaatrnisstthitshktyH| tebhyo vastuvyavasthAyAH kA kathA bhavatAM mate // utprekSAmAtraniSThitazaktaya iti / bahirasannapyAkAro'vidyopaplavAd vikalpairutprekSyate samullikhyate / tAvatyeva ca vikalpAnAM vyApArapariniSThA dRSTA, na punarvastudarzane'pi / tathAhi- samastendriyavRttivyApAranirodhe vikalpayanta utprekSAmaha 25 Page #98 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam atha vA, bhavatu nAma nIlAdAvuktena prakAreNa rAzyantaranirAkaraNam / parokSanirNaye tu naiSa prakAro yojayituM zakyate / viSaye hi pravRttaM pratyakSaM viSayasvarUpameva paricchinatti, na punastasya pratyakSatAmapi / nIlamidamiti hi saMvedyate na punaH pratyakSamidamiti / tathA hi kimidaM viSayasya pratyakSatvaM nAma ? kimakSaviSayatvama ? utAkSajajJAnaviSayatvamiti ? tatrAkSaviSayatvaM tAvadanvayavyati- 5 rekasamadhigamyameva, na pratyakSagamyam / tathAha bhaTTaH na hi zrAvaNatA nAma prtykssennaavgmyte| nAnvayavyatirekAbhyAM jJAyate badhirAdiSu // iti / akSajajJAnakarmatvamapi pratyakSatvaM tadAnIM paricchettumazakyameva, viSayapratibhAsakAle tatpratibhAsasyApratibhAsAt / tadgrahaNamantareNa ca tatkarmatAgrahaNA- 10 sambhavAt kathaM punaviSayagrahaNakAle tajjJAnasyAnavabhAsaH ? naiva yugapadAkAradvitayaM pratibhAsate, idaM jJAnamayaJcArtha iti bhedAnupagrahAt / ekazcAyamAkAraH pratibhAsamAno grAhyasyaiva bhavitumarhati, na grAhakasyeti vakSyate / ____ nanu ca nAgRhItaM jJAnamarthaprakAzanakuzalaM bhavatItyAhuH 'apratyakSopalambhasya nArthadRSTiH prasidhyatIti' / pratyakSopalambhasya nArthadRSTirupalambha eva pratyakSa iti 15 dvitIyAkArAnavabhAsAtkuto'rthadRSTiH ? yadi ca gRhItaM jJAnamarthaM prakAzayenna dvayIM gatimativarteta / taddhi jJAnaM jJAnAntaragrAhyaM vA bhavet, svaprakAzaM vA ? jJAnAntaragrAhyatve tvanavasthA mUlakSatikarI ceyamityandhamUkaM jgtsyaaduplmbhprtyksstaapuurvkaarthprtykssvaadinH| nApi svaprakAzaM jJAnam, jeyatvAnnIlapItAdivata / vistaratastu svaprakAzaM vijJAnaM vijJAnabAdinirAkaraNe niraakrissyaamH| 20 na ca jJAnasyApratyakSatAyAM tadutpAdAnutpAdayoravizeSAdajJatvam, sarvajJatvaM vA parizaGkanIyam, vijJAnotpAdamAtreNa jnyaaturjnyaatRtvsiddhH| viSayaprakAzasvabhAvameva iti vaktAro bhavanti, na tu pazyAma iti / jJAyate badhirAdiSviti / sati zravaNendriye grahaNAcchAvaNaH zabdaH, badhirAdiSu ca zravaNendriyavaikalyAdasati zravaNe grahaNAbhAvAditi / apratyakSopalambhasya nArthadRSTiH prasiddhayati / apratyakSa upalambho yasyArthasya tasya 25 dRSTidarzanaM na prasiddhyatItyarthaH / sApekSeNApyarthazabdena gamakatvAt smaasH| Page #99 -------------------------------------------------------------------------- ________________ 10 48 . nyAyamaJjayAM [prathamam jJAnamutpadyata iti kathamutpannamanutpannAn na viziSyate ? yathA ca nIlAdiviSayajJAnotpattyA asya jJAtRtvam, tathA sukhAdiviSayajJAnotpattyA bhoktRtvamiti tatrApi naatiprsnggH| tasmAdviSayavijJAnakAle tadvijJAnagrahaNAnna tatkarmatvakRtaM viSaya prtyksstvmvbhaaste| tadapratibhAse ca na parokSavyavacchedo na ca tRtIyaprakArA5 sattvasUcanamiti, kathaM pratyakSaM viSayadvitvasiddhau pramANam / yaccAnumAnamapyuktaM dissydvysiddhye| tatpratyakSaparicchinnatadvirodhanibandhanam // virodhabodhasAmarthya pratyakSasya ca dUSitam / tadagrahe ca tanmUlamanumAnaM na sidhyati // evaJca viSayadvitvasAdhanAnupapattitaH / tatkRtastyajyatAmeSa pramANadvitvadohadaH // atha vA satyapi viSayadvaividhye sAmagrIbhedAt phalabhedAcca pramANabhedo bhavan kathamapAkriyate? anya eva hi sAmagrIphale pratyakSaliGgayoH / anya eva ca sAmagrIphale shbdopmaanyoH|| iti vkssyaamH| tena tadbhadAdapi pramANabhedasiddharna dve eva pramANe / etena trINi pramANAnIti sAMkhyavyAkhyAtApi tatsaMkhyA pratyAkhyAtA, sAmagrIphalabhedenopamAnasya caturthapramANasya prtipaadyissymaanntvaaditi| pramANasaMplavasamarthanam yatpunarekasmin viSaye'nekapramANaprasaraM nirasyatA saugatena saMplavaparAkaraNamakAri tadapi mtimohvilsitm| asati sNplve'numaanpraamaannyprtisstthaapnaanupptteH| na hyavijJAtasambandhaM liGgaM gmkmissyte| sambandhadhIzca sambandhidvayAvagatipUrvikA // saamaanyaatmksmbndhigrhnnnycaanumaantH| tasmAdeva yadISyeta vyaktamanyonyasaMzrayam // 20 25 Page #100 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam anumAnAntarAdhInA sambandhigrahapUrvikA / sambandhAdhigatirna syaanmnvntrshtairpi| tena dUre'pi sambandhagrAhakaM liGgaliGginoH / pratyakSamupagantavyaM tathA sati ca saMplavaH // tatratatsyAdaviditasaugatakRtAntAnAmetaccodyam / te hi vikalpaviSaye vRttimAhuH zabdAnumAnayoH / tebhyaH sambandhasiddhau ca nAnavasthA na saMplavaH // tathA hi darzanasamanantarotpattyavAptadarzanacchAyA'nurajyamAnavapuSo vikalpAH prtykssaaynte| tadullikhitakAlpanikataditaraparAvRttisvabhAvasAmAnyAkArapraviSTo'yamanumAnavyavahAraH / pAramparyeNa maNiprabhAmaNibuddhivat tanmUla iti 10 tatprAptaye'vakalpate / na punaH pratyakSakasamadhigamyaM vastu spRzati iti kutaH saMplavaH ? kuto vA'navasthA ? pramANasaMplavasamarthanam __tadetadvaJcanAmAtrama, yo hi tAdAtmyatadutpattisvabhAvaH pratibandha iSyate sa kiM vastudharmo, vikalpAropitAkAradharmoM vaa| tatra nAyamAropitadharmo bhavitu- 15 marhati / vastu vastunA janyate vastu. va vastusvabhAvaM bhavet / tasmAdvastudharmaH pratibandhaH / vikalpaizca vastu na spRshyte| tatpratibandhazca nizcIyate iti citram / idaJca svabhASitaM vastunoH pratibandhastAdAtmyAdi gamyagamakatvaJca vikalpA darzanasamanantarotpattyavAptadarzanacchAyeti / yathAarthajatvAd darzanaM dezakAlAdyavacchinnasya idantayArthasya grAhakaM tathA darzanAnantaramutpadyamAno vikalpo'pi tacchA- 20 yAdhAritvAdarthapratibhAsI bhavan pratyakSAyate, yathA lAkSAnuraktasphaTikazavalasamanantaravRttisphaTikazakalAntaramapi lAkSAnuraktamiva pratibhAsate tathA arthanirbhAsArthajadarzanAvyavahitotpattirvikalpo'yarthanirbhAsa ivetyarthaH / sAmAnyAkArapraviSTa iti / vikalpAropitayoreva hyAkArayoH pratibandhagrahastAdRzasyaiva cAnumeyateti / anyatra pratibandho vastunoH / anyatra tadgrahaNopAyo'nvayatyatirekalakSaNaH 25 vikalpAropitadhUmasAmAnyasya tadAropitenaiva vahnayAkAreNa, tayorgrahItuM zakyatvAt; Page #101 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam ropitayorapohayostadevamanyatra pratibandho'nyatra tadgrahaNopAyo'nyatra pratItiranyatra 'pravRttiprAptI iti sarva kaitavam / na ca dRzyasaMsparzazUnyAtmanAM vikalpAnAM darzanacchAyA kAcana sambhavati, idantAgrAhitvaspaSTatvAdyapi vastusparzarahitamakizcitkaram, apramANatvAnapAyAt / apramANaparicchinnaH pratibandhazca tattvataH / na paricchinna eveti tato mithyA'numeyadhIH // athAbhimatamevedaM buddhayArUDhatvavarNanAt / / hanta tAttvikasambandhasAdhanavyasanena kim // yathA ca sAmAnyaviSaye pratyakSAbhyupagamamantareNa saMbandhagrahaNamaghaTamAnamiti 10 visaMSThulamanumAnam, evamavagatasambandhasya dvitIyaliGgadarzanamapi durupapAdamiti tato'pi saMplavApalApinAmanumAnamutsIdet / na hyasAdhAraNAMzasya liGgatvamupapadyate / vinA na cAnumAnena sAmAnyamavagamyate // saivAnavasthA tatrApi tdevaanyonysNshrym| sa eva ca vikalpAnAM sAmarthyazamanakramaH // ataH sambandhavijJAnaliGgagrahaNapUrvakam / anumAnamanihnatya kathaM saMplavanihnavaH // api ca viSayadvaividhyasiddhAvapi pratyakSAnumAna eva parasparamapi saMplaveyAtAm / yataH 20 / pratyakSatvaM parokSo'pi pratyakSo'pi parokSatAm / dezakAlAdibhedena viSayaH pratipadyate // na dhUmasvalakSaNasyAgnisvalakSaNena, tayoranyatrAvRtteH / anyatra pravRttiprAptI, bAhye bAhyonmukhatayA pravRttestasyaiva ca praapteH| katavaM dyUtakAravRttam, asamIkSyAbhidhAnAt / buddhayArUDhatvavarNanAditi / "sarva evAyamanumAnAnumeyavyavahAro buddhayArUDhena ra dharmaminyAyena siddhayati" iti varNanAt / buddhiratra viklpjnyaanmbhipretaa| dvitIyaliGgadarzanam / sambandhagrahaNakAlApekSayA parvatAdau / Page #102 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] kSaNabhaGga niSetsyAmaH santAno yazca klpitH| darzitaprAptisiddhayAdau saMplave'pi sa taadRshH|| yadapi jAtyAdiviSayaniSedhanamanorathaiH saMplavaparAkaraNamadhyavasitaM tatra / jaatyaadismrthnmevottriikrissyte| tAvakairdUSaNagaNaiH kaalussympniiyte| tadvAnavayavI jAtiriti vArtaM kabhadrikA // yadapi virodhavaiphalyAbhyAM na saMplava ityuktam, tatra vaiphalyamanadhigatArthagantRtvavizeSaNAdivAraNenaiva prtismaahitm| virodho'pi nAsti pUrvajJAnopamardaina nedaM rajatamitivaduttaravijJAnAnutpAdAt / anekadharmavisaravizeSitavaSi dharmiNi kadAcit kenacit kazcinnizcIyate dharmavizeSa iti ko virodhArthaH ? yadapi pratyakSasya zabdaliGgayozca samAnaviSayatve sati sadRzapratItijanakatvamAzaGkitam, tatra kecidAcakSate viSayasAmye'pyupAyabhedAt pratItibhedo bhavatyeva, dUrAvidUradezavyavasthitapadArthapratItivat / ___anye tu manyante nopAyabhedAt pratItibhedo bhavati api tu viSayabhedAdeva sannikRSTaviprakRSTagrahaNe'pi viSayau bhidyte| dUrAt sAmAnyadharmamAtraviziSTasya 15 dharmiNo grahaNamadUrAttu sakalavizeSasAkSAtkaraNam / yadimAH pratyakSAnumAnazabdapramitayaH prmeybhedaadbhidynte| vizeSadharmasaMbaddhaM vastu spRzati netrdhiiH| vyAptibodhAnusAreNa tadvanmAtrantu lainggiko|| zabdAttu tadavacchinnA vAcye sajAyate mtiH| zabdAnuvedhazUnyA hi na zabdArthe matirbhavet // nanu kSaNikatvena vinaSTatvAt kathaM sa eva pratyakSaH parokSo bhavediti / tannetyAha kSaNabhaGgaM niSetsyAma iti / yathA darzanaviSayIkRtasya svalakSaNasya prApyasya cAnyatve'pi santAnApekSayaikatvamabhyupagamya pradarzitaprApakatvaM pratyakSasya bhaNyate, tadvat kSaNikatve'pye- 25 kasantAnApekSayaikaviSayatvaM pratyakSAnumAnayoH kimiti neSyata iti bhaavH| zabdAttu tadavacchinnA vAcye sajAyate matiriti vkssymaannprvrmtenaah| Page #103 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam kathaM tahi teSAM saMplavaH, sarvatra viSayabhedasya dazitatvAt ? satyam, dharmyabhiprAyeNa saMplavaH kathyate / imau tu pakSau vicArayiSyate / sarvathA tAvadasti pramANAnAM saMplava iti siddham / tadudAharaNantu bhASyakAraH pradarzitavAn 'agnirAptopadezAt pratIyate'mutreti 5 pratyAsIdatA dhUmadarzanenAnumIyate pratyAsannatareNa upalabhyate' ityaadi| kvacittu vyavasthA dRzyate yathA 'agrihotraM juhuyAta svargakAmaH' ityasmadAderAgamAdeva jJAnaM na pratyakSAnumAnAbhyAm / stanayitnuzabdazravaNAttaddhetuparijJAnabhanumAnAdeva, na pratyakSAgamAbhyAm / svahastau dvau iti tu pratyakSAdeva pratItirna zabdAnumAnAbhyA miti| tasmAtsthitametat prAyeNa pramANAni prameyamabhisaMplavante, kvacittu prameye 10 vyvtisstthnte'piiti| ityuddhRtAkhilaparoditadoSajAtasampAtabhItiriha saMplava eSa siddhaH / sarvAzca saugatamanaHsu ciraprarUr3hA bhagnAH pramANaviSayadvayasiddhivAJchAH // evaM tAvannyUnatvaM saGkhyAyAH parIkSitam, AdhikyAmadAnI priikssyte| pramANAnAmAdhikyaparIkSaNam tatrArthApattyA saha pratyakSAdIni paJca pramANAnIti prbhaakrH| abhAvena saha SaDiti bhaattttH| sambhavaitihyAbhyAmaSTAviti kecit / azakya eva pramANasaGkhayAniyama iti sushikssitcaarvaakaaH| arthApatteH pramANAntaratvam tatra bhATTAstAvaditthamarthApattimAcakSate / dRSTaH zruto vArtho'nyathA nopapadyata ityrthaantrklpnaarthaapttiH| dRSTa iti pratyakSAdibhiH paJcabhiH pramANarupalabdhaH / zruta iti kutazcana laukikAd vaidikAdvA zabdAdavagato'rthaH, tato'nyathAnupapadyamAnAdarthAntarakalpanArthApattirityevaM SaTpramANaprabhavatvena SaDvidhA'sau bhavatIti / stanayitnuzabdazravaNAt taddhetorvAyvabhrasaMyogavibhAgAdeH parijJAnam / suzikSitacArvAkA udbhaTAdayaH / Page #104 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam dRSTavacanenopalabdhivAcinA gatArthatve'pi zrutArthApatteH pRthagabhidhAnam, pramANaikadezaviSayatvena prameyaviSayArthApattipaJcakavilakSaNatvAt / ___tatra pratyakSapUrvikA tAvadarthApattiH, pratyakSAvagatadahanasaMsargodgatadAhAkhyakAryA'nyathA'nupapattyA vahnardAhazaktikalpanA / anumAnapUrvikA dezAntaraprAptiliGgAnumitamarIcimAligatyanyathA'nupapattyA tasya gmnshktiklpnaa| upamAnapUrvikA 5 upamAnajJAnAvagatagavayasArUpyaviziSTagopiNDAdiprameyA'nyathA'nupapattyA tasya tajjJAnagrAhyatvazaktikalpaneti / tadimAstAvadatIndriyazaktiviSayatvAdApattayaH pramANAntaram, zaktaH pratyakSaparicchedyatvAnupapatteH, tdhiinprtivndhaadhigmvaidhuryennaanumaanvissytvaayogaat| anvayavyatireko hi dravyarUpAnuvatinau / zaktistu tadgatA sUkSmA na tAbhyAmavagamyate // zabdopamAnayostvatra sambhAvanaiva nAstItyarthApatterevaiSa viSayaH / arthApattipUrvikA yathA zabdakaraNikArthapratItyanyathAnupapattyA zabdasya vAcakazaktimavagatya tadanyathA'nupapattyA tasya nitytvklpnaa| sA ceyaM zabdaparIkSAyAM vakSyate / abhAvapUrvikA tu bhASyakAreNodAhRtA jIvatazcaitrasya gRhAbhAvamavasAya tadanyathAnupapattyA 15 bhirbhaavklpneti| nanu dRSTena siddhasiddharanumAnamevedaM syAt / nAnumAnaM sAmagrayabhAvAt / pakSadharmatAdisAmagrayA yajjJAnamupajanyate tadanumAnamiti taarkiksthitiH| sA ceha nAsti bahirbhAvaviziSTe caitre caitrAbhAvaviziSTe bahirbhAve'numeye kasya liGgatvamiti cintym| gRhAbhAvaviziSTasya vA caitrasya, caitrAbhAvaviziSTasya vA 20 gRhasya, gRhacaitrAbhAvasya vA, caitrAdarzanasya vaa| na caiSAmanyatamasyApi pakSadharmatva masti / na hi gRhaM vA, caitro vA, tadabhAvo vA, tadadarzanaM vA caitrasya dharmaH, tabahirbhAvasya vetyapakSadharmatvAdanyatamasyApi na liGgatvam / tasya tjjnyaangraahytveti| tasya gopiNDasya tajjJAnagrAhyatvamupamAnajJAnagrAhyatvam / tadanyathAnupapattyeti / vAcakazaktireva nityatvaM vinA nopapadyate, sambandhajJAnakAlagRhItasya vyavahArakAle'sattvAt / Page #105 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam api ca prameyAnupravezaprasaGgAdapi nedamanumAnam / tathA hyAgamAvagatajIvanasya gRhAbhAvena caitrasya bahirbhAvaH priklpyte| itarathA mRtenAna kAntiko hetuH syAt / abhAvazca gRhItaH san bahirbhAvamavagamayati nAgRhIto dhUmavat / abhAvagrahaNaJca sakalasadupalambhakapramANapratyastamayapUrvakam, iha tu saduparlambhakamastyeva jIvanagrAhi pramANam / jIvanaM hi kvacidastitvamucyate / apratyastamite tu sadupalambhake pramANe kathamabhAvaH pravartata iti, pravartamAna evAsau sadupalambhakaM pramANaM pRthagviSayamupasthApayati, bahirasya bhAvo gRhe tvabhAva iti / tena jIvato bahirbhAvavyavasthApanapUrvakagRhAbhAvagrahaNopapatteH prmeyaanuprveshH| anumAne tu dhUmAdiliGgagrahaNasamaye na manAgapi talliGgatadanumeyadahanaliGgayanupravezasparzo 10 vidyata iti| ___ nanvapittAvapi kiM prameyAnupravezo na doSaH ? na doSa iti brUmaH / pramANadvayasamapitaikavastuviSayAbhAvabhAvasamarthanArthamarthApattiH pravarttamAnA prameyadvayaM parAmRzatyeva, anyathA tatsaMghaTanAyogAt / atazca yeyamAgamAdaniyatadezatayA ____prameyAnupravezaprasaGgAditi / jIvato yo gRhAbhAvaH sa labdhAtmabhAvaH pakSadharma15 tvAsAdanadvAreNa hetutAM pratipadyate, tasya tu gRhAbhAvasya jIvanaviziSTasya bahirbhAvaM vinAtmalAbha eva nAsti, tadAkSepeNaivAtmalAbhAt, ityanumAnaprameyasya liGgagrahaNasamaya eva-tadgrahaNaM vinA liGgagrahaNAbhAvAd gRhItatvena prameyAnupravezitA / imaamevottrgrnthenaabhivynkti| pramANadvayasamarpiteti / pramANadvayenAgamAbhAvAkhyenaikadevadattaviSayau yau bhAvA20 bhAvau viruddhau samarpitau tayoH samarthanArthamavirodhenAvasthAnArtham / prameyadvayaM parAmRza tyeveti / prameyadvayamAgamAbhAvasambandhi bhAvAbhAvAtmakaM parAmRzatyupapAdakatvena, yo'bhAvaH sa gRhe, yastu bhAvaH sa bhiriti| anyathA tatsaMghaTanAyogAditi / ekavastuviSayayorbhAvAbhAvayoH saMmIlanAyA abhAvAdityarthaH / evamarthApatteApAraM pradarzya phalatastu tasya niyamAMza eva paryavasAnamiti darzayitumAha-atazca yeyamAga25 mAditi / pUrva hyaniyatadezatayA pratipattirabhUt, gRhAbhAve tu kutazcitpramANAdavagate saMvinneti niyatadezatayotpAdAt / evaM ca sati yadyapi jIvato gRhAbhAvenAtmalAbhasamaya evAkSipto bahirbhAvastathApi niyamasya pUrvamanavagatasyAvagamAdasti pRthak prameyalAbhaH, Page #106 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam kvacidastIti saMvRttirabhUtsaiveyaM gRhAbhAve gRhIte bahirastIti saMvidadhunA saMvRttA / tadato vailakSaNyAnnAnumAnamarthApattiH / atazcaivaM sambandhagrahaNAbhAvAt / bhAvAbhAvo hi naikena yugapadvahnidhUmavat / pratibandhatayA roddhuM zakyau gRhabahiH sthitau // anyathAnupapattyA ca prathamaM pratibandhadhIH / pazcAdyadyanumAnatvamucyate kAmamucyatAm // nanvastyeva gRhadvAre vartinaH saGgatigrahaH / bhAvena bhAvasiddhau tu kathameSa bhaviSyati // gatvA gatvApi tAndezAnnAsya jAnAmi nAstitAm / kauzAmbyAstvayi niSkrAnte tatpravezAdizaGkayA // tasmAdabhUmiriyam, asarvajJAnAmityarthApattyaiva tanizcayaH / 55 yatra gRhe caitrasya bhAvamavagamya tadanyathAnupapattyA tadanyadezeSu nAstitvamavagamyate tatra dezAnAmAnantyAd duradhigamaH pratibandhaH / anagnivyatirekanizcaye 10 dhUmasya kA vArteti ced ucyate / tatra dhUmajvalanayoranvayagrahaNasambhavAnna vyatirekagrahaNamAdriyeran bhUyodarzana sulabhaniyamajJAnasampAdyamAnasAdhyAdhigamananirvRtamanasAM kimanagnivyatirekanizcayena ? iha punaranvayAvasAyasamaya eva gamyadharmasya duravagamatvamuktam, anantadezavRttitvAt / anupalabdhyA tannizcaya iti ced / na / mandiravyatirikta sakalabhuvanatalagatatadabhAvanizcayasya niyatadezayAnupalabdhyA kartu- 15 mazakyatvAt / teSu teSu dezAntareSu paribhramannanupalabdhyA tadbhAvaM nizceSyAmIti cen maivam nanvittthamamumarthamanumAnAnnizceSyAmaH, dezAntarANi caitrazUnyAni caitrA - dhiSThitavyatiriktatvAt tatsamIpadezavaditi / na / pratyanumAnohatvAt / dezAntarANi caitrAvyatiriktAni tatsamIpadezavyatiriktatvAccatrAdhiSThita dezavaditi / tasmAnni 1 5 20 AkSiptabahirbhAvasya labdhAtmalAbhasya gRhato bahirastIti niyamAvagatiparyantatvAt / tadato vailakSaNyAditi / na hyanumAne gamakaM gamyAkSepapUrvakamAtmAnamAsAdya niyamAMze 25 vyApriyata ityarthaH / taduktam 'dhUmAvagamavelAyAM nAgnyadhInaM hi kiJcana' iti / Page #107 -------------------------------------------------------------------------- ________________ 56 5 10 15 [ prathamam yatadezopalabhyamAnaparimitaparimANapuruSazarIrAnyathAnupapattyaiva taditarasakaladezanA - stitvAvadhAraNaM tasyeti siddham / pIno divA ca nAtIti sAkAGkSavacanazruteH / tadekadezavijJAnaM zrutArthApattirucyate // ihaivaMvidhasAkAGkSavacanazravaNe sati samupajAyamAnaM rajanIbhojanavijJAnaM pramANAntarakaraNakaM bhavitumarhati pratyakSAderasannidhAnAt / na pratyakSaM kSapAbhakSaNapratItikSamaM proksstvaat| nAnumAnamanavagatasambandhasyApi tatpratIteH / upamAnAdestu zaGkava nAsti / tasmAcchAbda eva rAtribhojanapratyayaH / zabdazca na zrUyamANa * imamarthamabhivaditumalam, ekasya vAkyasya vidhiniSedharUpArthadvayasamarthanazUnyatvAt / atra ca rAtryAdipadAnAmazravaNAdapadArthasya ca vAkyArthatvAnupapatteH / na ca vibhAvarIbhojanalakSaNo'rtho divAvAkyapadArthAnAM bhedaH saMsarge vA yenAyamapadArtho'pi pratIyate / 20 nyAyamaJjaya tasmAtkalpyAgamakRtaM naktamattIti vedanam / tadvAkyakalpanAyAntu pramANaM paricintyatAm // nAdhyakSamanabhivyaktazabdagrahaNazaktimat / na liGga-magRhItvApi vyApti tadavadhAraNAt // kvacinnityaparokSatvAdvyAptibodho'pi durghaTaH / viniyoktrI zrutiryatra kalpyA prakaraNAdibhiH // na ca vibhAvarIbhojanalakSaNo'rtha iti / ekasmin kriyApade prayukte sarvakArakAkSepasiddhiH, kArakapade bA prayukta ekasmin sarvakriyAkSepAt kArakapadaM kriyApadazca kArakAntarakriyAntaravyAvRttaya upAdIyate / yathA 'gAmAnaya' iti gAmityanenaiva kriyAmAtrAkSepAd Anayeti badhAnetyAdivyAvRttyarthaM kalpyate / tasmAd bhedo vAkyArthaM iti bhedavAkyArthavAdimatam / na ca parasparAsaMsRSTAvanyato bhettuM zakyau / ataH saMsargapratItistatrAsti | sAkAGkSANAM vA parasparasambandhAt saMsargo vAkyArthaH ; arthAntarAdabhinnayozca saM nopapadyata itti bhedapratItistatrAsti / 75 viniyoktrI zrutiryatra kalpyA prakaraNAdibhistatra vyAptibodho'pi durghaTa iti sambandhaH / prakaraNAdibhiriti liGgAdipramANapaJcakaparigrahaH / kazcittu 'vrIhInavahanti' Page #108 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam farairat ft zrutiH sarvatra prakaraNAdau vAkyavidbhirabhyupagamyate / yathoktaM 'viniyoktrI zrutistAvatsarveSveteSu sammateti' / tasyAzca nityaparokSatvAd duradhi - gamastatra liGgasya pratibandhaH / na ca nizApadavacanasya sattAnumAtumapi zakyA / tasyAM sAdhyAyAM bhAvAbhAvobhayadharmakasya hetorasiddhaviruddhAnaikAntikatvenAhetutvAt / na cAtra dharmaH kazcidupalabhyate yastena tadvAn parvata ivAgnimAnanumIyate / na ca divAvAkyaM tadartho'pi nizAvacanAnumAne liGgatAM pratipattumarhati / 5 57 azrute hi nizAvAkye kathaM taddharmatAgrahaH / zrute tasmiMstu taddharmagrahaNe kiM prayojanam // fararaavarrthAnAM tiSThatu liGgatvam, anupapadyamAnatayApi na nizAvAkyapratyAyakatvamavakalpate / padArthAnAM hi sAmAnyAtmakatvAdvizeSamantareNAnupapattiH 10 syAn na vAkyAntaramantareNa / tasmAcchU yamANaM vAkyameva tadekadezamantareNa nirAkAGkSapratyayotpAdakasvavyApAra nirvahaNaM sandhimanadhigacchattadekadezamAkSi patIti / seyaM pramANakadezaviSayA zrutArthApattiH / iti dvitIyAzrutito'pi 'vrIhmatha'vaghAtaH' iti zrutyantarakalpanamicchati / liGgena zrutikalpanaM yathA 'barhirdevasadanaM dAmi' iti mantrasyAbhidhAnasAmarthyalakSaNena liGgana 15 bahirlavanamanena mantreNa kartavyamiti zruteH parikalpanam / tathAhi devAH sIdantyasminniti devasadanaM bahirdAmi lunAmItyabhidhAnasAmarthyam / vAkyAd yathA 'aruNayaikahAyanyA somaM krINAti' iti zrutyA krayArthayoraruNaikahAyanyorvAkyAdekakriyAsambandhanibandhanAdekahAyanIdravyAruNaguNayoH parasparasambandhAvagamakazrutiparikalpanam / prAbhAkarAstuM vAkyodAharaNam 'aruNayA kroNAti' ityevamAhuH; krINAtipadAruNapadasambandhAtmakAd vAkyAdasmAdevAruNAyAH krayArthatvaM pratIyate, na tRtIyayA zrutyA / sA hi kArakamAtre akriyAzeSe'pi dRSTA / yathA 'godohanena pazukAmasya praNayet' iti phalArthatvAdapraNayanArthasyApi godohanasya kArakatayaiva praNayanena sambandhaH na praNayanazeSatayA / yathA ca zAlyarthaM kulyAnAM praNItAnAM ya AcamanapAnAdinA sambandho nAsAvAcamanAdizeSatayA api tu kArakatvena, evaM tRtIyAyA ataccheSabhUte'pi prayogadarzanAnna tataH zeSatvanizvayaH, kintu padAntarasambandhAtmaka vAkyAdeva / ato'tra 'aruNayA krINAti' iti na tRtIyayaiva zeSatvapratipattiH, api tu krINAtipadasamabhivyAhArAtmakAd vAkyA 8 20 25 Page #109 -------------------------------------------------------------------------- ________________ nyAyamaJjA [prathamam .. nanvarthAdeva kathamarthAntaraM na klpyte| pIvaratvaM hi nAma bhojanakAryamupalabhyamAnaM svakAraNaM bhojanamanalamiva dhUmaH samupasthApayatu / tacca vacasA kAlavizeSe niSiddhaM taditarakAlavizeSaviSayaM bhaviSyatIti kiM vacanAnumAnena ? vacanamapi nAdRSTArthamapi tu arthagatyarthameva / tadasya sAkSAdarthasyaiva kalpyamAnasya ko 5 doSo ydvyvdhaanmaashriiyte| ucyate zabdapramANamArge'sminnanabhijJo'si bAlaka / pramANataiva na hyasya saakaangkssjnyaankaarinnH|| puro'vsthitvstvNshdrshnpraaptinivtiH| pratyakSAdi yathA mAnaM na tathA zAbdamiSyate // vAkyArthe hi samagrAMze paripUraNasusthite / abhidhAya dhiyaM nAsya vyApAraH paryavasyati // tAvantaM bodhamAdhAya prAmANyaM labhate vcH| tadarthavAcakatvAcca tadvAkyaM vAkyamiSyate // zabdaikadezazrutyAtastadaMzaparipUraNam / kalpyaM prathamamarthasya kutastena vinA gatiH // 10 devetyAhuH / prakaraNAt 'samidho yajati' ityAdInAM prayAjAdInAM darzapUrNamAsaprakaraze zravaNAt tAdarthyapratipAdakazrutikalpanam / sthAnAd yathA 'dabdhirnAmAsya dabdho'haM bhrAtRvyaM dabheyam' iti mantrasyopAMzuyAjasya sthAne krame sannidhAvAmnAtasya prakaraNAt sakaladarzapUrNamAsArthatve prApte sthAnAd dezasAmyAdupAMzuyAjAbhAvagamakazrutiparikalpanam / 20 anAmnAtakartRkeSu puroDAzAdiSu padArtheSvAdhvaryavamityAdisamAkhyayA adhvarvAdikartRkatva pratipAdayitRzrutikalpanaM yat tat smaakhyaayaaH| .. bhAvAbhAvobhayadharmakasyeti / yadAha . .... nAsiddhe bhAvadharmo'sti vyabhicAryubhayAzrayaH / dharmo viruddho'bhAvasya sA sattA sAdhyate katham / / iti / .. vAkyArthe hi samagrAMze / vAkyArtho hi devadattasya pInatAkhyena dharmeNa kAlavizeSAvacchinnasvakAraNabhUtabhojananiSedhasahitena sNsrgH| sa yadi rAtrau na bhuGkte kadA tahi bhuGkte ?, bhojanaM vinA ca kathaM pIna iti sApekSatvAd duHsthito na samagrairapekSitairaMzaiH Page #110 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam prAyaH zrutArthApattyA ca vedaH kAryeSu pUryate / tatrArthaH kalpyamAnastu na bhavedeva vaidikaH // yA mantrairaSTakAliGgastadvidhaH parikalpyate / zrutiliGgAdibhiryA ca kalpyate viniyojikA // vizvajityadhikArazca yaagkrtvytaashruteH| utpattivAkyaM sauryaadaavdhikaarvidhishruteH|| aindrAgnyAdivikAreSu kaarymaatropdeshtH| yazca prakRtivadbhAvo vidhyanta upapAdyate // tadevamAdau smbndhgrhnnaanuppttitH| zrutArthApattirevaiSA niHsapatnaM vijRmbhate // tayA zrutyaikadezazca sarvatra priklpyte| arthakalpanapakSe tu na syaadvedaikgmytaa|| ityarthApattiruktaiSA ssttprmaannsmudbhvaa| paripUritaH, yadA susthito nirAkAGkSo bhavati tadA'sau vAkyena pratipAdito bhavati / bhAvatastu nirAkAGkSasya pratipAdakaM vAkyamucyate / yadAhuH - 15 sAkAGkSAvayavaM bhede parAnAkAGkSazabdakam / kriyApradhAnaM guNavadekArthaM vAkyamucyate // samagrAMzaparipUraNaduHsthita iti tu pAThe samagrAMzAnAM paripUraNAya paripUrayituM paripUraNanimittaM duHsthita iti vyAkhyeyam / samagrAGgaparipUraNeti tu pAThe spaSTa evArthaH / yA mantrairaSTakAliGgariti / 20 yAM janA abhinandanti rAtri dhenumivaaytiim| saMvatsarasya yA patnI sA no astu sumaGgalI // 'aSTakAyai surAdhase svAhA' ityAdayo mantrA aSTakAdikarmavizeSaprakAzakA dRzyante, na cAvihitasya prakAzanamasti; vihitAnAM karmaNAM prayogakAle mantraiH prakAzanAt / ato mantraprakAzanAnyathAnupapattitaH 'aSTakAH kartavyA' iti vaidika vidhiparikalpanam / zruti- 25 liGgAdibhiryA ceti prAg vyaakhyaatm| vishvjitydhikaarshceti| 'vizvajitA yajeta' iti hi tatrazrayate, yajeta yAgaH karttavya iti / sa ca niSphalaH, kathaM kartavya iti ? tatkartavyatAsiddhaye Page #111 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam arthApatto pramANAntaratAnirAsaH eSA vicAryamANA tu bhidyate nAnumAnataH // . pratibandhAdvinA vastu na vastvantarabodhakam / yatkiJcidarthamAlocya na ca kazcitpratIyate // . . pratibandho'pi nAjJAtaH prayAti matihetutAm / na sadyojAtabAlAderudbhavanti tthaadhiyH|| na vizeSAtmanA yatra sambandhajJAnasambhavaH / tatrApyastyeva sAmAnyarUpeNa tadupagrahaH // api ca tena vinA nopapadyata iti ca vyatirekabhaNitiriyam / vyatirekazca 10 pratItaH, tasmin satyupapadyata ityanvayamAkSipati / anvayavyatireko ca gamakasya liGgasya dharma iti kathamarthApattirnAnumAnam ? kevalavyatireko heturanvayamUla eva gamaka iti vkssyaamH| atIndriyazakteniviSayatvapradarzanam ___ yAzca pratyakSAdipUrvikAH zaktikalpanAyAmarthApattaya udAhRtAstAzca zakte15 ratIndriyAyA abhAvAn niviSayA eva / phalAkSepaH, taccAdhikAranimittatvAdadhikArazabdenoktaM phalam / athavA 'vizvajitA yajeta' iti kevalA preraNA shruuyte| sA ca preyaM vinA kasyeti tasyA anupapattyA svargakAma iti preryasamarpakapadaparikalpanam / yAgasya kartavyatA tadviSayapreraNAvazAd bhavati / adhikriyata ityadhikAraH svargakAmaH preyastasya klpnaa| 'sauryaM caru nirvapet brahmavarcasakAmaH' 20 iti atra brahmavarcasaM prati sauryasya carovidhAnaM shruuyte| na cAnavagatasvarUpasyAtra vidhAnaM sambhavati / ato'dhikAravidhyanyathAnupapattyA karmasvarUpAvagamakasyotpattividhikalpanam / darzapUrNamAsayohi 'Agneyo'STAkapAlo bhavati' ityAdivAkyebhyo'vagatasvarUpayoH svarga prati 'darzapUrNamAsAbhyAM yajeta svagaMkAmaH' iti vidhAnAt / 'aindrAgnaM caru nirvapet prajAkAmaH' ityAdau kAryamAnaM bhAvanAmAtraM karaNam, phalaJca Agneyena 25 caruNA bhAvayediti nirdiSTam / kathamaMzastu nopadiSTaH / na cAnupakRtaM karaNaM bhavatIti karaNarUpatAnyathAnupapattyA 'prakRtivad vikRtiH kartavyA' iti klpyte| upadiSTetikartavyatAkaM karma prakRtiH, anupadiSTetikartavyatAkaM tu vikRtiH| vidhyanta itikrtvytaa| Page #112 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam svarUpAdudbhavatkAryaM sahakAryupabRMhitAt / na hi kalpayituM zaktaM zaktimanyAmatIndriyAm // nanu zaktimantareNa kArakameva na bhavet / yathA pAdapaM chettumanasA parazuru - myate tathA pAdukAdyapi udyamyeta / zakteranabhyupagame hi dravyasvarUpAvizeSAtsarvasmAt sarvadA kAryodayaprasaGgaH / tathA hi viSadahanayormAraNe dAhe ca zaktAvaniSyamANAyAM 5 mantrapratibaddhAyAM svarUpapratyabhijJAyAM satyAmapi kAyadAsInyaM yad dRzyate tatra kA yukti: ? na hi mantreNa svarUpasahakArisAnnidhyaM pratibadhyate, tasya pratyabhijJAyamAnatvAt / zaktistu pratibadhyata iti satyapi svarUpe satsvapi sahakAriSu kAryAnutpAdo yuktaH / kiJca sevAdyarjanAdisAmye'pi phalavaicitryadarzanAdatIndriyaM kiaft kAraNaM kalpitameva dharmAdirbhavadbhiH, ataH zaktiratIndriyA tathAbhyupagamyatAmIti / tadetadanupapannam / yattAvadupAdAnaniyamAdityuktam, tatrocyate na hi vayamadya kizcidabhinavaM bhAvAnAM kAryakAraNabhAvamutthApayituM zaknumaH, kintu yathApravRttamanusaranto vyavaharAmaH / na hyasmadicchayA ApaH zItaM zamayanti kRzAnurvA pipAsAm / tatra cchedanAdAvanvayavyatirekAbhyAM vRddhavyavahArAdvA, parazvadhAdereva kAraNatvamadhyavagacchAma iti tadeva tadarthana upAdadmahe na pAdukAdIti / na ca parazvadhAdeHsvarUpasannidhAne satyapi sarvadA kAryodayaH svarUpavat sahakAriNAmapyapekSaNIyatvAt, sahakAryAdisannidhAnasya sarvadAnupapatteH / sahakArivarge ca dharmAdikamapi nipatati, tadapekSe ca kAryotpAde kathaM sarvadA tatsambhavaH ? dharmAdharmayozva vaicitryaM kAryabalena kalpanamaparihAryam / tayozca na zaktitvAdatIndriyatvam / api tu svarUpa mahimnaiva manaH paramANvAdivat / yadyapi viSadahanasannidhAne satyapi mantraprayogAttatkAryAdarzanam, tadapi na zaktipratibandhananibandhanamapi tu sAmagrayantarAnupravezahetukam / 61 nanu mantriNA pravizatA tatra kiM kRtam ? na kiJcitkRtam / sAmagrayantarantu sampAditam, kAciddhi sAmagrI kasyacitkAryasya hetuH / svarUpaM tadavasthameveti ced / yadyevamabhakSitamapi viSaM kathaM na hanyAt ? tatrAsya saMyogAdyapekSaNIyamastIti cenmantrAbhAvo'pyapekSyatAm / divyakaraNakAle dharma iva mantro'pyanupraviSTaH kAryaM 10 15 20 25 Page #113 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam prtihnti| zaktipakSe'pi vA mantrasya ko vyApAraH ? mantreNa hi zakta zo vA kriyate, pratibandho vA / na tAvannAzaH, mantrApagame punastatkAryadarzanAt / pratibandhastu svarUpasyaiva zakterivAstu / svarUpasya kiM jAtam ? kAyaudAsInyamiti cet taditaratopi samAnam / svarUpamastyeva dRzyamAnatvAditi cecchaktirapyasti 5 punaH kAryadarzanenAnumIyamAnatvAditi / kiJca zaktirabhyupagamyamAnA padArthasvarUpavannityAbhyupagamyeta, kAryA vA ? nityatve sarvadA kAryodayaprasaGgaH / sahakAryapekSAyAntu svarUpasyaiva tadapekSAstu kiM zaktyA ? kAryatve tu zakteH padArthasvarUpamAtrakAryatvaM vA syAt sahakAryA disAmagrIkAryatvaM vaa| svarUpamAtrakAryatve punarapi sarvadA kAryotpAdaprasaGgaH, 10 sarvadA zaktarutpAdAt / sAmagrIkAryatve tu kAryamastu kimantarAlavatinyA zaktyA ? azaktAtakArakAtkAryaM na niSpadyata iti cecchaktirapi kArya tadutpattAvapyevaM shktyntrklpnaadnvsthaa| Aha dRSTasiddhaye hyadRSTaM kalpyate na tu dRSTavidhAtAya / zaktyantarakalpanAyAM zaktizreNInirmANa eva kSINatvAt kArakANAM kAryavighAtaH syAdityekaiva zaktiH kalpyate / tatkuto'navasthA ? atrocyate yadyadRSTamantareNa dRSTaM na siddhayati kAmamadRSTaM kalpyatAm / anyathA'pi tu tadupapattau kiM tadupakalpanena ? darzitA cAnyathApyupapattiH / kalpyamAnamapi cAdRSTaM tatkalpyatAM yadanavasthAM nAvaheta dhrmaadivt| api ca vyApAro'pyatIndriyaH zaktivadiSyate bhavadbhiH, anyatarakalpanayaiva kAryopapatteH kimubhayakalpanAgauraveNa ? zaktamavyApriyamANaM na kArakama, kArakamiti cettacchakta miti| tathA kathaM jAnAmi, kAryadarzanAjjJAsyAmIti cedvayApArAdeva kArya 20 setsyti| pAdukAdeApriyamANAdapi na pAdapacchedo dRzyata iti cet pratyakSastahi vyApAro nAtIndriyo, yataH kAryadarzanAtpUrvamapi vyApriyamANatvaM jJAtamAyuSmatA / kAryAnumeyo hi vyApAraH kArya vinA na jJAyetaiva / kArya tvanyatarasmAdapi ghaTamAnaM nobhayaM kalpayituM prabhavatItyalaM prasaGgana prkRtmnusraamH| tasmAdatIndriyAyAH zaktarabhAvAniviSayA yathodAhRtAstA arthaapttyH| bhavantyapi vA zaktiratIndriyA'numAnasyaiva viSayaH, kAryakAraNapUrvakatvena vyAptigrahaNAt svarUpamAtrasya ca kAraNatvAnirvahaNAdadhikaM kimpynumaasyte| sA shktiriti| 15 Page #114 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam zabdanityatvasiddhau tu yaarthaapttirudaahRtaa| tasyAH zabdaparIkSAyAM samAdhirabhidhAsyate // abhAvapUrvikArthApattikhaNDanam ___ abhaavpuurvikaapyrthaapttirnumaanmev| jIvato gRhAbhAvena liGgabhUtena bahirbhAvAvagamAt / caitrasya gRhAbhAvo dharmI bahirbhAvena tadvAniti sAdhyo dharmaH 5 jIvanmanuSyagRhAbhAvatvAt pUrvopalabdhaivaMvidhagRhAbhAvavat / yathA dharmI vahnimAniti sAdhyo'rthaH dhUmatvAt pUrvopalabdhadhUmavaditi / atazca gRhAdInAM liGgatvAzaGkanam apAkaraNaJcADambaramAtram / ___ yatpunaH prameyAnupravezadUSaNamabhyadhAyi, tadapi na sAmpratam / kiM prameyamabhimatamatra bhavatAm ? kiM sattAmAtram, uta bahirdezavizeSitaM sattvam / sattAmAtraM 10 tAvadAgamAdevAvagatamiti na prmaannaantrprmeytaamvlmbte| bahirdezavizeSitaM tu sattvaM bhavati prameyam, tasya tu tadAnImanupravezaH kutastyaH ? gRhAbhAvagrAhaka hi pramANaM gRha eva sadupalambhakapramANAvakAzamapAkaroti, bahirna sadasattvacintAM prastauti / vRddhasya jIvato dUre tiSThataH prAGgaNe'pi vaa| 15 gRhAbhAvaparicchede na vizeSo'sti kazcana // jIvanaviziSTastvasau gRhyamANo liGgatAmaznute vyabhicAranirAsAt / na ca vizeSaNagrahaNameva prameyagrahaNam / jIvanamanyadanyacca bahirbhAvAkhyaM prameyam / - nanu jIvanaviziSTagRhAbhAvapratItireva bahirbhAvapratItiH ? netadevam / jIvanaviziSTagRhAbhAvapratIterbahirbhAvaH pratItaH / na tatpratItireva bahirbhAvapratItiH 20 na hi dahanAdhikaraNadhUmapratItireva dhnprtiitiH| kintu dhUmAdanya eva dahanaH / ihApi gRhAbhAvajIvanAbhyAmanya eva bahirbhAvaH / parvatahutavahayoH siddhatvAnmatvarthamAtra tatrApUrvamanumeyam / evamihApi bahirdezayogamAtramapUrvamanumeyam / yadi tu tadadhikaM prameyamiha neSyate tadA gRhAbhAvajIvanayoH svprmaannaabhyaamvdhaarnnaadaanrthkymrthaaptteH| tasmAtprameyAntarasadbhAvAttasya ca tadAnImananupravezAnna 25 prameyAnupravezo doSaH / arthApattAvapi ca tulya evAyaM doSaH / tatrApyarthAdarthAntarakalpanAbhyupagamAt / dRSTaH zruto vArtho'nyathA nopapadyata ityarthakalpanetyeva granthopa Page #115 -------------------------------------------------------------------------- ________________ 64 nyAyamaJjaya [ prathamam nibandhAt, tasya tasmAtpratItiriti tatra vyavahAraH, tatrAvAcyatatpratItau tadanupravezo doSa eva, svabhAvahetAviva tadbuddhisiddhayA tatsiddheH pramANAntaravaiphalyAditi / prabhAkaramate'rthApattisamarthanam prAbhAkarAstu prakArAntareNAnumAnAdbhedamatrAcakSate / anumAne gamakavizeSaNa5 manyathAnupapannamanalaM vinA dhUmo hi nopapadyate / iha tu viparyayaH, gamyo gamakena faar nopapadyate / gamdho bahirbhAvaH, sa jIvato gRhAbhAvaM vinA nopapadyate / "gRhAnnirgato jIvan bahirbhavatIti" bhASyamapyevaM yojayanti / dRSTaH zruto vArtho'rthakalpanA arthAntaraM kalpayatItyarthaH / yataH sA kalpanA prameyadvArikA'nyathA nopapadyate, kalpyamAno'rtho'nyathA nopapadyate sa ca gamya iti / 10 prabhAkarama takhaNDanam etadapi granthavaiSamyopapAdanamAtram, na tu nUtana vizeSotprekSaNam / gamye tAvadagRhIte sati tadgatamanupapadyamAnatvaM kathamavadhAryeta ? gRhIte tu gamye kiM tadgatAnupapadyamAnatvagrahaNena ? sAdhyasya siddhatvAt / purA tadgatamanyathA'nupapadyamAnatvaM gRhItamAsIditi ced / aho mahAnanumAnAdvizeSaH / idaM hi pUrvaM pratibandha15 grahaNamuktaM syAt / 20 svabhAvahetAviveti / vRkSo'yaM zizapAtvAdityatra yAvadeva zizapAkhyo bhAvo gRhItastAvadeva vRkSatvamapi tatsvabhAvo gRhIta eva / tadgrahaNe tasyAgrahaNAt tatsvabhAvataiva na syAdityarthaH / " bhASyamapyevaM yojayantIti / dRSTaH zruto vArtho'rthakalpanA arthasya kalpakaH, kasyArthasyetyapekSAyAM yo'nyathA nopapadyate tasyeti yojanA prabhAkarapakSe / nanu samAsAntargatenArthazabdena kathamanyathA nopapadyata ityasya sambandhaH, tatra guNIbhUtatvAdarthazabdasya / naivam, kalpanAzabdenApi sambandhe'nyathA nopapadyata ityasyAyamevArtho labhyate yataH / idamevAha yataH sA kalpanA prameyadvAriketi / prameyadvArikA prameyamukhena anyathA nopapadyate, prameyasyAnyathAnupapadyamAnatvAt, 'sA'nyathA nopapadyate' ityucyate na sAkSAdityarthaH / 25 tadevAha 'kalpyamAno'rtho'nyathA nopapadyate ' iti / Page #116 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] api ca bahirbhAvasya gRhAbhAvaM vinA'nupapattiriti ukta tasminsati / tasyopapattirvaktavyaH / sA ca kA ? kimutpattirjaptirvA ? yadi jJaptiH, sA cAnumAne'pi gamyaM gamakaM vinA nAsti tasminsatyastIti samAnaH pnthaaH| utpattistu gRhAbhAvAd bahirbhAvasya durbhnnaa| prAk siddhe hi gRhAbhAve tadutpAdaH kSaNAntare // kAraNaM pUrva siddhaM hi kAryotpAvAya klpte| tenaikatra kSaNe jIvanna gRhe na bahirbhavet // . tsmaadytkinycidett| arthApatteH svarUpAntarakhaNDanam evaJca yadeke jJaptyutpattikRtamiha vailakSaNyamutprekSitavanto dhUmenAgnirgamyata 10 eva, gRhAbhAvena bahirbhAvo janyate'pIti, tadapi pratyuktaM bhavati / yattu sambandhagrahaNAbhAvAdityuktam, tadapi na sundaram / ( mandirAzuddhama dvArattinastadutpatteH ? ) / etacca svayamAzaGkaya na taiH pratisamAhitam / udAharaNamanyattu vyatyayena pradarzitam // gRhabhAvena bahirabhAvakalpanamiti tatraiva, tdev| tadeva vaktavyam / iyamabhAvapUrvikA na bhvtyevaarthaapttiH| SaDApattIH pratijJAyemAmabhAvapUrvikAmapatti. udAharaNamanyat tu vyatyayena pradarzitamiti / tathAha gRhadvAri sthito yastu bahirbhAva prakalpayet / yadA tasminnayaM deze na tadAnyatra vidyate // iti vAttika bhASyodAhRtArthApatteH pratyakSeNApi hi bahirbhAvaM pratipadya gRhAbhAvena saha sambandhagrahaNAdarthApattipUrvakatvAbhAvAdanumAne'ntarbhAvamAha / imaJcAntarbhAvamanirAkRtyaivodAharaNAntaraM citte vidhAyAha "tadApyavidyamAnatvaM na sarvatra prtiiyte| - na caikadezanAstitvAt vyAptihetorbhaviSyati // " iti gRhavyavasthitaM caitramupalabhya tasminneva kAle tadanyathAnupapattyaiva sarvatrAbhAvamupalabhya tasya gRhavyavasthitadevadattabhAvenAvinAbhAvagrahaNe tatrArthApattipUrvakatvameva 20 ___25 Page #117 -------------------------------------------------------------------------- ________________ 66 nyAyamaJjayAM [prathamam mutkopana yAyikakaTAkSapAtabhItAmiha gahane hariNImiva yadupekSya gamyate tadatyantamatrabhavatAmanAryajanocitaM ceSTitam / / tvadekazaraNAM vAlAmimAmutsRjya gcchtH| kathaM te tarkayiSyanti mukhamanyA api striyaH // bhAvenAbhAvakalpanA tu prtyksspuuvikaivaarthaapttiH| tasyA'pi ca na duravagamaH smbndhH| asarvagatasya dravyasya niyatadezavRtteraklezena taditaradezanAstitvAvadhAraNAt / anagnivyatirekanizcaye ca dhUmasya, bhavatAM kA gatiH ? yA tatra vArtA, saivehApi no bhaviSyati / na ca bhuuyodrshnaavgmymaanaanvymaatraikshrnntyaa| sambandhagrahaNasya / nanu caitrAdhiSThitadezavyatiriktasamIpadeze caitrasyAbhAvenAbhAvaM pratipadyA10 bhAvenAvinAbhAvagrahaNAt kimucyate'rthApattipUrvakatvamityAzaGkyAha-'caikadezanAsti tvAt' iti / caitrAdhiSThitavyatiriktAnantadezagato hyabhAvo bhAvasya sambandhI, na sannikRSTavyatiriktadezagata eva / tasya ca pramANAntareNAbhAvenApyavagamAbhAvAdApattipUrvakatvam / dRzyasya hyanupalabdhirUpeNAbhAvenAbhAvaH siddhayati / na ca viprakRSTadeze dRzyatAstIti ekadezanAstitvamAtrAt kevalAnna hetoruttarakAlamabhAvAnumApakasya gRhasadbhAvasya' vyAptigraho'stItyarthaH / itthametadumbekAdidRSTayA vAttikavyAkhyAnam, tadanuyAyinA granthakRtApi tadevAnusRtyoktam / tattvatastu 'tadApyavidyamAnatvam' iti vAttikaM vyAkhyAyamAnaM prakRtodAharaNasamarthane'pi snggcchte| tadA hyayamarthaH tadA-- pItyasya yadApi dvAri sthitastadApi dRzyAnupalambhAdabhAvo gRhe sidhyatu, na punaH sarvatra pratIyate, dRzyatvAbhAvAt, ataH sarvatrAbhAvanizcaye'rthApattereva vyApAraH / ayaM bhAvaHgRhe yadA na tadA, bahirityevaM vyAptI gRhItAyAM gRhe'darzanAd bahirbhAvaH siddhayati, na caivamarthApatti vinA vyAptigrahaH sambhavati, dUradeze abhAvasyApyavagantumazakyatvAt; ato'rthApattyA ekadezabhAvAnyathAnupapattirUpayA dezAntare'pyabhAvakalpaneti / nanu bhAvasyAbhAvena saha sambandhagrahaNAd bhAvaliGgenaivAbhAvAvagatirityAha 'na caikadeza nAstitvAd gRhAbhAvAd gRhItAt kAraNAt sarvAbhAvatoliGgasya vyAkSisiddhiH' / 25 ayamarthaH bhAvAkhyaM liGgamabhAvAvagatau yena saha gRhItasambandhaM tasyaiva gamakaM bhavitumarhati, gRhAbhAvena ca tasya sambandhagraho vRtto'tastasyaiva gamakaM bhavatu; na ca gRhAbhAvena saha vyaptirgRhItA yA sarvA bhAvaiH saha vyAptiH siddhayati, atiprasaGgAdityalamaprakRtAbhidhAnena Page #118 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 7 yasya vastvantarAbhAvo gamyastasyaiva duSyati / mama tvadRSTimAtreNa gamakAH shcaarinnH|| ___iti kthyitumucitm| anizcitavyatirekasya sAdhyanizcayAbhAvAditi darzayiSyAmaH / pakSadharmAnvayavyatireko'pi nAgRhIto'numAnAGgam / bahirabhAvasiddhau cAnumAnaprayogaH sa eva yastvayA darzinaH / pratipakSaprayogaH pratyakSAdiviruddhatvA- 5 ddhatvAbhAsa evetyalaM prsnggen| zrutArthApattikhaNDanama zrutArthApattirapi varAko nAnumAnAdbhidyate / vacanaikadezakalpanAyA anupapannatvAd arthasya ca kAryaliGgasya sattvAt / yathA, kSitidharakandarAdhikaraNaM dhUmamavalokya tatkAraNamanalamanuminoti bhavAn, evamAgamAtpInatvAkhyaM kAryamavadhArya 10 tatkAraNamapi bhojnmnuminotu| ko'tra vizeSaH ? tatkAryatayA bhUyodarzanataH pratipannatvAt / liGgasya tu kvacitpratyakSeNa grahaNam, kvacidvacanataH pratipattiriti, neSa mhaanbhedH,| nanu vacanamaparipUrNamiti pratItimeva * yathocitAM janayitumasamartham / ki 'pIno devadatto divA na bhuGkte' ityato na bhavati tatpInatApratItiH ? 15 na / na bhavati, sAkAGkSA tu bhavati, na ca sAkAGkSapratItikAriNastasya prAmANyamiti tadeva tAvatpUrayituM yuktam / tadasat-kasyAtra sAkAGkSatvam ? kiM zabdasya ? kiM vA tadarthasya, ? uta svittdvgmsyeti| zabdasya tAvadarthanirapekSasya na kAcidAkAGkSAnabhivyaktazabdavat / arthastu sAkAGkSaH sannarthAntaramupakalpayatu, ko'vasaro vacanakalpanAyAH / avagamo'pyarthaviSaya 20 eva sAkAGkSo bhavati, na zabdaviSayaH shrotrkrnnkH| tasmAdavagamanairAkAGkSayasiddhaye tadarthakalpanameva yuktm| vacanaikadezakalpanamapyarthAvagatisiddhyarthameveti tatkalpanamevAstu kiM sopaanaantrenn| - ___mamatvadRSTimAtraNeti / asya pUrvamardham 'yasya vastvantarAbhAvo gamyastasyaiva duSyati' iti / asthArtha:-yasya vAdino bauddhasya vastvantarAbhAvo'nagnivyAvRttilakSaNo'nu- 25 mAnagamyastasya tattaddezAnavagamarUpo dossH| yAvat sarvAnagnivyAvRttAn dezAn nAvagacchati tAvad vyatirekagraho na siddhytiityevNruupH| nanu cAnyAdyabhAve'pi Page #119 -------------------------------------------------------------------------- ________________ 68 [ prathamam yattu kalpyamAnasyAvaidikatvamarthasya prApnotIti ? tatra vacanakalpanApakSe sutarAmavaidikaH so'rthaH syAt, kalpyamAnasya vacanasya vedAdanyatvAt zruto'numitazca dvividhaH sa veda eveti cet, zrautArthaH zrautArthAnumito dvividhaH sa vedArtha eva bhaviSyatIti kiM vacanasopAnAntarakalpanayA ? tena zrUyamANavedavacanaprati5 pAdyArtha sAmarthya labhyatvAdeva tasya vedArthatA bhaviSyati / sarvathA na vacanaikadezaviSayA zrutArthApattiH zreyasI / zrutyekadeza kalpanApakSapratikSepAcca tadatIndriyatayA sambandhagrahaNamaghaTamAnamiti yaduktaM tadapi pratyuktam / arthe tu sAmAnyena sambandhagrahaNamapi sUpapAdam / tatra tatra bajyAderarthasyAdhikArAdyarthAntarAsaMbaddhasya dRSTatvAditi / nyAyamaJjaya prAbhAkarAstu 'dRSTaH zruto veti' bhASyaM laukikamabhidhAnAntaramevedamupalabdhi10 vacanamiti varNayantaH zrutArthApatti pratyAcakSate / zrUyamANasyaiva zabdasya tAvatyarthe sAmarthyamupagacchantaH tamarthaM zAbdameva pratijAnate vAkyasya dUrAvidUravyavasthita - guNAguNakriyAdyanekakArakakalApo paraktakAryAtmakavAkyArthapratItAviSoriva dIrghadIrgho vyApAraH / aviratavyApAre ca zabde sA pratItirudeti / tadvayApAraviratau nodeti tadutpAdakakArakAbhAvAt / bRddhavyavahAratazca zabdeSu vyutpAdyamAno lokastathA 15 dhUmAdivyatireki ( avAcyAnyakSarANi) tra vAkyasyaiva tatpratipattihetorvyApAraH / kAryaM hi tena pratipAdyam / nirAkAGjhasya ca tasya pratipAdane tatpratipAditaM bhavati iti tAtparyam / 25 dUrAvidUreti dUravyavasthitA guNIbhUtA aGgabhUtAyAH kriyAH, adUravyavasthitA aguNabhUtAzca pradhAnakriyAH / dUravyavasthitatvaM bhinnavAkyopAdAnatvam / tathAhi 'Agneyo'STAkapAlo bhavati' ityAdibhirvAkyaH pradhAnakriyA upAttAH, 'samidho yajati ' 20 ityAdibhistu guNakriyAH / etattu 'darzapUrNamAsAbhyAM yajeta svargakAmaH' ityadhikAravAkyApekSayotpattivAkyAnAmuktam / kvacittu adUravyavasthitA ekavAkyoMpAttA guNAguNakriyAH / tadyathA " etasyaiva revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyena yajeta" iti / atha hi vAravantIyakaraNaM guNakriyA anyasyotpattivAkyasyAbhAvAt, yAgazca pradhAnakriyAnenaivopAttA / AdigrahaNAd dravyadevatAtadvizeSaNA dInAmavarodhaH / evamAdinAnekena kArakakalApenoparaktaH kAryAntarAd vyavacchinnaH kAryAtmA yo vAkyArthaH / athavA guNakriyA dravyaM prati guNatvena sthitA dravyacikIrSakatvena vyavasthitA yA avaghAtAdayaH, yAcAguNakriyA niyogArthAH samidAdayastAH / Page #120 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam bhUtavAkyavyavahAriNo vRddhAn pazyanvAkyasya ca tAdRzavAkyArthe sAmarthyamavadhArayati / tadanuvartIni tu padAni tasminnaimittike nimittAni bhavanti / naimittikAnukUlyaparyAlocanayA kvacidazrUyamANAnyapi tAni nimittatAM bhajante, vizvajidAdau svargakAmAdipadavat kvaciccha yamANAnyapi tadananukUlatvAtparityajyante, dUravyavasthitA vikRtiSu prakaraNAntaropAttatvena, adUravyavasthitAzcaikaprakaraNatvena 5 prakRtiSu; anyat samAnam / kArakatvantu kriyAdravyAdInAM sAkSAt pAramparyeNa ca; niyogasaMpattestadadhInatvAt, na punarghaTAdAviva mRdAdInAM pravRttiviSayatvena kArakatvam / pravRttiprayojanaM hi niyogo, na pravRttiviSaya iti prAbhAkarAH tatsiddhaye hi dhAtvarthe pravartante, na tu tatraiveti / tadanuvartIni tu padAni tasminnamittike nimittAni bhavantIti hyasyAyamAzayaH yadi padAnAM vAkyArthAvadhRtau sAmarthyamanyato'vaghRtaM syAt tadA tadanusAritayA 10 vAkyArthapratyayo'pi bhavet; yadA punarvAkyArthasya kAryarUpasya pravRttilakSaNena byavahAreNAvagamAt tatrAvApodvApAbhyAM padAnAM nimittatvamavagamyate tadA yathAvagatanimittanaimittikAnusaraNAdeva / yathA padAnAM nimittatvaM saGgacchate tathA avagantavyam / ata eva vaacktvaadnynnimitttvm| vAcakatvaM sambandhagrahaNasApekSatvena, nimittatvaM punastasminirapekSatvena vAkyArthAvagamaM prati / anyathA prathamazrutAd vAkyAdarthapratipattirna syAt / 15 naimittikAnukUlyaparyAlocanayeti / naimittikaM niyogAnukUlyam, adhikAriNi sati tasya smpttisiddheH| kvaciccha yamANAnyapIti / darzapUrNamAsayoH 'aindraM dadhi, aindra payaH' iti pradhAnaM havirdvayaM vidhAyoktam yasyobhayaM havirAtimAcchet 'sa aindraM paJcazarAvamodanaM nirvapet' iti / yasya havirAtimAcchet haviryAgAyogyatAM vrajediti / havirAtigamananimittA paJcazarAvaudanakartavyatA prtiiyte| haviSazcAtiGgatasya vidheyapaJcazarAvapravaNa- 20 tvena pratItasyobhayavizeSyatvAzrayaNe tu svArthatvaparArthatvalakSaNaM viruddha rUpadvayaM prasajyate / havizvedAtimArchat taccobhayamityubhayapadena ca vizeSyatve haviSo'bhidhAnAvRttilakSaNo vAkyabhedaH prasajyate / havirAtimAchaMdityekavArabhuccAritaM haviriti tacceddhavirubhayamiti punaruccArayitavyaM prasajyate / tata uddezyatvAd grahAdyekatvavad vizeSaNAvivakSA / tasmAddhavirAtigamananimittaiva pnycshraabaudnkrtvytaa| ubhayapadantu zrutamapi na vivkssitm| ubhayamubhayAtmakaM yadetaddhaviH prakrAntamityanuvAdamAtratayaiva samanvayo na vivakSitatveneti yAvat / yathA yAvetAvubhau cANDAlau gacchantau pazyasi tau na spraSTavyau, yadi spRzeH tat Page #121 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam 'yasyobhayaM havirAttimAchedi tivat, / kvacidanyathA sthitAni tadanurodhAdanyathaiva sthApyante 'prayAjazeSeNa havIMSyabhighArayatI'tivat, tasmAtprathamAvagataikaghanAkAravAkyArthAnusAreNa satAmasatAM vA padAnAM nimittabhAvavyavasthApanAdazrUyamANatathAvidhaikadezAdapi vAkyAttadarthAvagati sambhavAt kiM zrutArthApattyA ? ata eva ca na sopAnavyavahitaM tasthArthasya zAbdatvam, sAkSAdeva tatsiddheH / na ca zrUyamANeSu nimitteSu kutastadarthamavagacchAmaH, anavagacchantazca kIdRzaM naimittikamavakalpayAmaH / ucyate zruteSvapi padeSu teSAM nimittabhAvo na svamahimnAvakalpate kintu naimittikAnusAradvAraka ityuktam / evamazruteSvapi bhaviSyati, na yajau karaNa vikti zRNumo, na svarge karmavikti, nAgnicidAdiSu kvipapratyayaM, nAdhunAdiSu 10 prakRti, na samAsataddhiteSu yathocitAM vibhaktimapi ca pratIma eva tadartham / evaM snAyAH iti atraikacANDAlasparze'pi snAnAdubhAvityasyAvivakSA / yathA ca yadyetAvubhau vyAdhitau syAtAM tadoSadhaM deyamityekasyApi vyAdhitatve oSadhadAnam / ... kvacidanyathA sthitAnIti / 'prayAjazeSeNa havIMSyabhighArayet' [ ? ] ityatra zeSavAcoyuktyaiva prayAjazeSasya karmAntaraM prati guNatvaM na sambhavati, prayAjArthatvena 15 gRhItasthAjyasya yaccheSaM tadapi prayAjArthameva, atastasyAjyArthatAkaraNasyAsambhavAt pratipattikarmataiva nyAyyA / pratipattikarmatve ca prayAjazeSasya pratipAdyamAnatvAt pradhAnatvena dvitIyAnirdeza eva yuktaH / 'kRSNaviSANANAM cAtvAle prAsyati' iti [?] kRSNaviSANAyA iva haviSAM cAdhAratvena saptamIti nirdeza eva yuktazcAtvAla itivat / tena prayAjazeSaM haviSvabhidhArayediti pratipattikarmatvena vAkyArthAnuguNyAt samanvayo yuktH| pratipattireva hi tadA prayAjazeSasyAjyasya dRSTArthA / ataH paraM hi juhvAmAjyabhAgArthamAjyaM grahItavyam, tatparArthenAjyenAmizritaM kartavyamavazyaM taccheSaM prityktvym| parityAga eva ca viziSTena rUpeNa pratipattiH, yathezvarazirovRtasya mAlAdeviziSTa pradeze tyAgo na yatra tatra / samidAdayaH paJcAGgayAgAH prayAjAkhyAH / ata eva ca na sopAnavyavahitamiti / zrutArthApattiratra sopAnam / 25 na yajau karaNavibhaktimiti / 'svargakAmo yajeta' ityetAvat tAvacchra yate, na tu yAgaH karaNam, svargaH phalamiti; tathApi vAkyArthabhUtaniyogasAmarthyalabhyametad ubhayo rUpam / tathAhi svargakAmo yAgAnuSThAne niyujyate / sa ca tatrAnyadicchatyanyat karotIti Page #122 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] vizvajidAdAvapi yajeteti naimittikabalAdeva svargakAmAdipadArtha pratyeSyAmaH / niyogagarbhatvAcca viniyogasya, liGgAdIni zrutikalpanAmantareNApi niyogavyApAraparigRhIte vastuni viniyojakatA prtiptsynte| nanvevaM sati sarvatra shbdvyaapaarsmbhvaat| mukhyasyApi bhavetsAmyaM gauNalAkSaNikAdibhiH // 5 nyAyAt kathaM pravarteta ? na ca yAge'pravRttI niyogaH sampatti labhata iti niyoga eva svasiddhaye yAgasya karaNatvaM svargasya ca phalatvaM vyavasthApayati; so'yamAdhikArika evAnayoH sambandho na zrUyamANavibhaktikRta iti / niyogagarbhatvAcca viniyogasyeti / yo'yaM viniyogaH zeSabhAvaH zrutyAdinA pramANenAvaghAtAdInAM pratipAdyate'tyantapArArthyalakSaNastAdarthenAnuSThAnaparyantaH sa niyogagarbho niyogApekSAkRtaH, na punaH zrutyAdInAmeva 10 tathAvidhe tasmin sAmarthyam / 'saktUn juhoti' ityAdau homakRtasya saktusaMskArasya niyogenAnapekSitatvAt satyapi dvitIyA zrutirna homasya saktvarthatAmanuSThAnaparyantAM darzayati / 'godohanena pazukAmasya praNayet' iti praNayanaM prati zrutApi godohanasya karaNatA niyogena tathAnapekSaNAt phalaM prati nIyate / 'kRSNalamavahanti' ityatra tu pratyutAvaghAtArthatA kRSNalasya niyogavazAdeva / niyogena ca svasAdhana- 15 saMskArakatvenAvaghAtasyApekSaNAt yaveSvazruto'pyavaghAtaH kriyate / ata eva dvAratAdarthya zrutyAdInAM vyaapaarmaahuH| niyogena svasiddhayarthamAkSiptAnAmavaghAtAdInAM zrutyAdayo dvAramupAyaM pradarzayanti, avaghAtena cenniyogasyopakartavyaM tattadIyavrIhyupakAradvAreNopakurviti / niyogavyApAraparigRhIte vastunIti / niyogasya vyApAra upAdAnAtmA, tatprayuktAkSepAparaparyAyagrAhakavyApAreNa parigRhItaM sarvaM niyogArthatvena vyvsthaapitm| 20 ayaM bhaavH| anuSThAnasiddhayarthaM vA prayAjAdInAM prakaraNAdibhiH zrutyantarakalpanaM tAdarthyasiddhaye vA ? na tAvad anuSThAnasiddhayarthaM niyogavyApAraparigrahAdeva ttsiddheH| atha tAdarthyasiddhaye, tadapi na, vinApi zrutyantarakalpanaM zrutyAdibhirarthAnAmeva zeSazeSibhAvapratipAdanasya kartuM zakyatvAditi / gauNalAkSaNikAdibhiriti / abhidheyAvinAbhUtaH padArtho yadA kAryayogitvena 25 vivakSyate tadA abhidheyAvinAbhAvAllakSaNAta Agato lAkSaNiko, yathA 'gaGgAyAM ghoSaH / prativasati' iti ghoSaprativasanalakSaNena kAryeNa taTa eva lakSyamANa; sambadhyate / 'siMho Page #123 -------------------------------------------------------------------------- ________________ 72 nyAyamaJjayAM |prathamam zrutiliGgAdimAnAnAM virodho yazca varNyate / pUrvapUrvabalIyastvaM tatkathaM vA bhaviSyati // ucyate satyapi sarvatra zabdavyApAre tatprakArabhedopapattereSa na doSaH / na hi padAnAM sarvAtmanA nimittabhAvamapahAyava naimittikprtiitirupplvte| tadaparityA5 gAcca tatsvarUpavaicitryamanuvartata eva / anyathA siMhazabdena matiH kesariNIsute / anyathA devadattAdau pratItirupajanyate // mANavakaH' ityAdau tu siMhajAtyAbhidheyayA lakSyamANo yaH zauryalakSaNo guNaH, sa guNo'rtho vacchedako'nyasya, ata etra guNAdavacchedakAdAyAto gauNa ityucyate / atra hi tena guNena 10 zauryalakSaNena lakSyamANena yo'vacchidyate devadattaH sa kAryayogI, na punaguNaH, lakSaNAyAntu lakSyamANa eva kAryayogIti vizeSaH / ata eva yasyAsAvacchedakatvena guNo vivakSyate tasya vizeSyasya devadattAderavazyaM prayogo gauNe; na tu lakSaNAyAM taTena lakSyamANenAnyadavacchidyate, ata eva tatrAvacchedyasyAprayogaH / yathAha ''gauNe hi prayogo na lakSaNAyAm" iti [?] prbhaakropaadhyaayH| gauNalAkSaNikAdibhirityAdigrahaNaM lakSitalakSaNAdyartham / zrutiliGgAdimAnAnAmiti zrutiliGgayovirodhe yathA 'nivezanaH saGgamano vasUnAm' iti mantro liGgAdabhidhAnasAmarthyAdindraprakAzanasamartha iti yAvadindropasthAne viniyujyate tAvacchU tyA 'aindrayA gArhapatya guNatiSThate' iti gArhapatye viniyogAlliGgaM bAdhyate, klRptasya kalpyamAnApekSayA balavattvAt / upatiSThata iti 'upAnmantrakaraNe' iti Atmane padaprayogAdabhidhAnaM vivakSitam, tatpratyeva mantrasya karaNatvAt / tenopatiSThetAbhidadhyAt 20 stuvItetyarthaH / liGgavAkyayovirodhe yathA 'syonaM te sadanaM kRNomi, ghRtasya dhArayA suzevaM kalpayAmi, tasmin sIda amRte pratitiSTha, vrIhINAM medha sumanasyamAnaH' iti mantraM prati sNshyH| kiM sakalo'yaM mantraH puroDAzArthe bahiSa upastaraNe puroDAzAsAdane ca prayoktavyaH ? uta kalpayAmyantaH upastaraNe 'tasmin sIda' ityAdiH puroDAzAsAdana iti ? sarveSAM padAnAmasmin mantre sAkAGkSatvAdekavAkyatvAdubhayatra prayoga iti vAkyasAmarthyAt prAptaH, 25 liGgasyAbhidhAnasAmarthyasya balIyastvAt kalpayAmyantasyopastaraNe viniyogo'parasyA sAdane / 'tasmin sIda' ityAderapyekavAkyatvAd yAvadupastaraNaprakAzanasAmarthya kalpyate tAvat klRptasAmarthyena kalpayAmyantenoparataraNasya prakAzitatvAnna kalpanAM labhate, evaM Page #124 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam gaGgAyAM majjatItyatra gaGgAzabdo nimittatAm / upayAti yathA naivaM ghoSAdivasatau tathA // zrutiliGgavAkyaprakaraNasthAnasamAkhyAnAmapyarthasannikarSaviprakarSakRto'styeva vizeSa iti tatrApi na viniyogasAmyam / zrutiliGgAdibhiryo'pi kalpayeviniyojikAm / tasyApi tasyAstulyatvAd bAdhyabAdhakatA katham // 'syonaM te sadanaM kRNomi' ityAdera'yekavAkyatAbalAd yAvat puroDAzAsAinaprakAzanasAmarthya kalpyate tAvat tasmin sIda' iti kluptapuroDAzAsAdanaprakAzanasAmopahatatvAnnaiva klpnaasmbhvH| ekavAkyatayA hyabhidhAnasAmarthya yAvat kalpyate tAvat klRptena bAdhitatvAd viprkrssH| vAkyaprakaraNayovirodhe yathA-'agniridaM havirajuSatA- 10 vIvRdhata maho jyAyo'krAta, agniSomAvidaM havirajuSetAmavIvRdhetAM maho jyAyo'krAtAm, indrAgnI idaM havirajuSetAmavIvRdhetAM maho jyAyo'kAtAm' ityAdi sUktavAkanigadaH / tatra paurNamAsIdevatA amAvAsyAdevatAzca samAmnAtAH paraspareNaikavAkNtAM nAbhyupayanti / tatra liGgasAmarthyAt paurNamAsIprayogAdindrAgnIzabdaH utkraSTavyo'mAvAsyAyAM ca prayoktavyaH paurNamAsyAmindrAgnyordevatayorabhAvAt kaM prakAzayatveSa zabdastatra prayujyamAna iti / iti- 15 kRtvA tata utkRSya tatra tayordevatayorabhAvAdasAnnAyyayAjinaH sambhavAt tatrAmAvAsyAyAM pryoktvyH| tasya yaH zeSa: 'avIvRdhetAM maho jyAyo'krAtAm' iti sa kiM yAvatkRtvaH samAmnAtastAvatkRtva ubhayoH paurNamAsyAmAvAsyayoH prayoktavyaH prakaraNasya balavattvAt, atha yenendrAgnIzabdena sahaikavAkyatAM prApto yatrAsau tatraiva prayoktavyo vAkyasya balIyastvAditi ? tatra prakaraNavazAd yAvat sarvaiH sahaikavAkyatA kal yate tAvadindrAgnI- 20 zabdena klRptayaikavAkyatayA prakaraNaM bAdhyata iti viprkrssH| kramaprakaraNayovirodhe yathA, rAjasUyaprakaraNe'bhiSecanIyasya krame zaunaHzepAdyupAkhyAnamAmnAtam. tatki prakaraNavazAt sarvArthamAhosvit kramAmnAnAdabhiSecanIyArthamiti ? tatra kramAmnAtena yAvat sannidhAnabalodbhUtAkAGkSAkRtaMkavAkyatA'bhiSecanIyena sahAsya kalpyate'bhiSecanIyasya pRthakprayojakazaktibalalabdhaprakaraNabhAvakalpanayA tAvat klRptayaivAdhikAravidheH prakaraNazaktyaika- 25 vAkyateti viprkrssH| kramasamAkhyayovirodhe yathA pauroDAzikamiti samAmnAte kANDe sAnnAyyakrame 'zundhadhvaM daivyAya karmaNe' iti zundhanArtho mantrazvAmnAtaH / sa kiM samAkhyA 10 Page #125 -------------------------------------------------------------------------- ________________ 74 5 10 nyAyamaJjaya atha tatkalpane teSAM vidUrAntikavRttitA / sa evArthagato nyAya iti tatkalpanena kim // [ prathama m aindragnyAdiSu kRteSu karmasu na prAkRta vidhyantavacanAnumAnam, api tu codakavyApAreNa tasyaiva prAptiH, vaikRtasya vidheH kAcidAkAGkSA codaka ityucyate / nanvevamubhayatra tadavagamAvizeSAdupadezAtidezayoH ko vizeSa: ? na niyogAvagame kazcidvizeSaH, kintupadeze, yathopadezaM kAryamatideze tu yathAkAryamupadeza ityeva tayorvizeSaH / sAmarthyAt puroDAzapAtrANAM zundhane viniyoktavyo'tha sAnnAyyapAtrANAM sannidheriti ? tatra yAvat pauroDAzikamiti samAkhyAbalAt puroDAzasannidhiM dharmANAM kalpayitvA puroDAzArthatvaM pratipAdyate tAvat klRptasAnnAyyasannidhAnabalenaiva sAnnAyyArthatvasya prAptatvAnna samAkhyA sannidhikalpanAdvAreNa proDAzArthatvakalpanamiti viprakarSaH / sAnnAyye dadhipayasI / atha tatkalpane teSAM vidUrAntikavRttiteti / liGgaM hi sAkSAdeva zruti kalpayati, vAkyaM punarlaGgamabhidhAnasAmarthyamakalpayitvA na zrutikalpanAyAM prabhavatIti dUrAntika15 vRttitA; etacca prAk spaSTIkRtameva / vaikRtasya vidheH kAcidAkAGkSati / 'prAkRtavidhinA dRSTAdRSTasAdhanopakAravA sampannam, ahamapi ca vidhiH, mayApi ca tathAvidhasAdhanopakAravatA sampattavyam' iti yAkAGkSA sA codako dharmAkSepakaH padArthaH / yathopadezaM kAryamiti / asyArthaH kiM dharmA yathopadezaM ye yatsambandhena zrutyA20 dibhiH pramANairupadiSTAste taiH sambandhamanubhUya pazcAt kAryeNa niyogena sambadhyante Ahosvid yathAkAryamupadezaH prathamaM kAryeNa niyogena sambadhya pazcAcchra tyAdikRtasteSAM parasparasambandha iti / anena ca kiM yajiprayuktA dharmA utApUrvaprayuktA iti bhASyakRtA yaH saMzayaH saptamAdye kRtaH sa vyAkhyAtaH / tatra yadi yathopadezaM kAryamiti pakSastadA pratha tAvad yajanA sarve dharmAH sambandhyante tatsambandhavidhAnArthaM ca yajiruddezyo yajitva25 mAtreNa, na tu viziSTaniyogasAdhanatvaviziSTaH, parArthasya sataH prAdhAnyenoddeSTumazakyatvAda viziSTAnuvAde vAkyabhedaprasaGgAcca / tasmAd yathoddezasya grahAderekatvasyA Page #126 -------------------------------------------------------------------------- ________________ Ahnikam ] nanu yathAkAryamupadeze'nupayujyamAnakRSNalacarva vaghAtAdeH prAptireva na bhavediti ko bAdhArtha : ? na akhaNDamaNDalavighyantakANDaprApteH, na hyaMzAMzikayA codakaH pravarttate, ityalamanayA prasaktAnuprasaktyAgatazAstrAntaragarbha kathAvistara prastAvanayA / pramANa prakaraNam iti prasaGgAd vyAkhyAtaM lezato vAkyavinmatam / etasya yuktAyuktatvaparicchede tu kevalam // zrutArthApattirasmAkaM dUSaNIyatayA sthitA / tadUSaNazca pUrvoktavIthyAnena pathAstu vA // 75 5 vivakSA prAgvad vizeSazcoddezyatvAdevobhayapadavizeSyatvAbhAvaH / tathA ca nirvizeSaNaM yajimAtramuddizya prayAjAdidharmavidhAnam / tacca yajimAtraM prAkRtavaikRteSu sarvayAgeSu samAna- 10 miti sarva (mAtRkAtra khaNDitA )vyetyatidezaka kalpanayA vikRtiSu dharmaprApticintanIyA / atazca nArabdhavya uttaraH SaTkaH / atha nuna tadA pratikaraNamapUrvazabdAbhidheyAnAM kAryANAM niyogAnAM bhedAda ye dharmA yena kAryeNa zabdAntarAdipramANa vazAsAditabhedatvena bhinnatvAt / atazca darzapUrNamAsakAryasambandhitvena te vyaH uttaraH SaTkaH atidezatazca prAptau / uktam 'prakRtivad vikRtiH kartavyA' iti / tatra yajau zrUyante tvAccApUrvasya tenaiva prathamaM dharmANAM 15 sambandhaH sa evAtmAnaM sAdhikAraM sAdhayituM karaNamityAdikRtaH pazcAt parasparasambandha iti kiM yathopadezaM kAryamatha yathAkAryamupadeza iti zayaH / yathAkArvamupadeze hi vyavasthA dharmANAM tatra yatra na vihitAstatra kAryopakArAkAGkSA iti codakastaM padArthamasAvAkSeptumarhati yena kAryasyopakAraH kazcit kartuM zakyate na ca ...lakRtenAvaghAtena kazcidupakAro janayituM zakyate prakRtAviva dRSTasya tuSakaNavimo .....NAH kRSNalAsteSAmava- 20 ghAtena kimiva kriyeta ? ataH prAptyabhAvAdeva kRSNaleSvarthalopAdaka ( raNam ?) bhAve aagi bAdhanA / akhaNDamaNDalavidhyantakANDaprApterna hyaMzAMzikayA codakaH pravartata iti / 'na''''[a]khaNDamaNDalavidhyantakANDaprApteriti tatra granthakRtA tAvadanenaivAbhiprAyeNAtiprasaGgamAzaGkya alamanayetyAdinopasaMhRtam / idaM tvatrottaram, prakRtau vidhirdRSTAdRSTopa - 25 kAravatsAdhanasiddhyA sampannastatrAyamapi vaikRto vidhirupakAramevApekSate na tu tajjanakAn Page #127 -------------------------------------------------------------------------- ________________ 76 nyAyamaJjayAM [prathamam dhvanikArasammatadhvanitasyArthatvanirAsaH etena zabdasAmarthyamahimnA so'pi vAritaH / / yamanyaH paNDitammanyaH prapede kaJcana dhvanim // vidheniSedhAvagatividhibuddhiniSedhataH / yathA bhama dhammia vIsattho pAntha mA me gRhaM viza // padArthAn, prAkRtasya vidhairupakArApekSitvadarzanAt / sa ca prAkRta upakAro'pekSAsamaye vibhAgenApekSituM na zakyate / upakArajanakA hi vibhaktAH, na tu tairjanyate yo mhopkaarH| atastena mahopakAreNAvibhaktena kathaM vibhAgena padArthA AkSeptuM pAryante ? yathA vana10 zabdAdavibhAgena vRkSANAM pratItau na dhavArthinA tatpratItisamaye dhavatyAgaH zakyakriyaH, evamavibhaktopakArApekSAto dharmANAmAkSepe nAnupayuktAnAM parityAgaH zakyakriya iti / imameva cArthaM hRdi vinivezyAha na AMzAMzikayA codakaH pravartata iti / etena paNDitammanya iti AnandavardhanAcArya dhvanikAraM praamRshti|s hi yasmin kAvyaprabhede vAcyavAcakau prakaraNAdisahAyau vAcyadazottIrNasya pratIyamAnasya prAdhAnyena 15 sthitasya vyaJjakatAM pratipadyate taM kAvyaprabhedaM dhvnimaah| yathA ca vyAkaraNamUlatvAt sarvavidyAnAM prathamai vidvadbhirvaiyAkaraNaiH zrUyamANeSu varNeSa sphoTAbhivyaJjakatvAt dhvanizabdaH prayuktastayAmunApi tAdRze prabhede vyaJjakatvasAmAnyAd dhvanizabda eva prayuktaH / Aha c| "yatrArthaH zabdo vA tamarthamupasarjanIkRtasvAthauM / vyaktaH kAvyavizeSaH sa dhvaniriti sUribhiH kathitaH" / / iti / / asyodAharaNaM-- bhama dhammia ityAdi / bhama dhammia vIsattho so suNao ajja mArio teNa / golANaikacchakuDaGgavAsiNA dariasIheNa // bhrama dhArmika vizrabdhaH sa zunako'dya mAritastena / golAnadIkacchalatAkuJjavAsinA dRptasiMhena / Page #128 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] kacchaH kuulbhaagH| kuDaGgaM latAgahanam / atra ca yadyapi kadAcidavinayavatyA cauryasuratakrIDAsu pracchAyatayA sarvasvabhUtAni godAvarIkUlavartIni latAgehAni pratyahaM puSpAvacayArthamAgatena dhAmakeNa coryamANasaubhAgyAni rakSantyA vaidagdhyAd bhayopanyAsapUrvaM tatra tasya bhramaNaparihArAyaivamuktam, tathApyaJjasA pravajitasya zuno bhayamAzaGkamAnasya siMhena tasya vyApAdanamupanyasya bhayanivRtti kRtvA bhramaNaM vidhIyata iti vidhervaacytaa| atha ca vidhirUpavAcyArthotthApanAGgabhUtena dRptasiMhakartRkazvavyApAdanala paNena vAcyenArthAtmanA vAkyenaivamarthAbhidhAnavyavadhAnena vyaJjakenAmunA sambhUya dvAbhyAM prakaraNAbhidhAtRpratipattivizeSaparyAlocanasahAyAbhyAM 'tatra mA bhramIH' iti niSedhAvagatiH kriyate, vidhiniSedhayozca yugapad vAcyadazopArohAsambhavAdekasya vAcyatvamaparasya pratIyamAnatvam / atra ca yadyapi svata eva bhramaNapravRtterapravRttapravartanAtmakavidhyarthAbhAvAnna mukhyaM 10 vidhitvaM tathApi svarasasiddhAyA api bhrameH zvabhayAnnivRttAyAstannivAraNena yaH pratiprasavaH sa eva vidhizabdena nidiSTaH / 'taruNyekAhamevAsmi sArdhaM dRk chu tihiinyaa| zvazvA ciragato bhartA' ityevaMprAya- . zlokaikadezo'yaM 'pAntha ! mA me gRhaM viza' iti / etad etenetyAdinA niraakurute| aymaashyH| vede zabdanibandhanatvAdarthavyavasthAyAstatra yathAzabdamarthavyavasthA'stu, loke 15 punarjAtamarthaM paraM pratipAdayituM zabdAn prayuJjate jJAnaJca pramANAntarAt / tat zabdapratipAditaM vastu yadi pramANAntareNa na virudhyate tadyathAvagatameva grAhyam, virodhe tu na, yathA avirodho bhavati tathA tasyArtho vyavasthApyaH / tathAhi yathA "gaGgAyAM ghoSaH" iti lakSaNAyAM srotorUpasyArthasyAdhAratvAnupalambhAt pramANAntarAnuguNyena taTapratipAdana eva paryavasyati zabdavyApAraH, yathA ca gauNe 'siMho mANavakaH' ityAdau dvayoraparajAtyoviruddha- 20 yorekatra samAvezAsambhavAd guNavizeSa eva zauryalakSaNe pratipAdanazaktiH siMhazabdasya, evamatra yadyapi vidhAvabhidhAnazaktiH paryavasitA tathApi tAtparyazakteraparyavasAnAd vidhau ca padArthAnanvayAd mA bhamIriti niSedha eva jhagiti vaakyaarthtyaavbhaaste| tatotra yadyapi zvavyApAdanopanyAsena bhayanivRtti kRtvA bhramaNameva vidhIyate tathApi dRptapadavizeSitasiMhapadArthaparyAlocanAyAM sadarpapaJcAnanabAdhitAdhvapratipAdanena sutarAM bhayahetUpanyAsAd viruddha- 25 kAraNopalambhAd bhramaNavidhirna vAkyArthatAmupagantumalam, pratyuta tanniSedhasyaivo tanimittatvamiti tasyaiva vaakyaarthtopaarohH| yadyapi sAkSAlloTA pratipAdyamAno vidhiH zrUyate Page #129 -------------------------------------------------------------------------- ________________ 78 10 15 nyAyamaJjaya 5 tathApyananvayavalAd bhrametyanena viparItalakSaNayA bhramaNaniSedha eva pratipAdyate / dRzyate ca viparItalakSaNayApi vyavahAraH / tathAhi candradarzasvabhAvAmamAvAsyAM darzazabdena viparItalakSaNayA pratipAdayanti / api ca, asti tAvadevaMprAyAd vAkyAditthambhUtanaimittikAva : gatiH, asyAzcAvagatau yathA nimittAnAM nimittatvamavakalpyate tathA kalpyamiti / etadeva cetasi nidhAya 'etena paNDitammanyaH' ityatra 'etena' iti sarvanAma prayuktam / yuktaca pratIyamAnArthapratipatteH zAbdatvameva, anyathedRzamarthamavagamya pratipattuH 'utprekSito mayAyamartho na tu zabdAt pratipannaH' iti pratItiH syAt, asti ca zAbdatvena pratItiH, ataH zAbda evAyam / yasya tu yathAzrutagrAhiNo vidhimAtrapratItyaiva saMtoSaH so'navadhAritavAkyArthaM eva / yadAhuH 'gantavyaM dRzyatAM sUryaH' ityukte bahirniHsRtya pravizya yo brUyAd 'dRSTaH sUryo nirmalaH prakIrNarazmiH' iti, na tena yathoktaM kRtamityucyate, kAlavizeSopalipsAnibandhanatvAd vAkyasyeti / tathA kAkebhyo rakSyatAM sapiriti bAlo'sya coditaH / upaghAtapare vAkye na zvAdibhyo na rakSati // 20 mAnAntaraparicchedyavastu rUpopadezinAm / zabdAnAmeva sAmarthyaM tatra tatra tathA tathA // atha vA nedRzI carcA kavibhiH saha zobhate / vidvAMso'pi vimuhyanti vAkyArtha gahane'dhvani // [ prathamam evaJcaivamAdau sarvatra naimittikAvagatipUrvakatvena nimittAnAM nimittatvavyavasthApanAnna nimittasvarUpamAtrAzrayaNena vyavahAraH pravartanIyaH / Aha ca stutinindApradhAneSu vAkyeSvartho na tAdRzaH / padAnAM pravibhAgena yAdRzaH parikalpyate // taditthaMsthite nyAyasya samAnatvAd yathA 'rasAyanopayogAdamRto jAyate' 'dadhyupayogAt pRthivyAM nimajjati' ityatra 'dIptAgnirmandAgnizca bhavati' ityayamarthastAtparya - zaktayA vAkyArthastathA sarvatra vyaGgayAbhimato'rthAtmA vAkyatAtparyazaktikroDIkRtatvAd 25 vAkyArtha eva / ' pAntha mA me gRhaM viza' ityatra niSedhaM prati kAraNopanyAso yaH kRtaH sa viruddhatvAt vidhimeva paryavasthApayatIti vidhireva vAkyArtha ityalamatiprasaGgena / tatra tatra lakSaNAdau / tathA tathA tenaiva prakAreNa lakSagAdyAtmakavyApArasamAzrayeNa / Page #130 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam tadalamanayA goSThayA vidvajjanocitayA ciram / paramagahanastarkajJAnAmabhUmirayaM nayaH / prakRtamadhunA tasmAd brUmo na bhAtyanumAnatastanurapi satAmarthApattevizeSa iti sthitam // abhAvasya pramANAntaratvam Aha abhAvastahi pramANAntaramastu / satparicchedakaM yatra na pramANaM prvrtte| tadabhAvamitau mAnaM pramANAbhAva ucyate / 'iha ghaTo nAstIti ghaTaM prati sadupalambhakapramANapravRttirnAstIti, asau pramANAbhAvo ghaTAbhAvaM paricchinatti / tatra ca ghaTaviSayajJAtRvyApArAnutpAda eva 10 dRzyAdarzanazabdavAcyaH pramANam, nAstIti buddhiH phalam / atha vA ghaTAbhAvagrAhI grahItRvyApAraH sadupalambhakapramANAbhAvajanito nAstIti pratyayasvabhAvaH pramANam, phalantu hAnAdijJAnaM bhaviSyati taduktam / pratyakSAderanutpattiH pramANAbhAva ucyte| sAtmano'pariNAmo vA vijJAnaM vAnyavastuni // iti| anyavastuzabdena ghaTAbhAva uktaH / tatra tAvadidaM nAstIti jJAnaM na pratyakSajanitamindriyArthasannikarSAbhAvAt / sannikarSoM hi saMyogasamavAyasvabhAvaH tatprabhAvabhedo vA / saMyuktasamavAyAdiriha nAstyeva / saMyuktavizeSaNabhAvo'pi na sambhavati kumbhAbhAvasya bhUpradezavizeSaNatvAbhAvAt / na hyasaMyuktamasamavetaM vA kiJcidvizeSaNaM bhavati, saMyuktasya daNDAdeH samavetasya zuklaguNAdestathAbhAvadarzanAd / 20 abhAvazca na kenacitsaMyujyate adravyabhAvAt, na kvacitsasamavaiti guNAdivailakSaNyAditi / yadi ca saMyuktavizeSaNabhAvasannikarSopakRtaM cakSurabhAvaM gRhNAti dRzyAdarzanazabdavAcya iti / dRzyasya darzanayogyasya yadadarzanaM tacchabdAbhilapyaH sAtmano'pariNAmo veti| ghaTajJAtRtAlakSaNAvasthAnAvirbhAvo'trApariNAmo vivkssitH| 25 Page #131 -------------------------------------------------------------------------- ________________ nyAyamaJjar2yAM [prathamam tahi tadavizeSAtsaMyuktadravyavartIn rasAdInapi gRhNIyAt, tadabhAvamapi mA grahIdayogyatvAvizeSAt / yogyAyogyatvakRta grahaNAgrahaNaniyamavAde vA yogyataiva sannikarSo bhavati, kiM SaTkaghoSaNena ? tasmAnna ghaTAbhAvajJAnaM cAkSuSam / nanu bhUpradezAJca ghaTAbhAvaJca visphArite cakSuSi nirIkSAmahe / nimIlite tu 5 tasmistayoranyataramapi na pshyaamH| tatra samAne ca tadbhAvabhAvitve bhUpradezajJAnaM cAkSuSam, abhAvajJAnantu na cAkSuSamiti kuto vizeSamavagacchAmaH ? bADham, avagacchAmaH, snnikrssaabhaavaadev| na hyasanikRSTaM cakSuravagatijanmane prabhavati / tadbhAvabhAvitaM tvidamanyathAsiddham, vidUradeze vyavasthitasthUlajvAlAvalIjaTilajvalanagata bhAsvararUpopalambhAnuttitadgatoSNasparzajJAnavat / tatra yathA rUpAnumIyamAnasparza10 vedane nayanAnvayavyatirekAnvayavidhAnamanyathAsiddham, evamihApi bhUpradezopalambhA vinAbhAvini kumbhAbhAvagrahaNe tatkRtamindriyAnvayavyatirekAnvayavidhAnamiti na cAkSuSo ghttaabhaavprtibhaasH| taduktam gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA // iti / ___ atazcaivamasannihitasyApi kvacid grahaNadarzanAta, svarUpamAtrakeNa gauramUlakamupalabdhavatastato dezAntaraM gatasya tatra kenacid gargo'sti vA nAsti veti pRSTasya sataH svarUpamAtraM gRhItaM gauramUlakamanusmarataH tadAnImasanikRSTe'pi gargasyAbhAve tadaiva tasya jJAnamudeti, tatrendriyakathApi nAsti iti na tasya pratyakSa tvam, cAnumAnagamyo'yamabhAvaH / bhUpradezasya tadgataghaTAdarzanasya vA liGgatvAnupa20 patte na bhUpradezo liGgam, agRhItasambandhasyApi tatpratIteH, anaikAntikatvAda apakSadharmatvAt, tadadhikaraNabhAvAnantyena sambandhagrahaNAsambhavAcca / nApi ghaTAdarzanaM liGgam, apakSadharmatvAda, ghaTAdarzanaM ghaTasya dharmo na tadabhAvasya / ghaTAbhAva gRhItvA vastusadbhAvam / vastunaH zuddhasya bhUtalasya sattAm / smRtvA ca prati. yoginaM ghaTam / nimIlitAkSasyApi bhAvAt sato'pyakSasyAnapekSagam / gauramUlakamupalabdhavata iti / gauramUlakAkhyo granthakRdabhijanagrAmaH / anaikAntikatvAt satyapi ghaTe bhUtalasyopalamtbhA / 25 Page #132 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 81 pratIti prati vyApriyamANatvAttaddharmatvamasyeti cet na, itaretarAzrayaprasaGgAt / taddharmatve sati liGgapratItijanakatvam, pratItijanmani sati taddharmatAjJAnamadarzanasya durghaTameva / siddhAyAntu kiM pakSadharmatAjJAnena, sAdhyapratIteH siddhatvAt / api cedamadarzanAkhyaM liGgamaviditavyApti kathamabhAvasyAnumApakaM bhavet ? vyAptigrahaNaJca dhUmAgnivadubhayarmigrahaNapUrvakam / tatra vyAptigrahaNavelAyAmeva tAvat kutastyamabhAvAkhyabhigrahaNamiti cintyam / tata evAnumAnAditi yadyucyate taditaretarAzrayam / anumAnAntaranibandhane tu tadgrahaNe'navasthA adarzanAkhyaliGgamapi darzanAbhAvasvabhAvamiti tatsvarUpaparicchedacintAyAmapi ayameva panthAH / ato dUramapi gatvA tadavagamasiddhaye pramANAntaramabhAvaparicchedanipuNamavagantavyamiti, tata eva tadavagamasiddherna tasyAnumeyatvam / na cedamiha ghaTo nAstIti jJAnaM 10 zabdopamAnArthApattyanyatamanimittamAzaGkitumapi yuktamiti, sadupalambhakapramANAtItatvAdabhAvasyaiva bhUmirabhAva iti yuktam, api ca prameyamanurUpeNa pramANena pramAtumucitam / bhAvAtmake prameye hi nAbhAvasya prmaanntaa| abhAve'pi prameye syAnna bhAvasya pramANatA // na prameyamabhAvAkhyaM nihnataM bodhyttvyaa| pramANamapi tenedamabhAvAtmakamiSyatAm // abhAvasya pramANAntaratAnirAsaH atrAbhidhIyate, satyama abhAvaH prameyamabhyupagamyate, pratyakSAdyavasIyamAnasvarUpatvAn na pramANAntaramAtmaparicchittaye mRgyte| adUramedinIdezattinastasya cakSuSaH / paricchedaH parokSasya kvcinmaanaantrairpi| anumAnAntaranibandhane tu tadgrahaNe'navastheti / yenApi hi liGgena ghaTAbhAvaM gRhItvA tasya ghaTAbhAvasya ghaTAdarzanena saha sambandho gRhyate, tenApi ghaTAbhAvena saha gRhItasambandhenaiva satA ghaTAbhAvaH pratipAdyaH, atastasyApyanumAnAntaragRhItenAbhAvena saha 15 sambandho grAhyaH, tsyaapynumaanaantrgRhiitenetynvsthaa| 11 Page #133 -------------------------------------------------------------------------- ________________ [ prathamam tathA ' ceha ghaTo nAstIti jJAnamekamevedam, 'iha kuNDe dadhI 'ti jJAnavad ubhayAlambanamanuparatanayanavyApArasya bhavati / tatra bhUpradezamAtra eva nayanajaM jJAnamitaratra pramANAntarajanitamiti kutastyo'yaM vibhAgaH ? atrAgniriti yukto'yamanakSajaH pratibhAsaH, dhUmagrahaNAnantaramavinAbhAvasmaraNAdibuddhayantaravyavadhAnasambha5 vAt / iha tu tathA nAstyeva, avyavahitaiva hi bhUpradezavad ghaTanAstitAvagatiravicchedenAnubhUyate / na ca kSitidharAdhikaraNaparokSAzuzukSaNivadanIkSaNaviSayatA bhavati, bhAvasya tadvyApArAnvayavyatirekAnuvidhAnAttatpratIteH / tatra hi vyApRtAkSo'pi na parvatavattinamanalamavalokayitumutsahate / iha tu ghaTAbhAvamaparimlAnanayanavyApAra eva pazyatIti cAkSuSamabhAvajJAnam, tadbhAvabhAvitvavidhAnAt / na ca dUravyavasthitahuta vaha10 rUpadarzanapUrvakasparzAnumAnavadidamanyathAsiddhaM tadbhAvabhAvitvam / tatra hi bahuzaH sparza darzana kauzala zUnyatvamavadhAritaM cakSuSaH, sparzaparicchedi ca karaNAntaraM tvagindriyamavagatam | avinAbhAvitA ca purA tathAvidhayo rUpasparzayorupalabdhatyanumeya evAsau sparza iti yuktaM tatrAnyathAsiddhatvaM cakSurvyApArasya / prakRte tu nedRzaH prakAraH samasti / na caikatra tadbhAvabhAvitvamanyathAsiddhamiti sarvatra tathA kalpyate / evaM hi 15 rUpamapi cAkSuSatAmavajahyAt / 82. nyAyamaJjaryyAM nanu nIrUpasyAsambaddhasya ca cAkSuSatvamabhAvasya kathamabhidhIyate ? cakSurjanitajJAnaviSayatvAccAkSuSatvam, na rUpavattvena, rUpavatAmapi paramANUnAmacAkSuSatvAt / sambaddhamapi na sarvaM cAkSuSamAkAzasya tathAtve'pi tadabhAvAt / nanvasambaddhasya cakSuSA grahaNe dUravyavahitasya vibhISaNAderapi cAkSuSatva20 prasaGgaH ? ucyate, bhAve khalvayaM niyamo yadasambaddhasya cakSuSA agrahaNam / abhAvastvasambaddho'pi cakSuSA grahISyate / SaT prakArasannikarSavarNanamapi bhAvAbhiprAyameva / sambaddhaM hi yad gRhyate tat SaNNAM sannikarSANAmanyatamena sannikarSeNeti / prApyakAritvamapi indriyANAM vastvabhiprAyamevocyate / tasmAdavastutvAdabhAvasya tena sannikarSamalabhamAnamapi nayanamupajanayati tadviSayamavagamamiti na doSaH / na cAsambaddhatvAvizeSAd 25 dezAntarAdiSu sarvAbhAvagrahaNamAzaGkanIyam, AzrayagrahaNasApekSatvAdabhAvapratIteH / sambaddhamapi na sarvaM cAkSuSamiti / cakSUrazmInAM mUrtatvAdavazyaMbhAvyAkAzena saMyogaH, sarvamUrtadravyasaMyogitvAt tasya / Page #134 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] Azrayasya ca sannihitasyaiva pratyakSatvAt / athavA saMyuktavizeSaNabhAvAkhyasannikarSopakRtaM cakSurabhAvaM grahISyati, yathA samavAyapratyakSatvavAdinAM pakSe samavAyamiti / nana tadidamasiddhama siddhasya dRssttaantiikriyte| maivam, bhavatApi dravyaguNayovRtteraparihAryatvAt / bhedabuddhyA siddhabhedayorasambaddhayozca dravyaguNayoradarzanAdavazyaM kAcid vRttireSitavyetyalamarthAntaracintanena / yattUktaM saMyogasamavAyayorabhAvAdabhAvo na bhUpradezasya vizeSaNamiti, tadapyasAdhu / saMyogasamavAyAbhyAmanyasyaiva vizeSaNavizeSyabhAvanAmnaH sambandhasyAdUra eva pratItibalena darzayiSyamANatvAt / yastu saMyuktavizeSaNabhAve sannikarSe rasAdibhiratiprasaGga udbhAvitaH so'yaM saMyuktasamavAyAkhye cakSurUpasannikarSe'pi samAno doSaH / saMyuktasamavAyo'pi tahi mA 10 bhUta sannikarSaH ? kiM nshchinnm| tatkimasambaddhameva rUpaM gRhNAtu cakSuH ? na hi saMyukta. samavAyAdanyazcakSurUpayoH sambandhaH / nanvarthagrahaNAtmako vyApAra eva cakSuSaH sannikarSo yogyatA vA, tadvazAdeva rUpasya tadgrAhakatvamupeyate na saMyuktasamavAyAdineti / sa tahi vyApAraH, sA vA yogyatA, kathamabhAvamapi prati tasya na syAt ? prApyakArINi cendriyANi kAraka- 15 tvAdiSyante sannikarSazca niha Nuyate iti vipratiSiddham / tasmAta SaTprakArA sannikarSAnugAminI yogyatA vaktavyA, na yogyatAmAtra eva vizramya sthAtavyam / yatra yogyatA tatra sannikarSo'pyasti, na tu yatra sannikarSastatrAvazyaM yogyateti / evamabhyupa 20 tadidamasiddhamiti / mImAMsakAnAM hi samavAyo'siddhaH, sa kathaM teSAM dRSTAntIbhavet / tathAhi ta AhuH na cApyayutasiddhAnAM sambandhitvena klpnaa| nAniSpannasya sambandho niSpattau yutasiddhatA / / ityAdi / cakSurUpasannikarSe'pi samAno dossH| rasenApi saha cakSuSaH saMyuktasamavAyasambhavAt / yogyatA veti / niyatArthavijJAnaheturatIndriyo niyatavijJAnAtmakakAryAnumeyo yogyatAtmakaH sambandhaH / / Page #135 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam gacchatAM na rasAyatiprasaGgacodanA dhunoti / manorasAdeH satyapi sannikarSe yogyatvAbhAvAdagrahaNam / yogyatAmAtravAde'pi naabhaavsyaastyyogytaa| bhavadbhirvastudharmo'sya ko vA nAbhyupagamyate // sarvopAkhyAviyuktatvAnnAstyevetyeSa vocyatAm / abhAvazcAkSuSajJAnaviSayo vA'bhyupeyatAm // yadapi svarUpamAtraM dRSTaJca pazcAt kiJcitsmarannapi / tatrAnyanAstitAM pRSTastadeva pratipadyate // ityuktaM tadapi na yuktam / vastvantaraviviktagauramUlakasvarUpagrahaNasamaya eva 10 tatrAsannihitasakalapadArthAbhAvagrahaNasya mecakabuddhayA siddhatvAd idAnIM tadgata gargAbhAvasmaraNaM na tasya proksssyaanubhvH| tathA hi tadAnI gargastatra nAsIdityevamasau smRtvA satyavAdI smarati, idAnIM tvastitvanAstitve prati saMzete evAsau, gargasya kutazcidAgatasyedAnIM tatrAstitvasambhavAt / nanu na pUrva sarvAbhAvagrahaNamanubhUtavAnasau gauramUlake, ananubhUyamAnamapi tadasya balAtkalpyate, abhystvissye'vinaabhaavsmrnnvt| tathA hi tena tenAnuyuktastasya tasyAbhAvaM smRtvottaramasau sarvebhya AcaSTe / nanu mecakabuddhayA sakalAbhAvagrahaNe sahasaiva sakalAbhAvasmRtirupajAyeta ? maivam, yatraiva praznAdismaraNakAraNamasya bhavati tadeva smarati na sarvamavidyamAnasmaraNanimittam / anyatra tu yugapadupalabdhaSvapi varNeSu yugapadantyavarNAnubhavasamanantaraM smaraNam, anyatra tu yugapadupalabdheSvapi krameNa smaraNaM bhaviSyatIti na mecakabuddhAvayaM dossH| kiJca svarUpamAtraM dRSTamiti vadatA bhavatApi mecakajJAnamabhyupagatameva, mAtragrahaNena tadanyAbhAvagrahaNasiddheH / evaM hi bhavAnevAbhyadhAt nAstyevetyeSa vocyatAm / nAstyevaiSa iti vocyatAmiti sambandhaH / mecakabuddhayeti / mayUragrIvAyA varNe yathA vyaktitiraskRtAnekavarNasambhave mecaka25 vyavahAra evaM vyaktitiraskRtAkhilAbhAvagrAhiNyAmapi buddhau mecakatAmAtragrahaNena tadanyA bhAvagrahaNasiddhiriti / yadi hyanye'pi padArthA dRSTAH syustadA kathaM svarUpamAtreNa dRSTaH syAt / na hyanyaiH saha dRSTaH svarUpamAtreNa dRSTo bhavati / Page #136 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam ayameveti yo hyeSa bhAve bhavati nirNayaH / naiSa vastvantarAbhAvasaMvittyanugamAd vinaa|| iti / tasmAd gauramUlakAvezasamaya eva tatrAsannihitasya gargAderabhAvagrahaNAnnedAnI parokSAbhAvagrahaNamabhAvakAraNamabhyupagantavyamiti, pratyakSagamya evA ymbhaavH| yatpunarananumeyatvam 'iha ghaTo nAstIti prakRtAbhAvaviSayamabhyadhAyi tadasmAkamabhimatam / kazcitpunarasannikRSTadezavRttiranumeyo'pi bhavatyabhAvaH / yathA santamase saliladhArAvisarasiktasasyamUlamabhivarSati deve ghanapavanasaMyogAbhAvo'numIyate / yathA vArthApattAvudAhRtaM gRhabhAvena caitrasya bahirabhAvakalpanamiti / AgamAdapyabhAvasya kvacidbhavati nizcayaH / caurAdinAstitAjJAnamadhvagAnAmivAptataH // yatpunaruktamanurUpeNa pramANena prameyaM pramIyate prameyatvAdbhAvAtmakaprameyavaditi, etadapyaprayojakaM sAdhanam / / abhAvaH paTalAdInAM pratyakSa prtipdyte| vipakSe vRttyabhAvazca liGgasya sahakAritAm // puruSoktiSu dossaannaambhaavshcopyujyte| sAmagrayantargatAttasmAdabhAvAdapi bhAvadhIH // abhAvazca kvacilliGgamiSyate bhAvasaMvidaH / vRSTayabhAvo'pi vAyvabhrasaMyogasyAnumApakaH // tasmAdyuktamabhAvasya nAbhAvenaiva vedanam / na nAma yAdRzo yakSo balirapyasya tAdRzaH // bauddhamate'bhAvasyAvastutvam tatazcApramANatvam atra raktapaTAH prAhuH prameye sati cintanam / yuktaM nAma pramANasya tadeva tvatidurlabham // naiSa vastvantarAbhAvasaMvittyanugamAd vineti / yAvad vastvantarAbhAvasaMvitti- 25 masau nAnugacchati nApekSate tAvadasau na bhavatItyarthaH / Page #137 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ prathamam abhAvo nAma pratIyamAno na svatantratayA ghaTAbhAvasvarUpavadanubhUyate'pi tu dezakAla pratiyogiviziSTatvena / tathA hyevaM pratItiridamidAnImiha nAstIti sa cetthamavagamyamAno'pi yadi taiH sambaddha eva bhavedabhAvaH ka enaM dviSyAt ? na tvasau tatsambaddhaH / na hi dezena kAlena pratiyoginA sahAsya kazcitsambandhaH, saMyogasama5 vAyAderanupapatteH / na ca sambandharahitameva vizeSaNaM bhavati / prasaGgAt vizeSaNavizeSyabhAvasambandhasvarUpavicAraH 86 nanu vizeSaNavizeSyabhAva eva sambandhaH, kiM sambandhAntarApekSayA ? maivam sambandhAntaramUlatvena tadavagamAt / saMyuktaM, samavetaM vA vizeSaNaM bhavati daNDI devadatto nIlamutpalamiti / atazca na vAstavaH svatantra eva vizeSaNavizeSyabhAvaH sambandhaH 10 puruSecchyA viparyasyantamapyenaM pazyAmaH / vizeSaNamapi vizeSyIbhavati vizeSyamapi vizeSaNIbhavatIti kAlpanika evAyaM sambandho na vastudharmaH, pratiyoginA saha natarAmabhAvasya sambandho'samAnakAlatvAt / yadA hi ghaTo na tadA tadabhAvaH, yadA vA tadabhAvo na tadA ghaTa iti / virodhAkhyasambandho bhaviSyatIti cet, ko virodhArthaH ? yadi hi prasiddha ghaTAbhAva Agatya ghaTaM virundhyAd bhavedapi tadvirodho ghaTamudgarayoriva na tvevamasti tayorasamAnakAlatvAt / abhyupagame vA ghaTatadabhAvayoriva vadhyaghAtakayoH sAhacaryamanubhUyate / ghaTAbhAvaH kiM kurvan ghaTaM virundhyAd ? akizcitkarasya virodhitve'tiprasaktiH / abhAvAntarakaraNe'navasthA / mudgarAdayo ghaTasya nAbhAvavo bhavitumarhanti, bhAvasya svata eva bhaGguratvena vinAzahetvanapekSatvAt / bhAvo vinazvarAtmAsau kRtaM pralayahetubhiH / athApyanazvarAtmAsaukRtaM pralayahetubhiH // tasmAdvijAtIyakapAlAdisantatijanana evaM mudgarAdikArakavyApAraH / sAma grantarAnupraveze sati santatyantarotpAdo, na punarabhAvasya tato niSpatiH / sa hi ghaTastvantaraM cet kimAyAtam ? yadasau na pUrvavadupalabhyate, tadvirodhitvAditi cet pratyuktametat / anarthAntaratve tu ghaTasyaiva mudgarakAryatvaM syAt 1 15 20 25 abhAvAntarakaraNe tvanavastheti / tadapi hyabhAvAntaraM kriyamANaM ghaTavirodhitvAt kiJcitkaramabhyupetavyam, tacca yadyabhAvAntaraM kuryAt tadAnavastheti / athApyanazvarAtmAsau kRtaM pralayahetubhiH, nityasya nAzayitumazakyatvAt / Page #138 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam nanu yAni mudgareNa kapAlAni janyante sa eva ghaTAbhAvaH / hanta tarhi kapAlasphoTane sati ghaTAbhAvasya vinaSTatvAd ghaTasyonmajjanaM prApnoti / kizvAkizvitrANi kapAlAni ghaTasyAbhAva iti yadyucyate, paTasyApi tathocyeran / kizva kArakatvaM teSAM pUrvavat pratikSeptavyam / api cAyamabhAvo bhavanadharmA vA syAd abhavanadharmA vA ? bhavanadharmatve bhAvo'sau bhaved, ghaTAdivat / abhavanadharmA tu yadyabhAvo'sti sa nitya evAsau tahi bhavet / sa cAyamekapadArthasambandhI vA syAt sarvapadArthasambandhI vA ? tatraikabhAvasambandhitve na tasya niyamakAraNamutpazyAmaH / sarvabhAvasambandhitve tu sarvapadArthapratikUlasyAbhAvasya nityatvAnnityaH sannityo vA kazcidabhAvo nAmAsti / nanvabhAvAnabhyupagame bhAvAnAmitaretarasaGkarAdakhilavyavahAraviplavaH prApnoti, 10 yadAha kSIre dadhi bhavedevaM dadhni kSIraM ghaTe paTaH / zaze zRGgaM pRthivyAdau caitanyaM mUttirAtmani // iti / abhAvAbhyupagame tu bhAvAnAmitaretarAbhAvAdasaGkIrNasvabhAvatvAd abhAva - kAraNakasaGkaraparihArakathane tu sutarAM viplavaH / bhAvo bhAvAdivAnyasmAdabhAvAMzAdapi dhruvam / asaGkIrNo'bhyupetavyaH sa kathaM vA bhaviSyati // anyonyamapi bhAvAnAM yadyasaGkIrNatA svataH / bhAvaH kimaparAddhaM vA paratavatkuto nu sA // bhAvebhyo yadyapeyeta bhavedanyonyasaMzrayam / abhAvAntarajanyA cedanavasthA duruttarA // 87 mUrtirAtmanIti | mahatparimANAdanyat parimANAntaram / bhAvo bhAvAdivAnyasmAditi / yathA bhAvo'nyasmAd bhAvAditaretarAbhAvavazAd bhidyate tathA itaretarAbhAvAdbhidyate'bhAvo na vA ? na bhidyate ced bhAvAbhAvasaGkaraprasaGgaH / atha bhidyate, svataH abhAvAntaravazAd vA ? svatazced bhAvAnAmapi svata evAstu bhedaH / abhAvAntaravazAccedanavasthA / asaGkIrNAbhAvavazAd bhAvAnAmasaGkarastadvazAccAbhAvAsaGkara ityAzaGkayAha bhavedanyonyasaMzrayamiti / abhAvAntara 5 15 20 25 Page #139 -------------------------------------------------------------------------- ________________ 5 nyAyamaJjayAM [prathamam abhAvasvabhAvatAyAzca sarvAn pratyavizeSAtpratiSedhyanibandhana eva tadbhedaH / pratiSedhyAzca bhAvAH paraspareNa bhidyamAnAstaM bhindantIti / pratyuta bhAvAdhInamabhAvAnAmasAGkayaM vaktumucitam, na tu viparyayo yuktaH, tadakhilapadArthavyavasthAvisaMSThulIbhAvabhayAdapi nAbhAvAbhyupagamo yuktH| nanvabhAvapratikSepe natraH kiM vAcyamucyatAm / na vai zabdAnusAreNa vstusthitirupeyte|| bauddhAH khalu vayaM loke sarvatra khyAtakIrtayaH / vikalpamAtrazabdArthaparikalpanapaNDitAH // kvacinnAmapadaprAptavRttinA janyate nnaa| niSedhaparyudastAtmaviSayollekhinI mtiH|| kvacittvAkhyAtasambandhamupetya viddhaatysau| tadupAttakriyArambhanivRttyullekhamAtrakam / ekAdazavidhAnupalabdhinirUpaNam nanu cAnena mArgeNa yadi bhAvo nirasyate / ekAdazaprakAreSAnupalabdhiH kva gacchatu // svabhAvAnupalabdhiryathA neha ghaTo'nupalabdheriti / kAraNAnupalabdhiryathA nAtra . dhUmo dahanAnupalabdheriti / kAryAnupalabdhiryathA nAtra nirapavAdA dhUmahetavaH santi dhUmAnupalabdheriti / vyApakAnupalabdhiryathA nAtra zItasparzaH pAvakopalabdheriti / janyatve ca parasparamanyAsaGkarasya tasyApyabhAvAntarajanyA asaGkaratA cedanavasthA 20 duruttareti tadevAha abhAvAntarajanyA cedanavasthA duruttareti / na vai zabdAnusAreNa vastusthitirupeyate / zabdAnAmarthAsaMspazitvAt / svabhAvAnupalabdhiriti / ghaTasya pratiSedhyasya dRzyasya yaH svabhAva AtmIyaM rUpaM tasyAnupalabdhiH / atra ca dRzyasyeti vizeSaNaM kartavyamanyathA santamasavyavasthitasya ghaTAderanupalabdhimAtreNAbhAvavyavahAraH syAt svabhAvAsiddheH / kAryAnupalabdhiriti / 25 nanu ca nAvazyaM kAraNAni kAryavanti bhavantIti vahnizca syAd dhUmazca na bhavediti tannetyAha-nirapavAdeti dhUmajanmanyapratihatasAmarthyA ityarthaH / tAdRzazca dhuumaanuplmbhenaavshymbhaavsiddheH| vyApakAnupalabdhiriti / zizapA Page #140 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] svabhAvaviruddhopalabdhiryathA nAtra zItasparzaH pAvakopalabdheriti / svabhAvaviruddhakAryopalabdhiryathA nAtra zItasparzo dhUmopalavdheriti / viruddhavyAptopalabdhiyathA nAghra vabhAvI bhUtasyApi bhAvasya vinAzo hetvantarApekSaNAditi / kAryaviruddhopalabdhiryathA nAtra zItakAraNamapratibaddhasAmarthyamasti jvalanopalabdheriti / vyApakaviruddhopalabdhiryathA nAtra tuhinasparzaH kRzAnudarzanAditi / kAraNaviruddhopa- 5 labdhiryathA naitasya romaharSadantavINAdivizeSAH santi sannihitahutavahAdhiSThitavizeSAditi / kAraNaviruddhakAryopalabdhiryathA pravRttadantavINAdivizeSapuruSAdhiSThita eSa dezo na bhavati dhuumvttvaaditi| satyamekAdazavidhA'nupalabdhiriheSyate / sA tvasadvyavahArasya hetu bhAvasaMvidaH // nanvanupalabdhaH svabhAvahetAvantarbhAva uktaH / svabhAvahetau ca sAdhyasAdhanayoravyatireka issyte| asadvyavahArazca jJAnAbhidhAnAtmakatvAttata eva pRthagiti kathaM tadviSayatAM yAyAt ? satyamevam / kintu nAsadvyavahArastayA sAdhyate'pi tu tadyogyatA / yogyatA ca na tato'rthAntaramiti na svbhaavhetutvhaaniH| nanu yogyatA bhAvAtmikAnupalabdhistvabhAvasvabhAveti, kthmnntrtvm| 15 naitadevam / nApalabdhipratiSedhAtmikAmabhAvasvabhAvAmanupalabdhimanupalabdhivido vadanti, kintu pratiSedhaparyudastavastvantaropalabdhimevArthAbhAvasvabhAvAmiti / ata svarUpa pratibaddho dharmo tAdRzazca vRkSatvAkhyastasya vyApakastasyAnupalambhAcchizapAyA abhAvaH / svabhAvaviruddhopalabdhiriti / pratiSedhyasya zItasparzasya svabhAvena svAtmanA yo viruddho'gnistasyopalabdheH zItasparzAbhAvaH / svabhAvaviruddhakAryopalabdhiriti / 20 niSedhyasya zItasparzasya svabhAvenAtmanA yo viruddho'gnistasya kAryaM dhUmastadupalambhAcchItasparzAbhAvaH / viruddhavyAptopalabdhiriti / dhru vabhAvitvasya niSedhyasya viruddhaM hetvantarApekSitvam tena vyAtasya nAzasyopalambhAd dhra vabhAvitvAbhAvaH / dhruvabhAvitvasya hetvantarApekSitvaM viruddham / na hi lAkSAdidravyAntarApekSo varNo dhruvo bhavatIti / dhra vamavazyaM bhavatIti dhruvabhAvI bhUtasyApi kRtakasyApi yasyAvazyaM (atra TIkAgratho nssttH)| 25 12 Page #141 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam evedamapi na codyam, anupalabdherabhAvAtmakatvAdanupalabdhyantaraparicchedyatvAdanavastheti / yasmAdvastvantaropalambhAtmikA'nupalabdhiH svasaMvedya veti / nanvanupalabdharasadvayavahArasiddhAvadRSTasyApi tathAtvaM sidhyed / n| dRzyatvavizeSaNopAdAnAdupalabdhilakSaNaprAptasyAnupalabdherasadvayavahAro, na yasya kasya5 ciditi / tatra ghaTAdeH pUrvadRSTasya dRzyatvaparinizcayAt / asattvavyavahAro hi sidhyatyanupalabdhitaH // ekAntAnupalabdheSu vihAyaHkusumAdiSu / pizAcAdestu dRzyatvayogyatAnavadhAraNAt // na zakyo'nupalambhena kartu nAstitvanizcayaH / tatrApi tvapizAco'yaM caitra ityevamAdiSu // tAdAtmyapratiSedhe ca dRzyatvaM nopayujyate / pizAcetararUpo hi caitraH pratyakSagocaraH // anupalabdharabhAvAtmakatvAditi / yathA ghaTAbhAvo'bhAvatvAdanupalabdhyA paricchi15 dyate tathA anupalabdhirapyabhAvatvAdevAnupalabdhyantareNa paricchedyeti / upalabdhilakSaNaprAptasyeti / upalabdherlakSaNaM janikA sAmagrI, tAM prApto janakatvena tadantaHpraviSTa upalabdhilakSaNaprApto dRzya ityarthaH / tatkAlamadRzyatve'pi ekajJAnasaMsargiNo bhUtalAdedRzyatvAd yogyatayA ca dRzyatvasamAropaH / yadi dRzyasyAnupalabdhyA abhAva nizcayaH, nAdRzyasya, tadA nabhaHkusumAderadRzyatvAdanupalabdhyA abhAvanizcayo na 20 syAdityAzaGkayAha ekAntAnupalabdheSviti / teSvapi dRzyatvayogyatAyA yogAd yujyamAnatvAditarakusumavadityarthaH / pizAcAdestu dRzyatvayogyatAnavadhAraNAditi / tadanavadhAraNantu svabhAvaviprakRSTatvena pizAcAdInAm / trividhA cAdRzyatA bhavati svabhAvaviprakarSeNa yathA pizAcAdInAm, dezaviprakarSeNa yathA mervAdInAm, kAlaviprakarSaNa yathA rAmAdInAm / ato nAstitvanizcayastatra kartumazakyaH, sandeha eva tatretyarthaH / yadi tahi adRzyasyAnupalabdhyA abhAvanizcayo na siddhayati, tadA 'apizAco'yaM caitraH' ityasyAmapi pratItAvabhAvanizcayo na syAt, adRzyatvAt pizAcasya, tatazca pizAcApizAcarUpatayA cetraM prati sandeha eva syAdityAzaGyAha tatrApi tvapizAco'yamiti / Page #142 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam tAdrUpyanizcaye tasya ki phalaM tadvizeSaNam / ityasadvyavahArasya siddhrnuplbdhitH|| na bhAvavadabhAvAkhyaM prmeymvklpte| abhAvasya vastutvasAdhanam atrAbhidhIyate, idaM tAvatsakalaprANisAkSika saMvedanadvayamupajAyamAnaM dRSTama, 5 iha ghaTo'sti, iha naastiiti| tatra vikalpamAtrasaMvedanamanAlamvanamAtmAMzAvalambanaM vetyAdi yadabhilapyate, tannAstitAjJAna ivAstitvajJAne'pi samAnam ato dvayorapi prAmANyaM bhavatu dvayorapi vA mA bhUt / yattvastIti jJAnaM pramANamitaradapramANamiti kathyate tadicchAmAtram / astIti jJAnasamAnayogakSematve ca nAstIti jJAnasya viSayazcintanIyaH / 10 nanu ghaTaviviktabhUtalopalambhabhAve ghaTAnupalambha *ityuktaM tadayuktam / keyaM ghaTaviviktatA ? sA bhUpradezAdabhinnA, bhinnA vA / abhede bhUpradezAvizeSAd ghaTasannidhAne'pi ghaTo nAstIti pratipattirjAyeta / bhede tu nAmni vivAdaH syAt / ayamAzayaH-yatra padArthasya svarUpeNAsattvaM sAdhyate tatrAnupalabdhimAtrasya vyabhicArAt savizeSaNayA tayA sAdhyam, anyasya mAnAntarasya tathAvidhAsattvasiddhAvavyApArAt / yatra tu 15 pararUpeNAsattvaM sAdhyate tatra yadeva pratyakSaM pramANaM parasya rUpaM nizcinoti caitrAdestadeva pizAcAdirUpatAmapi tasya vyavacchinatti / yo hi padArthoM yena rUpeNopalabhyate tadeva tasya rUpam, caitrazca svena rUpeNopalabhyamAnaH kathaM pizAcaH syAt / ataH pratyakSamahimata eva tasyApizAcarUpatvasiddheH kiM dRzyatvavizeSaNApekSayA / yatra tu saMyogitvena vivakSA 'caitrAdhiSThite pradeze pizAco nAsti' ityAdau tatra saMdeha eva yuktaH, paramANvAdivadadRzyapadArtha- 20 sambandhe'pi pradezapratipatteravizeSadarzanAt, na tviha tthaa| yo hyatadAtmA pratyakSeNopalabhyate kathamasau tadAtmA syAt / yathA nIlavastu pItaM na bhavatItyatra nAnupalabdheApAraH, pratyakSata eva ttsiddheH| pItasambandhAbhAve tu tasya nizcaye'nupalabdhereva vyApAraH, tathA prakRte'pIti / pizAcetararUpa iti / pizAcAdita radrUpaM svabhAvau yasya / kiMphalaM tadvizeSaNam / tadanupalabdhavizeSaNaM dRzyatvaM kiMphalaM na kvacidupayujyata ityarthaH / . 25 anAlambanam / asadAkAraniSThatvAd yathAha dhrmottrH| AtmAlambanam / svAkArAlambanaM yathAha dhrmkiitiH| Page #143 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam bhedAbhede na cintyA ca ghaTAdapi vivikttaa| abhede ghaTa eva syAi~de cAbhAva eva saa|| tadiha ghaTo nAstIti ghaTaviviktabhUtalAlambanatAyAmasyAH svasaMvida iheti tAvadasminsaMvidaMze deza AlambanamityavivAda eva / iha ghaTo'stIti bhAvapratIti samaye'pi tatra tadavabhAsAbhyupagamAt / ghaTo nAstItyatra tu yadavabhAsate tanna bhUtalamAtrameva, bhAvapratItisamaye tadatiriktapratibhAsasyAvazyambhAvitvAt / tadatiriktantu pratibhAsamAnaM ghaTaviviktateti vA kathyatAm, ghaTAbhAva iti vA, nAtra vastuni vishessH| nanu ghaTo nAstIti vikalpamAtrametat / na / darzanAnantarapravRttatvena vidhi10 viklptulytvaat| yathAnubhavamutpattumarhanti kila klpnaaH| pratiSedhavikalpastu na vidhynubhvocitH|| nanu naiva vikalpAnAM vayaM prAmANyavAdinaH / kAmaM vidhivikalpAnAmapi mA bhUtpramANatA // prAmANyaM darzanAnAJcettvavikalpAnusArataH / ihApi teSAmevAsti tadvikalpAnusArataH // vastuprAptyA vidhivikalpAnAM prAmANyavyavahAra iti ceda, ihApi tatprAptyaiva niSedhavikalpAnAmastu praamaannyvyvhaarH| kimatra vastu prApyata iti cettatrApi kiM prApyate ? nIlamiti cet, seyamabhAvasyApi prAptirbhavatyeva / nIlaM hi prApyamANaM tadabhAvAvinAbhUtapItAdivyavacchinnarUpaM praapyte| sA ceyaM tathAbhUtanIla bhedAbhede na cintyA ceti / yathA pradezAd ghaTaviviktatA kiM bhinnA Ahosvid abhinnA tadvad ghaTAdapi sA kiM bhinnA viviktatA Ahosvid abhinneti / kAma vidhi vikalpAnAmapi mA bhUt pramANateti / darzanAnAM prAmANyadAyino vikalpA na svataH pramANamiti bauddhAbhiprAyaH / tatrApyAha naiyAyikaH prAmANyaM darzanAnAM 25 cediti / Page #144 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam prAptirbhavantItarAbhAvaprAptirapi bhavatyanyathA hi nIlaprAptireva na syAditi / etacca lAkSaNikaM virodhamAcakSANarbhavadbhirevopagatam / sukhaduHkhasamutpattirabhAve zatrumitrayoH / kaNTakAbhAvamAlakSya padaM pathi nidhIyate // prAgutpatterghaTAbhAvaM buddhvA tatkAraNAdaraH / vyAdhyabhAvaparicchedAdbhaSajyavinivartanam // ihaabhaavprtisstthaanvyvhaarprmpraam| pazyannabhAvaM ko nAma nihaNuvIta sacetanaH // nanu nAjanakamAlambanaM bhavati, jJAnasyAbhAvastu sakalopAkhyAvinirmuktasvarUpa iti na jJAnajananapaTuH / ataH kathaM tadAlambanam ? ucyate saugatAnAM tAvanna 10 kiJcijjanakaM vastu prati bhAsate, dvitrikSaNAvasthitiprasaGgana kSaNabhaGgavatavilopaprasaGgAt / utpadyate cArthajJAnaJca janayati, jAtena tena gRhyate cetyAsAM kriyANAmekakAlatvAbhAvAt / tasmAdakAraka eva bhAvaH pratibhAsate, AkArArpaNapakSaJca prtikssepsyaamH| evaM bhAvavadabhAvo'pyajanakaH prtibhaastaam| asmAbhista bhAvavadabhAvo'pi jJAnajananasamartha issyte| na hi niHzeSasAmarthyarahitatvamabhAvalakSa- 15 Nam / apitu nAstIti jJAnagamyatvam / satpratyayagamyo hi bhAva iSyate, asatpratyayagamyastvabhAva iti / tadidamuktaM 'sadasatI tattvam' iti / nanu bhAvavadeSa jJAnajanakaH sannabhAvo na bhaavaadvishissyte| aho nipuNadarzI devAnAmpriyaH / pratItibhedazvAsti / tatra pratIyamAnau bhAvAbhAvau na bhidyate iti kathamevaM bhaved ? api re mUr3ha ! jJAnajanakatvAvizeSe'pi rUparasau kathaM bhidyate, 20 pratItibhedAditi ced ? bhAvAbhAvAvapi janakatvadharmasAmAnye'pi pratItibhedAdeva bhidyeyAtAm / na hi pratibhAsyabhedamantareNa pratibhAsabhedo bhavatIti bhavatApyabhyupagatam / lAkSaNikaM virodhamiti / lakSyate vyAvRttatvena vastu vastvantarAd yena tallakSaNamasAdhAraNaM padArthAnAM svarUpam, tatprayojanaM yasyAsau lAkSaNikaH parasparaparihArasthitatA- 25 lakSaNo virodhaH / tadvazAddhi padArthAnA parasparAsaMkIrNasvarUpalAbhaH / 'sadasatI tattvam' iti saccAsaccetyaviparItarUpeNa gRhyamANaM tattvamityarthaH / Page #145 -------------------------------------------------------------------------- ________________ 10 nyAyamaJja [prathamam prAmANyaM vastuviSayaM dvayorarthabhidAM jgau| pratibhAsasya bhinnatvAdekasmistadayogataH // iti tasmAdastIti pratItereva bhaavH| nAstIti pratIterabhAvo bhUmirityabhyupagamyatAm / atha vA vijJAnavAda eva suspaSTamAsthIyatAm / antarAvasthAnantu na 5 sAmpratam / arthakriyAsAmarthyamapi tasya darzitameva / svajJAnAkhyakriyAzaktiramuSya durphnvaa| arthakriyAnyajanyA tu na bhAvenApi janyate // evaJca sati yaH pUrva zaktivAdo'tra varNitaH / sa pratyakSaviruddhatvAt kaNThazoSAya kevalam // tathA sambandhAbhAvAditi yaduktaM tatra dezena saha tAvadabhAvasya vizeSaNavizeSyabhAvaH smbndhH| sa tu sambandhAntaramUla iti bhAve'yaM niyamo, nAbhAve / na ca bhAve'pyeSa niymo| na hyevaM bhavati yatsambaddhaM tadvizeSaNameva / pAdapIDite, zirasi vA dhAryamANe daNDe, daNDIti pratyayAnutpAdAt / nApyevaM yadvizeSaNaM tatsa mbaddhameveti, samavAyasya satyapi vizeSaNatve sambandhAntarAbhAvAt / tasmAtsa15 mbandhAntararahito'pi pratibandha iva, vAcyavAcakabhAva iva, vizeSaNavizeSyabhAvaH svatantra eva sambandhastathApratIteravadhAryate / ubhayorubhayAtmakatvAt kadAcit kasyacittathA pratibhAsAt puruSecchAnuvarttanena vyatyayapratyayatve'pi na doSaH / yasmAdvizeSaNavizeSyabhAva eva sambandho deze bhUtalAdinA sahAbhAvasya smbndhH| evaM kAlenApi saha sa eva veditvyH| kriyayA kartRsthayA vA gamanAdikayA karmasthayA prAmANyaM vastuviSayamiti / dvayorapi pratyakSAnumAnayorvastuprAptiparyantapramANavyApAratvAd vastuviSayatvam / grAhyabhedastahi kathanuktam, AcAryadignAgenetyAha arthabhidAM grAhyabhedaM jagau kathitavAnAcAryo diGnAgaH / katham ? pratibhAsasya bhinnatvAditi / pratibhAsata iti pratibhAsa AkArastasyArthakriyAkAritvenArthakriyAkAritvAbhAvena ca pratyakSagrAhyasyAnumAnagrAhyasya ca sphuTAsphuTatve bhinnatvAt / ekasmin punargrAhye tayoH 25 sphuTAsphuTayorAkArayorayogAt asambhavAditi / yadyapi vastuniSThatvabhubhayostathApi grAhyAkArabhedAi viSayabhedaH; ekasya hi svalakSaNaM grAhyamaparasya saamaanym| . pratibandha iveti / pratibandho gamyasya gmkaaytttaa| kriyayA kartRsthayeti / 'devadattena gamyo'yaM grAmaH' ityAdau / 'kuzUlabhettA'yaM caitraH' ityAdau tu krmsthyaa| Page #146 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] vA bhedanAdikayA saha saMyogAdyabhAve'pi vizeSaNavizeSyabhAva eva sambandhaH / tadvadabhAvasyApi bhaviSyatIti / pratiyoginA tu saha virodho'sya sambandhaH / ayameva ca virodhArthoM ydektrobhyorsmaaveshH| atazcaikavinAze na sarvavinAzo, ghaTAbhAvasya ghaTakapratiyogitvAt / yattu bhavanadharmA abhavanadharmA veti vikalpitam, tatrAbhavanadharmaivAbhAvo'bhyu- 5 pgmyte| bhavanadharmatve'pi cAbhAvo na bhAvAnna bhidyate, pratibhAsabhedasya rUparasAdiSUpadarzitvAt / bhavanadharmatvaJcAsya hetvanvayavyatirekitvAdbhavati / ghaTo hi mRtpiNDadaNDAdIniva janmani, vinAze'pi mudgarAdInanuvartate hetUn / vijAtIyasantatijananapakSe'pi sadRzasantAnajanikAyAH zaktarabhAvaH kriyata eva, anyathA mudgarAyupanipAte'pi vijAtIyeva sjaatiiysnttirbhijaayet| sajAtIyavijAtIyobhayasantatijananazaktiyukto ghaTa iti ceda ? mudgarAdiyogAta pUrvamapi 10 kapAlasantatijananam, tadyoge'pi vA sati ghaTasantatijananam, aniyamena dRzyeteti vijAtIyakSaNotpAdanasvabhAve ca ghaTe mudgarAdevaiyarthyameva syAt / tadutpAdasvabhAve hi na kinycinmudgraadinaa| atadutpAdakatve'pi na kiJcinmudgarAdinA // mudgaropanipAtAcca yadyutpannaM kSaNAntaram / ghaTakSaNasya kiM vRttaM yena nAbhAti pUrvavat // nanvasyAbhavanaM vRttaM sa evaartho'ymucyte| ghA kimaparAddhaM vA kiM vApyupakRtaM lyuTA // nanUktaM 'na tasya kiJcidbhavati na bhavatyeva kevalamiti / tadayuktam / yadasau 20 na bhavati sa evaasyaabhaavH| nanusa na, na tu tsyaabhaavH| maivam / 'sa neti'zabdayorjJAnayozca viSayabhedAt / sa iti jJAnasya smaryamANo ghaTAdiviSayaH / 'neti tu jJAnasyAbhAvo bhuumiritylmlokvidgdhvircitviphlvkrvcnvimrdain| tasmAditthamabhAvasya prameyatvopapAdanAt / na hyasadyavahArAya klpnte'nuplbdhyH|| 25 Page #147 -------------------------------------------------------------------------- ________________ 96 nyAyamaJjayAM [prathamam na svabhAvAnumAne ca tadantarbhAvasambhavaH / meyaM pRthagabhAvAkhyamamUSAmupapAditam // kaarnnaanuplbdhyaaderbaaddhmstvnumaantaa| svabhAvAnupalabdhistu pratyakSamiti sAdhitam // yA ceyamekAdazAnupalabdhivadhUzuddhAntamadhye viruddhavyAptopalabdhirudA'hatA nAdhruvabhAvI bhUtasyApi bhAvasya vinAzo hetvantarAnapekSaNAditi, seyamidAnI meva sAdhvI dUSitA / vistaratastu kSaNabhaGgabhaGga duussyissyte| abhAvAnabhyupagantRprabhAkaramatanirAsaH yaistu mImAMsakaissadbhirabhAvo naabhyupeyte| pramAdenAmunA teSAM vayamapyadya ljjitaaH|| ghaTo hi na pratIyate, na tu tadabhAvaH pratIyate, ityevaM vadaddhirebhirdarzanAdarzane eva padArthAnAM sadasattva iti kathitaM syAt / etaccAyuktam / darzanAdarzanAbhyAM hi sadasattve nizcIyete / na tu darzanAdarzana eva sadasattve 10 yastu mImAMsakaiH sadbhiriti / prAbhAkarAn nirdizati / te hi jJAnaJca sAlambana15 micchanti, zabdaJca bAhyArthaviSayam / atha ca nAstIti pratyayaM zabdaJca nirviSayamAhuH / ghaTo hi na pratIyata iti / ghaTasyAdarzanamAtrameva tat kevalam, na punarghaTAbhAvasyAtra pratibhAsa ityarthaH / adarzanAdeva cAstitvAsiddhiH / yaiva cAstitvAsiddhiH saiva naastitvsiddhiH| kaH punarasya bauddhapakSAd prAbhAkarasya pakSasya vizeSaH ? ayaM vizeSaH bauddhapakSe'nupalabdhyA abhAvavyavahAraH sAdhyaH, sa ca savikalpakajJAnasvabhAvaH, 20 vikalpapratibhAsi ca na bAhyamiti teSAM matam / prAbhAkarANAntu vikalpasya bAhyavastu viSayatvAt tathAvidhe vyavahAre'nupalabdhyAbhyupagamyamAne balAd abhAvAlambanatvamAyAtIti teSAM vyavahAro bhUtaladhaTayovaviktyasthApanAmayaH, puruSacchAkRtaH, kevalabhUtaladarzane ghaTasmaraNe ca sati pazcAd 'bhUtalameva pratyakSeNa gRhItaM na ghaTaH' ityevaMrUpo yo bhavati, sa eva vivakSitaH, na jJAnasvabhAva iti / darzanAdarzane eveti / 'ghaTo hi na pratIyate, na tu tadabhAvaH pratIyate' ityevaM vadbhirevamabhyupagataM bhavati 'ghaTAnupalambhavyati25 rekeNAnyad ghaTasyAsattvaM nAsti, sa evAsattvam' iti / Page #148 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam na cApratItimAtreNa tadabhAvanibandhanAH / vyavahArAH prakalpante mRdantaritatoyavat // khapuSpasya pizAcasya mRdantarita vAriNaH / na khalvanupalabhyatve vizeSaH pratibhAti naH // sarvadAnupalambho'pi kurvnnaastitvnishcym| vizeSyate mRdantaHsthasalilAnupalabdhitaH // AgamAd yuktitazcApi sattvasambhAvanAM gtH| sarvadAnupalabdho'pi na pizAcaH khapuSpavat // atazca yaducyate anupalabdhe punaranupalabdhirevAnupalabdhiriti tadbhaNiti 5 khapuSpasya pizAcasyeti / khapuSpasya dRzyatvAd anupalabdhyA abhAvanizcayaH, 10 pizAcasya mRdantaritavAriNazca dRzyatvAbhAvAnnAstyabhAvanizcaya iti vyvsthaa| sA anupalabdhimAtrAnnAstitAvyavahAriNAM bhavatAM mate vighttte| mRdantaritavAriNaH sarvadAnupalambhAbhAvAt kathamavizeSa ityAha - sarvadAnupalambho'pIti / etaduktaM bhavati kila bhavataiva nucyate sarvadA yo nopalabhyate tasyApratItimAtreNa nAstitvanizcayo bhavati, mRdantaritavAriNazca kadAcidupalambhena sarvadAnupalambhAsiddheH / tasyApratItimAtrA- 5 nnAstitvanizcayaH kathaM sidhyedityataH sarvadAnupalambhastasya nAstIti tasya na nAstitAnizcayaH' iti tadayuktam, anena krameNa pizAcasyApi nAstitAnizcayaprasakteriti / bhavatviti cet, tannetyAha AgamAd yuktitazcApIti / AgamAdavagato niyatazarIrAvacchinno yaH pizAcastenAvazyamadRzyena niyate kvacid deze bhAvyam / ayamapi ca vivAdAspadaM dezo niyatadeza eva, atrApi pakSe tasyAvasthitiH sambhAvyata iti 20 sambhAvanAyuktiH / __ anupalabdhe punaranupalabdhireveti evamasyASTIkAyA avataraNam, sato'pi ghaTAderanupalabdhidarzanAt kathamIzvarAderanupalabdhimAtrAnnArittAniyaH, ataH sandeha eva yuktaH / na ca 'iha ghaTo nAsti' itivadupalabdhilakSaNaprAptatvaM tasya, yena nAstitAnizcayaH .. syAt, tasmAnnAstitAsandeha eva tasya prApta ityAzaGkayAha 'upalabdhiviSaye hyanu- 25 palabdhiH kAraNAntaramapekSate, anupalabdhe punaranupalabdhirevAnupalabdhiH' iti / asyaarthH| Page #149 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [prathamam mAtram / khapuSpAdestu savizeSaNayAnupalabdhyA abhAva eva nizcIyate, na tasyAnupalabdhimAtram / aniSyamANe cAbhAve bhAvAnAM pratiyogini / nityataiSAM prasajyeta na hyete kSaNikAstava // mudgarAdezca ki kArya kapAlapaTaloti cet / ghaTastA vinaSTatvAt svakArya na karoti kim // adarzanAditi cet, tadAnImeva dRSTasya sthirasyAmuSya kiM kRtam / sarvendriyAdisAmagrIsannidhAne'pyadarzanam // tasmAttadabhAvakRtameva tadAnIM tasyAdarzanam / svaprakAzA ca nAstIti saMvittirbhavatAM mte| na nirAlambanA ceyamastIti pratipattivat // vikalpaviSayAH zabdA yathA zauddhodane he| gIyante bhavatA naivamiti naJvAcyamucyatAm // prasiddhizca parityaktA na cAbhAvaH praakRtH| upekSitazca bhASyArtha ityaho nayanapuNam // alaJca bahunoktena vimardo'tra na shobhte| mahAtmanAM pramAdo'pi marSaNIyo hi maadRshaiH|| tasmAnAstIti pratyayagamyo'bhAva iti siddham / 20 sato'pi ghaTasyAnupalabdhidarzanAdupalabdhaghaTAdiviSayAnupalabdhirnAstitAnizcaye kAraNAntara mupalabdhilakSaNaprAptatvamapekSate, anupalabdhe punarIzvarAdau yAnupalabdhiH saivAnupalabdhiH, saiva nAstitAvyavahArasAdhanI, na tatra dRzyatvAdeH kAraNAntarasyApekSopayujyata iti yAvat / nanu yadi sarvadAnupalambhAdapi na nAstitAnizcayaH pizAcAdestahi khapuSpAderapi na prApnotItyAzaGkyAha khpusspaadestviti| nAnupalabdhimAnaM kevalaM tatra vyApriyata 25 ityarthaH / upekSitazca bhASyArtha iti / 'abhAvo'pi pramANAbhAvo nAstItyasyAsanni. kRSTasyArthasya' iti bhASyasyAbhAvAtmakapramANaprameyapratipAdakatvAt / Page #150 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 66 10 Ahnikam ] vastutvena siddhasyAbhAvasya bhedAH sa ca dvividhaH / prAgabhAvaH, pradhvaMsAbhAvazceti / caturvidha ityanye / itaretarAbhAvaH, atyantAbhAvazca tau ca dvAviti / SaTprakAra ityanye / apekSAbhAvaH sAmaObhAvaH, te ca catvAra iti / tatra ca prAgAtmalAbhAnnAstitvaM praagbhaavo'bhidhiiyte| utpannasyAtmahAnantu pradhvaMsa iti kathyate // na prAgabhAvAdanye tu bhidyante paramArthataH / sa hi vastvantaropAdhiranyonyAbhAva ucyate // sa evAvadhizUnyatvAdatyantAbhAvatAM gataH / apekSAbhAvatA tasya dezopAdhinibandhanA // sAmarthya pUrvasiddhaJcet pradhvaMse tadabhAvadhIH / no cetahi vizeSo'sya durlabhaH prAgabhAvataH // utpannasya vinAzo vA tadanutpAda eva vaa| abhAvastattvato'nye tu bhedAstvaupAdhikA matAH // tasmAdabhAvAkhyamidaM prameyaM tasyendriyeNa grahaNaJca siddham / ataH pramANeSu jagAda yuktaM catuSTvametanmunirakSapAdaH // sambhavaitihyayoH pramANAntaratvakhaNDanam nanu nAdyApi catuSTvamevamavatiSThate sambhavaitihya iti dvayoH pramANAntarabhAvAt / sambhavo nAma samudAyena samudAyino'vagamaH / sambhavati khAryAM droNaH, sambhavati sahasra shtmiti| anirdiSTapravaktRkaM pravAdaparamparA caitihyam / iha 20 vaTe yakSaH prativasatIti / na cAyamAgamaH, AptasyopadeSTuranizcayAditi / tdnuppnnm| sa hi vastvantaropAdhiriti / yadA svakAraNa evAnutpattistadA prAgabhAvaH, yadA tu svakAraNAdanyatrAnutpattistadetaretarAbhAvaH, 'iha deze kAle vA idaM nAsti' ityapekSAbhAvaH / svakAraNAddhi vastvantaramupAdhiravacchedakamitarasmAd yasya / 25 Page #151 -------------------------------------------------------------------------- ________________ 100 nyAyamaJjayAM [prathamam bhinnaH sambhava eSa na hyanumiterAkhyAyi khAryAM khalu droNaH sambhavatIti seymvinaabhaavaanmtilaiNgikii| aitihyantu na satyamatra hi vaTe yakSo'sti vA neti vA ko jAnAti kadA ca kena kalitaM yakSasya kIdRgvapuH // satyam / api cAgamAtpRthaGnai tihyamupadezarUpatvAt / AptagrahaNaM sUtre na lakSaNAyeti vkssyaamH| pramANasaMkhyAviSaye cArvAkamataMsamAlocanam cArvAkadhUrtastu 'athAtastattvaM vyAkhyAsyAmaH' iti pratijJAya pramANaprameyasaMkhyAlakSaNaniyamAzakyakaraNIyatvameva tattvaM vyaakhyaatvaan| pramANa10 saMkhyAniyamAzakyakaraNIyatvasiddhaye ca pramitibhedAn pratyakSAdipramANAnupajanyAn iidRshaanupaadrshyt| vakrAGguliH praviralAGgulireSa pANirityasti dhostamasi molitacakSuSo vaa| AkhyAyi 'khAryAM khalu droNaH sambhavati' iti AkhyAyi AkhyAtaM kenacit / 15 ata AgamAt sambandhagrahaNamatra / AptagrahaNaM sUtra iti / tatra jhupadeza ityukte lakSaNamavinizcitaM syAt / na hyapadezamAtrasyAvyabhicArAdiviziSTapramAjanakatvaM sambhavatIti kathaM tasyaivaMrUpatA nizcIyetetyavinizcitatvamAyAtaM lakSaNasya, AptagrahaNantu tadvinizcayAya kRtam, astyAptasambadhyu padeza evaMrUpa ityevamartham, na lakSaNAyeti / cArvAkadhUrtastviti / udbhaTaH / sa hi lokA0 yatasUtreSu vivRtiM kurvan 'athAtastattvaM vyAkhyAsyAmaH' 'pRthivyApastejovAyuriti' sUtradvayaM yathAzrutArthatyAgenAnyathA varNayAmAsa / prathamasUtre tattvapadena pramANaprameyasaGkhyAlakSaNaniyamAzakyakaraNIyatAmAha, dvitIyasUtramapi prameyAniyamapratipAdakaM tena vyAkhyAtam / tatra hi 'pRthivyApastejovAyuriti' ya iti'zabdaH sa evaMprAyaprameyAntaropalakSaNatvena tsyaabhimtH| Page #152 -------------------------------------------------------------------------- ________________ Adikam ] pramANaprakaraNam neyaM tvagindriyakRtA na hi tatkarasthaM tatraiva hi pramitimindriyamAvadhAti // dUrAtkaroti nizi dIpazikhA ca dRSTA paryantadezavisRtAsu matiM prbhaasu| dhatte dhiyaM pavanakampitapuNDarIkaSaNDo'nuvAtabhuvi dUragate'pi gandhe // sa evNpraaysNvittismutprekssnnpnndditH| rUpaM tapasvI jAnAti na prtykssaanumaanyoH|| pratyakSAda viralakarAGmulipratItiyApitvAdakuzalamindriyaM na tasyAm / AnAbhestuhinajalaM janaH pibaddhistatsparzaH shishirtro'nubhuuyte'ntH|| saMyogabuddhizca yathA tadutthA tathaiva tajjA tdbhaavbuddhiH| kriyAvizeSagrahaNAcca tasmA dAkuJcitatvAvagamo'GgulInAm // na hi tatkarasthaM tatraiveti / na hi cakSuH svagolaka eva pratIti janayedityabhiprAyaH / vyApitvAdakuzalamindriyamiti / asyArthaH na hi tvaggatamevendriyaM tatraiva tvaci pratItimAdadhAti iti brUmo yena cakSuSi tathA adarzanAdayuktatocyeta, kintvantargataM vyApi yadindriyaM tad bahistvaggatasya vakrAGgulitvAdeH kriyAvizeSAvagamaM janayad grAhakam / 20 nanvantargatasya tvagindriyasya grAhakatvaM kva dRSTamityAha AnAbhestuhinajalamiti / nanu dravyAntareNa saMyogo'GgulInAmantastvagindriyeNa gRhyatAM nAma antaHpraviSTenevodakena, viralAgulitvantu saMyogAbhAvaH kathaM gRhyatetyAha saMyogabuddhizceti / yathA saMyuktA agulya imA iti cAkSuSI buddhirevaM viralA agulya iti, cakSuSa eva tatrApi vyApArAvizeSAt / evaM santamase yathA agulisaMyogagrAhi tvagindriyaM tathA tatsaMyogAbhAvarUpa- 25 viralatAgrAhyapi tadeva bhaviSyatItyarthaH / AkuJcitatvasya tarhi vakratvAparaparyAyasya kathaM tena grahaNamiti / tatrApyAha kriyAvizeSagrahaNAditi / tasmAt tvagindriyAdeva kriyA Page #153 -------------------------------------------------------------------------- ________________ nyAyamaJja [prathamam padmAmodavidUradIpakavibhAbuddhiH punalaiMgikI vyAptijJAnakRteti kA khalu mtirmaanaantraapekssinnii| saMkhyAyA niyamaH pramANaviSaye nAstItyato nAstikastatsAmarthyavivekazUnyamatibhimithyaiva visphUjitam // IyattvamavilakSaNaM niyatamasti mAneSu naH prameyamapi lakSaNAdiniyamAnvitaM vkssyte| azakyakaraNIyatAM kathayatAntu tattvaM satAM samakSamamunAtmano jaDamatitvamuktaM bhavet // iti zrIjayantabhaTTakRtAyAM nyAyamaJjaryAM prathamamAhnikam / 10 vizeSasyAGguligatasyAkuJcanAkhyasya karmavizeSasya vishessnnbhuutsyaavgmH| AkuJcitA aGgulya iti vizeSyajJAnaM yat tat tajjameva / yathA cakSuSA caitragataM calanamupalabhya calatyayaM caitra iti vizeSyajJAnaM cAkSuSamevamidamapIti siddham / bhaTTazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhaGge prathamamAhnikam // Page #154 -------------------------------------------------------------------------- ________________ dvitIyamAhnikam tatra pratyakSalakSaNam evaM pramANAnAM sAmAnyalakSaNe vibhAge ca nirNIte sati adhunA vizeSalakSaNavarNanAvasara iti sakalapramANamUlabhUtatvena pUrvapaThitatvena ca jyeSThatvAt prathama pratyakSasya lakSaNaM pratipAdayitumAha indriyArthasannikarpotpannaM jJAnamavyapadezyamavyabhicAri ____ vyavasAyAtmakaM pratyakSam // 4 // pratyakSamiti lakSyanirdezaH / itarallakSaNam / samAnAsamAnajAtIyavyavacchedo lakSaNArthaH / samAnajAtIyaM pramANatayA anumAnAdi, vijAtIyaM prameyAdi, tato vyavacchinnaM pratyakSasya lakSaNamanena suutrennoppaadyte| pratyakSalakSaNe sUtritArthaviSaye pUrvapakSaH atra codayanti indriyArthasannikarSotpannatvAdivizeSaNaH svarUpaM vA viziSyate, sAmagrI vA, phalaM vA / tatra svarUpavizeSaNapakSe yad evaMsvarUpaM jJAnaM tatpratyakSamiti tatsvarUpasya vizeSitatvAt phalavizeSaNAnupAdAnAcca lakSaNamavyAptyativyAptibhyAmupahataM syAt / avyAptistAvad atathAvidhasvarUpasya bodhasyendriyAdezca 15 10 ghore jagajjalanidhau bhavato yAmI , majjanti na smRtipathapratipannayApi / sA kAppacintyacaritasya vicitrarUpA zaktirjayatyuDupakhaNDabhRto bhavasya // prajJonmeSapaTu prapaJcaya vaco bauddha, tvamapyudbhaTAzcArvAka svavikalpajAlajaTilAH svairaM giraH sphAraya / re mImAMsaka sAGkhya jaina bhavatAM yat sammataM brUhi tat svAtantryAnmama rocate na hi na hi tryakSAhate'nyaH prabhuH // OM namaH zivAya / atathAvidhasvarUpasyeti / saMzayaviparyayAtmakasyetyarthaH / 20. Page #155 -------------------------------------------------------------------------- ________________ 104 nyAyamaJjayAM [dvitIyam nirmalaphalajanakatayA labdhapramANabhAvasyApi prAmANyaM noktaM bhavet / ativyAptizca tathAvidhasvarUpasyApi jJAnasyAkArasya vA, saMskArakAriNo vA, smRti janayato vA, saMzayamAdadhAnasya vA, viparyayamutpAdayato vA pramANatvaM prApnoti, phalasyAvizeSitatvAt / tadvizeSaNAbhidhAne punarazrutasUtrAntarAdhyAhAraprasaktiH / adhyAptizca 5 tadavasthaiveti na svarUpavizeSaNapakSaH / nApi sAmagrIvizeSaNapakSaH / tatra hIndriyArtha sannikarSotpannamiti indriyArthasannikarSopapannaM sAmagrayamiti vyAkhyAtavyam / avyapadezyamavyabhicAri vyavasAyAtmakaM jJAnamiti ca tajjanakatvAdupacAreNa tathA sAkalyaM varNanIyamiti klissttklpnaa| phalavizeSaNapakSo'pi na snggcchte| jJAnapratyakSayoH phalakaraNavAcinoH saamaanaadhikrnnyprsnggaat| pramANalakSaNa10 prastAvAt pratyakSaM phalamiti kathamaikAdhikaraNyam / tasmAt pakSatrayasyApyayuktiyukta tvAt pakSAntarasyApyasambhavAdayuktaM sUtramiti / tatra siddhAntapakSaH atrocyate / svarUpasAmagrIvizeSaNapakSau tAvadyathoktadoSopahatatvAnnAbhyupagamyete / phalavizeSaNapakSameva saMmanyAmahe / tatra ca yad vaiyadhikaraNyaM coditam tadyataH zabdAdhyAhAreNa parihariSyAmaH / yata evaM yadvizeSaNaviziSTaM jJAnAkhyaM phalaM bhavati tatpratyakSamiti suutraarthH| itthaca na kvacidavyAptirativyAptirvA / na kAcita kliSTakalpamA / yataHzabdAdhyAhAramAtreNa nirvdylkssnnopvrnnnsmrthsuutrpdsnggtismbhvaat| karaNaM phalaM vA pratyakSapadArthaH ? nanu samAnAdhikaraNa eva jJAnapratyakSapade kathaM na vyAkhyAyete ? kiM yataHzabdAdhyAhAreNa ? uktamatra karaNasya pramANatvAjjJAnasya ca tatphalatvAt phalakaraNayozca svarUpabhedasya siddhatvAt / tadatra pramANatAyAM sAmagrayAstajjJAnaM phalamiSyate / tasya pramANabhAve tu phlhaanaadibuddhyH|| 25 avyAptizca tadavasthaiveti / sNshyaadestthaavidhphljnktve'pypraamaannyprsktH| Page #156 -------------------------------------------------------------------------- ________________ Ahnikam ] AlocanajJAnasya hAnAdiphalakatve zaGkA nanu smRtyAdyanekabuddhivyavadhAnasambhavAt kathamindriyArthasannikarSotpannamAlocanAjJAnaM hAnAdiphalaM bhavet ? tathA hi kapitthAdijAtIyamarthamindriyAdisannikarSAdisAmagrIta upalabhya tadgataM sukhasAdhanatvamanusmarati 'evaJjAtIyakena mama pUrvaM sukhamupajanitamabhUditi' tataH smRtyantaraM parAmarzajJAnamasyopajAyate 'azva kapitthajAtIya' iti, parAmarzAnantaraM sukhasAdhanatvanizcayo bhavati tasmAdeSa sukhasAdhanamiti tata upAdeyajJAnamutpadyate, yata eSa sukhasAdhanaM kapitthAdijAtIyaH padArthastasmAdupAdeya iti / atrAntare prathamasyendriyArthasannikarSajanmanaH kapitthAlocanajJAnasya nAmApi nAvaziSyata iti kathamasya tatphalatvamiti / pramANa prakaraNam yAtmakaM 105 tatra nyAyavArttikaTIkAkartuM rucikAraprabhRtInAM matam atrAcAryAstAvadAcakSate 'sAdhu coditam' / satyam, IdRza evAyaM jJAnAnAM kramaH / na vayaM prathamAlocanajJAnasya upAdAnAdiSu pramANatAM brUmaH / tathA hi prathamamindriyArthasannikarSotpannamAlocanajJAnamindriyArthasannikarSAdisAmagrI svabhAvasya pratya kSasya pramANasya phalameva, na tu svayaM pramANatAM pratilabhate, smRtijanakatvAt / tadanantaraM hi sukhasAdhanatvasmRtirbhavatIti, seyamanusmRtirapramANaphalamapi satI pratyakSapramANaM sampadyate / tathA 'ayaM kapitthAdijAtIya' itIndriyavizeSaparAmarzotpattau indriyArthasannikarSeNa saha vyApriyamANatvAt sa punaH parAmarzapratyayaH pratyakSajanito dhUmajJAnavadanumAnaM pramANamucyate, parokSasyAgneriva sukhasAdhane sAmarthyasya tato'vagateH / yadyapi na kAcidatIndriyA zaktirasmanmate vidyate, tathApi svarUpasahakAryAdidRSTakAraNasamUhasannidhAnasvabhAvamapi sAmarthyamatIndriyameva / tasmAdeSa kapitthAdijAtIyo'rthaH sukhasAdhanamiti vahnimatparvatapratItivattajjAtIyaliGgakamAnumAnikamidaM jJAnam / tadidamanumAnaphalamapi sukhasAdhanatvanizcajJAnamindriyaviSaye kapitthAdAvupAdeyajJAnamindriyArthasannikarSeNa saha 20 5 atrAcAryAstavaditi / vakSyamANavyAkhyAtRmatApekSayA tAvacchdaprayogaH / ha ca sarvatrAcAryazabdena uddyotaka ravivRtikRto rucikAraprabhRtayo vivakSitAH, vyAsyAtR 14 10 15 25 Page #157 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam janayatpratyakSa pramANaM bhvti| tadeva ca hRdi vyavasthApya bhASyakRd babhASe 'yadA jJAnaM vRttistadA hAnopAdAnopekSAbuddhayaH pramitiriti / tatraiva vAtsyAyanabhASyavivaraNakArANAM pravaraprabhRtInAM matam vyAkhyAtArastu bruvate, nAyamIdRzo jJAnAnAM krmH| Adyam, AlocanAjJAnasukhasAdhanatvAnusmRtimupajanayatIti .tyam / smRtyA ca tasya vinazyattA / vinazyadavasthaJcendriyaviSaye kapitthAdau sukhasAdhanatvanizcayamAdadhAti / sukhasAdhanatvajJAnameva copAdeyajJAnamucyate nAnyat, parAmarzastu na kazcidantarAle iti kimasaMve. dyamAnajJAnakanthAkalpaneneti / hAnAdiphalake pratyakSe cakSuHsannikRSTe upAdeyatAsmaraNAtmakaparAmarzasyA10 pratyAkhyeyatvam nanu parAmarzajJAnamanubhUyata eva, na tu klpyte| dhUmajJAnAnantaramavinAbhAvaM yatra dhUmastatrAgnirityanusmRtya parAmRzati tathA cAyaM dhUma iti / asati tu parAmarza na liGgajJAnaM liGgini pramANatAM pratipadyeta / smaraNajanakaM hi tat / na ca smRtijanakaM pramANamiSyate / smaraNAnantaraJca liGgapratItirbhavantI nopalabhyAnu15 vAdena bhaved ayamagnimAniti / api ca tathA ca kRtakaH zabda iti yadupanayavacana mavayaveSu paThyate tasya kiM vAcyaM bhaviSyati parAmarzApalApavAdinAma ? svaprati zabdena ca bhASyavivaraNakRta: pravaraprabhRtaya iti / yadA jJAnaM vRttiriti / bhAgyakRtA hi "akSasyAkSasya prativiSayaM yA vRttiH sA pratyakSam" ityabhidhAya "vRttistu sannikarSo jJAnaM vA" ityuktam, "yadA jJAnaM vRttiH" ityAdyabhihitam / indriyasya hi viSayaM prati 20 vRttiApAraH, kadAcit tena sannikarSo'thavA tadviSayajJAnajananamiti / smRtyA ca tasya vinshyttaa| smRterjJAnarUpatvAjjJAnasya ca jJAnAntaravirodhitvAt ____ upalabhyAnuvAdeneti / smaraNAnantaraM parAmarzAnabhyupagame dhUmajJAnasya vinaSTatvAt sa dhUmo'gnimAnityupalabdhadhUmAnuvAdena pratItiH syAt natvayaM dhUmo'gnimAnityupalabhya mAnadhUmAnuvAdenetyarthaH / yadA dhUma evAgnimattayA sAdhyate tadaivam, yadA tu parvatastadApi 25 sa dhUmavAn pradezo'gnimAniti syAnna tvayamiti / Page #158 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 107 pattivacca parapratipattiravayavairjanyata iti vkssyaamH| tasmAdapratyAkhyeyaH parAmarza iti| tatra sidvAntaH atra vadanti na tAvadantarA kazcit parAmarzo'nubhUyate / anumeyamiteH pUrvamUrdhvaJca nigame smRteH|| ata evArthamAlokya vinaiva hi davIyasA / bilambena vyavasyanti grahaNAdiSulaukikAH // liGgajJAnaJca vinazyadavasthamanumeyapratItau vyApriyamANaM pramANatAM pratipatsyate / tatkRtavopalabhyAnuvAdena liGgibuddhirbhaviSyati / tasmAta kapitthAdipadArtha- 10 darzanasya parAmarzasopAnamanArohata evopAdeyajJAnaphalatA vaktuM yukteti| ___ api ca anumeyaviSaye vahnayAdau sukhasAdhanatvAnusmRtikRtabhupAdeyatAjJAnaM tava na samastyeva / tatazca tatrApi 'tathA cAyaM jvalanajAtIya' iti parAmarzo bhavatA'bhyupeya eva / sa ca kiMkaraNaka iti nirUpaNIyam / na tAvadindriyadvArakaH, pAvakasya parokSatvAta, zabdopamAne tvAzaGkitumapi tatra na yukte| dhUmAkhyAlli- 15 GgAdeva sa utpadyata iti cenna / liGgasya parAmarzAviSayIkRtasyAnumeyamitijanananapuNAnabhyupagamAt / dhUmAvamarzasya ca tadAnImatikAntatvAt / tathA hi prathama liGgajJAnam, tato vyAptismara gam, tato dhUmaparAmarzaH, tato bahnijJAnam, tena dhUmaparAmarzasya vinazyattA, tato'gnau sukhasAdhanatvAnusmaraNam, tadA ca dhUmaparAmarzasya vinAza eveti / tasmin vinaSTe na kevalodhUmastadAnImanalaparAmarza jnyitumutshte| 20 agnau sukhasAdhanatvAnusmaraNAnantaraM punardhUmajJAnamindriyAdutpadyata iti cen maivam ananubhavAt / bhavatu vA dhUmajJAnaM tathApi dhUmajJAnAnantaraM punarvyAptismRtiH, punadhUmaparAmarzazcAvazyaM bhaved ityatrAntare hutabhuji sukhasAdhanatvAnu nanu vahnijJAnAnantaraM dhUmaparAmarzasmaraNam, tato'gnau sukhasAdhanatvasmaraNam, tena dhUmaparAmarzasmaraNasya vinazyattA, tato vinazyadavasthaparAmarzasahitAt sukhasAdhanatva- 25 smaraNAdagnau tajjAtIyatvaparAmarzaH, tasmAd vinazya svasthAcca sukhasAdhanatvAnusmaraNAt Page #159 -------------------------------------------------------------------------- ________________ 108 nyAyamaJjar2yA smRtiratikrAnteti tatsahAyaparAmarzajJAnajanyasukhasAdhanatvanizcayotpAdo na syAt / sukhasAdhanatvAnusmaraNena hi vinazyadavasthena janyamAnaH pratyakSaviSaye'sau dRSTa iti| atha manyase, na tadAnIM punadhUmajJAnavyAptismaraNatatparAmarzotpAdAdijJAnazRGkhalAbhyupeyate, kiM tu prAktana eva dhUmaparAmarzaH kRzAnau sukhasAdhanasvAnusmaraNAntaraM smariSyate, tena smRtiviSayavattinA satA 'tathA cAyamagnijAtIya' iti jvalanaparAmarzo janayiSyata iti, etadapyayuktam / agnijJAnAnantaraM yugapat smaraNadvayodayaprasaGgAt tadaiva sukhasAdhanatAnusmRtiH tadaiva dhUma parAmarzasmRtiriti / na hi kramotpAde kazcit kAraNamasti, jJAnayogapadyaJca 10 zAstre pratiSiddham / bhavatu vA kramotpAdaH, tadApi smaraNadvayasamanantaramupajAya mAnaH pAvakaparAmarzo nopalabhyAnuvAdena jaayte| kramapakSe'pi ca vahnijJAnAnantaraM tadgatasukhasAdhanatvAnusmaraNameva pUrvaM bhavet, tato dhUmaparAmarzasmaraNam, tena tasya vinazyattA, tato'gnau tajjAtIyatvaparAmarzaH, tena sukhasAdhanatvasmRtevinAza eveti punarapi sA vinaSTA satI sukhasAdhanatvAnusmRtenizcayajanmani na vyApriyeteti / na ca dhUmaliGgAnumitavahnijJAnAnantaraM dhUmasmaraNamucitam, analamupalabhya hi tadgatasukhasAdhanatvamanusmarati loko na dhUmamiti / tenAnumAnaviSaye parAmarzo'tidurghaTaH / pratyakSaviSaye'pyevaM kimanena zikhaNDinA // yatpunarupanayavacanamabhidheyarahitamaprayojyaM prasajyata iti paricoditama, tada20 vayavaprasaGga eva niruupyissyaamH| tasmAdantarAvattinaH parAmarzajJAnasyAbhAvAdAdya mAlocanAjJAnameva heyAdijJAnaphalaM yathoktarItyA bhaviSyatIti / sukhasAdhanatvanizcayo bhaviSyatItyAzaGkayAha na ca dhUmaliGgAnumitavahnijJAnAnantaramiti / kimanena zikhaNDineti / akiJcitkaratvaM parAmarzasyAha / yathA bhISmavadhaH 25 kirITinaiva sampAdito madhye tvakiJcitkaraH zikhaNDI kRta iti / Page #160 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam nanu ca pratyakSaphalamiha mImAMsyaM varttate / sa cAyaM sukhasAdhanatvanizcayaH tajjAtIyatvAlliGgAdudgamyamAna AnumAnika iti na pratyakSaphalatAmavalambate / satyametat kintu sambandhagrahaNasamaye sukhasAdhanatvanizcayaH pratyakSajanito'pi samasti yato'numAnaM pravarttate, mahAnasAdau dhUmAgnidarzanavat / ataH sambandhagrahaNakAlabhAvinaM sukhasAdhanatvanizcayaM cetasi nidhAya bhASyakArastatphalaM pratyakSajJAnasya varNitavAniti / zakteH pratyakSagrAhyatvam sambandhagrahaNakAle'pi sukhasAdhanatvazakteratIndriyatvAt kathaM pratyakSagamyatA ? tajjAtIyatvAlliGgAdeva tadApi tadgrahaNe iSyamANe, tataH punaH sambandha - grahaNApekSaNAdanavasthA / sukhAdeva kAryAt tadA tadavagama iti cet tadApi nAjJAtasambandhamavagatijananasamarthamiti tatsambandhagrahaNavelAyAmapi zaktigrahaNe pratyakSasyAkSamatvAdanumAnAntarApekSAyAmanavasthA tadavasthA / ucyate na khalvatIndriyA zaktirasmAbhirupagamyate / yayA saha na kAryasya sambandhajJAnasambhavaH // svarUpa sahakArisannidhAnameva zaktiH / sA ca sugamaiva / sahakAriNAM madhye'dRSTamapyanupraviSTam, na ca tatpratyakSa gamyam, atIndriyatvAddharmasyeti, sApi na sugamA zaktiH naitat na dharmAdeH zaktitvAdatIndriyatvam api tu tannasagikameva, jagadvaicitryeNa ca tadanumAnaM vakSyAmaH / tadevaM taditarasahakArisvarUpasa nidhAnAtmikAyAH zaktaH pratyakSa grAhyatvasambhavAdupapannaM tajjAtIyatvaliGgasya sambandhagrahaNam / punaH sambandhagrahaNApekSaNAdanavastheti / tajjAtIyatvasya liGgasya te saha gRhItasambandhasya tadgamakatvam / na ca sukhasAdhanatvasyA yathAgrahaNaM sambhavatIti punastasmAdeva liGgAt tadavagame tAvatsambandhagrahaNApekSitvaM yAvajjAtamAtrasya sukhahetutvAvagamaH / tatrApi janmAntare liGgaliGginoravinAbhAvagrahaNe jAtamAtrasyApi tasmAdeva liGgAdavagatiH, janmAntare'pyevamevetyanavasthA | na khalvatIndriyA zaktiriti / nanu yadyatIndriyA nAbhyupagamyate zaktiH kathaM tarhyadRSTasya zaktitvamiti / tatrAha na dharmAdeH zaktitvAdatIndriyatvamiti / 109 5 10 15 20 25 Page #161 -------------------------------------------------------------------------- ________________ 110 nyAyamaJjar2yA [dvitIyam sambandhasya pratyakSagamyatvavicAraH nanu kapitthAdikAryasya sukhasyedAnI na cakSuhyatvamiti sambandhigrahaNAbhAvAt kathaM cAkSuSapratyayagamyaH sambandhaH ? na cAkSuSapratyakSagamyaH sambandhaH, kintu mAnasapratyakSagamyaH / sukhAdi manasA buddhvA kapitthAdi ca cakSuSA / tasya kAraNatA tatra manasaivAvagamyate // nanu ca manasA kapitthAdeH sukhasAdhanatvagrahaNAbhyupagame bAhyaviSayapramitiSu mana eva niraGakuzaM karaNamidAnIM saMvRttamiti kRtaM cakSurAdibhiH, atazca na kazcidandho badhiro vA syAt ? naiSa doSaH prathamapravRttasamanaskabAhyendriyajanitavijJAnaviSayIkRtavapuSA vAhyasya vastuno manogrAhyatvAbhyupagamAt tasyaiva niyAmakatvAnnAzRGkhalamantaHkaraNaM bAhyaviSaye prvrtte| nanu ca sambandhagrahaNakAle yadi mAnasena pratyakSeNa sukhasAdhanatvAvadhAraNam, tahi tatkAla iva vyavahArakAle'pi mAnasapratyakSa eva sukhasAdhanatvanizcayo'stu, ki tajjAtIyatvaliGgApekSaNeneti ? maivam / zabdaliGgendriyAdyuparatau kevalamantaH15 karaNaM karaNaM kalpyate, paridRzyamAnAyAH pratIterapahnotumazakyatvAt / liGgAdyupA yAntarasambhave tu yadi mana eva kevalaM kAraNamucyate, tanmAnasamevaikaM pramANaM syAna na catvAri pramANAni bhaveyurityalaM prsnggn| tasmAtsambandhagrahaNakAle yattatkapitthAdiviSayamakSajaM jJAnaM tadupAdeyAdijJAnaphalamiti, bhASyakRtazcetasi sthitam / sukhasAdhanatvajJAnamevopAdeyAdijJAnamityuktam / pramANatatphalayorabhedazaGkAnirAsaH Aha kimarthamayamIdRzaH kleza AzrIyate ? pramANAdabhinnameva phalamastu / tadeva cakSurAdijanitaM kapitthA dipadArthadarzanaM viSayaprakAzena vyApriyamANamivAbhAtIti karaNamucyatAm / tadeva viSayAnubhavasvabhAvatvAt phalamiti kathyatAm / itthaJca pramANaphale na bhinnAdhikaraNe bhaviSyataH, anyatra pramANamanyatra phala ___ itthaJca pramANaphale na bhinnAdhikaraNe bhaviSyata iti / anena lokaprasiddhayAnuguNyamasya pakSasya darzayati / loke hi parazunipAtasya karaNasya chidezca phalasyaikavRkSagata 20 Page #162 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 111 miti / taduktam 'savyApArapratItatvAt pramANaM phalameva sat' iti / tadidamanupapannam, pramANasya svarUpahAniprasaGgAt / karaNaM hi pramANamucyate pramIyate cAneneti / na ca kriyaiva kvacita karaNaM bhavati / kriyAyAM sAdhyAyAM kAraka kimapi karaNamucyate / tatra yathA dAtreNa caitraH zAlistambhaM lunAtIti kartRkarmakaraNAni kriyAto bhinnAnyupalabhyante, tahApi cakSuSA ghaTaM pazyatIti darzanakriyAtaH 5 pRthagbhAva eva teSAM yukto na darzanaM karaNameveti / pramA pramANamiti tu phale pramANazabdasya sAdhutvAkhyAnamAtraM kRtiH karaNamitivat / yattu na bhinnAdhikaraNe pramANaphale itthaM bhaviSyata iti seyamapUrvavAcoyuktiH / kimatrAdhikaraNaM vivakSitam ? yadi tAvadviSayastadastyevaikaviSayatvam / yadviSayaM hi darzanaM sa eva cakSurAdeH karaNasya viSayaH / Azrayo'stvadhikaraNamiti bauddha- 10 gRhe tAvadavAcako granthaH, kSaNikatvena sarvakAryANAM nirAdhAratvAt / asmatpakSe. tu bhinnAzrayayorapi phalakaraNabhAvaH pAkakASThayodRSTaH / tathA cakSujJAnayorapi bhaviSyatIti / kvacittu bhinnayorapi jJAnayoH phalakaraNatvena sthitayoliGgaliGgijJAnayoriva vizeSaNavizeSyajJAnayoriva caikAtmAzrayatvamasti / natvanena samAnA tvena darzanAt ihApi tatraiva jJAne karaNatvaM phalatvaJceti / savyApArapratItatvAditi / 15 niyatArthAdhigame satyApAraraya niyatArthaparicchedAkhyavyANaravata: pratItatvAdupalabdhatvAt phalameva sat pramANamiti bhaNyate / idameva hi dAtrAdeH karaNasya karaNatvaM yat kriyAyAM vyApRtatvam / nanvarthaparicchedAtmakatvAjjJAnasya kathaM svAtmanyeva vyApRtatvoktiH ? astyetat, kintu yadA arthAkArAnukAri jJAnamutpadyate tdaivmupcryte| yathA pitRsadRzamapatya upalabhya pituranena rUpaM gRhItamiti loko vyapadizati, atha ca nAnena kiJcidrUpaM 20 gRhItam; evaM niyatAkAraM jJAnamupalabhyArthagrahaNe vyApRtavamartho'nena gRhItam ityevaM kalpayati / yadAha yathA phalasya hetUnAM sadRzAtmatayodbhavAt / heturUpagraho loke'kriyAvattve'pi dRzyate // iti / / kRtiH karaNamiti / yathA bhAve siddhayato'pi karaNazabdasya, na kArakasyA- 25 dhikAre grahaNamiti bhaavH| Page #163 -------------------------------------------------------------------------- ________________ 112 5 10 15 20 25 [ dvitIyam zrayatvena prayojanaM cakSurAdAvanirvahaNAt / athaikaphalaniSpattau vyApAraH samAnAzrayatvamucyate, tadapi bhavatu kArakAntarANAm, na tu phalasvabhAvasya jJAnasya phalaniSpattau savyApAratvamupapadyate, api tu pRthagbhUtaphalanirvR ttAveveti / nyAyamaJjayya nanu vastusthityA phalameva jJAnamucyate, na tu viSayAnubhavaH, viSayAnubhave sa vyApAro bhavati / atha manuSe viSayAdhigamAbhimAnastasmin sati bhavatIti, harsafbhamAno nAma ? viSayAnubhavAdbhinnaH, abhinno vA / abhede sati tasmin sati bhavatItyasaGgatA vAcoyuktiH / bhede tvasmanmatAnupravezaH / api ca jJAnaM viSayAdhigame vyApRtamiti kRtvA viSayAdhigamAbhimAnamupajanayatyuta viSayAdhigamasvabhAvatvAdeveti vicAre viSayAdhigamAt pRthagbhUtasya tatra vyApriyamANasyAnupalambhAdviSayAdhigamasvabhAvameva jJAnamavadhAryate tatkRtazcAbhimAna iti phalameva jJAnamavakalpate na karaNamiti / tathA ca lokaH phalatvameva jJAnasyAnumanyate na karaNatvam / tathA hyevaM vadati 'cakSuSA pazyAmi' 'liGgana jAnAmI'ti na tu jJAnena jAnAmItyevaM vyapadizan kazcid dRzyate / nanu ca satsvapi cakSurAdiSu viSayajJAnamanupajanayatsu na karaNatAM vyapadizati loko, janayatsu ca vyapadizatIti loke karaNotpAdakatvAdeva teSAM karaNatvavyapadezo na sAkSAtkaraNatvAditi / tadayuktam / cakSurAdyeva karaNam, na tu tenAnyatkaraNamupajanyate / kiM hi tadanyatkaraNam ? jJAnamiti cet, kasyAM kriyAyAM tatkaraNamiti parIkSyatAmetata / na hyAtmanyeva kiJcit karaNaM karaNaM bhavatIti / yattu jJAnamajanayati cakSurAdau na karaNatAmAcaSTe lokastadyuktameva / na hi kriyotpattAvavyApriyamANaM karaNaM kArakaM bhavati / tena cakSurAderjJAnakriyAmupajanayataH karaNatvam, jJAnasya phalatvameveti yuktastathAvyapadezaH / pramANasya pramANatvaM tasmAdabhyupagamyatAm / bhinnaM phalamupetavyamekatve tadasambhavAt // viSayAdhigamAbhimAna iti / adhigato'yaM mayA ghaTa ityevaMrUpo'trAbhimAno vivakSitaH / Page #164 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 113 yastu mUDhataraH pramANaprameyaphalavyavahAramekatraiva jJAnAtmani nirvAhayitumudyacchati yadAbhAsaM prameyaM tatpramANaphalate punaH / . grAhakAkArasaMvityostrayaM nAtaH pRthak kRtam // iti / tamapavargAhnike jJAnAdvaitadalanaprasaGgana durAcAra nirbharttayiSyAmaha ityalaM 5 vistrenn| tasmAt suSThUktaM 'yadA jJAnaM pramANaM tadA hAnAdibuddhayaH phalami'ti, tadevaM phalavizeSaNapakSe 'yataH' zabdAdhyAhAreNa vAcakaM sUtram, yata indriyArthasannikarSotpannatvAdivizeSaNavizeSitaM jJAnAkhyaM phalaM bhavati tatpratyakSamiti / tatrendriyArthasannikarpotpannapadamarthAnapekSajanmanaH smRtyAdijJAnasya, arthajanitasyApi ca parokSaviSaya- 10 syAnumAnAdijJAnasya vyavacchedArtham / atastajjanakasya na pratyakSatA prsjyte| pratyakSalakSaNe'tivyAptinirAsaH nanvindriyArthasannikarSAtpannamindriyagatyanumAnamapyasti, taddhIndriyArthasannikarSeNa liGgabhUtena janyate dezAntaraprAptyeva tapanagamanAnumAnam iti kathamanena 15 padenAnumAnamapAkriyate ? naitadevam / indriyeNa svaviSayasanikRSTena satA tatraiva yadvijJAnamutpadyate tadindriyArthasannikarSotpannamiha brUmahe, na cedRzamindriyagatyanumAnam / kuto vizeSapratilambha iti ced, utpannagrahaNAditi bruumH| utpannagrahaNena hi sannikarSasya kArakatvaM khyApyate, taccApIndriyaviSaye'rthe jJAnamutpAdayato nirvahati, indriyagatyanumAne 20 tu na sannikarSa kArakamAhurapi tu jJApakam / ata eva svagrahaNasApekSastadanumAne'sau vyApriyate na rUpAdipramitAviva itaranirapekSa iti / yadAbhAsaM prameyaM taditi / AbhAsata ityAbhAso graahyaakaarH| ya AbhAso yasmistad yadAbhAsam; yastatra jJAne grAhyAkAraH pratibhAti tat prameyamityarthaH / indriyagatyanumAnamapyastIti / na hi golakasthasyendriyasyAsatyAM gatau bAhyena 25 viSayeNa sannikarSa upapadyata iti sannikarSAt tadgatyanumAnam / Page #165 -------------------------------------------------------------------------- ________________ 114 nyAyamaJjar2yA [dvitIyam pratyakSalakSaNaghaTakapadArthanirvacanam indriyANi ghrANarasananayanasparzanazrotrANi pRthivyAdibhutapaJcakaprakRtIni vkssynte| ___ arthAstu gandharUparasasparzazabdagandhatvAdisvajAtyavacchinnAH, tadadhikaraNAni pRthivyaptejAMsi dravyANi, tadadhiSThAnAH saMkhyAdayo guNAH, utkSepaNAdIni karmANi, tavRttIni sAmAnyAni, yeSAM sparzanena cakSuSA grahaNaM kaNavatamate nirUpitaM te'rthAH, prAguktazcAbhAvo'pyartha eva, vicArya gamyamAnatvAt / sannikarSastvindriyANAmarthaiH saha SaTprakAraH / tatra dravyaM cakSuSA, tvagindriyeNa vA saMyogAd gRhyate / tadgato rUpAdirguNaH saMyuktasamavAyAt / rUpatvAdisAmAnyAni 10 saMyuktasamavetasamavAyAd gRhynte| cakSuSA saMyuktaM dravyam, tatra samavetaM rUpam, rUpe ca samavetaM rUpatvamiti / samavAyAcchabdo gRhyate / zrotramAkAzadravyam, tatra samavetaH zabdaH / zabdatvaM samavetasamavAyAd gRhyate, zrotrAkAzasamavete zabde taddhi samavetamiti / saMyuktavizeSaNabhAvAdabhAvagrahaNaM vyAkhyAtam / iha ghaTo nAstIti cakSuSA saMyukto bhUpradezastadvizeSaNIbhUtazvAbhAva iti / 15 sannikarSasyAvazyakatvam nanu sannikarSAvagame kiM pramANam ? vyavahitAnupalabdhiriti bruumH| yadi hyasannikRSTamapi cakSurAdIndriyamarthaM gRhNIyAd vyavahito'pi tato'rtha upalabhyeta, na copalabhyate, tasmAdasti snnikrssH| nanvavyavadhAnamevAstu kiM sannikarSeNa ? maivam / indriyANAM kArakatvena prApya20 kAritvAt, saMsRSTaJca kArakaM phalAya kalpata iti kalpanIyaH saMsargaH / etacce ndriyaparIkSAprasaGge nipuNaM nirNeSyata iti neha vivicyate / rasanasparzanayozca spaSTaM prApyakAritvamupalabhyata iti tatsAmAnyAdindriyAntareSvapi kalpanIyamiti / nanvevaM satyAkSiptaH kArakatvAdeva sannikarSa iti svakaNThena kasmAducyate ? . SaDvidhatvajJApanArthamityuktam / utpannagrahaNena indriyArthayorjJAnajanakatvam arthasya 25 karmatvena / nanvarthasya jJAnajanakatvaM kuto'vagamyate ? tadviSayajJAnotpAdAd / evamAkArasya nirAkRtatvAt prakArAntareNa pratikarmavyavasthAyA asiddhH| Page #166 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 115 nanu prayojanametat, pramANaM pRSTo'si, tad brUhi / ucyate / etadeva pramANam, anyasyApi vIraNAdeH karmakArakasya kaTAdikAryotpattau pratyakSAnupalambhapratipannAbhyAmanvayavyatirekAbhyAM yathA kAraNatvamavadhAryate tathArthasyApi jJAnotpattau / yathA hi devadattArthI kazcit tadgRhaM gatastatrAsannihitaM na pazyati devadattaM kSaNAntare cainamAyAtaM pazyati tatrAnvayavyatirekAbhyAM devadattasadasattvAnuttinau jJAno- 5 tpAdAnutpAdAvavadhArya mAnasena pratyakSeNa candanasukhavadasya tatkAraNatAM pratipadyate / nanu vIraNakaTayoH pRthagupalambhAyukta eSa nyaayH| artho jJAnAt pRthaG na kadAcidupalabhyata iti durgamau tatrAnvayavyatireko / ucyate / ayameva pRthagupalambho yadasannihite'rthe na tadviSayamabAdhitaM jJAnamutpadyata iti| tadalamasminnavasare jJAnavAdagarbhacodyovibhAvayiSayA, bhaviSyatyetadavasara iti| yathA cendriyANAM 10 karaNAnAmanvayavyatirekAbhyAM jJAnakAraNatvam evamarthasya karaNe'pItyupannagrahaNena drshitm| pratyakSalakSaNe'vyAptinirAsaH nanvindriyArthasannikarSotpannapadena sukhAdiviSayaM pratyakSaM na saMgRhItam ? na na saMgRhItam, manasa indriyatvAt sukhAderarthasya tadgrAhyatvAt, bhautikaghrANAdIndriya- 15 dharmavalakSaNyAttu manasastadvarge parigaNanaM na kRtamiti / pratyakSapravRttiprakAraH - taccedaM pratyakSaM catuSTayatrayadvayasannikarSAt pravartate / tatra bAhaye rUpAdau viSaye catuSTayasannikarSAj jJAnamutpadyate, AtmA manasA saMyujyate mana indriyeNa indriyamartheneti / sukhAdau tu trayasannikarSAjjJAnamutpadyate, tatra ckssuraadivyaapaaraabhaavaat| 20 Atmani tu yogino dvayorAtmamanasoreva saMyogAnjAnamupajAyate, tRtIyasya grAhyasya grAhakasya ttraabhaavaat| tasmAt sukhAvijJAnasaMgrahAdindriyArthasannikarpotpannamiti yuktamuktam / Atmamanasostu sadapi jJAnajanakatvamiha na sUtritaM srvprmaannsaadhaarnntvaaditi| ghrANAdIndriyadharmavailakSaNyAditi / nityatvAniyataviSayatvAdinA vailkssnnym| 15 Page #167 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam pratyakSalakSaNe jJAnapadasArthakyama jJAnagrahaNaM vizeSyanirdezArtham, tasya hIndriyArthasannikarSAtpannatvAdIni vizeSaNAni / tAni asati vizeSye kasya vizeSaNAni syuriti / atha vA sukhAdivyAvRttyartha jJAnapadopAdAnam / indriyArthasannikarSotpannaM hi sukhamapi bhavati tatra tajjanakaM kArakacakraM pramANaM mA bhUt, jJAnajanakameva pramANaM yathA syAditi jJAnagrahaNam / zAkyamate sukhAderapi jJAnarUpatvam atra zAkyAzcodayanti na jJAnapadena sukhAdivyavacchedaH kattu yuktaH, zakyo vA, sukhAdinAmapi jJAnasvabhAvatvAt / jJAnasyaivAmI bhedAH sukhaM duHkhamicchA dveSaH 10 prayatna iti / kAraNAdhIno hi bhAvAnAM bhedo bhavitumarhati / samAnakAraNAnAmapi tu bhede'bhidhIyabhAne na kAraNakRtaM padArthAnAM niyataM rUpamiti tadAkasmikatvaprasaGgaH / taduktam tadatadrUpiNo bhAvAstadatadrUpahetujAH / tatsukhAdi kimajJAnaM vijJAnAbhinnahetujam // iti / tasmAja jJAnarUpAH sukhAdayaH, tadabhinnahetujatvAditi / sukhAderzAnAtiriktatvam tadidamanupapannam pratyakSaviruddhatvAddhetoH / sukhAdi saMvedyamAnamAnandAdirUpatayA'nubhUyate, jJAna viSayAnubhavasvabhAvatayeti, pratyakSasiddhabhedatvAt kathamabhede'numAnaM kramate / ata eva idamapi na vacanIyam 'ekamevedaM saMvidrUpaM harSaviSAdAdyanekA20 kAravivartta pazyAmastatra yatheSTaM sajJAH kriyantAmi'ti / saMvido viSayAnubhavasvabhAvatayaiva pratibhAsAt, sukhAdezca viSayAnubhavasvabhAvAnusyUtasyApratibhAsAt, tadatadrUpiNo bhAvA iti / tadrUpiNastadrUpavantaH zAlyaGkurAH, atadrUpiNazcAtadrUpavanto yavAGkurAH / zAlyaGkarA yavAGkarAzca kathamekarUpA anekarUpAzcetyarthaH / evaM gUDhAzayena pRSTe spaSTamuttaramAha tdtdruuphetujaaH| tadrUpairekarUpaiH zAlibIjaira drUpaibhinnarUpaizca yavabIjairjanitA iti / paraH svAbhiprAyamAha tatsukhAdi kimajJAnaM vijJAnAbhinnahetujamiti / ekamevedamiti / harSaviSAdAdiranekAkAro vivartaH pariNAmo yasya / Page #168 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam jJAnameva viSayagrahaNarUpaM prakAzate, na sukhaM duHkhaM vA / yastu sukhajJAnaM duHkhajJAnamiti pratibhAsaH sa jJAnasvabhAvabhedakRta eva saMzayajJAnaM viparyayajJAnamitivat, uktamatra saMzayaviparyayAdau viSayAnubhavasvabhAvatvamanusyUtamavabhAti / saMzayo hi viSayagrahaNAtmako'nubhUyate, anizcitaM tu viSayaM gRhNAti / viparyayo'pi viSayagrahaNAtmaka eva viparItamasantaM vA viSayaM gRhNAti / na tu viSayagrahaNasvabhAvaM sukhaM duHkhnycaanubhuuyte| : anya evAyaM grAaukasvabhAva Antaro dharmaH sukhaduHkhAdiriti, ghaTajJAnavad viSayatayaiva jJAnaM bhinatti, na svabhAvabhedena saMzayavaditi / tatratatsyAt / svaprakAzatvAt sukhAderna grAhyakasvabhAvatvam, atazca grAhyagrahaNobhayasvabhAvatvAja jJAnameva taditi / maivaM vocaH / prakAzatvaM jJAne'pi pratikSiptaM pratikSepsyate, tatkutaH sukhAdau bhaviSyati ? na hi grahaNasvabhAvaM kazcit sukhamanubhavati jnyaanvditi| 10 nanvasya prakAzatvAnabhyupagame sukhAderutpAdAnutpAdayoravizeSAt sarvadA sukhitvaM na kadAcidvA syAditi / naitadevam / utpannameva sapadi sukhaM gRhyate jJAneneti kathamanutpannAnna viziSyate ? pratyuta svaprakAzasukhavAdinAmeSa doSaH, svaprakAzasya dIpAdeH sarvAn pratyaviziSTatvAt / kvacit santAne svaprakAzasukhotpAdAt tenaiva svaprakAzena sukhenAnyo'pi sukhI syAd yasyApi sukhaM notpannamiti / kiJca kimekameva 15 jJAnaM sarvasukhaduHkhAdyazeSAkArabhUSitamiSyate, uta kiJcitsukhAtmakaM, kiJcid duHkhAtmakaM jJAnamiti ? Aye pakSe sarvAkArakhacitajJAnopajananAdekasminneva kSaNe parasparaviruddhasukhaduHkhAdidharmaprabandhavedanaprasaGgaH, uttarasmistu kiJcit sukhajJAnaM kiJciduHkhajJAnamiti yat kiJcitsukhaduHkhacitaM viSayAnubhavasvabhAvamapi jJAnamanubhUyamAnameSitavyameva / tacca na svaccham, api tu kenacidghaTAdinAviSayeNoparakta- 20 manvayavyatirekAbhyAJca ghaTAdyupajananApAye'pi bodhasvabhAvamanuvartamAnaM prtiiyte| na svabhAvabhedena saMzayavaditi / yathA saMzayarUpatvenobhayakoTispRzyasvabhAvenAnubhayakoTispRzo jJAnAntarAd viziSyate 'saMzayAtmaka metajjJAnaM na vyavasAyAtmakam' iti tathA na sukhajJAnam, api tu viSayakRta eva tasya bhedaH 'sukhasya jJAnam' iti / tacca na svacchamiti / yadi hi viSayAnurAgarahitasya bodhamAtrasyAnubhavanaM 25 syAt tadA AtmIyena sukhAtmanApi svarUpeNa tasyAnubhavo yujyatetyabhiprAyaH / anvayavyatirekAbhyAJceti / ayaM bhAvaH / sukhAdayo grAhyAH, na ca grAhyarUpameva grAhakam / Page #169 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ dvitIyam tadidAnIM sukhajJAnamapyanubhUyamAnaM sukhena viSayabhAvajuSA ghaTAdinevoparajyata iti gamyate, na svarUpeNaiva sukhAtmakam, tato bhinnarUpasya bodhamAtrasvabhAvasya jJAnasyAyA adRSTatvAditi / tasmAnna bodharUpAH sukhAdaya: / abhinnahetujatvAditi cAyamasiddho hetu:, samavAyikAraNasyAtmano'samavAyikAraNasyAtmamanaH saMyogasyA5 bhede'pi nimittakAraNasya sukhatvajJAnatvAdabhinnatvAt / 118 10 15 kAryotpatteH pUrvamAzrayAbhAvAnnirAzrayaM sukhatvAdi na kArakaM syAt nanu sukhotpAdAt pUrvamanAzrayaM sukhatvasAmAnyaM kathaM tatra syAt ? kazvApi sukhahetubhiH kArakaiH saMsargaH ? asaMsRSTaJca kathaM kArakaM syAt ? ucyate / sarva sarvagatAni sAmAnyAni sAdhayiSyanta iti santi tatrApi sukhatvAdIni / yogyatAlakSaNa eva caiSAM sukhahetubhiH kArakaiH saMsargaH dharmAdharmavat / dharmAdharmo hi sarvasya prANinAM sukhaduHkhahetorjAyamAnasya zAlyAdeH kAryasya kAraNam / tayozca tatkAraNairbIja kSitijalAdibhiH saha yogyataiva saMsargaH / evaM sukhatvAdInAmapi syAt / tasmAnnimittakAraNabhedAdbhinnAni jJAnasukhAdIni kAryANi / 25 nimittakAraNanyatvamapi kAryasya bhedakam / vilakSaNA hi dRzyante ghaTAdau pAkajA guNAH // yadi hi grAhyarUpameva grAhakaM syAt tadA 'ghaTo mayA jJAto'dhunA paTaM jAnAmi' ityAdau grAhyarUpAnuvRttivad grAhakarUpAnuvRttirapi nopalabhye pate ca bodharUpo'nuvartamAno grAhakAkAraH, tato'vasIyate grAhyeNoparaktameva jJAnaM na grAhyarUpamiti / satyapi ghaTe kadAcidabhAvAd, asatyapi ca tasmin paTAdau bhAvAt, tato vyAvRttarUpAdanyaiva vilakSaNa20 bodharUpatA pratIyata iti / anyadA adRSTatvAditi / yadi sukhameva jJAnaM syAnna sukhasya jJAnam, tadA tadanantarabhAvini jJAne bodharUpatAvat sukharUpatAyanuvarteta / 'anyadA vA dRSTatvAt' prAGnItyA yadA grAhyAd bhinnaM bodhasvabhAvaM jJAna upalabdhaM tadvadatrApi bhavatu, asyApi grAhyatvAt / yogyatAlakSaNa eveti / niyatasukhAdikArya gamyaH kazcit sambandhavizeSo yogyatAkhyaH / vilakSaNA hi dRzyanta iti / samavAyikAraNAnAM paramANUnAmagnisaMyogasya Page #170 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam api ca jJAnamicchanti na sarve jJAnapUrvakam / sukhaduHkhAdi sarvantu viSayajJAnapUrvakam // viSayAnubhavotpAdyA yatrApi na sukhAdayaH / tatrApi teSAmutpattau kAraNaM viSayasmRtiH // kvacittu saGkalpo'pi sukhasya kAraNatAM pratipadyate / tasmAt sarvaM sukhAdi jJAnapUrvakameva / jJAnamapi jJAnapUrvakameveti ced, upariSTAnnirAkariSyamANatvAt / na hi garbhAdau, madamUrchAdyanantaraM vA jJAnamupajAyamAnaM jJAnAntarapUrvakaM bhavatIti / vakSyAmaH / tena sukhAdInAM vailakSyaNyopapAdanAt sukhAdivyavacchedasya siddhatvAt / avyabhicAripadAdeva jJAnavyavacchedaH ? vyabhicArAvyabhicArau hi jJAnasya dharmo na sukhAderatastadupAdAnAttaddharmayogi jJAnaM labhyata eva kiM jJAnagrahaNena ? naitadevam, sukhasyApi savyabhicArasya dRSTatvAt / kiM punaH sukhaM vyabhicAravad dRSTam ? yadetat paradArAbhimarzAdiniSiddhAcaraNasambhavaM sukhaM tad vyabhicAri / nanu sukhasya kIdRzo vyabhicAraH ? jJAnasyApi kIdRzo vyabhicAraH ? atasmiMstathAbhAvaH / sukhasyApi atasmiMstathAbhAva eva / kiM parapurandhiparirambhasambhavaM sukhaM sukhaM na bhavati ? kiM zuktikAyAM rajatajJAnaM jJAnaM na bhavati ? jJAnaM tadbhavati kiM tu mithyA / idamapi sukhaM bhavati kiM tu mithyA / nanu na sukhaM mithyA, tadapi hyAnandasvabhAvameva / yadyevaM zuktikAyAM rajatajJAnamapi na mithyA, tadapi hi viSayAnubhavasvabhAvameva / nanu viSayAnubhavasbhAvamapi tajjJAnaM viSayaM vyabhicarati / sukhamapi tarhi idamAnandasvabhAvamapi viSayaM vyabhicaratyeva / kimasukhasAdhanena tajjanitam ? jJAnamapi kimajJAnasAdhanena janitam ? 119 5 23 cAsamavAyikAraNasyAbhede'pi rUpatvarasatvAdinimittakAraNabhedAt pAkajAnAM rUparasAdInAM vailakSaNyaM bhedaH / kvacittu saGkalpo'pIti / yatra bhAvinaM stryAdisaGgamaM citte saGkalpayati / AnandasvabhAvamapi viSayaM vyabhicaratyeveti / sukhajanakamatra viSayatvena 25 vivakSitam, sukhasya tadAlambanatvenotpAdAt / 5 Page #171 -------------------------------------------------------------------------- ________________ 120 5 10 vyavasAyapadenaiva jJAnalAbhasambhave tadgrahaNe hetu pradarzanam apara Aha / kimanena Dimbhakalahena / mA bhUdavyabhicAripadAjjJAnasya lAbhastathApi vyavasAyAtmakapadAllabhyata eva jJAnam / na hi sukhaduHkhAdayo vyavasAyAtmakA bhavanti, kintu jJAnameva tathAvidhamiti / saMzayavyavacchedArthaJca tatpadamiti cet / satyam / sukhAdivyavacchedamapi kartumalameva bhavati vyavasAyAtmakatvasya sukhAdiSvasambhavAditi / tadevaM siddhe'pi sukhAdivyavacchede karttavyameva jJAnagrahaNam, vizeSyanirdezArthatvAt / tasya hi sarvANyamUni vizeSaNAnyupAttAni tadanupAdAne nirAlambanAni bhaveyuH, zrotuzca buddhirna samAdhIyeteti / tena balAd gamyamAnameva karttavyameva jJAnagrahaNam / arthAkSiptasyAvacane pratyakSaM pratyakSamityetAvanmAtramabhidheyaM 20 syAd, anyadarthAlabhyata eva / tasmArddhAmanirdezArthaM yuktaM jJAnapadam / avyapadezyapada sArthakya vicAraH 15 25 nyAyamaJjaya [ dvitIyam nanu jJAnaM jJAnasAdhanena janitam asatyena pratyakSabAdhitena rajatAdinA / sukhamapi sukhasAdhanena janitam asatyena tu zAstrabAdhitena paravanitAdinA / kiM paravanitAdi na satyam / tatrApi jJAnajanakaM satyam, asatyaM pratyakSabAdhitatvAt ? paravanitAdyapi sukhasAdhanam asatyaM zAstrabAdhitatvAt / nanu zAstreNa kimatra bAdhyate ? jJAne'pi pratyakSeNa kiM bAdhyate ? viSayo mithyeti khyApyate / zAstreNApi sukhasya hetumithyeti khyApyate / kiM sa viSayaH sukhaheturna bhavati ? yathA tveSa viSayaH kaluSasya jJAnasya hetustathA so'pi kalu - kaTuvipAkasya sukhasya heturiti tathAvidhaM sukhamapi vyabhicAri bhavatyevetyalamatikelinA / tasmAt samAnanyAyatvAt sukhe'vyabhicAritAstItyavyabhicAripadAjjJAnaM na labhyate / zabdAnAmarthasaMsparzitvaM zAkyamatanirAsena sAdhayiSyata iti zabdAnupravezavazena vyapadezyaM nAma jJAnamupapadyata iti tadvyavacchedArthamavyapadezyapadam / pratyakSaM pratyakSamityetAvanmAtramabhidheyamiti / sAmAnyalakSaNApekSitvAd vizeSalakSaNasya / akSaM prati gataM janyatvena pratyakSam / tatra yataH pramANAt phalamutpadyate tat pramANaM pratyakSam / tacca phalaM jJAnamavyabhicAri vyavasAyAtmakaJca bhaviSyati ; tathAvidhaphalajanakasyaiva pramANatvasya sAmAnyalakSaNe pratipAditatvAt / Page #172 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam tatra vRddhanaiyAyikamatanirAsena rucikArAdimatam tatra vRddhanaiyAyikAstAvadAcakSate, vyapadizyata iti vyapadezyaM zabdakarmatApannaM jnyaanmucyte| yadindriyArthasannikarSAdutpannaM sadviSayanAmadheyena vyapadizyate rUpajJAnaM rasajJAnamiti tadvyapadezyaM jJAnaM pratyakSaphalaM mA bhUdityavyapadezyagrahaNam / tadidamanupapannam, na hi nAmadheyavyapadezyatvamaprAmANyakAraNaM bhavati, yadi hi tadrUpajJAnaM rasAjJAnaJca viSayAvyabhicAri niHsaMzayaJca tatkathamapramANaphalamucyate ? 5 vyabhicArAdidoSayoge vA padAntareNa tatpratikSepAt kimavyapadezyapadena ? pramANaphalaJca tadvijJAnamidAnI kiM pramANaprabhavaM bhavan na pratyakSaphalam, etatpadaprakSiptatvAt ? nAnumAnAdijanyaM tadvailakSaNyAt, nAsti kiJcit paJcamaM pramANam / asaGgraho'sya lakSyasya lakSaNeneti prjnyaaprmaadH| tasmAdapavyAkhyAnametaditi vyavacchedyAntaramavyapadezyapadasya varNayAJcakrurAcAryAH, zabdArtheSu sthaviravyavahArato 10 vyutpadyamAno janaH saMzayApagamasamaye saMjJopadezakAda 'ayaM panasa ucyate' iti vaddhodIritAdvAkyAta puro'vasthitazAkhAdimantamartha panasazabdavAcyatayA jAnAti / tadasyajJAnamindriyajamapi na kevalendriyakaraNakaM bhavitumucitam, asati saMjJopadezini zabde tadanutpAdAt, tena zabdendriyAbhyAM sambhUya janitatvAdubhayajamidaM jJAnaM vyapadezAjjAtamiti vypdeshymucyte| tadavyapadezyapadena vyudsyte| na cedaM paJcamaM 15 pramANamavatarati kintu zAbdamevaitadanumanyate lokH| tathA ca 'kathaM punarjAnIte bhavAn panaso'yami'ti pRSTaH prativakti 'mama devadattenAkhyAtaM panaso'yamiti / punarevaM vismRtyApi bravIti 'cakSuSA mayA pratipannaM panaso'yamucyate' iti / tadindriyAnvayavyatirekAnuvidhAne satyapi zabda evAtra krnnm| ata eva sUtrakRtA zabdalakSaNaM varNayatA nendriyAnupravezapratiSedhAya kimapi vizeSaNa- 20 muprcitm| 'upadezaH zabda' ityetAvadeva lakSaNamabhihitam / atazcendriyAnupraveze'pi zAbdatAmasya manyate suutrkaarH| iha punaravyapadezyavizeSaNapadopAdAnena zabdAnupravezapratiSedhAnna pratyakSaphalametaja jJAnam / tasmAdevaMvidhavyapadezyavijJAnavyavacchedArthamavyapadezyapadamiti / zabdakarmatApannaM jJAnamiti / 'rUpajJAnam' ityAde: zabdaraya karmatAmabhidheya. 25 taamaapnnm| Page #173 -------------------------------------------------------------------------- ________________ 10 122 nyAyamaJja [dvitIyam rucikArAdimate pravarAdInAmarucipradarzanam tadetad vyAkhyAtAro nAnumanyante / yadyubhayajaM jJAnamavyapadezyapadena vyudasyate tadapi nApramANam apramANalakSaNAtItatvAditi / pramANaM bhavat kasminnanunivizatAmiti cintym| nanu zAbdamidaM jJAnaM tadbhAvAnuvidhAnataH / bhavatvakSajamapyetat tdbhaavaanuvidhaantH|| zAbdaJcobhayajaJceti viruddhamabhidhIyate / pramANAntarameva syAditthaM tadapi pUrvavat // nanu lokaH zAbdatAmasya vyapadizati 'devadattenAkhyAtaM panaso'yamiti vyavahArAdityuktam / aho lokavat saH zraddadhAno mahAnubhAvaH / na khalu lokasya vyapadezakazaraNA vastusthitayo bhavanti / loko hi yathArUci vyapadizati nAnAmunijanasAdhAraNamapi tIrtha nandikuNDamiti kiM na zrutavAn bhavAn ? hanta sahi sUtrakArAzayamanusarantaH zAbdamidaM jJAnaM pratipadyAmahe, yadayaM sUtrakAraH pratyakSa zabdAnupravezavyavacchedAya vizeSamidamupadizati, zabde tu nendriyavyudAsAya 15 kiJcidvizeSaNamupAdatte / sa pazyati karaNAntarAnupraveze'pi zAbdametaj jJAnamiti / ucyate manuvatsUtrakAro'pi na dharmasyopadezakaH / yenaitadanurodhena tasya brUyAma zAbdatAm // vastusthityA tu nirUpyamANamindriyAnvayavyatirekAnuvidhAyitvAdidaM vijJAnaM 20 na pratyakSaphalatAmativarttate / tatazca vyudasyamAnaM pramANAntarameva spRzet / tsmaadubhyjjnyaanvyudaasaanuppttitH| vyAkhyA bhaGgayantareNAsya padasyeyaM vidhIyate // saMjJollekhipratyakSasya zAbdatvam asambhavadoSavyavacchedArthamavyapadezyapadopadAnam / evaM hi paro manyate sati 25 lakSye lakSaNavarNanamucitam, iha tu lakSyamANaM pratyakSamindriyArthasannikarSotpannaM nAma nandikuNDamiti / tiirthvishessaakhyaa| Page #174 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 123 Ahnikam ] na kiJcidasti, gaurityAvijJAnAnAM zabdAvacchinnavAcyaviSayatvena zAbdatvAt, iha hi viSayavyatirekeNa jJAnAnAmatizayo durupapAdaH, bodhasvabhAvasya sarvAn pratyaviziSTatvAt / tatra yathA 'daNDIti 'zuklaH' iti vA pratyayo vizeSaNAvacchinnavizeSyaviSayatayA sAtizayatvamaznute tathA gaurityAdipratyayo'pi vAcakAvacchinnavAcyaviSayatvAt sAtizayatvaM bhjte| zabdAvacchinnavAcyaviSayatvAcca zAbda eSa pratyayaH, 5 tvytiriktkrnnkaarytvaanupptteH| na hIndriyakaraNamidaM jJAnaM bhavitumarhati, cakSuSo vizeSaNAviSayatvAd vizeSye ca shrotrsyaasaamrthyaat| na ca yugapadindriyadvayadvArakamekamutpadyamAnaM jJAnaM kvacid dRSTam, tatraitat syAt / mAnasamidaM jJAnaM sugandhibandhUkabodhavad bhaviSyati, uktamatra zabdaliGgAdikaraNAntaravyApAraviratau kAryamupajAyamAnaM kevalamanaHkaraNamiti kalpyate / na / tatsambhave'pi tathA hi sati mAnasamevaikaM pramANaM 10 syAditi / asti cAtra zabda eva karaNam / sa hi sahasrakiraNavadAtmAnaJca viSayaJca prakAzata iti, tasmAdindriyaviSaye'pi gaurityAdijJAnamutpadyamAnaM shaabdmevetyvdhaaryte| zAbdikasiddhAntabalena pratyayamAtrasya zAbdatvasamarthanam nanu saGketAvagamasamaye gaurityAdizabdaH zruta AsIt, sa idAnImatikrAnta / iti kathaM tatkRta eva pratyayaH syAt ? ucyte| tadAnImazrUyamANasya zabdasya smRtyArUDhasya tatpratyayahetutvAt, taccha tAvapi ki sarve varNAH prtykssgocraaH| vizeSaH ko'ntyavaNena gRhItena smRtena vA // tadevaM smRtiviSayIkRtazabdajanita eSa pratyaya ityabhyupetavyaH / yathA parokSe'- 2. pi zabda uccarita AtmAnaM prakAzayatyarthaJca tathA pratyakSe viSaye sa eva smaryamANa AtmAnamarthaJca prakAzayatIti vAcakAvacchinnavAcyapratibhAsazcaivaMvidhAsU yathA daNDIti zukla iti / kevalapuruSapaTapratyayApekSayAtra sAtizayatvam / nanu vAcakaH sa ucyate yo vAcakatvena gRhItaH / saGketakAlabhAvI ca vAcakatvena gRhItaH / sa cedAnIM nAstItyAha nanu saGketAvagamasamaya iti / 25 Page #175 -------------------------------------------------------------------------- ________________ 124 nyAyamaJjaya [dvitIyam buddhiSu nUnameSitavyaH, yathAha vRddhaH 'sajJitvaM kevalaM param' iti / sajJitvamitimatvarthIyapratyayAntAdutpanno bhAvapratyayaH sambandhamAcaSTe sajJAjisambandhaH sajJitvamiti, kRttaddhitasamAseSu sambandhAbhidhAnamityabhiyuktasmaraNAt, sajJA ca zabdaH, so'yaM zabdaviziSTArthapratibhAsa ukto bhavati / na ca zabdAnusandhAnarahitaH 5 kazcit pratyayo dRzyate, anullikhitazabdakeSvapi pratyayeSvantataH sAmAnya zabdasamunme SasambhavAt tadullekhavyatirekeNa prakAzAtmikAyAH pratIteranutpAdAt / tathAha bhartRhariH na so'sti pratyayo loke yaH shbdaanugmaadRte| anuviddhamiva jJAnaM sarvaM zabdena gRhyate // 10 nirvikalpakasya zabdAnugamazUnyatvAdavyapadezyatvam tasmAt pratyakSasya lakSyasyAsadbhAvAt kasyedaM lakSaNamupakrAntamiti asambhavadoSamAzaGkayAha sUtrakAraH avyapadezyamiti / yadidamaviditapadapadArthasambandhasya 'saMjJitvaM kevalaM param' iti / 'yathA rUpAdayo bhinnAH prAkchabdAt svAtmanaiva tu / gamyante tadvadevedaM saMjJitvaM kevalaM param // ' iti paripUrNa vAttikam / yadpAdayaH sambandhagrahaNAt pUrvaM viviktatayA zabdaviviktena rUpeNopalabhyante tadvad gotvAdyapi, savikalpakajJAne kevalaM saMjJitvaM pratibhAsata iti vArtikArthaH / anena tu 'saMjJitvamiti vadatA 'vAcakaviziSTavAcyapratibhAsaH savikalpakajJAnajanya' ityabhyupagataM balAd bhavati' ityabhiprAyeNa jnyaapktyopnystm| kRttaddhitasamAseSu sambandhAbhidhAnam / 'pAcakatvaupagavatvarAjapuruSatvAdau kRttaddhitasamAseSu sambadhAbhidhAnamanyatra rUTyabhinnarUpAvyabhicaritasambadhebhyaH' iti paripUrNaM vaartikm| tena satyapi kRcchabdatve kumbhakAratvamityAdau na sambandhAbhidhAnam, jAtireva tatra 'tva'pratyayAbhidheyA; rUDhizabdatvAt saMjJAzabdatvAdasya / zuklaguNavyAptaH zuvala iti matvarthIyapratyayalopapakSe zuvalasya bhAvaH zuklatvamiti na guNasambandhAbhidhAnam, api tu dravyAdabhedarUpeNAsya zuklazabdasya 25 pravRtteguNimAtravAcitvameva / evaM sato bhAvaH sattetyatra padArthAnAM sattAsambandhenAvyabhi cArAnna tatsambandho'bhidheyo'pi tu sattaiva / Page #176 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 125 jJAnamutpadyate, viditasambandhasyApi vA yat prathamAkSasannipAtasamaya eva jJAnamanullikhitazabdakaM zabdAnusmaraNe hetubhUtamupajAyate tadazAbdam, azabdAvacchinnaviSayamavyapadezyamindriyArthasannikarSakakaraNamavikalpaM pratyakSam / na ca zabdakRtA buddhInAM prakAzasvabhAvatA, svata eva tAsAmevaMrUpatvAt, na ca nirvikalpakasamaye yat 'kiJcididami'tyAdisAmAnyazabdollekhaH ko'pi kaishcidnubhuuyte| tasmAd , gaurityAdijJAnAnAM zAbdatve'pi tathAvidhasya jJAnasya lakSyasya sadbhAvAna vyarthaM lakSaNamityevamasambhavadoSanirAkaraNArthamavyapadezyapadamiti, pratyakSasyAzAbdatve rucikArAdisammatiH tadetad AcAryA na kSamante / na gaurityAdijJAnamindriyArthasannikarSotpannamapIdaM zAbdamiti vaktuM yuktam / na cAtra zabdAvacchinnArthaH prakAzate, tathAvidhArthagrahaNe 10 karaNAbhAvAd / vizeSArthapramitau tAvacchabdaH karaNam, vizeSaNabhUtasya tu zabdasya grahaNe kiM karaNamiti niruupytaam| na zrotraM, viramya vyApArasaMvedanAt, sambandhagrahaNAdUrdhvaJca smaryamANazabdayojanayA jAyamAne gaurityAdijJAne zrotraMkaraNamAzaGkitumapi na yuktam, nApi mano bAhyakaraNanirapekSaM bAhye viSaye dhiyamAdhAtumalam andhAdyabhAvaprasaGgAt / 15 pratyakSe zabdasya na karaNatvam nanu zabda eva karaNamityuktaM tat kimaparakaraNAzaGkanena ? maivam ekasya kArakasyaikasyAmeva kriyAyAM karmakaraNabhAvAnupapatteH / savitRprakAzavaditi cen n| kriyAbhedAda yatrAsau karaNaM na tatra karma, yatra vA karma na tatra karaNamiti / ghaTAdiviSayapramitijanmani karaNameva taraNiprakAzo na karma / tadgrahaNakAle tu karmaivAsau 20 na karaNam / kiM tarhi tatra karaNamiti cet ? kevalameva cakSuriti brUmaH, AlokagrahaNe .. cakSuSaH prakAzAntaranirapekSatvAt / kathamevamiti ced / aparyanuyojyA hi vastuzaktiH / ghaTAdigrahaNe cakSuruyotamapekSate na uddyotagrahaNa iti kamanuyuJjamahe / so'yaM sUryaprakAzaH prakAzAntaranirapekSacakSurindriyaprathamagRhItaH ciramavatiSThamAnastadindriyagrAhya eka viSaye gRhyamANe karaNatAmupayAtIti yuktam / zabdastu kSaNika: 25 zrotrendriyagrAAstaditaraparicchede viSaye tadavagamakriyAyAM karaNIbhUya bhUyastasyAmeva kriyAyAM kathamiva karmabhAvamanubhavet / zabdo hi dhUmAdivadupAya eva nopeyaH / sa .. Page #177 -------------------------------------------------------------------------- ________________ 126 nyAyamaJjayAM [ dvitIyam upAyatvAt prathamaM gRhyatAM nAma na upeyagrahaNakAle punargrahaNamarhati dhUmavadeveti / evaM smaryamANo'pi zabdo yatrArthapratItikAraNam, tatrApi prathamaM zabdasmaraNaM tataH zabdArthasampratyayo bhavati, natarAM tatrArthapratItivelAyAM zabdagrahaNaM sambhAvyate / tasmAnnAsti vaackvishessitvaacyprtibhaasH| api ca gaurityAdijJAnamindriyArthasannikarSA5 nvayabyatirekAnuvidhAyi prasabhaM tatkathaM zAbdamityucyate ? zabdasmaraNasApekSaM yasyotpAdakamindriyam / tadeva yadi te zAbdamaho naiyAyiko bhavAn // nanu zabdAvacchinnamarthaM na cakSuHzrotrayoranyataradapi karaNaM grahItumalamityuktam, bhoH sAdho cakSurevainaM grahISyatIti kathaM na brUSe ? nanu nAviSaye yuktamindriyasya pravartanam / tena zabdaviziSTArthajJAnaM nendriyajaM bruve // marIciSu jalajJAnaM kathamindriyajaM tv| tatrApi hi na toyena sannikarSo'sti ckssussH|| nanu ca smRtyupArUDhamudakaM tatra gRhyte| ihApi smRtyupArUDhaH zabdaH kasmAnna gRhyate // nanu zabdo na netrasya kadAcidapi gocaraH / asannihitamapyambu kiM vA bhavati gocrH|| nanvekendriyavAdaH syAccakSuSA shbdvedne| atrApi sarvabodhaH syAdasannihitavedane // nanu ca marIcijalajJAnaM bhrAntamiti kathamiha dRSTAntIkriyate ? kathamasya bhrAntatvam ? kimanindriyajatvAduta vyabhicAritvAt / tatrAnindriyajatvenAsya bhrAntatAyAmindriyArthasannikarSotpannapadenaiva nirAsAdavyabhicAripadamanupAdeyamiti / tadu bhoH sAdho cakSurevainaM grahISyatIti kathaM na brUSa iti / anena varaM cAkSuSatvamasyAbhyupagamyatAM na tvatyantAsambadhyamAnaM zAbdatvamiti / prauDhavAditayA svayaM zabda25 vizaSTArthapratibhAsam-abhyupagamenApi pratipAdayati / Page #178 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 127 pAdAnAttu vyabhicAritvenAsya bhrAntatvamiti nUnamidamindriyajamasannihitasalilajJAnamabhyupagantavyam / yathA cAviSaye tasminnIre nayanajA mtiH| . tathA vAcakasaMspRSTa vAcye kimiti neSyate // yathA ca tava kAlAdi nIrUpamapi caakssussm| tathA zabdAnurakto'pi kimityartho na caakssussH|| evaM hIndriyavyatirekAnuvidhAnamatra na bAdhitaM bhaviSyati / nanu cAkSuSatAM zabde na jIvana vktumutshe| tyajainaM vAcakopetavAcyAvagamadurgraham // api cAmuSya zAbdatve sambandhagrahaNaM katham / na cAgRhItasambandhaH zabdo bhavati vAcakaH // nirvikalpakavijJAnaviSaye na ca tdgrhH| savikalpakasyApi zAbdatvakhaNDanam zAbdapakSe tu nikSiptaM bhavatA savikalpakam // sambandhaH zakyate boddha na ca mAnAntarAd vinaa| zAbdajJAnena tadbodhe bhavedanyonyasaMzrayam // na ca zabdoparakte'rthe sambandhaM budhyate jnH| gozabdavAcyo gozabda iti hi grahaNaM bhavet // - vAcyasya hi gavAde!zabdavizeSitasya vAcyatvAd vAcyo'rtha iva gozabdo'pi vaacytaamvlmbte| yadi ca svAnurAgeNa vAcakAda vAcyavedanam / liGgAdapi bhaved buddhiH svAvacchedena liGgini // nirvikalpakavijJAnaviSaye na ca tdgrhH| nirvikalpake zabdaviziSTasyArthasya tadvAcyasya apratibhAsAt, cakSuSaH zabdAviSayatvAt / zAbdajJAnena tadbodha iti / zabdAt tadanuraktArthapratyaye tenArthena zabdasya sambandhagrahaNam, gRhItasambandhazca zabdo'rthaM 25 prtyaayytiitiitretraashrytaa| Page #179 -------------------------------------------------------------------------- ________________ 128 nyAyamaJjaya [dvitIyam atha dhUmAnvitatvena na vahniravagamyate / ihApi zabdayogena gavAdina~va gamyate // na cAsti vastuno dharmo vAcyatA nAma kazcana / yadi syAnnivikalpe'pi pratibhAseta rUpavat / / arthAsaMspazinaH zabdAna kathayana dussttsaugtH| pratyakSAstreNa hantavyaH sa kathaM hanyate tvayA // pratyakSaviSaye vRttiH zabdAnAM bhavataH kutH| teSAM yadviSaye vRttistaddhi zAbdIkRtaM tvayA // api ca viSayabhedena pratibhAsabhedo bhavatIti durAzayA zabdaviziSTamarthaM nirvikalpAt savikalpasya viSayamadhikaM pshyti| bhavAn anena varmanA avataran paraM zabdAdhyAsaM na pazyatIti ko'yaM vyAmohaH ? sa tvaM vacanIyo'si saMvRttaH 'madhu pazyasi durbuddha prapAtaM naiva pazyasi' iti / tasmAdgauriti vijJAnaM pratyakSamavadhAryatAm / zabdasmaraNasApekSacakSurindriyanirmitam // mAnasatvaM tu yattasya neSyate yuktameva tat / tadbhAvAnuvidhAyitvAd bAhyendriyajameva tat // 15 pratyakSAstreNa hantavya iti / ayaM bhAvaH / 'yadi arthAsaMsparzinaH zabdAstatpratyakSamapyarthAsaMspazi prAptam, tatsamAnaviSayatvAcchabdAnAm' ityukte pratyakSasyArthAsaMspazitvAnabhyupagamAnnivarteta bauddhaH / tatra nirvikalpakaM tAvat samAnaviSayaM na bhavati vAcyatAviziSTArthapratibhAsasya bhavanmate zabdajatvAt, tAdRzasya cArthasya nirvikalpakAviSayatvAt; savikalpakaJca na pratyakSaM taveti / anena vartmanA avatarantaM zabdAdhyAsamiti / vilasati gaurayamityAdike zabdollekhenotpadyamAne jJAne sAmAnyAdayo'vabhAsante, asati tu zabdollekhena jJAne nAvabhAsante / ataH zabdavazAdavabhAsamAnAste kathaM na zabdAkArAH syuH| ataH zabdAkArA . evAmI sAmAnyAdayo'rthA adhyastAH pratibhAsante na punarbahiH santi / yathA raktaH sphaTikamaNiriti pratItiH sati lAkSAsannidhAne samutpadyate'nyathA neti tadvazAllAkSA Page #180 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 129 viSayabhedena pratibhAsabhede bhASyavivaraNakartapravarasammatiH ___ atra punaH pravarAH prAhuH, nanvevaM gaurityAdibodheSu vAcakAvacchinnavAcyapratibhAse sarvaprakAramapAkriyamANe prathamAkSasaMnipAtasamayamAsAditasadbhAvanivikalpakavedanalakSaNyaM kathameSAM bhavet ? na hi viSayAtizayamantareNa pratibhAsAtizayo bhavitumarhati, 'daNDI ti daNDaviziSTaH puruSaH pratibhAsate, itarathA na kevala- 5 puruSapratItereSA pratItiviziSyate, ubhayapratibhAse'pi na daNDapuruSAviti pratIteH, vizeSaNavizeSyabhAvasya niyAmakatvAt / pUrvAparacirakSiprakramAdyavagameSvapi / dikkAlAdiviziSTo'rthaH sphuratyatizayagrahAt // pratyakSaH kiM sa kAlAdiH pratIti pRccha ki myaa| gRhyate tadviziSTo'rthaH sa ca netyetadadbhutam // etena samavAye'pi pratyakSatvaM prakAzitam / iheti tantusambaddhapaTapratyayadarzanAt // 'ayaM paTaH' iti pratyayAd 'iha tantuSu paTaH' iti vilakSaNa eSa pratyayastantupaTasambandhasya vizeSaNasyApratyakSatAyAM na kevalapaTapratyayAd viziSyateti / atha matam 15 upAyabhedAt pratItibhedo bhavati dUrAvidUradezavyavasthitasthANvAdipadArthapratItivat saMskRtAsaMskRtAkSakaraNaviSayabodhavadveti / tadasAmpratam, upAyabhede'pi tdbhdaasiddheH| upAyo buddhAvatizayamAdadhAti na viSaye, viSayAvagatisamaye ca na buddhiravabhAtIti naiyaayikaaH| tadayamatizayo yadadhikaraNaH sA na pratibhAsate buddhiH, yacca tadAnImava rUpAdhyAropaH sphaTike kalyate / evaM zabdavazAt samutpadyamAnAnAM sAmAnyAdipratyayAnAM 20 zabdAkArasAmAnyAdirUpAdhyAropo'rthe kalpyatAmiti paryanuyuktairbhavadbhiridamevottaraM vaktum zakyam, savikalpake jJAne zabdarahitasyArthasyAvabhAsanam, zabdastu tatra cakSurAdivadupAya eva, na tu so'pi tatra pratibhAsate'taH pratibhAsamAnAnAM sAmAnyAdInAM kathamapratibhAsamAnazabdAkAratAkalpanA sambhavatIti / tadidAnImitthaM zabdaviziSTArthapratibhAse'GgIkiyamANe vighttte| katham ? arthavacchabdasyApi yadi pratibhAso'bhyupagamyate tadAnIM 25 zabdasyApratibhAra mAnatve yat zabdAkAratvanirAkaraNaM sAmAnyAdInAM kRtaM tannaiva kartuM 17 Page #181 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam bhAsate viSayastatrAtizayo nAsti, dRzyate cAtizayasaMvedanamiti saGkaTaH panthAH / na ca dUrAvidUradezavattini padArthe pratItirupAyabhedAda bhidyate, sApi hi viSayabhedAdeva bhidyte| dUrAddhi vastusAmAnyaM dharmamAtropalakSitam / adUratastu vispaSTavizeSamavasIyate // yathA mAghena vaNitam cayastviSAmityavadhAritaM purAtataH zarIrIti vibhaavitaakRtim| vibhurvibhaktAvayavaM pumAniti kramAdamuM nArada ityabodhi sH|| ___rucikArAdimate upAyabhedAt pratibhAsabhedasamarthanam kriyAntarANAM vaicitrye yadvA tadvA'stu kAraNam / bhedo jJAnakriyAyAstu karmabhedanibandhanaH // tadetadAcAryAH pratisamAdadhate na viSayabhedAdeva prtibhaasbhedH| kintUpAyabhedAdbhavatyeva / yacca coditaM viSayapratibhAsakAle tatpratibhAsApratibhAsAdatizayavacane saGkaTaH panthA iti tadaviditanaiyAyikadarzanasyaiva codyam / jJAnotpAda eva viSayasya pratyakSateti no darzanam, na jJAnagrahaNamiti / tatra yathA puruSa iti niratizayajJAnamAtrotpAde tAvanmAtraviSayapratyakSatA bhavati na tatra jJAnaM prakAzate, agRhyamANe'pi jJAne viSaya eva pratibhAsate, evaM 'daNDI'ti 'zuvalavAsA' iti vizeSaNa zakyata iti / punaranena mArgeNAvataran kena vAryate zabdAdhyAsa iti / evaJcedaM zabdAdhyAsapakSAvataraNaM vizvarUpaTIkAto vyapadezyapadaM vyAcakSANaiH bhadRzrIzazAGkadharapAdaivyAkhyAtam / granthakArastvapavargAhnike svAbhiprAyeNa zabdAdhyAsasvarUpaM prapaJcayiSyati / zabdAkArasya sAmAnyAderarthe nyAsaH samAropaH zabdAdhyAsaH / cayastviSAmiti / vibhurharirambarAt khAdavatarantaM muni kramAnnArada ityanena vizeSeNAbodhi buddhavAn / yaH pUrvaM dUratayA spaSTagrahaNAbhAve sati tviSAM cayastejasAM piNDa - ityavadhAritaH, punaH kiJcinnikaTatayA zarIritayA jJAtAkAram, tato'pi naikaTyAdavayava Page #182 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 5 jJAnAbhyupAyAtizayavazAt sAtizayapratyayajanane tadgrahaNe sa eva viSayo'vabhAsata iti kiyAneSa saGkaTaH panthAH tathA ca 'daNDIti' puruSapravaNava matiH, ko daNDI ? puruSaH, kaH puruSaH ? daNDIti, sAmAnAdhikaraNyena niHsandhibandhanasya puMsa eva pratibhAsAt / evaM daNDinaM bhojaya, daNDine dehIti bhojanAdikAryayogitvaM na daNDe, api tu puMsyeva / __nanu 'daNDI parvatArohatI ti daNDe'pi kAryAnvayo dRzyate loke, vede'pi 'daNDI maitrAvaruNaH praivAnanvAheti' praiSAnuvacanasya vacanAntarataH prApterdaNDavidhAnArthametadvAkyaM bhavati / yathA 'lohitoSNISA RtvijaH pracarantI'ti zyenAdau RtvijAM prakRtivaddhAvena prAptAnAM lohitoSNISavidhAnamAtrametadbhavati ? ucyate / bhavatvevaM, kintu daNDamavalambya puruSaH parvatamArohati, na daNDo nizcetanaH / vede'pi daNDapANiH / / puruSaH praivAnanubhASate na daNDaH / na lohitA uSNISAH pracaranti kintu anyapadArthIbhUtA Rtvija eveti sarvatra vizeSyapravaNeva matiH / ubhayapratibhAne tu daNDapuruSAviti syAna daNDIti, vizeSaNavizeSyabhAvasya niyAmakatvAditi cet ? seyaM vizeSyapravaNA matiruktaMva bhavati, vizeSaNasya vizeSaNatvenaivopasarjanatvAd daNDo'syAstIti puruSa evocyate na daNDapuruSau / evaM pUrvAparAdipratyayAzcirakSiprAdipratyayA iha tantuSu .5 paTa ityAdipratyayAzca dikkAlasamavAyagrAhiNaH, ta ime dikkAlasamavAyAH sAmagrayantargatAH santaH pratyayAtizayamAdadhati, na tadviSaye bhavanti paTAdidravyavat / 20 vibhAgAvabodhAt puMstvena nitim, tato'pyatinaikaTyAnnArada ityevmbodhi| sa eva viSayo'vabhAsate aviziSTa eva bhAsata ityarthaH / niHsandhibandhanasya zuddhapuruSapratyayapratibhAsvAdavibhaktaravarUpasya / praiSAnuvacanasya vacanAntarataH prApteriti / 'maitrAvaruNaH preSyati cAnu cA''ha' iti vacanAntareNa yat prAptaM praiSAnuvacanaM tadadya daNDitvaM vidhIyate, yat praiSAnuvacanaM maitrAvaruNenasvijA kartavyaM tad daNDinA yajamAnataH prAptadaNDahastena kartavyam / pazuyAge'dhvaryuNA agnaye chAgasya vapAyA medasaH preSyeti, evaM preSito maitrAvaruNo yat 'hotaryaja' iti pratipreSaNaM karoti tat praiSAnuvacanam, tadeva 'preSyati cAnu cA''ha' ityatra 25 preSyatItyanena vihitam, na kevalamevabhUta praiSAnuvacanamasau karotIti yAvadanu cAha avAha ca anuvAkyama yasAveva ptthtiityrthH| prakRtivadbhAvena prAptAnAmiti / Page #183 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam evaM patanAdyanumeyagurutvAdikAraNabhedajanitA 'guruH pASANa' ityAdipratyayAH parokSavizeSaNaM vizeSyamavalambanta ityalaM vistrenn| tasmAd gaurityAdijJAnaM na vAcakAvacchinnavAkyaviSayam / atazca na zAbdaM tat, api tu suspaSTaM pratyakSameva / tasmizca lakSite sati lakSaNavaiyarthyazaGkAkara5 NAbhAvAnnAsambhavadoSanirAkAraNArthamavyapadezyapadam / rucikArAdimate'vyapadezyapadAvazyakatA kimarthaM ta_damastu ? uktamAcAryaiH ubhayajajJAnavyavacchedArthamiti / nanu tadapi pratyakSameveti anapohyamuktam / puro'vasthitagavAdipadArthasvarUpamAtragrahaNa niSThitasAmarthyamatra pratyakSam, gozabdavAcyatAyAntu saMjJAkarmopadezI zabda eva 10 pramANam / yadyapi zabdArthasambandhaparicchede gatyantaramapi sambhavati tathApi yatra tAvat saMjinaM nivizya sajJA vRddharupadizyate 'gozabdavAcyo'yaM' 'panasazabdavAcyo'yamiti tatra tadvAcyatAparicchede sa eva kAraNam / ata eva ca loko'pi shaabdtvmbhimnyte| zabdoparacitApUrvajJAnAtizayatoSitaH // tacchabdavAcyatAjJaptivinA saMjJopadezinaH / zabdAnneti sa evAtra satyapyakSe prakarSabhAk // ataH sUtrakRtApyatra zabdAtizayadarzanAd / vyadhAyi tadvyavacchedo na tu dharmopadezinA // tasmAdubhayajajJAnavyavacchedArthamevedaM padamiti / 20 tatra keSAzcit pUrvapakSaH anye manyante yadi saGkata grahaNakAle bhAvinaH saMjJopadezakavacanajanitasyobhayajajJAnasya vyavacchedakamidaM varNyate padam, tadA tadvyavahArakAle'piH somaprakRtitvAd evaMbhUtAnAmavyaktayAgAnAM zyenAdInAM prakRti vadbhAvAt SoDaza Rtvija prAptA eva; tAn prAptAnanUdya lohitoSNISatA teSAM vidhIyata iti / - saMjJAkarmopadezIti / saMjJAsaMjJisambandhakriyA saMjJAkarma / gatyantaramapi sambhavatIti / yatra vRddhoktaM vAkyamupalabhya paraH pravartate'nyazca taTastha eva zabdArthe vyutpadyate 'amuSmAcchabdAdavagatAdatrAyaM pravRttaH, tannUnamasyAyamartha' ityAdiprakAreNa / Page #184 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 133 yadayaM gauriti saGketagrahaNakAlAnubhUtadevadattAcudIritasaMjJopadezakavacanasmaraNapUrvakaM vijJAnamutpadyate tadapyubhayajameveti kathamanena na vyudasyate ? nanu tatra zabdasmaraNaM kAraNaM na zabdaH, saGkatakAle'pi zabdasmaraNameva kaarnnm| na hi kramabhAvino varNA yugapadanubhavitu pAryante, antyavarNe tu gRhyamANe smaryamANe vA kiM zabdavyApAro viziSyate ? nanu vyavahArakAle gavAdinAmadheyapadamAtrameva smaryamANamindriyeNa saha savikalpapratyayodaye vyaapriyte| saGketakAle tu saMjJopadezivRddhavAkyamiti cet, maivam / vyavahArakAle'pi saMjJopadezakaM vRddhavAkyameva smaryate tadasmaraNe tacchabdavAcyatAnavagamAt / 'asya gauriti nAma devadattenopadiSTamAsIdi' tyevamanusmRtya gozabdavAcyatayaivaM vyavaharatIti vAkyasmaraNajamevedaM jnyaanm| 10 tasmAdasyApi tadvAkyaM saMjJAkarmopadezakam / hetutAmupayAtIti zAbdametadapoSyatAm // evamastviti cecchAntamevaM sati tapasvinAm / naiyAyikAnAmutpanna pratyakSaM savikalpakam / / yatra mArgAntareNApi saGketajJAnasambhavaH / tatrApyanena nyAyena zAbdatA na nivartate // naiyAyikAnAJca savikalpapratyakSamayAH prANAH, tasmAnnobhayajasya zAbdatvaM jJAnasya vaktavyam / sambandhAdhigamastu naanaaprmaannkH| tatra sve sve viSaye tattata pramANaM pravartate, yathAha bhaTTaH "sambandhastripramANaka" iti / tasmAnnaikasya zabdasya bhAra AropaNIyaH / pratyakSantu saGketagrahaNakAle'pi svaviSayagrAhakam / idAnImapi 20 vyavahArakAle'pi tatsvaviSayagrAhakamiti nobhayajajJAnaM vyavacchedapakSo niravadyaH / evamastviti cecchAntamiti / zAntam, mA bhUdevam, amaGgalametadityarthaH / tatrApyanena nyAyena zAbdatA na nivartata iti / tatrApi yasmAdanyaM vRddhaM pratyudIritAd vRddhavAkyAd yatrArthe tasya vyutpattiqhatA, tadarthagrahaNakAle tasya vAkyasya smaraNAt / sambandhastripramANaka iti / zabdavRddhAbhidheyAstu pratyakSeNaiva pazyati / zrotuzca pratipannatvamanumAnena ceSTayA / Page #185 -------------------------------------------------------------------------- ________________ 134 5 15 nyAyamaJjaya [ dvitIyam tasmAd varaM jarannaiyAyikakathitazabdakarmatApannajJAnavyavaccheda evAzrIyatAm, tatra tAvatkarmaNi kRtye kRte vyapadezyazabdo yathArthataro bhavati / apara Aha, savikalpakasya zabdasaGkalpakasya zabdasaMsargasApekSajanmanaH 10 pratyakSajJAnasya zAbdatAM pUrvavadAzaGkaya tasyaivAzAbdatAM darzayati avyapadezyapadena sUtrakAraH, pratyakSameva tajjJAnamindriyAnvayavyatirekAnuvidhAyitvAdavyapadezyamazAbdamityarthaH / 20 nanu tatra coditaM na tAdRzaM jJAnamapramANam, na paJcamaM pramANamiti / satyam / ayantu teSAmAzayaH, rUpAdiviSayagrahaNAbhimukhaM hi tadakSajaM jJAnaM pramANaM vA phalaM vocyate / yadA tu tadeva zabdenocyate rUpajJAnaM rasajJAnamiti tadA rUpAdijJAnaviSayagrahaNa vyApAralabhyAM pramANatAmapahAya zabdakarmatApattikRtAM prameyatAmevAvalambata iti na tasyAM dazAyAM tatpramANamiti kutaH pazvamapramANaprasaGga iti / keSAJcidapareSAM mate'vyapadezyapada sArthakyam spaSTatvAd vAcakAbhAvAdindriyAnuvidhAnataH / lokasya sammatatvAcca pratyakSamidamiSyate // zabdAnusmRtijatve'pi na zAbdaM jJAnamIdRzam / zabdasmRtiH sahAya: syAdindriyasya pradIpavat // nanvevaM savikalpasya pratyakSatve prasAdhite / nedAnIM saMgRhItaM syAtpratyakSaM nirvikalpakam // yattu zabdAnuvedhena zAbdatvaM savikalpake / kazcidAzaGkate tasya pratizabdo'yamucyate // anyathAnupapattyA ca vetti zakti dvayAzritAm / arthApattyAvabudhyante sambandhaM tripramANakam // iti // ceSTA pravRttinivRttilakSaNayA / anumAnenAnumAnabhUtayA / pramANatrayAvagamyatve'pi sambandhasyArthApatteH sAkSAd vyApArAditarayostadupakAratvena 'arthApattyAvabudhyante' 25 ityuktam / Page #186 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam yatra zabdAnuvedhe'pi pratyakSaM jnyaanmissyte| tatra tatsparzazUnyasya tathAtve kA vicAraNA // nirvikalpakavattasmAt pratyakSa savikalpakam / samagrahIcca tadidaM padenAnena sUtrakRt // ityAcAryamatAnIha darzitAni yathAgamam / yadebhyaH satyamAbhAti sabhyAstadavalambyatAm // avyabhicAripadasArthakyam avyabhicArigrahaNaM vyabhicArijJAnavyavacchedArtham / yathA grISme tapati lalATantape tapane tanmarIciSu caturamUSarabhuvamabhihatya samutphaliteSu taraGgAkAradhAriSu yad vAridhijJAnaM tadatasmiMstaditi grahaNAda vyabhicAri bhavati tadanena 10 padena vyavacchidyate na tatpratyakSamiti / tatra ca nirvikalpakamapi prathamanayanasannipAtajajJAnamudakasavikalpakajJAnajanakamudakagrAhyeva na yathA, tathA tathAgatAH katha yanti marIciviSayamavikalpakaM jJAnamudakasavikalpakajananAdapramANamiti nivi. kalpAvasthAyAmavicArayata evaM prathamonmIlitacakSuSo jhagiti slilprtibhaasaat-| athavA vAcakollekhapUrvikA api saMvidaH naivendriyArthajanyatvaM jahatItyupapAditam, 15 tasmAt savikalpakamavikalpakaM vA yadatasmiMstaditi jJAnamutpadyate tadvyabhicAri, tacceha vyaavrtymiti| nanu marIciSu jalajJAnamavidyamAnasalilAvabhAsitvAdanindriyArthasannikarSajamatazcendriyArthasannikarSotpannapadena tavyudAsasiddhaH, kimavyabhicAripadena ? naMtadevam, tasyendriyArthajanyatvaM siddhaM tdbhaavbhaavtH| na hyanunmIlitAkSasya marau salilavedanam // artho'pi janakastasya vidyate nAsataH prthaa| tadAlambanacintAM tu tridhAcAryAH pracakrire // kaizcidAlambanaM tasminnuktaM suuryymriicyH| 25 nigRhitanijAkArAH salilAkAradhAriNaH // tatra taraGgAdisAmAnyadharmagrahaNe sati na sthANupuruSavadubhayavizeSAH, na ca sannihitamarIcivizeSAH smaraNapathamavataranti kintu pUrvopalabdhaviruddhasalilavatino Page #187 -------------------------------------------------------------------------- ________________ 36 5 3 10 su nyAyamaJjaya [ dvitIyam vizeSAH, tatsmaraNAcca sthagiteSu svavizeSeSu marIcayaH svarUpamupadarzayitu mazaknuvantastoya rUpeNAvabhAsanta / AlambanapadArthavicAraH 20 anye tvAlambanaM prAhuH puro'vasthitadharmaNaH / sAdRzyadarzanodbhUtasmRtyupasthApitaM payaH // yatra kila jJAne yadrUpamupaplavate tattasyAlambanamucyate, na sannihitam / na kAntAsataH khapuSpAdeH khyAtiravakalpata iti dezAntarAdau vidyamAnameva salilaM sadRzadarzana prabuddhasaMskAropajanitasmaraNopArUDham ihAvalambanI bhavati / anyadAlambanazvAnyat pratibhAtIti kecana / AlambanaM dIdhitayastoyazva pratibhAsate // kartRkaraNavyatiriktaM jJAnajanakamAlambanamucyata iti na paramANvAdau prasakti riti / tadidaM pakSatrayamapyupariSTAnnipuNataraM nirUpayiSyate / tadevaM bAhyendriyArthAnvayavyatirekAnuvidhAyinAM vibhramANAmindriyArthasannikarSotpannapadena nirasitumazakyatvAd yuktamavyabhicAripadopAdAnam / 15 vibhramavAraNArthamavyabhicAripadamiti zaGkAyAH samAdhAnam mAnasA vibhramA bAhyendriyAnapekSajanmAnaH, teSAM satyamiSyata evendriyArthasannikarSapadena paryudasanamiti na tadarthamavyabhicAripadopAdAnam / tadyathA virahoddIpito ddAma kAmAkulita dRSTayaH / dUrasthAmapi pazyanti kAntAmantikavattanIm // nanvevamprAyeSu nirAlambaneSu vibhrameSu kutastya AkAra: pratibhAti ? ucyate AkAraH smRtyupArUDhaH prAyeNa sphurati bhrame / smRtestu kAraNaM kiJcit kadAcidbhavati kvacit // kartRkaraNavyatiriktaM jJAnajanakamiti / jJAnajanmani kArakatrayavyApAro - palambhAcchuktikAyAH kartRkaraNarUpatAnanvayAdavazyaM karmatayA viSayatvenAlambanatvenAnvayo 25 vAcya iti / Page #188 -------------------------------------------------------------------------- ________________ -1-37 Ahnikam ] pramANaprakaraNam kvacit sadRzavijJAnaM kAmazokAdayaH kvacit / kvacit kudarzanAbhyAsazcakSuSastimiraM cit // kvacinnidrA kvaciccintA dhAtUnAM vikRtiH kvacit / alakSyamANe taddhatAvadRSTaM smRtikAraNam // bAlasyendudvayajJAnamasti nAstIti vetti kH| astitve'pi smRtau hetumadRSTaM tasya manvate // nUnaM niyamasiddhyarthaM janakasyAvazAsanam / na caikAntAsato dRSTA jJAnotpAdanayogyatA // kvacit sadRzavijJAnamiti / yathA marIciSu jalajJAne / kAmazokAdayaH puro'vsthitstryaadidrshne| kudarzanAbhyAso bauddhAdidarzanAbhyAsa AtmAdau naastitaajnyaane| cakSuSastimiraM dvicndraadijnyaane| nidrA svapnajJAne / cintA yamarthaM cintayati tat pratyakSatayA puro'vasthitamiva gRhNAti / dhAtUnAM pittAdInAM vikRtiH zarkarAdestiktatAdijJAne / nanu jAtataimirikasyehajanmani ghaTAdigatasya dvitvasyA'nanubhavAt smaraNAbhAvAd dvicandrAdijJAnAnutpAda ityAzakyAha-alakSyamANe taddhatAviti / idamebottarazlokena 'bAla-15 syendudrayajJAnamasti nAsti' ityAdinA vynkti| yadyapIhajanmani nAnubhavastathApi janmAntarAnubhUtasya adRSTavazAdanusmaraNamiti taatprym| alakSyamANe vA svazirazchedAdAvanubhavAbhAvAdadRSTasya kaarnntaa| nanu jAtataimirikasyApi timirameva mithyAjJAne hetuH| satyam, tattu timiraM dvitvasmaraNadvAreNa janakama, tasya ramaraNaM cAnubhUte bhavati, na ca jAtamAtrasyehajanmanyanubhavo'rita / atha timirameva janmAntarAnubhUtasmaraNahetu: 20 kasmAnna klyte| na, dRSTasya hetorjanmAntarAnubhUtasmaraNasAmarthyakalpanAyAmananubhUta-... rajatasyApIhajanmani zuktikAyAM sAdRzyajanitajanmAntarAnubhUtarajatasmaraNe sati rajatajJAnaM syAt, na ca dRshyte| ato'dRSTameva janmAntarAnubhUtasmaraNajanakatvena kAraNaM kalpyam, yatra kAryaJca dRzyate na ca tadanuguNakAraNaM tatra sarvatrAdRSTasyaiva kAraNatvAt, agneruurdhvjvlnaadau| nanvidamatra kAraNamidaM cAtretyatra kiM pramANam ? tadAha-nUnaM niyama- 25 siddhyrthmiti| yadi hi ajanakaM pratibhAseta tadajanakatvAvizeSAd yatkiJcit pratibhAseta; zuktikAyAM ghaTo'pi pratibhAseta, rajatavat tasyApyajanakatvAditi / 18 Page #189 -------------------------------------------------------------------------- ________________ 138 5 nyAyamaJjaya na ca sannihitaM vastu tatrAsti vanitAdikam / smRtyupArUDhamavabhAtIti manvate // tenedaM tatrAdyena padenaitAH svAntaHkaraNasambhavAH / nirastA bhrAntayo'kSAdisaMsarga rahitodayAH // yAH punaH pItazaGkhAdimarunIrAdibuddhayaH / akSajAstadvyudAsAya sUtre padamidaM kRtam // vyavasAyapadasArthakyam dUrAt sthANupuruSasAdhAraNaM dharmamArohapariNAharUpamupalabhamAnasya tayoranyataratra varttamAnAn vakrakoTarAdIn karacaraNAn vA vizeSAnapazyataH samAnadharmaprabuddha* saMskAratayA cobhayavartino'pi vizeSAnanusmarataH puro'vasthitArthaviSayaM sthANurvA puruSo veti saMzayajJAnamupajAyate tad indriyArthasannikarSotpannatvAdivizeSaNayuktamapi na pratyakSaphalam / atastadvayavacchedAya vyavasAyAtmakagrahaNam / 20 [ dvitIyam saMzayamAnatvAdimate zaGkA tatsamAdhAnazca nanu mAnasatvAt saMzayajJAnasya indriyArthasannikarSotpannagrahaNena nirAsaH 15 siddhayatyeveti ki padAntareNa ? tathA ca bhASyakAraH smRtyanumAnAgamasaMzayapratibhAsvapnajJAnohasukhAdipratyakSamicchAdayazca manaso liGgAnIti vakSyati / 25 maivam, sthANvAdisaMzayasya bAhyendriyAnvayavyatirekAnuvidhAyitvAt / kazciddhi mAnasaH saMzayaH samastyeva yathA Adezikasya jyotirgaNakAderekadA anyadA cAsamyagA-dizya tRtIye pade punarAdizataH saMzayo bhavati 'kimayamasmadAdezaH saMvadeduta visaMvadediti bhASyakRtazcetasi kevalamanaHkaraNa iti sthitiH / yastu visphAritAkSasya sthANurvA puruSo vetyAdiH saMpadyate saMzayastam, anindriyArthasannikarSajaM ko nAmAcakSIta / smRtyanumAnAgameti / smRtyAdInAM bAhyakaraNavyApAroparame'yupalambhAt, akaraNasya cAtmanastajjanmani bAhyaviSayajJAna iva sAmarthyAdarzanAt karaNaM kalyam, tacca mana iti / Page #190 -------------------------------------------------------------------------- ________________ 136 Ahnikam ] pramANaprakaraNam saMzayaviparyayayorapAkaraNArthamavyabhicAripadamitivicAraH nanvatasmiMstaditi jJAnaM vyabhicAri vyAkhyAtam / ekarUpaJca puro'vasthitamarthamanekarUpatayA spRzati saMzayaH sthANurvA puruSo veti so'yamasmistathAbhAvAdviparyaya eveti pUrvapadavyudastatvAnna padAntaravyavacchedyatAmahatIti / netadevam, svarUpabhedAt kaarnnbhedaacc| evameva viruddhamAkAramullikhana viparyayo jAyate sthANau puruSa iti puMsi vA sthANuriti, aniyatAkAradvayollekhI tu saMzayo bhavati sthANurvA syAtpuruSo veti / so'yaM svarUpabhedaH prtyaatmsNvedyH| kAraNabhedAttu viruddhavizeSasmaraNaprabhavo viparyayaH, zuktikAyAM sannihitAyAM rajatavizeSAnusmaraNAnmarIciSu salilagatavizeSAnanusmarato viparyayo bhavati / . ubhayavizeSasmaraNajanmA tu saMzaya iti padAntaranirasanIya evaaym| 10 tatraiva pravarapakSIyAzaGkA tat samAdhAnazca nanu saMzayaviparyayayorapi nirvikalpayorasambhavAdavyapadezyapadenaiva pravarapakSe pratikSepaH siddhacet, puro'vasthitasthANvAdimidarzanamAtrameva nirvikalpakamindriyavyApArajam, anantarantUbhayAnyataravizeSasmaraNajanmanorullikhitazabdayoreva saMzayaviparyayayorutpAdaH, tatra vizeSasmRtyaiva zabdAnuvedhasyAkSepAt, ataH padadvayamapi 15 tadvayudAsAya na karttavyam / atra tadeva tAvadvaktavyam pravarapakSaH pratikSipta eva yataH zabdAnuvedhajAtamasti pratyakSamupapAditam / saMzayaviparyayayorapi avyapadezyatvameva ___ nanu bhavatu pravarapakSaH pratikSiptaH sadRzadarzananiSThite tu nayanavyApAre vizeSasmRterUrdhvamupajAyamAnau saMzayaviparyayau nendriyajAviti prathamapadenaiva nirastau / bhavataH / tadasat smRterUrkhamapIndriyavyApArAnuvRtterityuktatvAt, etaccAnvaya. vyatirekAbhyAmavagamyate nimIlitacakSuSastadanutpAdAt, na ca tadAnImantaHsaGkalparUpeNApi zabdollekhaH, utpanne tu saMzaye viparyaye ca vAcakasmaraNaM bhaviSyatIti samyagjJAnavat saMzayaviparyayAvapi zabdollekhazUnyau saMvedyate, vizeSasmRtistu vizeSaviSayatvAt tAnevAkSipatu zabdasya kiM vartate vAcakazabdasmRtistu zabdamupasthApayati, sA ca na tAvadupapanneti / 1220 Page #191 -------------------------------------------------------------------------- ________________ 140 nyAyamaJjayAM [dvitIyam smykprtyyvttsmaadvaackollekhjitau| akSavyApArajanmAnau staH saMzayaviparyayau // IdRzayoH kathamanayorAdyapadavyudasanIyatA, tasmAt tadapAkRtaye yuktaM padadvayasyApyupAdAnam, evaM lakSaNapadAni vyAkhyAtAni / 5 pratyakSapadasya yaugikatvAdivicAraH lakSyapadantu pratyakSamiti jJAnavizeSa rUDhyaiva pravartate, yogasya vybhicaaraat| pratigatamakSaM pratyakSamityakSarArthaH, sa cAyaM sukhAdAvapi sambhavatIti rUDhireva sAdhIyasI / athavA jJAnapadasya sUtre nirdezAd yogapakSo'pyastu na cAsau dRzyamAno nihnotuM yuktH| yogarUDhistu na sammatava viduSAm / yatrApi hi dvayaM dRzyate tatrApi 10 zabdapravRttau prayojakameva bhavati, kathaM punarakSaM pratigataM jJAnamiSyate, na saMyogitvena aJjanAdeH pratyakSaprasaGgAt, na samavAyitvena akSatinAM rUpAdInAM tathAtvaprasaGgAt, na janakatvena akSArambhakANAM paramANanAmapi tathAbhAvaprasaktaH, tasmAjjanyatvenaiva jJAnamakSaM pratigatamiti vyAkhyeyam / avyayIbhAvavyAkhyAnantu na yuktaM pratyakSaH puruSaH pratyakSA strItyAdivyavahAradarzanAdityalaM prsnggen| tenendriyArthajatvAdivizeSaNagaNAnvitam / yato bhavati vijJAnaM tatpratyakSamiti sthitam // yogarUDhistu na sammataiveti / yA paGkajAdiSu kaizcidabhyupagatA tasyA dUSaNaM svayama yAha-yatrApi hi dvayaM dRzyata ityaadinaa| avyayIbhAvavyAkhyAna miti / akSamakSaM gataM pratyakSamiti vIpsAyAmavyayIbhAvaH / 'pratyakSeNa pratyakSAditi 20 darzanAt' iti nApapAThaH, etayoravyayIbhAve'pi sambhavAt / 'apaJcamyAH' iti paJcamyA amAdezapratiSedhAt, 'tRtIyAsaptamyorbahulam' iti ca tRtIyAsaptamdhorbahulavacanAt / ataH 'pratyakSasya pratyakSayoH' ityAdi paThanIyam / nanu ca pratigatamakSaM pratyakSam 'atyAdayaH krAntAdyarthe dvitIyayA' iti tatpuruSAzrayaNAt paravalliGgatAyAM pratyakSo bodha ityAdi na syAt / ucyate, 'dviguprAptApannAlaMgatisamAseSu' paravalliGgatAniSedhAdabhidheyaliGgataiva 25 bhavati, prApto jIvikAM prAptajIvika itivat / Page #192 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 147 iti vigatakalaGkamasya dhImAnakuruta lkssnnmetdksspaadH| na tu pararacitAni lakSaNAni kSaNamapi sUkSmadRzAM vizanti cetH|| dharmakIrtisaMskRtadiGnAgIyapratyakSalakSaNam yattAvat kalpanApoDhamabhrAntamiti lakSaNam / pratyakSasya jagau bhikSustadatyantamasAmpratam // zabdasaMsargayogyArthapratItiH kila klpnaa| asyAzca kena doSeNa prAmANyaM na viSahyate // nanvabhilApasaMsargayogyapratibhAsatvAdapi hi kam anyaM doSaM mRgayate bhavAna, asadarthaviSayatyAge tattvamuktaM bhavati zabdArthasya vAstavasyAbhAvAt, svalakSaNasya sajAtIyetaravyAvRttAtmanaH sambandhAdhigamasavyapekSapravRttinA zabdena viSayIkartu- 10 mazakyatvAt, tadvyatiriktasya vastuno'nupalambhAt / na cendriyArthasannikarSAnvayavyatirekAnuvidhAyinI kalpanAbuddhiH, tamantareNApi bhAvAt, tasmin satyapi ca pUrvAnubhUtavAcakazabdayojanaM vinAnutpAdAt / yadi cendriyArthasannikarSastajjanako bhavet prathamameva tathAvidhAM dhiyaM janayena, na ca janayati, tadayaM zabdasmRterUrdhvamapi na janaka iti manyAmahe / taduktam, yaH prAgajanako buddhrupyogaavishesstH| .......... sa pazcAdapi tena syAdarthAbhAve'pi netradhIH // iti / ..... abhilApasaMsargeti / abhilapyate'nena hyabhilApaH zabdastena saMsargaH sambandhastadyogyaH sAmAnyAkAraH prtibhaaste'syaamitybhilaapsNsrgyogyprtibhaasaa| bAlo hi yadA stana pUrvopalabdhastanaikyena na gRhNAti na tadA rodanAdiparihAreNa tatra mukhamarpayati, ata:, 20 zabdasaMsargAbhAve'pi tadyogyatvAt pratibhAsyasya tadgrAhijJAnasya kalpanAtvasiddhaye yogya- " grahaNam / tamantareNApi bhAvAt, AbhogAdAviti zeSaH; AbhogAdau hi indriyasambandhaM vinApi nAnArthakalpanA jaaynte| yaH prAgajanaka iti / yo'rthaH prathamendriyasannikarSakAle savikalpakasya na janakaH saM pazcAdapyajanaka eva / tasya hi tajjanmanyupayogo yogyadezAvasthitatvam, sa ca prAgapya- 25 sti; prAk cedajanakaH sa pazcAdapyajanaka eva / ato'rthAbhAve'pi netradhIH / netradhIrUpatayA 6 bhavadabhimatA savikalpikA buddhirbhavediti / Page #193 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam api ca satyapIndriyArthasaMsarge smRtyapekSayA so'rthastayaiva vyavahitaH syAt, Aha ca arthopayoge'pi punaH smaryAcchabdAnuyojanam / akSadhIyadyapekSeta so'rtho vyavahito bhavet // iti / saGketasmaraNasahakArisavyapekSamakSamIdRzIM buddhimupajanayatIti ced, na, vyati. riktAvyatiriktopakArAdivikalpaH sahakAriNo nirastatvAt, kiJca daNDItyAdivikalpavijJAnaM nendriyApAtavelAyAmeva jAyate kintu bahuprakriyApekSam, yadAha / vizeSaNaM vizeSyaJca sambandhaM laukikI sthitim / gRhItvA sakalaJcatattathA pratyeti nAnyatheti // 10. na ceyatI prakriyAM prathamanayanopanipAtajAtamavikalpakaM jJAnamuboDhuM kSamamityAha saGkatasmaraNopAyaM dRSTasaGkalpanAtmakam / pUrvAparaparAmarzazUnyaM taccAkSuSaM katham // tatratatsyAt, dvividhA vikalpAH chAtramanorathaviracitAH idantAgrAhiNazna * niilmityaadyH| tatra pUrve mA bhUvana pramANaM kasteSvarthanirapekSajanmasu prAmANye 'bhinivezaH? idantAgrAhiNAM tvavinAbhUtatvAt kathaM na prAmANyamiti ucyate, sarva evAmI vikalpAH paramArthato'rtha na spRzantyeva sa hi nirvikalpakenavAsarvAtmanA paricchinnaH / taduktam arthopayoge'pIti / arthasyopayoge'pi yopadezAvasthitatve'pi yadi smaryamANazabdasaMparkamapekSeta tajjJAnam, tadA so'rtho vyavahito bhavet / smaraNajanmanyeva tasya vyApRtatvAt tajjanmani punaravyApAraNaM vyavadhAnam / laukikI sthitimiti| hastasthadaNDe daNDI na pAdAdyAkrAnte'pIti saGkalpya saMyojyakatra tathA pratyeti daNDIti ucyate / nanu tathAvidhe daNDItyAdau kalpanAjJAne yadupalabdha rUpam kIdRk tadupalabdhamityAha saGketasmaraNopAyamiti / dRSTasaGkalanAtmakaM pUrvadRSTasya dRzyamAnena saha sNyojnaatmkm| Page #194 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam ekasyArthasvabhAvasya pratyakSasya sataH svayam / ko'nyo na dRSTo bhAgaH syAd ya pramANaiH parIkSyate // iti / yattu keSAJcidvikalpAnAmidantAgrAhitvaspaSTatvAdirUpaM tadarthAvinAbhAvinirvikalpakadarzanapRSThabhAvitvAvAptatacchAyAsaMsargajanitaM na tu teSAmarthasparzaH kazcidasti arthAtmano nirvikalpenaiva mudritatvAt / tsmaadtaattvikaakaarsmullekhpurHsraaH| na yathAvastu jAyante kadAcidapi kalpanAH // tanmate kalpanApaJcakaM sodAharaNam paJca caitAH kalpanA bhavanti, jAtikalpanA guNakalpanA kriyAkalpanA nAmakalpanA dravyakalpanA ceti / tAzca kvacidabhede'pi bhedakalpanAt kvacicca bhede- 10 'pyabhedakalpanAt kalpanA ucyante / jAtijAtimatoAMdo na kazcit paramArthataH / bhedAropaNarUpA ca jAyate jAtikalpanA // idamasya gorgotvamiti na hi kazcidbhedaM pazyati tenAbhede bhedakalpanaiva / etayA sadRzanyAyAnmantavyA guNakalpanA / tatrApyabhinnayorbhedaH kalpyate gunntdvtoH|| tathA cAhaH, eSa guNI rUpAdibhyo'rthAntaratvena nAtmAnaM no darzayati tebhyazca vyatirekaM vAJchasIti citram / ekasyArthasvabhAvasyeti / ekasya nirbhaagsy| pramANariti / savikalpakaH pratyakSarbhavadabhimatairanumAnazca / yadi hi pratyakSeNaivAnityatvAdisakalavizeSacchuritaH zabdo 20 gRhItastat 'anityaH zabdaH kRtakatvAt' ityanumAnena kiM kAryamityarthaH / jAtijAtimatoAMdo na kazciditi / na vyaktervyatiriktA jAtirupalabhyate, taduktam- 'ayaM gauH' iti hi laukikAH pratipadyante, na 'idaM gotvavad dravyam' iti bheven| AtmAnaM no darzayati, eSo'hamasmAd vyatirikta iti / 25 Page #195 -------------------------------------------------------------------------- ________________ C 25 040 15 20 25 ** nyAyamaJjayya bhedAparata guNavatkarmakalpanA / tatsvarUpAtiriktA hi na kriyA nAma kAcana / gacchati devadatta iti devadattasyaivAnyUnAnatiriktasya pratibhAsAt / vibhinnayostvabhedena pravRttA nAmakalpanA / caitro'yamityabhedena nizcayo nAmanAminoH // caitra ityayaM zabdaH, ayamityarthaH kIdRzamanayoH sAmAnAdhikaraNyam ? evaM daNDyayamityAdirmantavyA dravyakalpanA / sAmAnAdhikaraNyena bhedinorgrahaNAttayoH // [ dvitIyam * kalpanAjJAnasyApramANatvA viparyayatvAvAdhitatvaJca nanu yadyabhede bhedaM bhede cAbhedamAropayantyaH kalpanAH pravarttante tatkathamAsu bAdhakaH pratyayo na jAyate zuktikArajatabuddhivad ? ucyate, yatra vastu vastvantarAtmanA - sabhAsate tatra bAdhako bhavati marIciSviva jalabuddhau, iha tu na jAtyAdivastvantaramasti yato vastvantarAtmanAsya graho bhavet / vyaktiviSayA evaite sAmAnAdhikaraNyavaiyadhikaraNya vikalpAH tasmAdvastvantarAnavabhAsiSveSu na bAdhakaH pratyayo jAyate, tasmAnna viparyayAtmAno vikalpAH, na caite pramANam, etadullikhyamAnasya jAtyAderapAramArthikatvAt, ata eva pramANaviparyayAbhyAmayamanya eva vikalpa ityAcakSate ityalaM vistareNa / evametAH pravarttante vAsanAmAtranirmitAH / kalpitAlIkabhedAdiprapaJcAH pazva kalpanAH // eva pazyatA tAsAM prAmANyAmodamandatAm / bhikSuNA lakSaNagranthe tadapoDhapadaM kRtam // tanmatakhaNDa ne kalpanAyA aprAmANyatva nirAsaH atra pratividhIyate, tadidaM saMkIrNaprAyamatibahuvilapatA bhavatA na niyataM kimapi vikalpanAnAmaprAmANyakaraNamiti spaSTamAveditaM taducyatAm, kiM zabdA nanu jJAnAnAM nirviSayatvAbhAvAd bhinnasAmAnyAbhAve kathaM sAmAnyAkArajJAnAdaya ityAzaGkyAha-- vyaktiviSayA evaita iti / Page #196 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam rthAvabhAsitvagarbhIkRtamasadarthavAcitvaM tadaprAmANyakAraNamabhimatamuta saGketa mRtyapekSopanatamanindriyArthasannikarSajatvamuta vizeSaNagrahaNAdyapekSAvAptaM bahuprayAsasAdhyatvamuta pUrvAparaparAmarzazUnyacAkSuSavailakSaNyavAcoyuktisamarpitaM vicArakatvam uta nirvikalpaka paricchinnavastugrAhitAnibandhanamadhigatAdhigantRtvam uta bhedAbhedasamAropabhaNitamatasmiMstaditi grAhitvam uta vRttivikalpAdibAdhitasAmAnya - 5 grahaNasUcitaM bAdhyatvameveti / tatra tAvanna zabdasaMsargayogyArthagrahaNadvArakamasadarthagrAhitvameSAmaprAmANya kAraNamabhidhAtuM yuktam, zabdArthasya vAstavasya samarthayiSyamANatvAt / kaH punarasAviti ced, ya eva nirvikalpake pratibhAsate / kiM nirvikalpa ke sAmAnyAdikamavabhAsate ? bADhamabhAsata iti vakSyAmaH / ata eva bAdhyatvamapi na prAmANyApahArakAraNameSAM vaktavyam, vRttivikalpAderbAdhasya parihariSyamANatvAt / kAntarasya ca nedamiti pratyayasya zuktikArajatajJAnAdivad bhavataivAnabhyupagamAt / nApyanindriyArthasannikarSajanyatvaM vaktavyam, sahakAryapekSAyAmapi tadvyApArAvirateH / 10 saGketagrahaNakAlAnubhUtazabdasmaraNApekSaNAdasya yaH prAgajanako buddheH sa labdhvA sahakAriNam / kAlAntareNa tAM buddhiM vidadhat kena vAryate // 145 yaccedamucyate so'rtho vyavahito bhavediti, tanna vidmaH kIdRzaM vyavadhAnamartha - syeti / na hi dIpena vA manasA vA vijJAnahetunA kadAcidartho vyavadhIyate, manovacca na tenaikazvodyo bhavati / nAsau doSa ekasya vAcyaH / indriyAlokamanaskAreti / manaskAraH samanantarapratyayaH / 19 T vyatiriktAvyatiriktopakArakaraNAdivikalpAstu kSaNabhaGgabhaGga nirAkari dhyante / rUpagrahaNe ca cakSuSaH pradIpAderapekSAyAM duSparihArAste vikalpAH / na vai kizvidekaM janakamiti bhavanto'pi paThanti, bhavatpakSe'pi tulyAste / yadyubhayordoSo na tenaikazcodyo bhavati / tasmAdupayogAvizeSAdindriyAlokamanaskAraviSayavad vAcakasmaraNamapi sAmagrayantargata etatpratyayajanmani vyApriyata iti na vAcakasmaraNa- 20 janitatvena smArttatvAdapramANaM vikalpaH, rUpasmRtyAkhya samanantarapratyayanirmitasya nirvikalpasya rasajJAnasyApi tathAtvaprasaGgAt / 15 25 Page #197 -------------------------------------------------------------------------- ________________ 146 nyAyamaJjA [dvitIyam vAcakasmRtirapi sAmagrayantargatA satI tatpratIto vyApriyata iti kathamartha vyvddhiit| smRtiviSayIkRtaH zabdastamarthaM vyavadhatta iti cenna, zabdasya tatprakAzakatvena jJAnavad dIpavadvA vyvdhaayktvaabhaavaat|n cendriyavyApAratirodhAnaM vyavadhAnam, tasyAdhunApyanuvartamAnatvAt / yathA tadbhAvabhAvitvAdAdyavijJAnamakSajam / tathA tadbhAvabhAvitvAduttaraM jJAnamakSajam // na hi vAcakasmaraNAnantaramakSiNI nimIlya vikalpayati paTo'yamiti / atha yAvad vAcakavijJAnaM hRdayapathamavatarati tAvat so'rthaH kSaNikatvAdatikrAnta iti vyavahita ucyate, tadapi durAzAmAtram, kSaNabhaGgasyopariSTAnnirAkari10 ssymaanntvaat| api ca pradarzitaprAptyAdivyavahAravat santAnadvArakamihApi tadgrahaNaM bhaviSyatIti sarvathA na vyavadhAnam / tadevaM samayasmaraNasApekSatve'pi nendriyArthasannikarSotpannatAmativartate savikalpakaM vijJAnamiti kathamapratyakSam ? yatpunavizeSaNavizeSya grahaNAdisAmagryapekSatvena bahuprayAsasAdhyatvamaprAmANyakAraNamabhidhIyate tadatIva 15 subhASitam / na hi bahuklezasAdhyatvaM nAma prAmANyamupahanti / uktaJca na hi giri zRGgamAruhya yad gRhyate tadapratyakSamiti, rasAdijJAnApekSayA ca rUpajJAnasya dIpAdyAlokAharaNaprayAsasAdhyatvAdaprAmANyaM syAt / yadapi pUrvAparaparAmarzarahitacAkSuSavijJAnavaiparItyena vikalpajJAnAnAM vicArakatvAdaprAmANyamucyate tadapi na samyak, sarvatra jJAnasya vicaarktvaanupptteH| 20 vicArako hi mAtA sa hi pazyati smaratyanusandhatte vicArayatIcchati dveSTi yatate gRhNAti jahAti sukhamanubhavatIti vakSyAmaH / arthaJca spRzato vijJAnasya vicArayato 'pi kathamaprAmANyaM syAt ? athAsya nirvikalpakenaiva sarvAtmanA spRSTatvAt piSTapeSaNamayuktam, iti savikalpamapi adhigatArthagrAhitvAdapramANamiti manyase, tadapi na sAdhu, pUrvameva pari25 hRtatvAt / na hyanadhigatAdhigantRtvaM prAmANyamityuktam, gRhItagrahaNe'pi pramANasya prmaanntvaantivRttH| Page #198 -------------------------------------------------------------------------- ________________ 147 Ahnikam ] pramANaprakaraNam sAmAnyataH kalpanAyA bAdhitatvanirAsaH yattvabhyadhAyi bhinnaSvabhedamabhinneSu ca bhedaM kalpayantyaH kalpanA atasmiMstadgrahe prAmANyamavajahatIti tadyuktam / asmistadgraho bhavatyapramANatvakAraNam / tatviha nAsti / tasya hi bAdhakapratyayopasannipAtAnnizcayaH / na ca bhavadupavarNitAsu paJcasvapi jAtyAdikalpanAsu bAdhakaM kiJcidastIti nAtasmiMstadgrAhiNyaH 5 kalpanA bhavanti / jAtirjAtimato bhinnA guNI guNagaNAt pRthak / tathaiva tatpratItezca kalpanoktirabAdhikA // etccoprissttaannirnnessyte| dravyanAmnostu bhinnayo denaiva pratIti bhedklpnaa| na hi devadattazabdo'yamityevaM tadvAcyAvagatireSA / na zabdo'syAmarthArUDho 10 'vbhaaste| na zabdavivartarUpeNArthaH parisphurati / kiM tahi ? shbdsmRtyaakhysaamgrysaamrthyaatishyodbhvH| pratyayAtizayaH so'yamityevaM prAka prasAdhitam // daNDyayamiti dravyAbhedakalpanA tu mandamatibhirevodAhRtA / na hi daNDo'yamiti devadatte pratItiH, api tu daNDIti / tatra ca prakRtipratyayau pRthagevopalabhyete 15 daNDo'syAstIti daNDI, tadiha yathaiva vastu tathaiva tadavasAya iti naabhedaaropH| karmaNi tadvayamapi nAsti nAbhinne bhedakalpanaM na ca bhinne'pybhedklpnaa| kriyAhi tattvato bhinnA bhedenaiva ca gRhyte| calatItyAdibodheSu tatsvarUpAvabhAsanAt // tena kriyAguNadravyanAmajAtyuparaJjitam / viSayaM darzayanneti vikalpo nApramANatAm // viparyayAt samuttIrNa iti sAdhu shaamhe| pramANAttu bahirbhUtaM vikalpaM na kSamAmahe // - na zabdo'syAmArUDho'vabhAsate itydhyaaspkssH| svarUpAdapracyutasyAsatyAkAropagraho vivartaH / svapna ityavijJAtasya svApAkArAparityAgenAsatyagajAzvA- 15 kaaropgrhH| Page #199 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam kvacid bAdhakayogena yadi tsyaaprmaanntaa| nirvikalpe'pi tulyo'sau dvicandrAdyavabhAsini // manorAjyavikalpAnAM kaammstvprmaanntaa| yathAvastupravRttAnAM na tvasAvakSajanmanAm // 5 nirvikalpakapRSThabhAvitve'pi savikalpakasya prAmANyam na ca nirvikalpakapRSThabhAvitvakRtameSAmetadrUpama, viSayasaMsparzamantareNa svataH svaccharUpANAM jJAnAnAmevamAkAratvAnupapatteH, kiM nirvikalpaka pRSThabhAvitA kariSyati ? tadanantarabhAvinA hi smRtirapi kvacid dRzyata eva, na ca sA tacchA yAvatIti durAzAmAtrametat / 10 nanu nirvikalpakenaiva vastusarvasvaM gRhItamekasyArthasvabhAvasyeti vaNitam, prativihitametad, gRhItagrahaNe'pi prAmANyAnapAyAt / nirvikalpakasya grAhya viSaye matAntarANi kiJca kiM nirvikalpakena gRhyate ityetadeva na jAnImaH / bhavanto nirvikalpasya viSayaM smprcksste| sajAtIyavijAtIyaparAvRttaM svalakSaNam // mahAsAmAnyamanye tu sattAM tadviSayaM viduH| vAgrUpamapare tattvaM prameyaM tasya manvate // mahAsAmAnyamanye tviti / brahmavidAM hi sadrUpatAyAH sarvatrAvyabhicArAt saiva pAramArthikI pratyakSagrAhyA na bhedAH, teSAmapAramArthikatvAt, yathA ghaTAdau mRdrUpataiva satyaM 20 na vikArAH, teSAmAdAvante cAsattvenAsadbhistulyatvAt / tathA ca zrutiH 'vAcArambhaNaM nAmadheyaM vikAro mRttiketyeva satyam' iti / mRdUpatApi yadApagacchati tadA sanmAtramanullikhitavizeSamavatiSThata iti tadeva sanmAnaM satyam / na ca bhedaH pratyakSasya viSayaH, tasyetaretarAbhAvarUpatvena pratyakSAviSayatvAt, taduttarakAlabhAvinAntu vizeSagrAhiNAM vikalpAnAmaprAmANyAt / vAktattvamapara iti / yathA hi brahmavidAM sarvatra sadrUpatAyA 25 avyabhicAreNaM paramArthasattvAnnirvikalpakagrAhyatvamabhimataM tathaiva zAbdairapi sarvatra pratyaye zabdarUpatAyA anugamAt tasyA evAsatyAkAropagraharUpavivartarUpatvAt rUpAdInAM paramArthA Page #200 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam kecid guNakriyAdravyajAtibhedAdirUSitam / zabalaM vastu manyante nirvikalpaka gocaram // pratyakSaviSaye'pyetAzvitraM vipratipattayaH / nizcinumaH / parokSArthe hi vimatiH pratyakSeNopazAmyati // pratyakSa hi samutpannA vimatiH kena zAmyati / idaM bhAti na bhAtIti saMvidvipratipattiSu // parapratyAyane puMsAM zaraNaM zapathoktayaH / svamate nirvikalpa grAhyaprameyaviSaye zaGkA tatsamAdhAnaJca na tu zapathazaraNA eva nirudyamamAsmahe | mArgAntareNApi tatprameyaM nirvikalpAnusAreNa savikalpakasambhavAt / grAhyaM tadAnuguNyena nirvikalpasya macmahe // tatra na tAvat sakalasajAtIyavijAtIyavyAvRttaM svalakSaNaM pratyakSasya viSayaH / gRhIte nirvikalpena vyAvRtte hi svalakSaNe / akasmAdeva sAmAnyavikalpollasanaM katham // nirvikalpAnusAreNa hi vikalpAH prAdurbhavitumarhanti / api ca vijAtIyaparAvRttiviSayA yadi kalpanA / vyAvRttirUpaM sAmAnyaM gRhItaM hanta darzanaiH // sattvAd vAktattvaM zabdatattvaM sva pratyakSaviSayatvenottA / tathAhi bhedAnAM tadvivartatayA tarasattvaM pratipAditam / yadAhuH anAdinidhanaM brahma zabdatattvaM yadakSaram / vivartate'rthabhAvena prakriyA jagato yataH // yathA vizuddhamAkAzaM timiropapluto janaH / saGkIrNamiva mAtrAbhizvitrAbhiH pratipadyate // tathedamamalaM brahma nirvikAramavidyayA / kaluSatvamivApannaM bhedarUpaM pratIyate // vijAtIya parAvRttiviSayA yadi kalpaneti / ayaM bhAvaH sajAtIyavijAtIya (4 5 10 15 20 25 Page #201 -------------------------------------------------------------------------- ________________ 150 10 15 nyAyamaJjaya vyAvRttAnnanu naivAnyA vyAvRttiH paramArthataH / vyAvRttagrahaNenaiva sutarAM tadgraho bhavet // sAmAnyagrahaNe'pyevaM tadvyApAravikalpanAt / svalakSaNaparicchedaniSThaM tannAvatiSThate // nApi sattAdvaitavAdisammatasattAkhyo nirvikalpasya viSayo yuktaH / sattAgrahaNapakSe'pi vizeSAvagatiH kutaH / sA bhAti bhedaspRSTA cet siddhamadvaitadarzanam // na ca bhedaM vinA sattA grahItumapi zakyate / nAvidyAmAtramevedamiti ca sthApayiSyate // vAktattvapratibhA so'pi pratikSipto'nayA dizA / kathaca cAkSuSe jJAne vAktattvamavabhAsate // agRhIte tu sambandha gRhIte vApi vismRte / aprabuddhe'pi saMskAre vAcakAvagatiH kutaH // citratApi pRthagbhUtairdharmaistatsamavAyibhiH / jAtyAdibhiryadISyeta dharmiNaH kAmamastu sA // tadAtmatA tu naikasya nityaM tattvAnupagrahAt / aMza niSkarSapakSe tu dharmabhedo balAt bhavet // yasya yatra yadodbhUtirjighRkSA ceti kathyate / tadAtmakatvaM dharmANAmucyate cetya saMgatam // [ dvitIyam 20 vyAvRttirUpaM hi svalakSaNam, tannAgRhItAyAM sajAtIyavijAtIyAvRttI pratyakSeNa gRhItaM bhavati / gRhItaJced vijAtIyavyAvRttirapi sAmAnyarUpatayA bhavadabhimatA gRhItaiveti kathaM svalakSaNaikaviSayaM nirvikalpakam ? zabalaM vastu nirvikalpaka grAhyaM ye manyante tAn pratyAha citratApi pRthagbhUtairiti / nityaM tattvAnupagrahAt / 'gorgotvam' ityAdyapi darzanAt / atha tAdAtmye'pi 25 dharmadharmiNorbuddhayA niSkRSya pRthakkRtya aMzA dharmA vyapadizyante 'gorgotvam' ityAdau tadAha aMzaniSkarSapakSe tviti / na hyasati bhede niSkarSaH kartuM zakyetetyabhiprAyaH / atha manyeta kenAMzaniSkarSapakSo'bhyupagata iti tadAha yasya yatra yadodbhUtiriti / Page #202 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam dezabhedastu dharmANAmasmAbhirapi neSyate / dharmI hi teSAmAdhAro na punaH sa tadAtmakaH // tasmAdya eva vastvAtmA savikalpasya gocaraH / sa eva nirvikalpasya zabdollekhavivarjitaH // kimAtmako'sAviti ced yadyadA pratibhAsate / vastupramitayazcaiva praSTavyA na tu vAdinaH // kvacijjAtiH kvacid dravyaM kvacit karma kvacid guNaH / savikalpena tadevAnena gRhyate // yadeva idaM zabdAnusandhAnamAtramabhyadhikaM param / viSaye na tu bhedo'sti savikalpAvikalpayoH // ataH zabdAnusandhAnabandhyaM tadanubandhi vA / jAtyAdiviSayagrAhi sarva pratyakSamiSyate // diGnAgadharmakItryoH pratyakSalakSaNakhaNDanam tasmAd yat kalpanApoDhapadaM pratyakSalakSaNe / bhikSuNA paThitaM tasya vyavacchedyaM na vidyate // abhrAntapadasyApi vyAvartyaM na kiJcana tanmatena pazyAmaH / yasya yatra yadodbhUtirjighRkSA vopajAyate / cetyate'nubhavastasya tena ca vyapadizyate // iti bhaTTazlokaH / tatrodbhavaH prameyadharmaH, jighRkSA pramAtRdharmaH / yadA saMjanaM gRhamasakRdupalabdhavato nirjanagRhadarzanaM tadA 'nAstyatra kazcit' ityevaMrUpajJAnajananayogyasyAbhAvAMzasyodbhavaH, yadA tvapUrvameva pradezavizeSaM pazyati tadA 'ko'trAste' ityevaMrUpapratItisamarthasya bhAvAMzasyodbhavaH / ayamasau bhAvAbhAvAMzayoH prameyadharmayorudbhavaH / jighRkSA tu yadA nirjana pradezArthI tadA abhAvAMzasya grahaNam / yadA tu zItAdyArto gR / mRgayate tadA bhAvAMzasyeti / cetyate'nubhavastasyaivAMzasya, tatprakaTatAyA evodbhavAt; tenaiva cAMzenAsau padArtho vyapadizyata iti / 151 10 15 20 5 Page #203 -------------------------------------------------------------------------- ________________ 152 nyAyamaJjayAM [ dvitIyam nanu timirAzubhramaNanauyAnasaMkSobhAdyAhitavibhramaM dvicandrAlAtacakracalatpAdapAdidarzanamapohyamasya pararaktam, satyam / uktamayuktam / kalpanApoDhapadenaiva tadvyudAsasiddheH / tatrApi nirvikalpakaM jJAnamekaM candrAdiviSayameva / vikalpAstu viparItAkAragrAhiNo bhavanti yathA marIcigrAhiNi nirvikalpake salilAvasAyI vikalpa iti / nanu timireNa dvidhAkRtaM cakSurekatayA na zaknoti zazinaM grahItumiti nirvikalpakamapi dvicandrajJAnam / yadyevaM taraGgAdisAdRzyarUSitamUSare marIcicakra cakSuSA paricchettumazakyamiti tatrApi nirvikalpakamudakagrAhi vijJAnaM kimiti neSyate ? abhyupagame vA sadasatkalpanotpAtAdikRtaH pramANetaravyavahAro na syAt / 10 api ca na bAdhakopanipAtamantareNa bhrAntatAvakalpane jJAnAnAJca kSaNikavAdimate bAdhyabAdhakabhAvo buddhInAmupapadyata ityalaM vimrdain| iti sunipuNabuddhilakSaNaM vaktukAmaH padayugalamapIdaM nirmame nAnavadyam / bhavatu matimahimnazceSTitaM dRSTametajjagadabhibhavadhIraM dhImato dharmakorteH // zrotrAdivRttirapararavikalpiketi pratyakSalakSaNamaNi tdpypaastm| sAmyAnna yasya na ca siddhayati buddhivRttyA dRSTatvamAtmana iti pratipAditaM prAk // 20 timiraashubhrmnneti| saMkSobho vAtAdisambandhI jvalatstambhAdidarzanahetuH / timirAzubhramaNanauyAnasaMkSobhairAhito vibhramo yatra / bhavatu matimahimna iti / bhavatu AstAM tAvat / yadetam nyAyamArgatulArUDhaM jagadekatra ynmtiH| jayet tasya kva gambhIrA vAco'haM jaDadhIH kva ca / / ityAdi stutivAkyairarcaTAdiracitarjagadabhibhavadhIraM ceSTitaM dharmakIrteH sambandhino matimahimnaH kathyate tadetad dRSTamiti yojanA, na kiJcidetaditi tAtparyam / sAmyAnna yasyeti / tairapyavikalpiketyabhihitatvAt / 25 Page #204 -------------------------------------------------------------------------- ________________ Ahnikam ] jaiminIyasUtrasya satsamprayoga ityAdeH pratyakSalakSaNatvakhaNDanam 'satsamprayoge puruSasyendriyANAM buddhijanma tatpratyakSamanimittaM vidyamAnopalambhanatvAdityetatsUtraM jaiminIyaiH sAkSAt pratyakSalakSaNaparatvena na vyAkhyAtam, "codanAlakSaNo'rtho dharmaH" iti prakRtapratijJAsaGgatyabhAvAt, api tu dharmaM prati pratyakSamanimittam, evaMlakSaNakatvAdityanuvAdatvaM lakSaNasyApi sambhavediti / tadetallakSaNavarNane sUtrayojanama samIcInam, ativyAptidoSAnativRtteH / tathA hIndriyANAM satsamprayoge sati puruSasya jAyamAnA buddhi: pratyakSamitisUtrArthaH, tathA cAtivyAptiH saMzayaviparyayabuddhayorapi indriyasaMprayogajatvena pratyakSatvaprasaGgAt / 5 pramANa prakaraNam atha satsamprayoga iti satAM samprayoga iti vyAkhyAyate tathA'pi nirAlambanaM vibhramA evArthanirapekSajanmAno nirastA bhaveyurna sAlambanau saMzaya viparyayau / atha sati samprayoga iti satsaptamIpakSa eva na tyajyate saMzayaviparyayacchedI ca samprayoga ityupasargo varNyate yathoktam 'codanAlakSaNo'rtho dharmaH' iti prakRtapratijJAsaGgatyabhAvAditi / codanaiva dharme pramANaM na pratyakSAdi, yatastadevaMlakSaNakaM prasiddhamityevaMlakSaNAnuvAdena prakRtasaGgatirbhavenna lakSaNavidhAnena 'evaMrUpaM yat tat pratyakSaM boddhavyam' iti / evaM satyanuvAdatvaM lakSaNasyApi sambhavet'; evaMsati 'samyagarthe hi saMzabdo duSprayoganivAraNaH' ityAdiprakArapratipAdane / nirAlambanavibhramAH svapnAdijJAnAni / atha sati saMprayoga iti 'sati' saptamIpakSa eveti / saMprayoge puruSasyendriyANAM buddhijanmeti kriyamANe saMprayoga iti kiM saptamyadhikaraNe, ubhayasya ca bhAvena bhAvalakSaNa iti sandehaH syAt / adhikaraNasaptamIpakSe hi saMprayogaviSayaM yad jJAnaM tat pratyakSaM syAnna saMprayujyamAnaghaTAdiviSayamiti, tannivRttyarthaH sacchandopAdAnam / sati saMprayoge samprayoge satItyarthaH / tathA cAha saptamyaiva hi labhyeta sadarthaH kalpanA punaH / pareSAM vAraNIyeti yatno jaimininA kRtaH / iti / 20 153 10 15 20 25 Page #205 -------------------------------------------------------------------------- ________________ 154 nyAyamaJjayAM [dvitIyama samyagarthe ca saMzabdo dusspryognivaarnnH| duSTatvAcchuktikAyogo vAryatAM rajatekSaNAt / / iti // ___ tathApi prayogasamyaktvasyAtIndriyatvena pratyakSAnavagamyatvAt kAryato'vagativaktavyA, kAryaM ca jJAnaM na ca tadvizeSitameva prayogasya samyaktAmavagamayati / na ca 5 tadvizeSaNaparamiha padamapyakSaramapi mAtrAmAtramapi vA sUtre pazyAmaH / satAM prayoga iti ca paraM nirAlambanavijJAnanivRttaye varNitam, satIti tu saptamyaiva gatArthatvAdanartham / lokata eva kAryavizeSAvagamAt prayogasamyaktvamavagamiSyAma iti cellokata eva pratyakSasya siddhatvAt kiM tallakSaNe sUtrasAmarthyayojanAklezena / yadapyatrabhavAn vRttikAraH prAha yad vyabhicAri na tatpratyakSam, yatpratyakSaM 10 yadviSayaM jJAnamanyasamprayoge bhavati na tatpratyakSamityevaM tatsatorvyatyayena lakSaNamana pavAdamavakalpata iti tadapi vRthATATayAmAtram, saMzayajJAnena vyabhicArAnativRtteH / tatra hi yadviSayaM jJAnaM tena samprayoge indriyANAM puruSasya buddhijanma sat pratyakSaM tadanyaviSayaM jJAnamanyasamprayoge bhavati na tatpratyakSamastyeva / nanUbhayaviSayaM jJAnaM na cobhAbhyAM samprayuktamindriyam, maivam na hi dhava15 khadiravat dvAvapi saMzayasaMvidi pratibhAsete, kintu sthANurvA puruSo vetyanirdhAritai katarapadArthatattvAvamarzI saMzayo jAyate, nUnaM ca tayoranyatareNendriyaM samprayuktameveti ubhayAvazitvAcca saMzayasya yena samprayuktaM cakSustadviSayamapi tajjJAnaM bhavatyeveti nAtivyAptiH parihRtA bhavati / atha brUyuH kimanena pariklezena, na lakSaNavarNanamasmAkamabhimatam, anuvAda20 pakSanikSiptatvAta / api tu lokaprasiddhapratyakSAnuvAdena dharma prati animittatvameva vidhiiyte| na dharma prati pramANaM pratyakSaM vidyamAnopalambhanatvAt, vidyamAnArthagrAhi zuktikAyogo duSTatvAt 'sa' zabdena vaaryte| kathaM tasya duSTatvamiti cet tadAha rjtekssnnaaditi| yadapyatrabhavAniti / atrabhavAn pUjyo vRttikAra upavarSaH, tatkRtasatta25 cchabdavyatyayapakSe sacchabdaH zobhanaparyAyaH 'satpratyakSaM zobhanaM pratyakSam' ityarthaH / Page #206 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 155 Ahnikam ] tvaadityrthH| dharmazca trikAlAnavacchinnaH, tasya yajeta dadyAt juhuyAd ityAdizabdebhyaH pratIteH / tahi satsamprayoge puruSasyendriyANAM buddhijanma tatpratyakSamiti kimartho grantha iti cenna, vidyamAnopalambhanatvamasiddhamiti paro brUyAt sa vaktavyaH vidyamAnopalambhanaM pratyakSaM satsamprayogajatvAditi / pratyakSagrahaNamapi hetunirdezArthameva, satsamprayogasyAsiddhatAM bruvannanena pratyAkhyAyate, satsamprayogajaM pratyakSaM pratyakSa- 5 tvAditi / taduktam, "pratyakSatvamado hetuH zeSahetuprasiddhaye" iti| svAtantryeNApi pratyakSatvaM dharmagrAhakatvaniSedhAya vaktavyam / na dharmagrAhi pratyakSa pratyakSatvAdasmadAdipratyakSavadityevamanyatraiva sUtratAtparyAnnAtivyAptyAdidoSAvasara iheti / laukikAlaukikapratyakSayodharmAgrAhitvasAdhane doSaH tadetadapi na prAmANikamanonukUlam / katarasya pratyakSasya dharma pratyanimittattvaM 10 pratipAdyate ? kimasmadAdipratyakSasya yogipratyakSasya vaa| tatrAsmadAdipratyakSasya tathAtve sarveSAmavivAda eveti kiM tatreyatA zrameNa ? yogipratyakSasya tu bhavatAmasiddhatvAt kasya dharma pratyanimittatvapratipAdanam ? evaJca dharmiNo'bhAvAdAzrayAsiddhatAM spRzet / vidyamAnopalambhatvapratyakSatvAdisAdhanam // paraprasiddhayA tasiddhiriti cet keyaM prasiddhirnAma ? pramANamUlA tadviparItA vaa| Aye pakSe pramANasyApakSapAtitvAt parasyeva tavApi tasiddhirbhavatu, apramANamUlatve tu na kasyacidapyasau prsiddhiH| yogijJAnaM pareSAM yat siddhaM tdnubhaassnne| pratijJApadayoreva vyAghAtaste prasajyate // 20 dharmazca trikAlA'navacchinna iti / yajetetyAdau hi vidhirbhAvanAyAH kAryatvamavagamayati, tena ca kAryAtmanA rUpeNa saiva bhAvanA dharmaH, taccAsyAH kAlatrayAsaMspRSTaM rUpam / ayajata yajate yakSyata iti dharme kAlatrayAsaMsparzena tatpratIteH / na ca khapuSpAdivat kAlatrayAsaMsparzAd asattvamAzaGkyam, yato na khapuSpAdInAM kAlatrayAsaMsparzakRtamasattvam, api tuupalambhakapramANAbhAvanibandhanam / pratyakSatvamado hetuH zeSahetuprasiddhaye 25 iti / asya paramarddham asmadAdau prasiddhatvAd yogyarthamabhidhIyate' iti / Page #207 -------------------------------------------------------------------------- ________________ 156 nyAyamaJjayAM [dvitIyam parahi dharmagrAhi yogijJAnamabhyupagatam, atastadanubhASaNe dharmagrAhakaM na dharmagrAhakamiti uktaM syAt / parasaMsiddhamUlaJca nAnumAnaM prklpte| uktaM bhavadbhirevedaM nirAlambanadUSaNam / sAdhyasiddhiryathA nAsti parasiddhana hetunaa| tathaiva dharmisiddhatvaM parasiddhyA na yujyate // tatratat syAt prasaGgasAdhanamidaM prasaGgazca nAma paraprasiddhana parasyAniSTApAdanamucyate, parasya ca vidyamAnopalambhanaM satsamprayogajanyaM ca pratyakSaM prasiddham, atastenaiva dharmeNa hetunA dharmAnimittattvaM tasyopapadyata iti ko doSaH ? naitadevam prasaGgasAdhanaM nAma nAstyeva prmaarthtH| taddhi kuDayaM vinA tatra citrakarmava lakSyate / na hi nabhaHkusumasya saurabhAsaurabhavicAro yuktaH, athApi ki na etena bhavatvidaM prasaGgasAdhanam / tadatrApi na tu vyAptipratItiriha mAdRzAm / na dharmagrAhi sarveSAM pratyakSamiti vetti kaH // matpratyakSamakSamaM dharmagrahaNe iti bhavAnna jAnIte, tvatpratyakSamapi na dharmagrAhoti nAhaM jAne, anyasya pratyakSamIdRzamevetyubhAvapyAvAM na jaaniivhe| tvayA tu yadi sarveSAM pratyakSaM jJAtamIdRzam / tahi tvameva yogIti yogino dvekSi kiM vRthA // prAmANikasthiti tasmAditthaM zrotriya budhyse| parokte'tIndriye hyarthe mA vAdIrdUSaNaM punH|| pramANasiddhe hatazaktidUSaNaM pramANazUnye'pi vRthA taduktayaH / nirasya codyavyasanantu mRgyatAmatIndriye vastuni sAdhanaM punH|| sa cet paryanuyuktaH san vaktuM zaknoti saadhnm| omiti pratipattavyaM no cennAstyeva tasya tat // mImAMsakAnabhimatayogipratyakSasAdhanam ___ Aha zikSitAH smaH, prAmANikavRttaM na dUSaNaM bUmo bhavantamevAnuyujmahe tadehi kathyatAM dharmAdhigamanipuNayogipratyakSasiddhau kiM pramANamiti / idamucyate, Page #208 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 157 darzanAtizaya eva pramANam / tathA hyasmadAdirapekSitAloko'valokayati nikaTasthitamarthavRndam, unduravairiNastu sAndratamatamaHpaGkapaTalaviliptadezapatitamapi saMpazyanti, saMpAtinAmA ca gRdhrarAjo yojanazatavyavahitAmapi dazarathanandanasundarIM dadarzeti rAmAyaNe zrUyate, so'yaM darzanAtizayaH zuklAdiguNAtizaya iva tAratamyasamanvita iti gamayati paramapi niratizayamatizayam / atazca yatrAsya paraH / prakarSaste yogino gIyante / darzanasya ca paro'tizayaH sUkSmavyavahitaviprakRSTabhUtabhaviSyadAdiviSayatvam / nanu svaviSayAnatikrameNa bhavatu tadatizayakalpanA, dharmastu cakSuSo na viSaya eva / yaduktam yatrApyatizayo dRSTaH sa svArthAnatilaGghanAt / dUrasUkSmAdidRSTau syAnna rUpe zrotravRttitA // api ca ___ ye'pi cAtizayA dRSTAH prjnyaamedhaablenuunnaam| stokastokAntaratvena na tvatIndriyadarzanAditi // etadayuktam / yato yadyapi nAsmadAdinayanaviSayo dharmastathApi yogIndriya- 15 gamyo bhvissyti|tthaahi yojanazatavyavahitamandhakArAntaritaM vA nAsmadAdilocanagocaratAmupayAti sampAtivRSadaMzadRzostu viSayo bhavatyeva / nanvevamaviSaye pravRttaM yoginAM cakSurgandharasAdInapi gRhNIyAt ? yathoktam unduravairiNo mArjArAH / rAmAyaNe zrUyate iti / rAmAyaNoktyA prAmANikatvamasyArthasya darzayati, tasya ca pramANatvaM pramANabhUte bhArate tadarthasaMkIrtanAt / ziSTaizca 20 ziSTasmRtitvena parigrahAditi / tAratamyasamanvita iti / tathAhi ye tAratamyasamanvitAste parAtizayayogino dRSTA, yathANutvamahattvAdayaH parimANavizeSAH paramANutvaparamamahattvalakSaNe parasminnatizaye prakarSe vishraantaaH| yatrApyatizaya iti / so'tizayaH svArthAnatilaGghanAt / svArthaM svaviSayamanatiladhya dUragaM sUkSma vA svArthaM gRhNAtu, na punA rUpe grahaNaM zrotravyApArAdityarthaH / vRSadaMzo mArjAraH / sampAtiH gRdhrarAjaH / Page #209 -------------------------------------------------------------------------- ________________ 158 10 15 20 5 25 nyAyamaJjaya ekena tu pramANena sarvajJo yena kalpyate / nUnaM sa cakSuSA sarvAn rasAdIn pratipadyate // iti / [ dvitIyam naitadevam / rasAdigrAhISyapi yoginAmindriyANi cakSurvadatizayavantyeveti na rasAdiSu cakSurvyApAraH parikalpyate / dharme'pi na tarhi kalpanIya iti ced, na, tasya rasAdivattadaviSayatA zabdasyAbhAvAt / api ca yogIndriyAviSayatvaM dharmasya kathamavagatavAn bhavAn ? aviSayatvaM tadbhAve'pi tadanavagamAdavagamyate / yathA nayanasadbhAve'pi zabdAzravaNAt tadaviSayatA zabdasyAvasIyate / na caivaM yogicakSuSi satyapi dharmasyAgrahaNamavagantuM zaknoti bhavAn ubhayasyApi bhavataH parokSatvAditi, viSayaH sa tasya neti naiva vaktuM yuktamiti / nanu karttavyatArUpastrikAlasparza varjitaH / cakSurviSayatAmeti dharma ityatisAhasam // satyaM sAhasametatte mama vA carmacakSuSaH / tveSa durgamaH panthA yoginAM sarvadazinAm // yacca trikAlAnavacchinno yajetetyAdiliGAdiyukta zabdaikazaraNAvagamo dharmaH kathaM tato'nyena pramANena paricchidyatAmityucyate tadapi prakriyAmAtram / fefeat trikAlasparzAsparzAbhyAM kRtam ? yathA vayaM gamanAdikriyANAM dezAntara - prAptyAdiprayojanatAM jAnImastathAgnihotrAdikriyANAM svargAdiphalatAM jJAsyanti yogina iti kimatra sAhasam ? yadi hi bAhyendriyeSvamarSo na teSvatizayo viSahyate tadalamanubandhena / manaHkaraNakaM jJAnaM bhAvanAbhyAsasambhavam / bhavati dhyAyatAM dharme kAntAdAviva kAminAm // mano hi sarvaviSayam, na tasyAviSayaH kazcidasti / abhyAsavazAccAtIndriyesarrtheSu parisphuTAH pratibhAsAH prAdurbhavanto dRzyante / yathAhuH kAmazokA bhayonmAdacaurasvapnAdyupadrutAH / abhUtAnapi pazyanti purato'vasthitAniva // iti / kAmazokabhayonmAdeti / kAmazokabhayairyo janita unmAdacittavaikRtyam / sa ca caurasvapnazca tadAdibhirupaplutAH / yatra svapne cauraM dRSTvA sahasaiva prabuddhaH zastrANyudyacchati Page #210 -------------------------------------------------------------------------- ________________ 159 10 Ahnikam ] pramANaprakaraNam nanveteSAM mithyAjJAnatvAnna yogivijJAne dRSTAntatvaM yuktam / na sphuTAbhAsamAtratayA dRSTAntatvopapatteH / na hi zabdaghaTayorapi sarvAtmanA tulyatvam / tatra kAmazokAdibhAvanAbhyAsabhuvAM pratibhAsAnAM bAdhakavaidhuryAdaprAmANyaM bhaviSyati netareSAM tadabhAvAt / sphuTAbhAsatvantUbhayatrApi tulyam / nanvabhyAso'pi kriyamANo nAtyantamapUrvamatizayamAvahati lngghnaabhyaasvt| 5 yo'pi hi pratidinamananyakarmA laGghanamabhyasyati so'pi katipayapadaparimitamavanitalamabhilaGghayati, na tu parvatamambudhiM veti / ucyate laGghanaM dehadharmatvAt kaphajADyAdisambhavAt / mA gAt prakarSa, jJAne tu tasya kaH prtibndhkH|| laGghanAdau tu pUrveyuH prayatnasamupArjitaH / na dehe'tizayaH kazcidanyedhuravatiSThate // tatra kevalamabhyAsAt prakSaye kaphamedasoH / zarIralAghavaM labdhvA laGghayanti yathocitam // iha vijJAnajanyastu saMskAro vyavatiSThate / kramopacIyamAno'sau parAtizayakAraNam // yathAnuvAkagrahaNe saMsthAbhyAsopakalpitaH / sthiraH karoti saMskAraH pAThasmRtyAdipATavam // yathA vA puTapAkena zodhyamAnaM zanaiH zanaiH / hemaniSpratikAzaM tad yAti kalyANatAM parAma // tathaiva bhAvanAbhyAsAd yoginAmapi mAnasam / jJAne sakalavijJeyasAkSAtkAre kSamaM bhavet // asmadAdezca rAgAdimalAvaraNadhUsaram / mano na labhate jJAnaprakarSapadavI parAma // 15 sa caurasvapna iti dharmottaro vyAcaSTe / saMsthAbhyAsopakalpita iti / ekasyaiva padAdedazakRtva AdhuccAraNamaNyAsArthaH, saMrathA adhyetRprsiddhaa| niSpratikAzamiti / nirgataM 25 Page #211 -------------------------------------------------------------------------- ________________ 160 5 10 15 20 25 nyAyamaJjayya pratyUhabhAvanAbhyAsakSapitAzeSakalmaSam / yoginAntu manaH zuddhaM kamivArthaM na pazyati // yathA ca teSAM rAgAdi pramANamavakalpate / tathApavargacintAyAM vistareNAbhidhAsyate // tadevaM kSINadoSANAM dhyAnAvahitacetasAm / nirmalaM sarvaviSayaM jJAnaM bhavati yoginAm // prAtibhajJAnasvarUpAdivicAraH api cAnAgataM jJAnamasmadAderapi kvacit / pramANaM prAtibhaM ' zvo me bhrAtAgante 'ti dRzyate // nAnarthajaM na saMdigdhaM na bAdhavidhurIkRtam / na duSTakAraNaceti pramANamidamiSyatAm // kvacid bAdhaka yogazcedastu tasyApramANatA yatrAparedyurabhyeti bhrAtA tatra kimucyatAm // kAkatAlIyamiti cenna pramANapradarzitam / vastu tat kAkatAlIyamiti bhavitumarhati // [ dvitIyam nanvanarthajamidaM jJAnaM bhrAtuH, tajjanakasya tadAnImasattvAt / syAdetadevam yadi tadAstitvena bhrAtaraM gRhNIyAt, kintu bhAvinamenaM gRhNAti bhAvitvazva tadasyAstyeveti kathamanarthajaM tajjJAnam ? nanu bhAvitayA grahaNamaghaTamAnam / bhAvitvaM hi nAma sAvadhiH prAgabhAvaH / abhAvasya ca bhAvena bhrAtrA saha kaH samvandhaH, vastvavastunovirodhAt ? tadetadasamyak / pratikAzamanyasAdRzyaM yasmAt tanniSpratikAzam ananyasadRzamityarthaH / pratyUhabhAvanAbhyAseti / rAgAdInAM mithyAjJAnamUlAnAM pratyUho mUlavirodhitvena viruddho yastattvajJAnAkhyastasya / pramANamidamiSyatAmiti / evambhUtasya bhavadbhiH pramANatayAbhyupagamAt / taduktam 'tatrA pUrvArthavijJAnaM nizcitaM bAdhavarjitam / aduSTakAraNArabdhaM pramANaM lokasammatam // ' iti // Page #212 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 161 taddezasambandhasya tatra prAgabhAge na bhrAturdharmiNaH, sa hi vidyata eva prAgabhAvataH / sa ca kutazcidbhojanotkaNThAdeH kAraNAt smaraNapadavImupArUDhaH zvastanAgamanaviziSTatvena pratibhAtIti prAtibhasya sa eva janaka iti / tasmAdanarthajatvAbhAvAt pramANaM prAtibham / pramANaJca sat pratyakSameva, na pramANAntaram, shbd-lingg-saaruupy-nimittaanpeksstvaat| nanu pratyakSamapi mA bhUdindriyAnapekSatvAt ? maivam / manasa eva tatrendriyatvAt / pUrvotpannacAkSuSavijJAnavizeSaNasya bAhyasya vastuno mano grAhakamiti nAndhAdhabhAva ityuktam / zabdAdyupAyAntaraviratau ca jAyamAnamanavacaM jJAnaM mAnasaM pratyakSaM bhavati, surabhi ketakIkusumam, madhurA zarkareti jJAnavadityapyuktama , ata eva nAniyatanimittakam, na cArSajJAnaM pratyakSAtiriktasyArSanAmnaH pratyayasyA- 10 bhAvAt, 'RSINAmapi yaj jJAnaM tadapyAgamapUrvakam ' iti hi vadanti, AgamagrahaNaJca nidarzanArthama, anupAyasya jJAnasya teSAmasatvAt / na ca siddhadarzanaM pratibhA, asmadAderapi bhAvAt / tasmAnna pramANAntaraM prAtibhama , api tu pratyakSameva / nanu pratyakSamapi nedaM bhavati taddhi vartamAnakaviSayama , yathoktam 'sambaddhaM vartamAnaJca gRhyate cakSurAdine ti, tathA eSaH pratyakSadharmazca vrtmaanaarthtyaiveti| 15 maivam / anAgatagrAhiNaH pratyakSasya pradezAntare svayamevoktatvAt / 'rajataM gRhyamANaM hi cirasthAyIti gRhyate' iti bhavAnevAvocat, tasmAt pratyakSamanAgatagrAhi 'zvo me bhrAtA Agante'ti siddham / na bhrAtumiNa iti / tatra deze bhrAturasattvam, na svarUpeNetyarthaH / ata eva nAniyatanimittakamiti / aniyatanimittakatvAninimittatvam, 20 atazcAprAmANyaM prAtibhasyeti teSAmabhiprAyaH / nanu ca Akhyispa jJAnavizeSasya pratyakSAdivilakSaNasya dharmavizeSAd RSINAM kadAciccAsmadAdInAmutpadyamAnaraya pratibhAtvamuktam, atastasyAH kathaM pratyakSatvamityAha-na cArSajJAnamiti / kecit siddhAnAM yogijJAnavad jJAnavizeSa utpadyate tat pratibhetyAhuH, tadapi na, asmadAdInAmasiddhAnAmapi pratibhAyA darzanAdityAha-na ca siddhadarzanamiti / cirasthAyIti gRhyata iti / cirasthAyitvaM hi bhAvikAlasattvam, tat kathaM pratya - 25 Page #213 -------------------------------------------------------------------------- ________________ 162. 5 yoginaH sarvajJA na veti vicAraH eva asmadAdInAmivAnAgate bhrAtari yoginAM bhaviSyati dharme pratyakSaM pravartsyatIti / tasmAd yat sarvajJaniSedhAya kathyate yajjAtIyaiH pramANaistu yajjAtIyArthadarzanam / bhavedidAnIM lokasya tathA kAlAntare'pyabhUditi // tadapAstaM bhavati / tatraitatsyAt / sarvajJatA yoginAM kimekena jJAnena bahubhirvA ? na tAvadekena, na hyekasmin jJAne parasparavirodhino'rthAH zItoSNavadababhAsate / nApi bahubhiH, tAni hi krameNa vA bhaveyuryugapadvA ? na yugapajjJAnAni sambhavanti sUkSmAntaHkaraNasApekSatvAt / RbhabhAvibhistu jJAnairazeSatribhuvanakuhara10 nihita nikhilapadArthasArtha sAkSAtkaraNameSAM manvantarakoTibhirapi durghaTamiti kathaM sarvajJA yoginaH ? ucyate, yugapadekayaiva buddhayA sarvatra sarvAn arthAn drakSyanti yoginaH / 15 nyAyamaJjaya 25 [ dvitIyama yattu viruddhatvAditi tadaprayojakama, viruddhAnAmapi nIlapItAdInAmekatra vitrapratyaye bhAsanAt, ekatra ca mecakapratyaye sannihitapadArthavyatiriktasakala vastvabhAvagrahaNasya pUrvaM darzitatvAt / zItoSNayorapi kvacidavasare bhavati yugapadupalambhaH / tadyathA pratpati hutavahavisphuliGganikarAnukArikiraNe taruNoSmaNi grISme himazakala zizirapayasi sarasi nimagnanAbhidadhnadehasya puMso yugapadeva saraHsalilasUryAtapavartI zItoSNasparzAvanubhavapathamavatarataH / 20 nanvekena jJAnena sarvAn arthAn bhUtabhAvinaH parokSAnapi pazyanto yaugina: kathamakhilatrailokyavRttAntadarzinaH sakalajagadgurorIzvarAd viziSyeran ? asti - vizeSa Izvarasya tathAvidhaM nityameva jJAnam, yoginAntu yogabhAvanAbhyAsaprabhava miti / nanu nAdRSTapUrve'rthe kvacid bhavati bhAvanA / AgamAt paricchinne dharme bhAvanayApi kim // codanaiva dharme pramANamiti sAvadhAraNapratijJArthaH prathamamAgamAdavagatadharmasvarUpeSu satsvapi yogiSu na viplavata eveti / ucyate / yogiSvastyevAyaM prakAraH / pazcAdapi pravarttamAne dharmagrAhiNi pratyakSa codanaivetyavadhAraNaM zithilIbhavatyeva / Page #214 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam api cezvarajJAnaM sAMsiddhikameva dharmaviSayaM vedasya kAraNabhUtaM vakSyAmaH / tasminnapi sati na codanaivetyavadhAraNArthasiddhiH / tasmAnna dharmagrAhaka yogipratyakSaM vidyamAnopalambhanatvAta stsmpryogjtvaadityaadisaadhnmpryojkm| pramANAntaravijJAtaprameyapratipAdakaH / dharmopadezakaH zabdaH zabdatvAd ghaTazabdavat // pratyakSaH kasyacid dharmaH prameyatvAd ghaTAdivat / ityAdayazca sulabhAH santyeva prtihetvH|| tena niSpratighayuktisAdhitAM yogabuddhimakhilArthadarzinIm / ki viDambayitumucyate mudhA duSTahetunikurumbazambaram // taditthamapi jaiminIyaM sUtramasaGgatArtham, lakSaNaparatvantvasya nirstmev| 10 yadapi kaizcit pratyakSalakSaNamuktam, Atmendriyamano'rthasannikarSAd yadutpadyate jJAnaM tadanyadanumAnAdibhyaH pratyakSamiti, tadapi yadvayasannikarSajanmanAM sukhAlAdijJAnAnAmavyApakamativyApakaJca vyabhicAryAdibodhAnAmityupekSaNIyam / sAMkhyakArikoktapratyakSalakSaNakhaNDanam IzvarakRSNastu 'prativiSayAdhyavasAyo dRSTamiti pratyakSalakSaNamavocat / tadapi 15 na manojJam, anumAnAdijJAnAnAmapi viSayAdhyavasAyasvabhAvatvenAtivyApteH / yattu rAjA vyAkhyAtavAn 'pratirAbhimukhye vartate, tenAbhimukhyena viSayAdhyavasAyaH pratyakSamiti tadapyanumAnAdAvastyeva, ghaTo'yamitivadagnimAn parvata ityAbhimukhyenaiva prtiiteH| spaSTatA tu sarvasaMvidAM svaviSaye vidyata eva / atha manyase sAmAnyavihitasya kSeNa gRhyateti bhAvaH / niSpratighayuktiriti / niSpratighA yuktinirbaadhmnumaanm| 20 "Atmendriyamano'rthasannikarSAd yad utpadyate jJAnaM tadanyad anumAnAdibhyaH pratyakSam" iti vaizeSikoktaM pratyakSalakSaNam / tatra AtmA manasA saMyujyate, mana indriyeNa, indriyamartheneti yaH sannikarSaratasmAt / indriyagatijJAnamAnumAnikaM yat tathA 'ayaM panasaH' iti vobhayajaM jJAnaM pratya prasajyata iti tadvyavacchedAya 'anyadanumAnAdibhyaH' iti vishessnnm| 25 rAjA vyAkhyAtavAniti / rAjA rAjavAtika kAraH / sAmAnyavihitasyeti Page #215 -------------------------------------------------------------------------- ________________ 164 nyAyamaJjayAM [ dvitIyam vizeSeNa bAdhAdanumAnAdivyAvRttiH setsyati, sAmAnyenAdhyavasAya utsRSTaH sa liGgazabdAbhyAM vizeSita iti taditaro'dhyavasAyaH pratyakSamiti sthAsyati / yadyevaM pratyakSalakSaNamidAnImavyAkaraNIyameva, zabdaliGgagrahaNe vaNite sati tadvailakSaNyAdeva pratyakSa jJAsyata iti / tasmAdindriyArthasannikarSAtpannapadopAdAnamantareNa nAnumAnAdi 5 vyavaccheda upapadyata iti idamapi na pratyakSalakSaNamanavadyam / alamativistareNa paradarzanagItamato vigatakalaGkamasti na hi lakSaNamakSadhiyaH / tadamalamakSapAdamuninaiva nibaddhamidaM harati manAMsi lakSaNamudAradhiyAm // 10 anumAnalakSaNaparIkSaNam evaM pramANajyeSTha'smin pratyakSa lakSite sati / kathyate'vasaraprAptamanumAnasya lakSaNam // tatpUrvakazca trividhamanumAnaM pUrvavacchepavat sAmAnyatodRSTazca // 5 // tatrAnumAnasvarUpaM brUmahe tatastatra sUtraM yojayiSyAmaH / paJcalakSaNakAlliGgAd gRhItAniyame smRteH / parokSe liGgini jJAnamanumAnaM pracakSate // atrApi liGgaviSayaM jJAnaM jJAnaviSayIkRtaM vA liGga pratibandhasmaraNasahitaM pramANam / liGgajJAnaM phalam / liGgijJAnasya vA pramANatAyAM pUrvavadupAdAnAdijJAnaM phalamupavarNanIyam / karaNasya hi pramANatvamiti sthitamevaitat / tatra parokSo'rtho 20 liGgayate gamyate'naneti liGgam / tacca pnyclkssnnm| kAni punaH paJca lakSaNAni ? pakSadharmatvam, sapakSadharmatvam, vipkssaavyaavRttirbaadhitvissytvmstprtipksstvnyceti| siSAdhayiSitadharmaviziSTo dharmI pakSaH, taddharmatvaM tadAzritatvamityarthaH / sAdhyadharmayogena nitiM dhaya'ntaraM sapakSastatrAstitvam / sAdhyadharmasaMsparzazUnyo dharmI vipakSaH, tato vyAvRttiH / anumeyasyArthasya pratyakSeNAgamena vAnapaharaNamabAdhitaviSayatvam / 15 25 adhyavasAyamAtrasya pratyakSatve utsargatvAt prApte liGgazabdajAdhyavasAyasya liGgazabda viSayatvena pratipAdanAt taditarastha pratyakSateti tAtparyam / Page #216 -------------------------------------------------------------------------- ________________ 165 Ahnikam ] pramANaprakaraNam saMzayabIjabhUtenArthena pratyanumAnatayA prayujyamAnenAnupahatatvam, asatpratipakSatvam / etaiH paJcabhirlakSaNarupapannaM liGgamanumApakaM bhavati / eteSAmeva lakSaNAnAmekaikApAyAt paJca hetvAbhAsA vakSyante / yasya pakSadharmatA nAstyasAvasiddho hetvAbhAsaH, yathA nityaH zabdaH cAkSuSatvAt / sAdhyaviparyayavyAptastu viruddhaH, sa yathA nityaH zabdaH kRtakatvAd AkAzavat / sapakSe sattvaM yasya nAsti so'nakAntikaH, yathA nityaH zabdaH 5 prameyatvAditi / yasyAbAdhitaviSayatvaM nAsti sa kAlAtyayApadiSTaH, yathA anuSNastejo'vayavI kRtakatvAd ghaTavaditi / yasya niSpratipakSatA nAsti sa prakaraNasamaH, yathA anityaH zabdo nityadharmAnupalabdheH ghaTavat, nityaH zabdo'nityadharmAnupalabdherAkAzavaditi / so'yameteSu paJcasu lakSaNeSvavinAbhAvo liGgasya parisamApyate / nanu ca trilakSaNake hetAvavinAbhAvaH parisamApyate, na ca tathAvidhe bAdhaH 10 sambhavati, bAdhAvinAbhAvayovirodhAt / yaccedamagnyanuSNatvasAdhane kRtakatvaM trilakSaNamapi bAdhakavidhuritaviSayamityudAhRtaM tadasamIkSitAbhidhAnam, atra lkssnnyaanupptteH| pakSadharma eva tAvadayaM na bhavati, pratyakSAdyanirAkRto hi pakSa ucyate, na cAyamIdRza ityapakSa eva, taddharmo hetuH kathaM pakSadharmaH syAt ? nApyayamanvayo heturanvayagrahaNasamaya eva tad viplavAvadhAraNAt / anvayo hi gRhyamANaH sarvAkSepeNa yad yat 15 kRtakaM tattadanuSNamityevaM gRhyate / tatazca tadgrahaNasamaya evAyamuSNo'pi kRtaka iti hRdayapathamavatarati tanUnapAditi kathamanvayagrahaNam ? yadi tvanalamutsRjya ghaTAdAvanvayagrahaH / nAntApti hotA syAt saadhysaadhndhrmyoH|| tatazcaivaMvidhAddhetoH svasAdhyaniyamojjhiAt / sAdhyAbhilASa ityevaM SaNDhAnunayadohadaH // anvayapUrvakatvAcca vyatirekagrahaNasya tannirAkaraNe tadapAkaraNamavagantavyam / api ca siSAdhayiSitadharmavaiparItyena vahnaH pratyakSato nizcayAd vastuvRttena sa eva vipakSa iti na tato vyatirekaH kRtktvsyeti| tasmAt trailakSaNyApAyAdeva bAdhAvinAbhAvayovirodhAditi / avinAbhAvena sAdhyapratibaddhaM sAdhanaM 25 khyApyate, bAdhayA tu sAdhyaM vinApi sAdhanasya sadbhAva iti jJApyata iti virodhaH / Page #217 -------------------------------------------------------------------------- ________________ 166 nyAyamaJjayAM [dvitIyam hetvAbhAso'yamiti na ruupaantrmbaadhitvissytvmpeksste| kathaJcedamabAdhitatvaM nizcIyate ? na hyadarzanamAtreNa bAdhAvirahanizcayaH / sarvAtmanA hi nAstitvaM vidyuH kathamayoginaH // anizcite tadaGga ca na hetorhetutA bhavet / yathaiva pakSadharmAdirUpANAmanupagrahe / ... tasmAdabAdhitatvaM rUpAntaramavacanIyamiti / atrAbhidhIyate / yaduktam anvayagrahaNaM sarvAkSepeNeti tadgrahaNavelAyAmevasiSAdhayiSitadharmaviparyayAdhyAsitahutavahasvarUpaparisphuraNAdanvayazUnyo'yaM heturiti 10 tadahRdayaGgamam / anvayaH satyaM sarvAkSepeNa gRhyate na punarekakarmisamullekhena / evaM hi tadAnantyAdanvayo grahItumeva na zakyate, anumAnasya ca vaiphalyamitthaM bhavedagnimatAM dhRmavatAM sarvadharmiNAmanvayAvagamakAla eva gRhItatvAt / dhUmo hi yatra yatreti sAmAnyenaiva gRhyate / na punaH parvate'raNye gRhe vetyevamiSyate // 15 evaJca satyAkSepavAcoyuktirupapannA bhaviSyati / na cavaM sati vaktavyaM SaNDhAnunayamArgaNam / na hi tad varjamityevaM vyAptigrahaNamiSyate // sAmAnyena ca vyApti hotA satI siSAdhayiSitadhayaMpekSAyAM saivAntAtirucyate / yaiva ca nagalagnAgnyanumAna samaye tadvayatiriktakAntArAdipradezattinI 20 bahiyAptirabhUt saMva kAlAntare kAntAravattini vahnAvanumIyamAne'ntAptirava tiSThate / tadihApi yatkRtakaM tadanuSNamiti sAmAnyataH paricchedAnna tadAnImanalonmeSa iti siddho'nvyH| vyatireko'pi kArye tejo'vayavini pakSIkRte kRtakatvasya tejaH evaJca satyAkSepavAcoyuktiriti / anyathA hi parAmarza eva syAnnAkSepaH / * apratIyamAnasya hi kalpanamAkSepa iti / Page #218 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 167 paramANubhyo vidhutArakaparamANvanabhyupagame tu vipakSa eva nAstIti tadabhAvAt sutarAM tatrAvRttirbhavatIti / na hi sapakSa iva vipakSe vRttiriSyate yena yatnataH tasiddhaye yateta / agnireva vipakSa iti cen, maivam / na hi pakSa eva vipakSo bhavitumarhati / ___ nanu vastUnAmadvirUpatvAt pakSo nAma paramArthato nAstyeva sAdhyadharmAdhikaraNabhUtazcet so'rthastat sapakSa eva, viparyaye tu na vipakSatAmativarttate / na ca kramadvaya- 5 yogitvaM rUpadvayarahitatvaM vA vastunaH smstiiti| tadayuktam / anumAnocchedaprasaGgAt / advirUpatve'pi vastUnAM nisargaviSayIkRto'rthaH kazcit pakSa eSitavyaH, tadabhAve tadapekSasvarUpayoH sapakSavipakSayorapyabhAvaH syAt / tadasya pakSasya sato'pi sapakSatvamAropya yattena vyabhicAracodanaM tenAgnyanumAnamapi viplaveta / ___ nanu parvatAdirdharmo na jvalanAkhyasAdhyadharmazUnyatayA tatra nizcitaH, tejo'- 10 vayavI tvanuSNatvavaparItyena pratyakSato nizcita iti, tat kimidAnI parvatAdiragnimattayAnizcitaH, tathAbhyupagame vA kimanumAnena ? nanu naparvato'gnimattayA nizcito nApi tadvaiparItyena, kintu sandigdha evaaste| yadyevaM sandigdhe'pi vipakSe vartamAno dhUmAdirahetureva syAnizcitavipakSavRttivat sandigdhavipakSavRtterapyahetutvAt sarvamanumAnamutsIdet / tasmAt pakSaNa vyabhicAra- 15 codanamanucitamiti vyatirekavAnevAyaM hetuH / ytpunrbhihitm| anirAkRtapakSa- .. tadabhAvAt sutarAM tatrAvRttiriti / tathA cAha tasmAd vaidharmyadRSTAnte neSTo'vazyamihAzrayaH / tadabhAve'pi tanneti vacanAdapi tadgataH // nanu vastUnAmadvirUpatvAditi / kathaM hi yat sAdhyadharmAdhikaraNatayA labdha- 20 sapakSavyapadezaM tadviparyayeNa cAsAditavipakSabhAvaM tadeva tathAvidhaM pakSavyapadezaM labhete- .. tyrthH| saMdigdhavipakSavRtteriti / zyAmo'yaM tatputratvAditi saMdigdhavipakSavRttiH / yadyapi dRzyamAneSu tatputreSu zyAmatvadarzanAt sapakSavRttitvamasya tathApyadRzyamAneSu kadAcidazyAmeSvapi tatputratvaM bhavediti tatputratvasya vipakSe azyAme ca vRttiH sndigdhaa| 25 vyatirekavAnevAyaM heturiti / na sandigdhavipakSavRttirityarthaH / Page #219 -------------------------------------------------------------------------- ________________ 168 nyAyamaJjayAM [dvitIyam vRttitvamasya nAstIti, tat satyam / vayamapya, pakSamadhyakSabAdhitamicchAma eva, yattu ma pakSamApraparyavasito bAdhaH kintu hetumapi spRzati / na hetunirapekSAtmA pakSo nAmAsti kazcana / prasAdhayitumiSTo hi hetunA pakSa ucyate // sa na sAdhayituM zakyaH pratyakSa pratiyogini / sAdhyApahAradvAreNa heturbhavati baadhitH|| abAdhitAnumeyatvamata evAsya lakSaNam / nanu heturasiddho'yaM jvalane vRttisambhavAt // yattu bAdhitatA jJAtuM zakyA neti viklpitm| pakSasyApi mahAbhAga kathaM tAM pratipatsyase / prayatne kriyamANe'pi yadi bAdhA na dRshyte| nAstyevetyavagantavyaM vyavahAro hi nAnyathA // atastrilakSaNe'pi hetau bAdhasambhavAdabAdhitatvaM rUpAntaraM vaktavyam / evaJca yaducyate bAdhAvinAbhAvayovirodhAditi tat kathaJcid yuktaM kathaJcidayuktam / paJca15 lakSaNake liGga yaH parisamApto'vinAbhAvastatra nAstyeva bAdha ityevaM yuktametat / trilakSaNakaliGgAvinAbhAvAbhiprAyeNa tvayuktametadityalaM prsnggen| niyamasmRteriti, viviyatAM ko'yaM niyamo nAma ? vyAptiravinAbhAvo nitysaahcrymityrthH| 10 vyavahAro hi nAnyatheti / yatne kriyamANe'pi yannopalabhyate taccennAsti20 tayA nizcIyate tadA sarpAdyabhAvanizcayanibandhano vyavahAro na syAt / ata eva viruddhA vyabhicArIti' / ata eva vastuno'dvirUpatvAdeva parairiSTo'pi bhavadbhiviruddhAvyabhicArI neSyata iti / 1--ataHparaM 'ata eva viruddhAvyabhicArIti' granthapratIkaSTippaNyAM varttate parantu tAdRzIgranthapaMktirna dRzyate'tra / Page #220 -------------------------------------------------------------------------- ________________ Ahnikam ] vyAptigrahopAye zAkyamatam Aha naitAvatyeva virantumucitam, tasya tadavinAbhAvitvamityatra hi nimittamanveSaNIyaM tArkikaH / tacca tAdAtmyatadutpattirUpamIkSitavanto bhikSavaH / yo hi yadAtmAbhAvaH sa kathaM tamutsRjati ? vRkSAtmikaiva hi zizapA tena vRkSatvamanumApayati so'yaM svabhAva heturucyate vRkSo'yaM zizapAtvAditi / tatra tAdAtmyaM pratibandhaH, 5 kAryazva nAma kAraNAdhInAtmalAbhameva bhavati na kAraNAnapekSamiti, tadupalabhyamAnaM tadanumApayatyagniratra dhUmAditi / kArya hetau tadutpattiH pratibandhaH / evaM hi dvividhaM pratibandhamanumeyAvyabhicAranibandhanamanuktvA kevalasAhacarya niyamamAtravarNanaM yat prasArikA saMveti / pramANa prakaraNam 166 zAkya matakhaNDanam ucyate / pAdaprasArikaiva sAdhIyasI sthUladRSTibhiravalambitA, paraM na sUkSmadRSTibhirutprekSatAstAdAtmyAdipratibandhAH / tAdAtmye tAvad gamakA hetusAdhyayoravyatireke gamyagamakabhAva eva durupapapAdaH / na khalvagRhItaM liGga liGgipratItimAdhAtumarhati / tatra liGgabuddhau liGga pratibhAsate na vA ? apratibhAse tadbuddhayA tadagrahaNAt kathaM tasya tadAtmakatvam ? pratibhAse tu liGgavat pratyakSa eva so'rtha 15 iti kimanumAnena ? viparIta samAropavyavacchedArtha manumAnamiti ced ? na / tatsvarUpagrahaNe viparItAropaNAvasarAbhAvAt / na hi ziraH pANyAdivizeSadarzane sati sthANusamAropaH pravarttate / tatra tadbhedAdupapadyetApi na hi ziraH pANyAdaya eva puruSa iti / tadgrahaNe'pyapuruSAropaH kAmaM bhavet / iha vRkSatvazizapAtvayorabhedAt zizapAtvagrahaNe sati kA kathA vRkSetarasamAropasya ? api ca vRkSatvagrahaNe sati sAmAnyadharmagrahaNAd vizeSAnadhyavasAyAt kadAcidazazapAropaH syAt, na tu zizapAtvagrahaNe sati avRkSatvasamAropoM yuktaH / 10 20 CO viparItasamAropavyavacchedArthamiti / yo hi drAghIyasISu zizapAsu pravRttavRkSavyavahAro laghvyAM zizapAyAmavRkSatvamAropayati tasyAsau Aropo'nena vyavacchi dyate "vRkSo'yaM zizapAtvAt" / zizapAtvapratibaddhaM vRkSatvaM na drAghIyastvAdipratibaddha - 25 mityarthaH / 22 Page #221 -------------------------------------------------------------------------- ________________ 170 nyAyamaJjaya pramAtuH zizapAtvaM hi yasya pratyakSagocara: / parokSaM tasya vRkSatvamiti nAtIva laukikam // kiJca sAdhyasAdhanayoravyatirekAd yathA zizapAtvena vRkSatvamanumIyate tathA vRkSatvenApi zizapAtvamanumIyeta tAdAtmyAvizeSAt / tathA ca prayatnanAntarIya5 katvenAnityatvaM sAdhyate tadvad anityatvenApi tatsAdhyeta / tatazca sapakSavyAptyavyAptibhyAM kRtakatvaprayatnanAntarIyakatvayoryo bheda uktaH sa hIyeta / 15 nanu cAnyaH sambandho'nyazca pratibandhaH / dviSThaH sambandhaH pratibandhastu parAyatatvalakSaNaH / tatra zizapAtvaM vRkSatve pratibaddhaM na vRkSatvaM zizapAtve / prayatnanAntaRarerantara niyataM na tvanityatvaM tatreti / tathA dhUmasyAgnau pratibandho na 10 tvagnerdhUme, satyamevam, kintvevamucyamAne niyama evAGgIkRto bhaved na tAdAtmyam / tAdAtmye hi yathA zizapAtvaM zizapAM vinA na dRzyate tathA vRkSatvamapi zizapArahitaM na dRzyate / dRzyate ca khadirAdau zizapArahitaM vRkSatvam, vidyudAdau ca prayatnanAntarIyakatvarahitamanityatvamupalabhyate iti kathamabhedaH ? [ dvitIyam 25 vinA sAdhanadharmeNa sAdhyadharmo'yamasti hi / dRSTastadvayatirekeNa tadAtmA ceti kaitavam // atha vidyudAdyanityatvAdanyadeva ghaTAdyanityatvaM yatprayatnanAntarIyakatvAbhinnamucyate tarhi dharmibhedena dharmANAM bhede'nvayagrahaNAnupapatteH sarvamanumAnamutsIdet / dhUmAgnyostu kAryakAraNayorbhedAdyuktaM vaktuM dhUmasyAgnau pratibandho na tvagnerdhUme / iha tu sAdhyasAdhanayoravyatirekAnna tathA zakyate vaktum, tathAbhidhAne vA nAvyatirekaH, 20 sarvadA tAdAtmyaM vA tyajyatAM vRkSatvAnityatvAbhyAM zizapAtvaprayatnanAntarIyakatve anumIyetAm nAntarAvasthAtuM labhyate / yazcAyamanityaH zabdaH kRtakatvAditi svabhAvaheturudAhRtaH sa kathaM svabhAvahetuH ? idaM hi cintyatAm, anityatvaM nAma kimucyate ? fara kRtakatvamiti / tatrAnityatvaM vinAzayogaH, utpattiyogazca kRtakatvam / utpannasya ca bhAvasya vinAzo na tu utpAda eva vinAza iti kathaM sAdhyasAdhanayoravyatirekaH ? atha vidyudAdyanityatvAditi / yadanityatvaM prayatnAntarIyakatvapratibaddhaM na tat tato'nyatra vidyudAdAviti nAsti tasya tato'nyatra vRttiriti / Page #222 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 171 Ahnikam ] atra codayanti, vinAzayoge hyanityatve vinAzI zabda iti buddhiH syAnnanAnitya iti, eSyA ca mithyAbuddhiH zikhariNa eva kRzAnuvizeSitasya vinAzaktaH zabdasya grhiitumshkytvaat| amAvena hi dharmeNa tadvattA dharmiNaH katham / abhAvagrahavelAyAM miNo'nupalambhanAt // - anityatvamiti ca bhAvapratyayaH kathamabhAve bhaved, viruddhatvAt / tasmAdubhayAntaparicchinnA vastusattA anityatvamucyatAm / kRtakatvamapi sattaiva kAraNotpAditAdhArA satI kathyata iti| evaJca sattaiva sAdhyaM sAdhanaJceti siddhaM svabhAvahetutvam / tadidamanupapannam / sAdhyasAdhanayostathAtvenAnavabhAsanAt / evaM hyacyamAne zabdaH sattAvAn sattAvattvAditi pratItiH syAt, na caivaM dRzyate, api tu anityaH zabdaH kRta- 10 katvAditi / athobhayAntaparicchinnA sattA sAdhyA kAraNanirvAzrayasamavAyinI ca sAdhanamityucyate, tadetadaghaTamAnam / vinAzarUpasyAntasya tadAnImavidyamAnatvena sattAparicchedakatvAbhAvAt / buddhisthenAtha tenAsyAH paricchedo'bhyupeyate / zabdasyaiva paricchedo vinAzenAstu taadRshaa|| dharmaH samAnakAlo'pi buddhayaiva vissyiikRtH| tadvizeSaNatAM yAti tathA bhAvyapi yAsyati / tadevaM vinAzI zabda iti vizeSaNavizeSyabhAvasiddhaH kiM sttaasaadhyklpnyaa| yatpunarabhihitam abhAve bhAvapratyayastvatalAdinasyAditi, tadatyantAnabhijJasya coMdyam, zabdapravRttinimittasya tatra bhAvapratyayenAbhidhAnAt, yasya guNasya hi 20 bhAvAd dravye zabdaniveza iti, abhAve'pi abhAvatvamiti darzanAt / tasmAd buddhistha anityatvamiti bhAvAbhidhAyoti / 'tasya bhAvastvatalau' iti tvapratyayasya bhAvAbhidhAyitvam, na cAbhAvasya bhAvo'stIti viruddhm| tasmAdubhayAnteti / gabhAvapradhvaMsAbhAvaviziSTavastvAdhArA sattA ubhayAntaparicchinnetyabhidhIyate / vinAzenAstu tAdRzA bhaavinaa| vinAzI zabdaH anityaH zabda iti / 'yasya guNasya hi bhAvAt dravye zabdanivezastadabhidhAne tvatalAdayaH' ityatra dravyazabdena vizeSyamuktam, guNazabdena tu Page #223 -------------------------------------------------------------------------- ________________ 172 nyAyamaJjayAM [dvitIyam vinAzayoga evAnityatvam, kRtakatvamapi utpattiyoga eva na sttaa| kAraNotpAditAzrayAvacchede tu tasyA iSyamANe dharmiNa eva tadavacchedo bhavatviti kiM sopAnAntareNa? nanatpAdavinAzAkhyaM na dharmadvayamanvayi / yad ghaTe nAsti tacchabde yacca zabde na tad ghaTe // arthaka eva dharmaH sarvabhAvasambandhI iSyeta tarhi ekabhAvasamutpAde sarvotpAdaH prsjyte| ekapralayakAle ca sakalapralayo bhavet // tasmAt sattApakSa eva varam / naitadevam / dharmibhede'pi dharmANAM tulyarUpANA___10 mvbhaasaat| na ghaTAdisvarUpaM hi nAza ityvklpte| yenAnanvayadoSaH syAt tabhedopanibandhanaH // ekatvamapi dharmasya nAsti sarveSu dharmiSu / yenakadhvaMsasamaye sakaladhvaMsasaGkaraH // 15 bhinnatve'pi ca dharmANAM samAnarUpatvenAvabhAsamAnatvAdanvayagrahaNAdikArya virodhaH, ata eva sAmAnyamantareNApi samAnadharmamUlAnvayAdivyavahAropapatteH / tatra nasUtrakAreNa sAmAnyagrahaNaM kRtam, apitu sAdharmyagrahaNamupAttam, 'udAharaNasAdhAtsAdhyasAdhanaM hetuH' 'sAdhyasAdharmyAttaddharmabhAvI dRSTAnta udAharaNamiti / tena vinAzotpAdadharmayoH sAdhyasAdhanabhAvAt, tayozca bhedAd anityaH zabdaH kRtakatvAditi 20 tatra zabdasya pravRttinimittamAtramuktamiti manyate, taccAbhAve'pi kiJcidarita yadvazA dabhAvatvamiti bhavati; tacca bhAvavailakSaNyAdi kiJcidavazyakalppamityabhiprAyaH / dharmiNa eva tadavacchedo bhavatviti / kAraNotpAdAvacchinno dharyeva kRtakaH, tasya ca yaH kAraNata utpAdastadeva kRtakatvamiti / eka eva dharma iti / utpAdAkhyo vinAzAkhyazca / 25 na sUtrakAreNa sAmAnyagrahaNaM kRtamiti / 'udAharaNasAmAnyAt sAdhyasAdhana hetuH' iti hi kriyamANe na ghaTAkhyodAharaNasAmAnyaghaTatvaM zabde'stItyahetutvaM syAt / Page #224 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] na svabhAvaheturiti siddham / kAryaheturapi na sambhavati / bhavatAM hi pakSe kSaNayorvA kAryakAraNabhAvo bhavet santAnayorvA ? .. kSaNayorneti vakSyAmaH kssnnbhnggniraakRtau|| sambhavannapi durlakSyaH sUkSmatvAcca tayorasau // dhUmAgnisantAnayostu avAstavatvAdeva nAsti kAryakAraNabhAvaH / arthakriyA- 5 kAritvameva vastutvam / yadi dhUmaH kAryatvAdanalamanumApayet kaTumalinagaganagAmitvAdidharmairapi tasya gamako bhavet / na ca kathaJcit tatkAryatvaM kathaJcidatatkAryatvaJca dhUmasyopapannam, sarvAtmakasya tadanvayavyatirekAnuvidhAyiprabhavatvAt atha sarvAtmanApi ttkaarytve| dhUmatvamAtramevAgnisahacArIti manyate / sahacAritvamevAstu tadutpattikathA vRthA // sAhacaryasyaivAnumitihetutvasthApanam nanu bhavadbhirapi kAryAnumAnamaGgIkRtameva yathA zeSavaditi vyAkhyAsyate, yathAha kaNavataH 'kArya kAraNaM saMyogi samavAyi virodhi ceti laiGgikamiti, na sAhacaryopalakSaNArthatvAt, dhUmAgnacornadIpUrayorvA na kAryakAraNabhAvAd gamakatvaM 15 yathoktena nyAyena, api tu nityasAhacaryAniyamAdeveti / virodhinoH kathaM sAhacaryamiti cet, sadasatorgamyagamakabhAvAda virodhinorekataradarzanAdanyatarasyAbhAvo'numIyate, bhAvAbhAvayozca sAhacarya tayorastyeva, kaNAdasUtra kaaryaadigrhnnnycoplkssnnm| anyeSAmapi hetUnAM bhUmnAM jagati darzanAt / sUryAstamayamAlokya kalpyate tArakodayaH // pUrNacandrodayAd vRddhirambudheravagamyate / uditenAnumIyante saritaH kumbhayoninaH // zuSyatpulinaparyantavizrAntakhagapaGktayaH / ___ kArya kaarnnmityaadi| 'asyedaM kArya kAraNaM saMyogi samavAyi virodhi ceti 5 laiGgikam' iti sUtram / asyArthaH asyedaM kAryamiti kAryadarzanAd yat kAraNe jJAnamutpadyate tallaiGgikamAnumAnikam ; evaM kAraNAdidarzanAt kArya kAraNa saMyogyantara-samavA Page #225 -------------------------------------------------------------------------- ________________ 174 F 5 10 15 20 nyAyamaJjaya pipIlikANDasazvAraceSTAnumitavRSTayaH // bhavanti pathikAH parNakuTIrakaraNodyatAH // anye'pi saugatodgIta pratibandhadvayojjhitAH / kiyanto bata gaNyante hetavaH sAdhyabodhakAH // lokaprasiddhatAdAtmya tadutpatsyavadhIraNAt / DimbhavAkasadRzaM svamatyA tatsamarthanam // atazca tatsvabhAvakAlastatkAryamityAdi vyasanamAtram, api ca vyAvRttyoliGga liGgitvaM pratibandhazca vastunoH / vikalpairgrahaNaM tasya kathaM saGgacchatAmidam // [ dvitIyam uktavat prathame evAhnike ityalaM prasaGgena / tasmAdanumitihetuH sambandhaH sAhacaryamiti siddham, na tu zauddhaudaniziSyaparikalpitamubhayamapyetat / yasvabhyadhIyata paraH kimadhInamasya tatsAhacaryamiti tatra vidhiH pramANam / tAdAtmya tajjananayorapi caMSa teSAM tulyo'nuyoga iti kiM viphalaH pralApaiH // niyamasvarUpanirdezAnantaraM smRtisvarUpa vicAraH niyamo vyAkhyAtaH / smRteriti ko'rthaH ? ucyate niyamo hi gRhIto'GgamanumeyapramAM prati / nArikeladvIpastho dhUmArdAgna prapadyate // yyantaravirodhyantareSu yajjJAnaM tallaiGgikam / kAryAt nadIpUrAdupari deze vRSTeranumAnam, kAraNAd viziSTAyA meghonnaterbhAvinyA vRSTeH / saMyogino dhUmAdagneH samavAyina uSNasparzAd vAristhasya tejasaH, virodhino visphurjanaviziSTa hernakulasya / atazca tatsvabhAvaH kAla iti / sUryAstamayAdiH kAlo'tyAsannatArakodayasvabhAva 25 iti bhAvAt svabhAvAnumAnAt svabhAvahetuteti ta AhuH / tAdAtmyatajjananayorapIti / vRkSatvazizapAtvayoragnidhUmayozca yat tAdAtmyaM tadutpatti kiMkRte iti / Page #226 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 175 sAdhyAnumitivelAyAM na cAsti niyamagrahaH / niyamagrahakAle ca na sAdhyamanumIyate // tena pUrvagRhItaH sannidAnI smRtigocrH|| niyamaH pratipattyaGga tathAvagatidarzanAt / dvitIyaliGgadarzane satyapi niyamasmaraNamantareNa saadhyprmiternutpaadaat| 5 yatrApi viSaye'bhyaste naiva saJcatyate smRtiH| tatrApyanena nyAyena balAt sA parikalpyate // ata eva kecana pratyutpanna kAraNajanyAM smRtimevaanumaanmuktvntH| pratyutpannazca kAraNaM kutraciddharmiparokSasyApi cezvarAdRSTendriyAderanumeyatAM vkssyaamH| tasmAd yathocitAlliGgAda yathoktaniyamasmRteH / yathoktaliGgivijJAnamanumAnamiti sthitam // anumAnaprAmANyaparIkSAyAM pUrvapakSaH nanu satyanumAnasya prAmANye lakSaNAzrayaH / kAryoM vicAro na punaH prAmANyaM tasya yujyate // . 10 ata eveti / avinAbhAvasmRti vinaanumeyprtiiternutpaadaaddhetoH| nanvavinA- 15 bhAvasambandhasmaraNasyAnumAnatve kevalasaMskArajanyasyApi hetutvaprasaGga ityAzavayAhapratyutpannakAraNeti / pratyutpannaM vartamAnam / dhUmasya sannihitasya' darzanAd utpannAvinAbhAvasmRtiH 'yatra dhUmastatrAgniH' ityevaMrUpA 'ihaiva ca dhUmo'to'traivAgninA bhAvyam' ityasyAM pratItau paryavasyati, na tu kevlsNskaarjnitetybhipraayH| SoDaza vikalpA iti / tathA coktam sarvo'nirdhAritaH pUrvaH zailastho'gnizcaturvidhaH / pratyekaM sAdhyate sarvapUrvAnirdhAritAdribhiH // 1. ato'nantaraM grnthibhnggdhRtprtiikdvyopjiivkaa| SoDazavikalpA iti tatra dezavizeSAvaccheda' ityAdi ca granthapaMktirna dRzyate / Page #227 -------------------------------------------------------------------------- ________________ 176 nyAyamaJjayAM [ dvitIyam viziSTa iti / evaM catvAro'gnayaH pratyeka caturdhA bhidyamAnAH SoDaza bhavanti / tatrate paJcadaza pakSAH / tatra prathamaH pakSaH sarvo'gniragnimAtra sarvatra yatra kacana vidyate' iti siddhasAdhyatayA iSTam, vinA'pi dhUmadarzanamasyArthasya lAbhAditi, atra hi sarvazabdaH prakRtApekSaH / 'anirdhAritaH pUrvopalabdha ihopalabhyamAnazca yaH sa sarvaH sarvasminnanirdhArite deze pUrvatreha bhavatyeva' iti dvitoye tRtIye caturthe pratyakSAdivirodhaH; na hi sarvo'gniH zazazRGgavadanirdhArita ekasmin deze, pUrvAnubhUte rasavatyAkhye, samupalabhyamAne cAdrau sambhavati / paJcamaH pratyakSaviruddhaH, 'anirdhArito'gniH sarvatra deze vidyate' iti / na hyanirdhAritasya kasyacidagneravyApakatvAt sarvatrAvasthAnasambhavaH, rasavatyAdau ca nirdhAritasyApi darzanAt / SaSThe ca 'anirdhArito'gniranirdhAritadeze vidyate' iti siddhasAdhyatayaiva kasyacidagneravazyaM kvaciddeze bhAvAt / 'anirdhArito'gniH pUrvatra rasavatyAM vidyate' iti saptame tathA 'anirdhArito'gniriha parvate vidyate' iti aSTame ca pratyakSavirodhaH, ubhayatra nirdhAritasya darzanAt / 'pUrvo'gniH sarvatra vidyate' iti navame'pi pratyakSavirodha eva, tasya taddezaM pratyAgamanAbhAvAdavyApakatvAt sarvatra vRttyabhAvAt / tathA 'pUrvo'gniranirdhArite deze vidyate' iti dazame'pi prAgvat pratyakSavirodha (v| pUrvo'gniH pUrvatra vidyate' iti ekAdaze siddhasAdhyatA, avazyaM yastatra sa tatra bhavatIti / etat tu aciradRSTAbhiprAyeNoktam, na tu pUrvo'gniravazyaM sarvadA vA tatra sambhavatIti / 'pUrvo'gnirihAdrau vidyate' iti dvAdaze asarvagatatvAt tasyAnyatra vRttyasambhavAt prtykssvirodhH| evaM 'zailastho'gniH sarvatra vidyate' iti trayodaze'pi dvAdazavat pratyakSavirodha eva / sa eva zailastho'gniranirdhArite kvaciddeze vidyate' iti caturdaze sa eva / 'sa eva pUrvasmin deze vidyate' iti ca paJcadaze tasyAgnerasarvagatatvenAnyatra saJcArAbhAvAt prtykssaadiviruddhtaiv| tatra dezavizeSAvaccheda ityaadi| ayaM bhAvaH / svarUpeNa gRhItasyotpalAdernIlAdi avacchedakam / na ca dezagrahaNamantareNAgnigrahaNaM samastIti dezagraha utpalagraha iva prAkpazcAdagnigraho nIlatvagrahavaditi balAdAyAtamagnereva vizeSaNatvam / na hyagRhIta utpale tasya nIlatvasambandhaH pratipAdayituM zakyate / vizeSyatvena hi grahaNaM vizeSaNagrahaNAt parataH, svarUpeNa tu pUrvameveti / 20 Page #228 -------------------------------------------------------------------------- ________________ Ahnikam ] tathA cAhuH pramANasyAgauNatvAdanumAnArthanizcayo durlabhaH / pakSadharmAdirUpaM hi liGgasya balAd gauNyA vRttyA darzayitavyam / dharme hi sAdhye na hetoH pakSadharmatvam, agnidharmatvAd dhUmasya dharmiNi sAdhye hetorananvayitvam / na hi yatra dhUmastatra parvata ityanvayaH / dvaye tu sAdhye dvayamapi nAsti, na hi dahanamahI prayordharmo dhUmaH / nApyevamanvayaH yatra dhUmastatra parvatAgnI iti / dharmaviziSTe dharmiNi sAdhye tadubhayamaghaTamAnameva, nAgniviziSTadharAdharadharmatayA dhUmaH prathamamupalabdhuM zakyate, na cApyevamanvayo yatra dhUmastatrAgnimAn parvata iti / tasmAdavazyaM pakSadharmatvAnvayavyavahArasiddhaye dharmaviziSTe dharmiNi rUDhaH pakSazabdastadekadeze dharmiNi gauNyA vRttyA varNanIyaH, anvayapradarzanasamaye ca tadekadeze tathaiva yojane'tigauNalakSaNatvAdindriyArthasannikarSajatvAdivadagauNalakSaNatvAbhAvAdanumAnamapramANam / api ca 23 pramANa prakaraNam vizeSe'nugamAbhAvAt sAmAnye siddhasAdhanAt / tadvato'nupapannatvAd anumAnakathA kutaH // sAhacarye ca sambandha vistrambha iti mugdhatA / zatakRtvo'pi taddRSTau vyabhicArasya sambhavAt // dezakAladazAbhedavicitrAtmasu vastuSu / avinAbhAvaniyamo na zakyA vastumAha ca // avasthAdezakAlAnAM bhedAdbhinnAsu zaktiSu / bhAvAnAmanumAnena prasiddhiratidurlabhA // pramANasyAgauNatvAditi / pramANaM pratyakSAdi agauNam, upacArAnAzrayaNena tallakSaNapadAnAM vyAkhyAnAt / sAmAnye siddhasAdhanAditi / vyAptigrahaNasamaya eva dhUmamAtrasyAgnimAtreNa vyAptigrahaNAdatrApi dhUmamAtramagnimAtreNa vyAptaM gRhItameva iti smRtimAtramidAnIM na tvapUrvaM kiJcidityarthaH / 177 5 go 10 5 20 es avasthA dezakAlAnAmiti / guDucyAderabhinavajAtasyAnyA zaktiranyA cirU 45 Page #229 -------------------------------------------------------------------------- ________________ 17 nyAyamaJjaryoM [ dvitIyam bhavanapyavinAbhAvaH paricchettaM na shkyte| jagattrayagatAzeSapadArthAlocanAd vinA // na pratyakSIkRtA yAvad dhuumaagnivyktyo'khilaaH| tAvat syAdapi dhUmo'sau yo'nagneriti zaGkayate // ye tu pratyakSato vizvaM pazyanti hi bhvaadRshH| kiM divyacakSuSAmeSAmanumAnaprayojanam // sAmAnyadvArako'pyasti naavinaabhaavnishcyH| vAstavaM hi na sAmAnyaM nAma kiJcana vidyate // bhUyodarzanagamyApi na vyaaptirvklpte| sahasrazo'pi tadRSTe vyabhicArAvadhAraNAt / bahukRtvo'pi vastvAtmA tatheti prinishcitH| dezakAlAdibhedena dRzyate punaranyathA // bhUyo dRSTvA ca dhUmo'gnisahacArIti gamyatAm / anagnau tu sa nAstIti na bhUyodarzanAd gatiH // na cApi dRSTimAtreNa gamakAH sahacAriNaH / tatraiva niyatatvaM hi tadanyAbhAvapUrvakam // niyamazvAnumAnAGga gRhItaH pratipadyate / grahaNaJcAsya nAnyatra nAstitAnizcayaM vinA // darzanAdarzanAbhyAM hi niyamagrahaNaM yadi / tadapyasadanagnau hi dhUmasyeSTamadarzanam // anagnizca kiyAna sarva jagajjvalanajitam / tatra dhUmasya nAstitvaM naiva pazyantyayoginaH // tadevaM niyamAbhAvAt sati vA jJaptyasambhavAt / anumAnapramANatvadurAzA parimucyatAm // . jAtasya, tathA vatsadezajAtasyAnUpadezaprabhavAcchaktibhedaH, vasantAdigRhItasya ca shrdaabRtvntrodbhuutaat| Page #230 -------------------------------------------------------------------------- ________________ Ahnikam ] api ca pramANa prakaraNam anumAnavirodho vA yadi ceSTavighAtakRt / viruddhAvyabhicAro vA sarvatra sulabhodayaH // ata evAnumAnAnAmapazyantaH pramANatAm / tadvistrambhaniSedhArthamidamAhurmanISiNaH // hastasparzAdinAndhena viSame pathi dhAvatA / anumAnapradhAnena vinipAto na durlabhaH // yatnenAnumito'pyarthaH kuzalairanumAtRbhiH / abhiyukta rairanyai ranyathaivopapadyate // anumAnalakSaNe AkSepa nirAsaH atrAbhidhIyate, kimayamanumAnasvarUpAkSepa eva kriyate, uta tattattArkiko palakSitatallakSaNAkSepa iti / tatrAnumAnasvarUpazvAzakya nihravameva sarva lokaprasiddhatvAt / abalAbAlagopAlahAlikapramukhA api / budhyante niyatAdarthAdarthAntarama saMzayam // anumAnApalApe tu pratyakSAdapi durlabhA / lokayAtreti lokAH syulikhitA iva nizcalAH // pratyakSadRSTamapi padArthajAtaM tajjAtIyatva liGgavyApAreNa sukhasAdhanam itarakAraNamiti vA nizcitya tadupAdadate jahati vA laukikAH / athAvicAritaramaNIyataiva tattvaM na tu lakSaNaniyamaH zakyakriyastasyeti lakSaNAkSapo'yamucyate ? so'pyayuktaH, yataH, yaM kacidarthamAlokya yaH kazcinnAvagamyate / kazvidevAkSipatyarthamarthaH kazciditi sthitiH // anumAna virodho vA yadIti / yatra balIyasA durbalasya viSayo'pahriyate tatrAnumAnavi rodhavyavahAraH yatra tUbhayoH prayogaH samakakSatayA saMzayApAdakastatra viruddhAvyabhicAritA, yatpunaH prayuktaM sadabhimataM dharmaM vihanti tadiSTavighAtakRt yathA 'cakSurAdayaH.. parArthAH saMghAtatvAt, zayanAdivat' ityatra zarIrarUpasaMghAta parArthatvena zayanAdInAM darzanAdiSTAsaMhatarUpAtmArthatvAsiddha riSTavighAtakAritvam / 176 5 10 15 20 25 Page #231 -------------------------------------------------------------------------- ________________ 180 ! 10 15 20 25 nyAyamaJjayya tatra vastusvabhAvo'yamiti pAdaprasArikA / dRzyate hyavinAbhUtAdarthAdarthAntare matiH // ato yaddarzanAd yatra pratItirupajAyate / tayorastyarthayoH kazcit sambandha iti manmahe || tadAtmatAtadutpattI na zraddadhati tadvidaH / sAhacaryantu sambandha iti no hRdayaGgamam / tasmin satyeva bhavanaM na vinA bhavanaM tataH / ayamevAvinAbhAvo niyamaH sahacAritA // fear niyamossyAsminniti cedevamuttaram / tadAtmatAdipakSe'pi naiSa prazno nivarttate // jvalanAjjAyate dhUmo na jalAditi kA gatiH / evamevaitaditi cet sAhacarye'pi tatsamam // yad yasya yAvAn viSayaH sa tAvati nirUpyate / vastusvabhAvabhede tu na tasya prabhaviSNutA // ava viSamo yukteryaduktaM niyamAd vinA / nArthAdarthAntare jJAnamatastasya prakalpanam // [ dvitIyam tataH parantu 'niyamo'pyeSa kiMkRta' iti na yuktiH prabhavati, tAdAtmyatadutpatyoranupapannatvAt / ato niyama eva viracyate / anumitihetasvarUpa vicAraH na ca pratibhAmAtramAnumAnikI pramitiriti vaktuM yuktam, niyatAt kulacideva vastuni pratItidarzanAdityuktatvAt / niyamazca yadi agRhIta eva pratItyaGga bhavennArikeladvIpanivAsibhirapi dhUmadarzanAt kRzAnuranumIyeta, nazcaivamastIti niyamagrahaNamapekSaNIyam / yad yasya yAvAn viSaya iti / pUrvoktameva dRDhayati yad yasmAdyasya yuktyAdevAnniyamo viSayaH sa yuktayAtmA tAvadiSTaviSaye nirUpyate pravartyate / na ca pratibhAmAtramiti / bAhyanimittAniyantritA pratibhAsamAnA sadbhUtArthAkArA prajJA pratibhA / Page #232 -------------------------------------------------------------------------- ________________ Ahnikam ] yacca vikalpitam 'azakyaM tadgrahaNamiti', tatra kecidAcakSate mAnasaM pratyakSaM pratibandhagrAhIti / pratyakSAnupalambhAbhyAmanala sahacaritamanagnezva vyAvarttamAnaM dhUmamupalabhya vibhAvasau niyato dhUma iti manasA pratipadyate / pramANamakaraNam manazca sarvaviSayaM kena vA nAbhyupeyate / asannihitamapyarthamavadhArayituM kSamam // naca sakala tribhuvana vivara niruddhadhUmAgnivyaktisArtha sAkSAtkaraNamupayujyate, jdalanatvAdisAmAnyapuraHsaratayA vyAptigrahaNAt / yattUktaM ' sAmAnyaM vAstavaM nAstIti tacchabdArthacintAprasaGge pratisamAdhAsyate / apare punaH yogipratyakSa kalpaM yauktikaM sambandhagrAhi pratyakSaM pratipedire kila / dhUmatvAgnitvasAmAnyapuraskAreNa vyApyavyApakayoranvayo nAma gRhyatAm / vyatireheraofgnabhyo dhUmasya grahItavyaH / anagnayazcAtivitatAH / na ca teSvanagnitvaM nAma sAmAnyamasti / tena samastatrailokyAntargatAgnyanagnigatAnvayavyatirekagrA hipratyakSavyatirekeNa na pratibandho'vadhRto bhavet / anavadhRtazca na pramAGgam / asti ca prameti yuktaM balAt pratibandhagrAhakamekasmin kSaNe pratyakSamidamazeSavyaktiviSayamasaMvedyamAnamapi kalpitamiti yauktikamucyate / anye punaH ata eva tatkalpanAbhayAd bhUyodarzanaparicchinnasAmAnyapuraHsarAnvayamanapekSitavyatireka nizcayameva liGgaM gamakamabhyupAgaman / yathoktam 'bhamatvadRSTimAtreNa gamakAH sahacAriNa' iti, ayamAzayaH bhUyo darzana tastAvadudeti niyato'yamaneneti tirIdRzI / sakalaprANisAkSikA // 181 5 10 15 20 tAvatA ca gamakatvamautsagikaM sidhyati / mImAMsakAnantu vipakSe darzanaM bAdhakapratyayaH / na ca so'sti nAdyayAvadanagnau dhUma dRSTa: / anutpanne'pi bAdhake tadAzaGkanamayuktamityuktaM taiH / "doSajJAne tvanutpanne nAzaGkA niSpramANiketi" ettattu na cAru, vyatirekanizcayamantareNa prativandhagrahaNAnupapatterityuktatvAt / jJApakakatvAddhi niyamaH svagrahaNamapekSate, niyamazcAya- 25 yauktikam yuktibalAt kalyam / Page #233 -------------------------------------------------------------------------- ________________ 182 nyAyamaJja [dvitIyam mucyate yat tasmin sati bhavanaM tato vinA na bhavanamiti bhUyodarzanam / tacca tasmin sati bhavanamityanvayamAtraparicchedAdardhagRhIto niyamaH syAt, tato vinA na bhvnmitysyaarthsyaapricchedaaditi| apare punaH anagnitvasAmAnyamantareNApi yogipratyakSakalpanAmakurvanta eva 5 maansprtykssgmymnvyvytirekmaahuH| dhUmAgnisAmAnye tAvat sahacarite upalabdhe, ttadvat tadabhAvAvapi sahacaritAvupalabhyete eva, dhUmatvasAmAnasyAnagnau jalAdAvadarzanAt / sarvagatatve'pi sAmAnyAnAM vRttibhedo niyAmaka iti vakSyate / yadyapi cAnagnitvAdyabhAvasAmAnyaM nAsti tathApi pratiSedhyAgnitvasAmAnyAnugamasiddhava tadabhAvAnugamagrahaNaM sidhyati, sakalavyaktijJAnamanaGga vyaaptinishcye| bhAvasAmAnyayoryadvat tathaiva tadabhAvayoH / bhAvayoH sAhacarya yadanvayaM tatpracakSate // vyatirekantu manyante sAhityaM tadabhAvayoH / sAdhyasAdhanabhAvastu bhaveda yatrApyabhAvayoH // tayorevAvayastatra vyatirekastu bhAvayoH / 15 tadevamabhAvAnvayavad bhAvavyatireko'pi pratyakSagamyo bhvtyev| iyAneva vizeSastu bhAvayoryAdRzI yayoH / vyApyavyApakatA saiva vyatyastA tdbhaavyoH|| abhAvayostu gamyagamakabhAve bhAvayorvyAptivyatyayo draSTavyaH / evaJca pratiSedhyAnugamapUrvakasAmAnyabhAvadvayAnugamapratyayopapatteranvayatadvyatirekanizcaye'pi na 20 yogipratyakSamupayujyate, bhAvAbhAvasAhacaryamavadhArya manasA niyamajJAnasiddha rityalaM nirbndhen| anumAnalakSaNe AkSepasamAdhAnam tasmAniyamavat tadgrahaNopAyo'pyastIti siddham / gRhIte niyame yAvatpunaH kvaciddharmiNi dhUmAdeliGgasya grahaNaM na vRttaM tAvanna 25 bhavati liGgino'vagatiriti sambandhagrahaNakAlApekSayA dvitIyaM talliGgadarzanama tayorevAnvayastatreti / yathA 'nAstyatra dhUmo'gnyabhAvAt' iti yatra yatra agnyabhAvastatra tatra dhUmAbhAva ityanvayaH / yatra tu dhUmastatrAgniriti vytirekH| Page #234 -------------------------------------------------------------------------- ________________ Ahnikam ] pekSitavyam, saiveyaM pakSadharmatocyate / pakSadharmAnvayavyatirekanizcaye satyapi pratyakSAgamavirodhena, pratipakSopanipAtena vA na gamakatvamiti tadaparaM lakSaNadvayamupadiSTam, abAdhitaviSayatvam, asatpratipakSatvaJceti / tadevamanubhavasiddhatvAdanumAnasvarUpamiva tasya lakSaNamapi tAntrikaviracitamavAcakaM lakSaNaM cet svayamanavadyamAvedyatAm, na tu tadveSeNa lakSyamapyanumAnaM nihnotuM yuktam / pramANa prakaraNam yatpunarabhANi 'pramANasya gauNatvAdanumAnAdarthanizcayo durlabha' iti tanna buddhayAmahe / na hi pramANasya kiJcid gauNatvamiha pazyAmaH / pakSadharmAdipadAni yadi nAma vyAkhyAtRbhigauNAni prayuktAni kimetAvatA pramANaM gauNIbhavet ? zabdAntareNa hi tallakSaNAbhidhAne na kazcid gauNatAdipramAdaH / yadapi 'avasthAdezakAlAnAM bhedAdi 'tyabhyadhAyi tadapi na bhayAvaham samyagavadhUtAyAM vyApta viplavAbhAvAt pramAtureva tatra tatrAparAdho nAnumAnasyeti / yadapyavAdi 'vizeSe'nugamAbhAvAt sAmAnye siddhasAdhanAdi 'ti tadapyasAdhu, 10 sAdhyasya matvarthasya darzitatvAt / sadvitIyaprayogAstu na bhavanti prayojakAH / utprekSAmAtramUlatvAddhetvAbhAsA bhavanti te // iti vakSyAmaH / raft vyAhAri 'viruddhAnumAna virodhayoH sarvatra sambhavAt ' kutracicca viruddhAvyabhicAriNa iSTavighAtakRtazca sulabhatvAditi, tadapyAlajAlam, prayojakahetau 15 prayukte satyevamprAyANAmanavakAzatvAt / 183 na vizeSaviruddhazca na cAstISTavighAtakRt / at supratibaddha hi tAH santi viDambanAH // 5 viruddhAnumAnavirodhayoriti / dharmavizeSANAM viparyayahetavo'tra viruddhAH, yathA yadi kAryatvAcchandasya parAzritatvaM siddhayati rUpAdiSu tathAdarzanAt tadA teSu tathAdarzanAdeva nitya sarvagatAzritatvAbhAvo'pi siddhaya diti / iSTavighAtakRt punaH sAdhyasyaiva dharmasya vinteti vizeSaH / saddhitIyaprayogAstviti / anityaH zabdaH kRtakatvAda ghaTavaditi prayukta paraH 20 25 Page #235 -------------------------------------------------------------------------- ________________ 19 nyAyamaJja [dvitIyam tAdRzA cAnumAnena puMso'rthamadhigacchataH / nAndhena tulyatA hastasparzAnumitavama'nA // yatnenAnumito yo'rthaH kuzalairanumAtRbhiH / abhiyogazatenApi so'nyathA nopapAdyate // 5 lokAyataikadezimate keSAzcidanumAnAnAmaprAmANyaM tatkhaNDanazca suzikSitatarAH praahuH| dvividhamanumAnam, kiJcidutpannapratIti kiJcidutpAdyapratIti / IzvarAdyanumAnantu utpaadyprtiiti| tatra dhUmAnumAnAdeH prAmANyaM kena nessyte| ato hi sAdhyaM budhyante tArkikairakSatA api // yattvAtmezvarasarvajJaparalokAdigocaram / anumAnaM na tasyeSTaM prAmANyaM tttvdrshibhiH|| RjUnAM jAyate tasmAnna tAvadanumeyadhIH / yAvat kuTilitaM ceto na teSAM viTatArkikaiH // evantu kathayadbhistaiH paraM nAstikyamAtmanaH / khyApyate sma jaDatvaM vA nAnumAnApramANatA // na hi sambandhagrahaNopAyavaicitryAdapramANatA bhavitumarhati / AgamenAnumAnena tarkavyutpAdanena vaa| pratyakSeNa gRhIto vA sambandho na viziSyate // IzvarAdyanumAnAnAM tatprasaGga savistaram / draDhimAnaJca vakSyAma ityalaM bahubhASitaiH // pramANamupagamyatAM tadanumAnamevaMvidharaviplutaparAkramaM bhavadudIritairdUSaNaH / anabhyupagame punaviMgataceSTitAH prANino bhaveyurupalopamA iti hi pUrvamAveditam // 57 sadvitIyaprayogeNa pratyavatiSThate 'astu ttsaadhydhrmaadhikrnntvshuunymighttaanytr| sadvitIyo ghaTo'nutpalatvAt (?) kuDyavat' ityaadinaa| utpannA svata eva tarkAbhyAsanirapekSeNa pratItiryataratadutpannapratIti / Page #236 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 185 Ahnikam ] anumAnasUtre tatpUrvakapadArthavicAraH athedAnI sUtramanusarAmastatpUrvakamityAdi / anumAnamiti lakSyanirdezaH / tatpUrvakamiti lakSaNam / taditi sarvanAmnA prakrAntaM prtykssmvmRshyte| tat pUrva kAraNaM yasya tattatpUrvakam / etAvatyucyamAne nirNayopamAnAdau tatpUrva ke prasaGgo na vyAvarttate tadvyAvRttaye dvivacanAntena vigrahaH prdrshyitvyH| te dve pratyakSe pUrva 5 yasyeti / yadekamavinAbhAvagrAhi pratyakSaM vyAkhyAtam, yacca dvitIyaM liGgadarzanam, te dve pratyakSe anumAnasyaiva kAraNaM nopmaanaadeH| tatra pratibandhagrAhi pratyakSaM smaraNadvAreNa tatkAraNam, liGgadarzanantu svata eva / nanu pratyakSarAtrasya prakRtatvAt, prakRtAvamazitvAcca sarvanAmnaH, kuto'yaM vizeSapratilAbhaH ? ucyate / udAharaNasAdharmyAt sAdhyasAdhanaM heturiti vakSyate / 10 hetureva cAnumAnaM yadiha lakSyaM nirdiSTam / na cAgRhItamudAharaNasAdharmya tadvadharmya vA sAdhyasAdhanaM bhavatIti tadgrahaNopAyo'pekSitavyaH / pratyakSavyatiriktatadavagamopAyaparikalpane cAnavasthAdUSaNamasakRdabhihitamiti pratyakSasyaiva tadupAyatvam / ato'numAnakAraNabhUtapratyakSApekSayA pratyakSamAtraprakrame'pi sarvanAmnA tadvizeSa AkSipyate yat pratibandhagrAhi pratyakSaM yacca dvitIyaM linggdrshnmiti| 15 nanu pratyakSavizeSadvayapUrvakatvamanumAnAbhAseSvapi savyabhicAraviruddhAdiSa sambhavatItyativyAptiH / maivam / hetulakSaNena sAdhyasAdhana grahaNena tatpratikSepAt / pratibandhasvarUpaM hi tatraiva nipunnmbhidhaasyte| iha tu tdgrhnnopaaymaatrmucyte| samyak pravRtte ca pratibandhagrAhiNi pratyakSa vyaaptiviplvaabhaavaannaanumaanaabhaasprsnggH| sAmAnyalakSaNAnuvAdena ca vizeSalakSaNe varNyamAne tata eva pramANAbhAsavyudAsasiddhaH, 20 kevalamidAnI samAnajAtIyopamAnAdivyavacchedo vacanIya iti sa eva tatpUrvakapadenopAttaH / arthotpannamavyabhicAri vyavasAyAtmakamiti phalavizeSaNAnAM srvprmaannessvnuvRtteH| yugapacca kvacinnAsti vyApAraH zabdaliGgayoH / ato nAvyapadezyatvavizeSaNamihArthavat // dvayorapi ca zabdaliGgayopikatvena svarUpagrahaNApekSatvAja jJAnAyaugapadyena yugapad grahaNAsambhavAt / 24 Page #237 -------------------------------------------------------------------------- ________________ 186 nyAyamaJjayAM [ dvitIyam nandevaM nirasyatAmativyAptiH, avyAptistu kathaM nirasiSyate, AgamAdipUrvakANAmanumAnAnAmasaGgrahAt / teSvapi mUlabhUtaM pratyakSameva kAraNamiti kecidAhuH / yathoktam yatrApyanumitAlliGgAlliGgini grahaNaM bhavet / tatrApi maulikaM liGga pratyakSAdeva gamyate // iti| yadvA prAdhAnyAbhiprAyeNa pratyakSapUrvakatvamucyate na niyamArthamiti nAvyAptiH, tAnIti vA punastAvadavabodhAya vigrahaH kartavyaH, tAni pratyakSAdIni pUrvaM yasyeti / yadyapi pratyakSameva lakSyatvena prastutaM tathApi vyavacchedyatayAnumAnAdInAmapi prakRtatvaM na vaaryte| atra codayanti taditi karaNAvamarzo vA syAt, phalAvamarzo vA ? karaNAvama" indriyAdikaraNapUrvakaM jJAnaM tatphalam, tatpUrvakaM cAnumAnamiti pUrvazabdasya dviH pAThaH syAt, sa cAzrutvA kalpanIyaH / phalAvamarza tu pratyakSa phalapUrvakamanumAnamiti tatpUrvakazabdasya phalavacanasyAnumAnazabdena karaNavAcinA saha sAmAnAdhikaraNyaM na syAt tatpUrvakamanumAnamiti / pratyakSaphalena hi liGgadarzanena parokSArthapratipattirupa15 janyate, sA cAnumAnaphalaM naanumaanmiti| ucyte| ubhayathA'pi na doSaH / karaNAvamarza tAvadindriyAdikaraNapUrvakaM tatphalaM liGgadarzanaM yat tadeva parokSArthapratipattau karaNamanumAnamiti na dviH pUrvakazabdasya pATha upayujyate / phale'pyavamRzyamAne pratyakSaphalaliGgadarzanapUrvakaM yadavinAbhAvasmaraNaM tadanumAnaM karaNameva, tataH prokssaarthprtiptteH| yaduktaM 'pratyutpannakAraNajanyA smRtiranumAnamiti spaSTameva sAmAnAdhikaraNyam / phale vA anumAna zabdaM vrnnyissyaamo'numitirnumaanmiti| yataH zabdaM vA adhyAhariSyAmaH, pratyakSaphalapUrvakaM parokSArthapratipattirUpaM phalaM yato bhavati tadanumAnamiti / atra hi prathamaM liGgadarzanam, tataH pratibandhasmaraNam, tataH keSAJcinmate parAmarzajJAnam tataH sAdhyArthapratItiH, tataHpratyakSalakSaNAvasaravaNitena krameNa heyAdijJAnamitIyati pratItikalApe yathopapatti kAryakAraNabhAvo vaktavya ityevaM tatpUrvakapadameva kevala25 manumAnalakSaNakSamamiti guravo varNayAJcakruH / 20 yatrApyanumitAditi / prabhAbhedenAnumitAd dezAntaraprAptirUpAlliGgini sUryagatyAdau / maulikama mUle bhavaM prabhAbhedarUpam / Page #238 -------------------------------------------------------------------------- ________________ pramANaprakaraNAma 187 Ahnikam ] sUtrasthatrividhapadasArthakyam ___ anye punaH upamAnAdyativyAptivyudAsAya trividhagrahaNaM vyAkhyAtavantaH / tatpUrvakamanumAnamityucyamAne sati upamAnAdau prasaGga iti trividhagrahaNam / liGga vakSyamANakAryAdibhedAdvA trividham, pakSadharmAdirUpatrayayogAdvA trirUpaM trividhmucyte| liGge ca trividhe sati tadAlambanajJAnamupacArAta trividhamabhidhIyate / tena pratyakSa- 5 pUrvakaM trividhaliGgAlambanajJAnamanumAna mityukte sati nAtivyAptiH / pUrvavadAdizabdArthavicAraH / nanu pUrvavadAdibhiH zabdaH kAryAdibhedavarNanaM jJAsyAmaH / pakSadharmAdirUpatrayantu kathamebhiH zabdaiH pratipAdyate iti / ___ atrAhuH, vAdAdikathAtraye'pi pUrvamupAdIyamAnatvAt pakSaH pUrvazabdenocyate, 40 so'syAstyAzrayatveneti pUrvavalliGgamityevamanena padena pakSadharmatvamuktaM bhavati / pakSe upayukte sati zeSaH sapakSo bhavati, so'syAstyAzrayatveneti zeSavat, evamanena sapakSe vRttiruktA bhavati / sAmAnyatodRSTamityanena vipakSAvyAvRttaM liGgamucyate / katham ? akAraprazleSAt sAmAnyato'dRSTamiti / tiSThatu tAvadvizeSaH sAmAnyato'pi na dRSTam, kveti pakSasapakSayovRtteruktatvAt parizeSAdvipakSe sAmAnyato'pi na dRSTamityava- 15 tiSThate / itthaM trirUpaM liGgamebhiH zabdairuktaM bhavati, tadAlambanaM jJAnamanumAnam / tadevaM lakSaNe kazcit sarvaM sUtramayojayat / evantu khyApitaM na syAt sUtrakArasya kauzalam // kiJca paJcalakSaNamiha zAstre'bhyupagamyata iti trirUpe tasmin varNyamAne kAlAtyayApadiSTaprakaraNasamayoH prasaGgo na vyAvarttate iti, tasmAt tatpUrvakapadameva 20 lakSaNapratipAdanArthamanavadyam / / trividhagrahaNaM tasya vibhAgapratipAdakam / bhedAH pUrvavadityAdigranthena kthitaastryH|| tatpUrvakapadodgItanirmalanyAyalakSaNAH / parimlAnAdaro'nyatra sUtrakRdvAkyalAghave // vibhAgavacanAt siddhaM traividhyaM svagirA bhavet / tathA ca siddhazabdAntaleSvevamaTITazata // Page #239 -------------------------------------------------------------------------- ________________ 184 nyAyamaJjayAM [dvitIyam pUrvavadanumAnaviSaye vicAraH . pUrvavaditi yatra kAraNena kAryamanumIyate, yathA jaladharonnatyA bhaviSyati vRssttiriti| ___ atra codayanti, pUrva hi kAraNamucyate, pUrvamasyAstIti pUrvavat kArya yuktam, 5 tena kAryAt kAraNAnumAnamihodAharttavyam, na kAraNAt kAryAnumAnam / na ca kAraNena kAryamanumAtumapi pAryate / kAryasya tAvat pakSatvamayuktam, siddhayasiddhivikalpAnuvRtteH / siddhe hi kArye kimanyadanumeyam / asiddhe khapuSpavanna pakSatvam / api cAsti kAryam kAraNasyAstitvAditi vyadhikaraNo hetuH, anityaH zabdaH kAkasya kAAditivat / sattAyAJca sAdhyAyAM bhAvadharmasya hetorasiddhatvam, 10 abhAvadharmasya viruddhatvam, ubhayadharmasyAnakAntikatvamiti kathaM sAdhayituM zakyate ? taduktam, nAsiddha bhAvadharmo'sti vyabhicAryabhayAzrayaH / ___dharmo viruddho'bhAvasya sA sattA sAdhyate katham // iti / na ca kAraNamAtrasya hetutvaM yuktama, vinA ca prativandhAdinA vyabhicArasambha15 vAt / kAraNavizeSazca na kazci dvipazcitApi nizcetuM zakyaH, caladacalavipulavapuSAmutpaladalamalImasatviSAmapi payomucAmamuktapayasAmuparamadarzanAt / yadi tvantyadazAvati kAraNaM liGgamiSyate / vyAptismaraNavelAyAM kAryapratyakSatA bhavet // nanu saugatairapi kAraNAt kAryAnumAnamaGgIkRtameva / hetunA yaH samagreNa kaaryotpaado'numiiyte| arthAntarAnapekSitvAt sa svabhAvo'nuvaNitaH // iti / bhAvadharmasya hetorasiddhatvamiti / yAvat tasya sattA na siddhA tAvat dharmo hetuH kathaM bhAvadharmo bhavet / abhAvadharmasya viruddhatvam, na hyabhAvadharmeNa bhAvaH sAdhayituM zakyate pratyuta tasyAbhAvasAdhakatvAt / hetunA yaH samagraNetyasyottaramardham 'arthAntarAnapekSitvAt sa svabhAvo'nuvarNitaH' iti // Page #240 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 289 granthajJo devAnAmpriyaH / utpAdyate'smAdityutpAdo yogyatA kathyate / sA caatraanumeyaa| ata eva tasya vastuno'nanyatvAt svabhAvAnumAnamidamiSyate, sa svabhAvo'nuvaNita iti| atrAhuH, sarvamidamaviditAnumAnaprayogakramasya durmatezcodyam / na kAryamatra pakSIkriyate, na sattA sAdhyate, na vyadhikaraNo hetuH prayujyate, api tu payodharA eva 5 dharmiNo'dUrakAlabhAvinyA vRSTayA tadvantaH sAdhyante viziSTonnatirUpadharmAdiyogeneti na pUrvakathitadoSAvasaraH, yathA agnimAnayaM dhUmaH bahulapANDutAdidharmayogitvAnmahAnasAvadhRtadhUmavaditi, dhUma evAgnimattayAnumIyate / evaM samanantarotpAditavRSTayo'mI jImUtAH sAtizayonnatyAdidharmayogitvAt pUrvopalabdhaparjanyavad iti jaladharA eva bhaviSyavRSTimattayAnumIyante / yathAha bhaTTaH tasmA dvarmaviziSTasya dharmiNaH syAt prmeytaa| sA dezasyAgniyuktasya dhUmasyAnyazca kalpitA // iti / yattu pUrva kAraNamucyate iti, tat satyam / pUrvamasyAstIti pUrvavat, kAraNagatamunnatatvAdidharmajAtamucyate, tadeva liGgamiti granthadoSo'pi na kazcit / na ca kAraNamAtrasya hetutvaM brUmo yenAsya vidhurapratyayopanipAtAdikRto vyabhicAraH 15 syAt / api ca viziSTameva kAraNaM hetuH, na ca kAraNavizeSoM durvgmH| gmbhiirgjitaarmbhnibhinngirighvraaH| rolambagavalavyAlatamAlamalinatviSaH // tvnggttttilltaasnggpishnggottunggvigrhaaH| vaSTi vyabhicarantIha naivaM prAyaH payomucaH // anabhyupagame caivamanumAnasya jIvitam / na syAddharmavizeSANAmapi bodadhumazaktitaH // yadapi kAryapratyakSatvamAzaGkitam tadapyayuktam / na hyatra vRSTayanumAnasamaya eva zirasi salilakaNAH patantaH payodamuktA dRzyante / parokSe liGgini jJAnamanumAna dhUmasyAnyaizca kalpitA sA prameyatA 'agnimAnayaM dhUmaH' iti / rolambo bhramaraH / gavalaM mahiSazRGgam / Page #241 -------------------------------------------------------------------------- ________________ nyAyamaJja [ dvitIyam miti ca vizeSaNopAdAnAt yatra yatra na tadAnImeva vRSTiH pratyakSIbhavati tadu dAharaNaM bhaviSyati / api ca anupajAtAvayavakriyatayA anAzaGkayamAna vinAze'ntyatantau jAtayA kriyayA paTaniSpattyanumAne kriyamANe paTapratyakSatAkAle vyavadhAna - sambhavAt / tathA hi ekatastAvat antyatantau kriyAvamarzanam, avinAbhAvasmaraNam, 5 parAmarzajJAnam, anumeyapratItiriti tricaturAH kSaNAH / anyatastu kriyA, kriyAto vibhAgaH, vibhAgAt pUrvasaMyoganivRttiH, tata uttarasaMyogotpAdaH, tataH paTaniSpattiH, niSpanna paTe kSaNAntare rUpAdiguNArambhaH, rUpAdijanmani paTasya samavAyikAraNatvAt kAraNasya kAryAdavazyaM pUrvakAlabhAvitvam, ato niSpanno'pi nUnamekasmin kSaNe nIrUpaH paTo bhavatIti na tadaiva pratyakSaH, tataH kSaNAntare rUpotpAdAd rUpavad 10 dravyamindriyasannikarSAt pratyakSaM bhaviSyatItyatinahava ete kSaNAH, ato na kAryapratyakSatvam / nApi vidhurapratyayAdinA kAryAnutpattiranutpannAvayavakriyAtvavizeSaNopAdAnena tadvinAzAnAzaGkanAt, kripAtazcottarottarakAryANAmavazyambhAvitvAt / 190 15 yadapi ' hetunA yaH samagreNetyAdinA yogyatAnumAnaM vyAkhyAtam tadapyasAdhu / svabhAvAnumAnasya nirastatvAt / lokazca kAraNAdavikalAt kAryameva kalpayati na yogyatAmityalaM prasaGgena / zeSavadanumAnasvarUpa vicAraH zeSavaditi yatra kAryeNa kAraNamanumIyate yathA nadIpUreNoparitane deze vRSTiriti / atrApi vRSTimaduparitanadeza saMsargalakSaNo nadIdharmaH taddharmeNaiva viziSTena pUrNatAdinAnumIyate vRSTimatpRSThadeza saMsRSTeyaM nadI, phenilakaluSatvAdiviziSTa20 pUropetatvAt, pUrvopalabdhaivaM vidhadhunIvat / ayaM dezo vA vRSTiviziSTa dezAntarasaMsRSTo viziSTana dIpUravattvenAnumIyata iti prAktanavaiyadhikaraNyAdicodyacakrasyehApi nAsti prasaraH / phalatastviyaM vAcoyuktiH kAryeNa kAraNamanumIyata iti / paramArthatastu dharmI dharmavattvena dharmavAnanumIyata iti sthitiH / yadAha bhaTTaH 25 " sa eva cobhayAtmAyaM gamyo gamaka eva ca / asiddhenaikadezena gamyaH siddhena bodhakaH // iti / kriyAvamarzanamiti / utpannAmantyatantu kriyAM yadA avamRzati 'antyatantukriyeyam' iti tadA tadanantaramasakRt paTotpattidarzanAdavinAbhAvasambandhasmaraNam / dhunI nadI / Page #242 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 191 Ahnikam ] yattu setubhaGgahimavilayanAdinApi nadIpUropapattidRSTeti, tatrApyucyate AvarttavarttanAzAlivizAlakaluSodakaH / kallolavikaTAsphAlasphuratphenacchaTAJcitaH // vahadahalazaivAlavanazAdvalasaMkulaH / nadIpUravizeSo'pi zakyeta na niveditum // pramAturaparAdho'yaM vizeSa yo na pazyati / nAnumAnasya doSo'sti prmeyaavybhicaarinnH|| rodhopaghAtasAdRzyavyabhicAranibandhanam / anumAnApramANatvamato vaktumasAmpratam // pAramparyeNa vRSTizca nadIpUrasya kAraNam / patadghanapayobindusaMdohaspandanakramAt // sAmAnyatodRSTAnumAnasvarUpam sAmAnyatodRSTantu yadakAryakAraNabhUtAlliGgAttAdRzasyaiva liGgino'numAnam / yathA kapitthAdau rUpeNa rasAnumAnam / rUparasayoH samavAyikAraNamekaM kapitthAdi dravyaM na tu tayoranyonyaM kaarykaarnnbhaavH| zAkyadRSTayApi vartamAnayoH kSaNayori- 15 taretarakAryakAraNatA na sambhavatyeva / dharmiNazca rUpavattvena rasavattAnumAnAda asiddhAdicodyAnAM pUrvavadanavakAzo vaktavyaH / yatpunarbhASyakAreNa bhAskarasya dezAntaraprAptyA gatyanumAnamudAhRtaM tadayuktam, dezAntaraprAptergatikAryatvAt kAryeNa kAraNAnumAnaM zeSavadevedaM syAt / Avarteti / AvartAnAM yA vartanAH sampAdanAstAbhiH zAli zlAdhyazIlaM yadudakam / rodhopaghAtetyanena pUrvapakSasUtraM 'rodhopaghAtasAdRzyebhyo vyabhicArAdanumAnamapramANam' iti sUcitam / yadi nadIpUrAd vRSTayanumAnaM tadasau rodhAt setubhaGgAdapi bhavati; yadi pipIlikANDasaJcArAd bhaviSyavRSTayanumAnaM tadasau rathAdyupaghAtAdapi bhavati; yadi ca kekAravAd mayUrAnumAnaM tadasau puruSeNAnukriyamANo'pi tatsadRzo 25 bhvtiiti| Page #243 -------------------------------------------------------------------------- ________________ 192 5 atha dezAntare taraNidarzanaM heturucyate, tasyApi gatikAryatA pAramparyeNa vidyate eva, gatyA prAptiH prAptyA ca tatra darzanamiti / atha dezAntare upavane darzanaM pakSIkRtya darzanatvena ca darzanazabdavAcyatvena ca vA tasya gatipUrvakatvamanumIyate dezAntare divAkaradarzanaM gati pUrvakaM dezAntaradarzanatvAt tacchabdavAcyatvAdvA devadattadezAntara - darzanavaditi, tathA'pi pAramparyeNa gatikAryatA na nivarttate eva / na hi darzanatvaM gotvAdivat sAmAnyamasti kintu bhAvapratyayenAtra darzanotpAdikA zaktirucyate sA ca 10 nAtIndriyA nityA kAcid, api tu svarUpasahkArisvabhAvaM veti / dRzyamAnazva dezAntaraprAptyAtmakamiti gatikAryam / evaM darzanazabdavAcyatve'pi hetukRte vaktavyam, gatyA dezAntaraprAptirjanyate, tayA tatra darzanam, tena zabdaprayogaH, sa eva bhAvapratyayenoktaH / tasmAt sarvathA gatikAryatvAnapAyAccheSavadevedamanumAnam / tadetadbhASyakArIyamudAharaNamIdRzam / 15 20 [ dvitIyam api ca dezAntaraprAptirdezAntarasaMyogaH, na ca dazazatAMzordezAntareNa zailAdinA saMyogaH sambhavati, nabhasA tu bhavannapi dizA vA durlakSyaH, pratyakSetaravRttitvAt pavanavanaspatisaMyogavat mAtRgarbhasaMyogavadvA / 25 nyAyamaJjaya bhAvaH / rUpAdrasAnumAnantu tasmAdyuktamudAhRtam // akAryakaraNaprAya hetUnAzva bhadantakalahe'smAbhirudAharaNavistaraH // pradarzitaH / prakArAntareNAnumAna traividhyam evaM tAvanmatuvyAkhyayA traividhyamanumAnasya varNitam, etattu phalguprAyamiva manyante / niyamAtmaka sambandhabalAdeva liGgasya gamakatvamuktaM na kAryAdisvarUpeNa, tat kimIdRzavidhyena darziteneti / vatipratyayamAzrityAnyathA vyAcakSate, pUrvavaditi / atra sambandhagrahaNakAle liGgaliGginoH pratyakSataH svarUpamavadhArya punastAdRzenaM va liGgena tAdRgeva liGgI gamyate, tatpUrveNa tulyaM vartate iti pUrvavadanumAnam yathA mahAnase dhUmAgnI sahacaritau dRSTvA punaH parvate dhUmAgnyanumAnam / dezAntareNa zailAdinA saMyogaH sambhavatIti / atidUravartitvAt sUryasyeti sa eva bhAvapratyayenoktaH / tatra darzanazabdaprayoge sati 'tacchabdavAcyo'yam ' Page #244 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 163 nana pratyakSapratItyA viSayagatasakalavizeSasAkSAtkaraNakSamayA tulyA nAnumAnikI matiriti kathaMkriyAtulyatvam ? tadabhAvAt ? kathaM vatiH ? stymevm| tathApi vahvereva tAdRzasya vailakSaNyApAdakavizeSAvacchinnasya liGgana grahaNAdadUraviprakarSaNa kriyAtulyatvamupapatsyate, zeSavannAma parizeSaH / sa ca 'prasaktapratiSedhe'nyatrAprasaGgAcchiSyamANasampratyayaH', yathA kvacit pradeze dhUmenAgnimAtre'numite kimindhano'ya- 5 magniriti vimarza prasaktAnAM tRgaparNakASThAdInAM pratiSedhAnmRtpASANAdInAmaprasaGgAcca gomayendhano'gniH priklpyte| yathA vA zabde dravyakarmatvapratiSedhAt sAmAnyAdAvaprasaGgAcca guNatvAnumAnaM vkssyte| sAmAnyatodRSTantu yatra sambandhakAle'pi liGgasvarUpamapratyakSaM nityaparokSameva sAmAnyato vyaaptigrhnnaadnumiiyte| yathA zabdAdhupalabdhyA zrotrAdi karaNam / idriyANAmatIndriyatvAnna kadAcit 10 pratyakSagamyatvam / atha ca cchedanAdikriyANAM parazvadhAdikaraNapUrvakatvena vyAptigrahaNAcchabdAdyupalabdhikriyANAM karaNapUrvakatvamanumIyate / tatra zaGkA tatsamAdhAnaJca atra vativyAkhyAne codayanti, pUrvavadeva ekamanumAnamuktaM syAnna trividham, yato na tAvadanavagatavyAptikaM liGgaM gamakaM bhavati vizeSANAmanantatvena ca tadanvaya- 15 vyatirekayorduravagamatvAt sarvatra sAmAnyenaiva vyAptigrahaNam / yaccetthaM vyAptijJAnaM tattulyaM tritaye'pi / ataH sarva pUrvavadeva syAdvateH sarvatra sambhavAt / tadetadayuktam / avAntaravizeSasya suspaSTasya bhAvAt, vyAptipUrvakamanumAnamityetAvatA yadyekavidhamucyate, tat satyam / evamprakAramevedam, tasmin satyapi tu sAmye bhedAntarasambhavAt traividhyamasya prtipaadyte| tathA hi dhUmajvalanayoH pUrvaM 20 pratyakSeNa grahaNAdidAnoM tenaiva dhUmena sa evAgniranumIyate iti pUrvavadidamanumAnamucyate yat pratyakSapUrvakamiti prasiddham / nanu dhUmAntareNa vahyantarAnumAnaM kiM na pratyakSapUrvakam ? ka evamAha na pUrvavaditi ? kathaM tIMdamucyate ? tenaiva dhUmeneti jAtyabhiprAyametaducyate na vyktybhipraaym| iti zabdaprayogAt / tadabhAve kathaM vtiH| "tena tulyaM kriyA cedvatiH" iti kriyAtulyatve vateH smaraNAt / Page #245 -------------------------------------------------------------------------- ________________ 164 nyAyamaJja [dvitIyam nanu sAmAnyatastahi tatparicchedAt sAmAnyatodRSTamevedaM syAt ? na / sAmAnyatodRSTasya nityaparokSAnumeyakaviSayatvAt, prasaktapratiSedhAdinA ca niyatasAdhyaparicchedahetuH parizeSAnumAnamucyate / yathA gomayendhanadahanAnumAnamudAhRtam, zabde vA guNatvakalpanam / sAmAnyatodRSTantu nityaparokSaviSayamudAhRtameva zrotrAdyanu5 mAnam, tadevaM bhedasambhavAt trividhamanumAnamiti yuktam / ___ AstAM vA udAharaNabhedaH / ekatrApyudAharaNe traividhyamabhidhAtuM zakyate, yathA icchAdikAryamAzritaM kAryatvAd ghaTavad ityAzrayamAtre sAdhye pUrvavadanumAnam / prasaktazarIrendriyAdyAzrayapratiSedhena viziSTAzrayakalpane tadeva parizeSAnumAnam / anumeyasya nityaparokSatvAt tadeva sAmAnyatodRSTaJca / 10 sAmAnyatodRSTazeSavadanumAnayoravizeSa iti zaGkAyAH samAdhAnam nanu parizeSasya sAmAnyatodRSTasya ca ko vizeSaH ? ucyate parizeSAnumAnapravRttAvanyaH panthAH saamaanytodRssttsyaanyH| icchAdikArya dehAdivilakSaNAzrayaM zarIrAdiSu bAdhakapramANopapattau satyAM kAryatvAditi sAmAnyatodRSTasya kramaH / parizeSAnumAnasya tu itthaM pravRttiH, icchAderAzrayatvena prasaktAni zarIrendriyamanAMsi niSidhyante, dikkAlAdau ca tatprasaGgo nAsti, tatpArizeSyAdAtmaiva tadAzraya iti / parizeSAnumAne ca sarvatra naiSa niyamaH sAdhyasyAtiparokSatvamiti gomayAgnikalpanAdidarzanAt, sAmAnyatodRSTantu nityaparokSaviSayameveti sUktaM traividhyam / kriyAnumAnavAdaH apare punaradRSTasvalakSaNaviSayaM zaktikriyAnumAna sAmAnyatodRSTamudAharanti, devadattAdAvapi kriyAyAH parokSatvAt / calatIti pratyaye hi na devdttsvruupaatiriktkriyaatttvprtibhaasH| apare punariti praabhaakraaH| adRSTaM svalakSaNaM svarUpaM yasya kriyAdestadadRSTasvalakSaNam, anvdhRtsvruupmityrthH| tathAhi yathA s tyapi bIje salilAdyabhAvAd aGkaro 'bhavan bIjavyatiriktakAraNAntarApekSa iti gamyate evaM satyapi devadatte saMyogavibhAgau 25 kadAcid bhavantau kadAciccAbhavantau devadattavyatiriktakAraNAntarApekSAviti gamyate / tasya hItthamaritatvamAtreNAvagatiH, 'arita kiJcit kAraNAntaram' ityevaMrUpeNa kriyAdera Page #246 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam ya eva devadattAtmA tiSThat pratyayagocaraH / calatItyapi saMvittau sa eva pratibhAsate / / avirala samullasat saMyogavibhAgaprabandhaviSayatvAt, calatIti pratyayasya na sarvadA tadutpAdaH, kathaM tarhi nityaparokSe kriyAsvalakSaNe'numAnaM kramate iti cet, kAryasya kAdAcitkatvena kAraNapUrvakatvAt paridRzyamAnasya dravyasvarUpasya kAraNatve sarvadA kAryotpAdanaprasaGgAt, sarvadA tatsvarUpasadbhAvAd, na ca sarvadA kAryamutpadyate iti tadatirikta kriyAnumAnam / evaM zaktAvapi draSTavyam / kriyAzaktisvarUpasya ca nityaparokSatvAt tadadRSTasvalakSaNaviSaya manumAnamucyate na tu vizeSaviSayam, vizeSe vyAptigrahaNasyAsambhavAditi / 195 5 3 kriyAnumAnavAdakhaNDanam tadidamanupapannam, parispandarUpasyotkSepaNAdibhedavataH karmaNaH calatyAdipratIta prakAzamAnatvena pratyakSatvAd na tasya nityAnumeyatvam / saMyogavibhAgAlambanave tu saMyujyate vibhajyate iti pratItiH syAd na calatIti, yathAviSayaM pratyayotpAdAt / saMvedanAnusAriNI ca viSayavyavasthA, anyathA ghaTapratyaye'pi parasyAlambanatA syAt / saMyogavibhAgAlambanatve sati tiSThatyapi calat pratyayaH prApnoti, tatrApi 15saMyogavibhAgasambhavAt / sthANau ca zyenasaMyogavibhAgavati calatIti pratibhAso 10 20 numAnAt, ata evAdRSTasvalakSaNatvam / tathA ca taTTIkA "atra cinItijJammanyA anavadhRtasvalakSaNameva kvacidanumAnena sAmAnyato gRhyata iti manyante tadbhramApanayAyedamuktam 'tattu dvividham' iti / adRSTasvalakSaNaviSayamapyanumAnamasti kriyAdiSu / kathaM punaradRSTasvalakSaNe sambandhidarzanam ? utpattimataH phalasya darzanAt' ityAdi / nanu mImAMsakabhASyakRtA devadattasya dezAntaraprAptiM gatipUrvikAM dRSTvA Aditye'pi dezAntaraprAptyA sAkSAd vizeSarUpeNaiva kriyAnumAnamuktam, ataH kathamevamucyate ityAzaGkayAha na tu vizeSaviSayamiti / vizeSe vyAptigrahaNasyAsambhavAditi / gate nityaparokSatvAnna kadAcit pratyakSeNa dezAntaraprAtyA saha sambandhagrahaNaM tasthA iti / adRSTasvalakSaNAnumAne tu sambhavati sambandhagrahaH; yathA aGkurAdikAryaM satyapi bIje kadAcid dRzyamAnaM bIjAtiriktakAraNAntarApekSamiti dRSTam, evaM saMyogAdi satyapi devadatte kadAcida dRzyamAnaM tadatiriktakAraNApezIti bhavati sambandhagrahaH / zaktAvapi 25 Page #247 -------------------------------------------------------------------------- ________________ 166 nyAyamaJjayAM [dvitIyam .. bhavet / aviralatadupajanaprabandhe'pi bhUtabhAvinoH saMyogavibhAgayoH parokSatvAd varta mAnayograhaNam / tau ca calitvA'pi sthite devadatta sta iti tatrApi kathaM na calatIti prtyyH| nirantaraJca saMyogavibhAgazreNidarzanAt / bhUmAvapi bhaved buddhizcalatIti manuSyavat // atha manuSe yatkriyAjanyatvaM saMyogavibhAgayostatraiva calatItyAdibuddhinyatra, devadattakriyayA ca tau janyete na niSkriyayA bhUmyeti na tasyAM tathA pratyayaH / / yadyevaM kriyAnvayavyatirekAnuvidhAnAt kriyAlambana evAyaM pratyayo na saMyogavibhAgA lmbnH| tadAlambanatve hi tayordvayavRttitvAvizeSAd vizeSa kAraNaM vAcyam yena 10 puruSa evAyaM pratyayo na bhUmAviti, devadattakriyAjanyatvena tu na vizeSo yataH kriyAyAH parokSatve sati tadeva na vidmaH, kimasau devadattAzrayA kriyA kiM vA bhUmyAzriteti, saMyogavibhAgakAryAnumAnasyobhayatrApi tulyatvAt / na ca devadatte gacchati bhUmAvanavaratavahadvAtasaMyogavibhAgavatyapi vA taraGgiNItIrapASANe calatIti pratyayo dRSTaH, tasmAt kriyAviSaya eva calatIti pratyayo na saMyogavibhAgAlambanaH / saMyoga15 vibhAgAgrahaNe'pi ca nirAlambe vihAyasi viharati vihaMgame calatIti saMvedanaM dRzyate, na ca gaganasaMyogaH pratyakSaH pratyakSettaravRttitvAd gandhavahamahIruhasaMyogavat, vitatAlokAvayavyAkAzastatsaMyogazca patriNaH pratyakSa iti cennaM tadevam dAhAdeH kAdAcitkatvAt kAryatvam, kAryazca kAraNaM vinA na sambhavati, dRSTasya cAgnisvarUpasya mantrAdisannidhAne vyabhicArAdadRSTasya kAraNatvakalpanA kAryatvabalAdeva, iti kAryamAtrAcchaktyanumAnam / kAryavizeSAcca saMyogAdeH kriyAnumAnam / athavA yathA bhATairvyAkhyAtam 'yatra tenaiva dhUmena tasyaivAgneranumAnaM tat pratyakSato dRSTasambandham, yatra tu anyena vizeSeNa sambandhagraho'nyasya cAvagamastat sAmAnyatodRSTam, tadanena 'na tu vizeSaviSayam' ityAdinA nirAkriyate / yo vizeSo'numIyate tena saha vyAptirna gRhItA, na cAnyena vyAptau gRhItAyAmanyasyAnumitiH, atiprasaGgAditi / vitatAlokAvayavIti / AkAzate A samantAt prakAzata iti vyutpatyA AlokAvayavina evAkAzatvam / 25 Page #248 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam tmaalniiljiimuutsmuuhpihitaambre| nizIthe sAndhakAre'pi calatkhadyotadarzanAt // na tatrAlokAvayavI na ca kazcana timirAvayavI vA vidyate iti kena saMyogo gRhyate vibhAgo vA / bhUkampotpAte ca jAte calati vasumatIti matirasti na tatra saMyogavibhAgau gRhyate, vahulanizIthe ca natarAma, tasmAnna saMyogAdyAlambanA calatIti 5 matirapi tu kriyaalmbnaiveti| na ca nityaparokSA kriyA anumAtumapi zakyA, kAryasya kAraNapUrvakatvena bhavanmate sambandhagrahaNAnupapatteH, na hi te dravyasvarUpaM kAraNamapi tu kriyAviSTam, kriyAyAzca parokSatvAnna tadAviSTadravyagrahaNaM sughaTamiti kAraNatvAgrahaNAd ghaTAdAvapi durghaTA vyAptipratItiH / AtmAnumAne tu nAyaM doSaH, ghaTAdeH kAryasyAzritasya prtykssmuplmbhaat| tasmAnna kAryAnumeyA kriyA, na ca saMyogAnumeyA, 10 'saMyogAntaM karmeti nyAyAd vartamAnAyAH kriyaayaastenaanumaatumshkytvaat| kriyAnumAnavAdazca sAmAnyalakSaNe vistareNa nirastaH / zaktyanumAnavAdapratiSedhaH etena zaktayanumAnamapi vyudastaM veditavyam / purA ca savistaramatIndriyazaktinirAkaraNaM kRtmev| tenAdRSTakriyAzaktisvalakSaNamiti kSamam / nedaM sAmAnyatodRSTamiti pUrvoktameva tat // iti matupi vatau vA pratyaye vartamAne trividhamidamihoktaM yuktamevAnumAnam / parakaviracitAnAM lakSaNAnAM tvamuSmin sati na bhavati zobhA bhaasvtiivendubhaasaam|| bauddhoktapratibandhadUSaNadizA tallakSaNaM dUSitaM bhUyodRSTamitAnvayaikakaraNaM zocyaM punaH zAbaram / sAMkhyAnAntu kuto'namAnaghaTanopAdAnarUpA yatasteSAMjAtirasau ca tadvikRtivadbhinneti duHstho'nvayaH // sAGkhyAnAntu kuto'numAnaghaTaneti / teSAnupAdAnarUpA jAtiH, yayA ghaTAdInAM mRdupAdAnam, sarveSu ghaTAdiSu mRdrUpatAnuvRtteH, saiva teSAM jAtiH sAmAnyam / Page #249 -------------------------------------------------------------------------- ________________ 198 nyAyamaJjayAM [dvitIyam anumAnasya traikAlikaviSayagrahaNasAmarthyam idamidAnI cintyate, yadetadindriyAdisannikarSajatvAdinA lakSitamasmadAdipratyakSaM tatkila prAyazo vartamAnakAlaviziSTavastuviSayam / evamidamanumAnamapi kiM tadgocarameva, kiM vA kAlAntaraparicchede'pi kSamamiti, taducyate, trikAlaviSayamanumAnamiti, kasmAt traikAlyagrahAt, trikAlayuktA arthA anumAnena gRhyante, bhUtA nadIpUreNa vRSTiranumIyate, saiva bhaviSyantI meghonnatyA, dhUmena vartamAno'gniriti / atazca yanmImAMsakairucyate codanA hi bhUtaM bhavantaM bhaviSyantaM sUkSmaM vyavahitaM viprakRSTamityevaMjAtIyakamarthaM zaknotyavagamayitu nAnyaditi tadayuktam, codanAvat prmaannaantrsyaapyevNjaatiiykvissytvopptteH| pratyakSamapi yoginAM trikAlaviSayamuktam, asmadAdInAmapi kvciditi| kAlAsattvAdaH atra codayanti, kAle sati traikAlyagrahaNaM cintyam, sa eva tu durupapAdaH, tadabhAve kasya vartamAnAdivibhAgo niruupyte| na tAvad gRhyate kAlaH pratyakSeNa ghaTAdivat / cirakSiprAdibodho'pi kAryamAtrAvalambanaH // na cAmunava liGgana kAlasya priklpnaa| pratibandho hi dRSTo'tra na dhUmajvalanAdivat // yastu 'ayaM ghaTo'yaM ghaTaH' ityAdika ekAkArapratyayaH sa teSAM mate sAdRzyanibandhano na sAmAnyanibandhana iti / yaduktam 'piNDasArUyameva sAmAnyam' iti; sArUpyAvacchinnaH piNDa evaanugtprtyyheturityrthH| taccopAdAnaM prativikAramanyaccAnyaccAbhyupagantavyam, anyathA vikArAH parasparaM bhinnAstadupAdAnaM yadyabhinna supeyate tadA cAbhinAtmanyupAdAne bhinnAtmano vikArasya kathaM sambhavaH / tatra hyupAdAne yo'zo nAsti sa ced vikAre'bhyupagamyate tadA asata utpAdAt satkAryavAdahAnApattiH / tadbhinnAtmano vikArasya bhinnAtmaivopAdAnamabhyupeyam / Page #250 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam patsyate 1 pratibhAsAtirekastu pracitAM kAcidAzritya kriyAkSaNaparamparAm // na caiSa grahanakSetraparispandasvabhAvakaH / kAlaH kalpayituM yuktaH kriyAto nAparo hyasau // muhUrttayAmAhorAtramAsavaMyana vatsaraH loke kAlpanikaireva vyavahAro bhaviSyati // faast vibhurnityaH kAlo dravyAtmako mataH / atIta varttamAnAdibhedavyavahRtiH evamAkSipte sati- kutaH // kAlA sattvapratiSedhe kAlapratyakSatAvAdinAM matam pratyakSagamyatAmeva kecit kAlasya manvate / vizeSaNatayA kAryapratyaye pratibhAsanAt // krameNa yugapat kSipraM cirAt kRtamitIdRzaH / pratyayA nAvakalpante kAryamAtrAvalambanAH // na hi viSayAtizayamantareNa pratibhAsAtizayo'vakalpate / arUpo nanvayaM kAlaH kathaM gRhyeta cakSuSA / rUpameva tavArUpaM kathaM gRhyeta cakSuSA // kathaM vA rUpavanto'pi parokSAH paramANavaH / tasmAt pratItiranveSyA kiM nimittaparIkSayA // 199 5 10 15 dravye'yaM niyamo na rUpAdau dravye'pi nAyaM niyamaH yadrUpavat tatpratyakSamiti, 20 paramANUnAM tathAbhAvaH syAt / kintu yat pratyakSaM tadrUpavaditi / taduktam, 'trayANAM pratyakSatvarUpavattvadravatvAdInI 'ti / nedaM daivikaM vacanaM yadanatikramaNIyam / na ca vaca pracitAM kAcidAzrityeti / kriyAkSaNaparamparAyAH pracitatvena vRddhayA 'cireNa kRtam' iti pratyayaH / a muhUrta yAmAhorAtreti / 'muhUrtena kRtam' ityAdivikalpAnAmapi kAryamAtrA- 25 mbanatvam; yathA sAmAnyavikalpasya vyaktimAtrAlambanatvaM tadvadeSAmiti bhAvaH / Page #251 -------------------------------------------------------------------------- ________________ nyAyamaJja [dvitIyam 200 nena pratyakSatvamapratyakSatvaM vA vyavasthApyate / pratyakSatvaM hyendriyakapratItiviSayatvamucyate, taccedasti kAlasya nIrUpasyApi pratyakSatA kena vAryate / rUpitvaM tad dravyANAmastu tathA darzanAta, na cAnudghATitAkSasya kSiprAdipratyayodayaH / tadbhAvAnuvidhAnena tasmAt kAlastu caakssussH|| svatantra eva tahi ghaTAdivat kasmAnna gRhyate kAla iticed vastusvabhAva eSa na prynuyogaarhH| rUpidravyavizeSaNatAM gatasya tasya grahaNaM na daNDAdivat svatantrasyApIti, gaganAdestvanyavizeSaNatayApi na grahaNamastIti tasyApratyakSatvaM na tvarUpatvAt / atha vaded vizeSaNasyApi rUpavata eva daNDAdeH cakSuSA grahaNaM na kAlAde10 riti, tadayuktam, arUpasyApi sAmAnyAdevizeSaNasya cakSuSA grahaNAt / dravye niyama iti ced, uktamatra yadeva nayanakaraNakAvagamagocare saMcarati tadeva cAkSuSaM rUpavadarUpaM vA dravyamadravyaM veti| evaM guru dravyamiti kArtasvarAdau pratibhAsAd gurutvamapi pratyakSa na patanAnumeyameva / tasmAt svatantrabhAvena vizeSaNatayApi vaa| cAkSuSajJAnagabhyaM yat tatpratyakSamupeyatAm // ata eva pratyakSaH kaalH| evaM samAnanyAyatvAt pUrvAparAdipratyayagamyA digapi pratyakSA veditvyeti| kAlAsattvapratikSepe kAlasyAnumeyatAvAdinAM matam anye manyante daNDI devadatto nIlamutpalamitivad viSayAtirekasyAgrahaNAt / pratyayAtizayasya ca parokSakAlapakSe'pi tatkAraNakasyopapatteranumeya eva kAlaH / apratyakSatvamAtreNa na ca kAlasya naastitaa| yuktA pRthivyadhobhAgacandramaHparabhAgavat // apratibhAsamAno'pi kAla: saMskAra ivendriyasahacaritaH pratyabhijJAM kSiprAdipratIti jnyissyti|kRtshc pratyakSalakSaNe mahAn kaliH kiM viSayabhedAdeva pratibhAsabhedaH, utopAyabhedAdapoti tadalaM punastadvimardaina / prAvaraM matamupasaMhRtya 'anye manyante' ityAdinAcAryamatamAha / Page #252 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam pramANamiti nirNItaM pratyakSaM savikalpakam / tasmAnna kalpanAmAtraM cirakSiprAdisaMvidaH // na ca samparidRzyamAnakaraNavinirmitatvamupapadyate kriyamANasya paTAdeH kAryasya / tadutpAdasya ca tantuturIcemazalAkAkuvindAdikAraNavRndasya sAmye'pi kvacittUrNaM kRtaM kvaciccireNa kRtamiti pratibhAsabhedadarzanAnnimittAntaraM cintanIyam / cireNAstaM gato bhAnuH zItAMzuH zIghramudgataH / uditAviva dRzyete yugapad bhaumabhArgavI // nanu parispandAdikriyAbheda evAtra nimittam, kazcitparispandazcaturaH kazcinmanthara iti kvacit kSiprabuddhiH kvacit cirabuddhiriti / naitaccAru / parispandagatayorapi cAturyamAntharyayonimittAntarakAryatvAt, parispande'pi cireNa gacchati zIghraM dhAvatIti cirakSiprAdipratItidRzyate / Ahana devadattAdiparispandanibandhanAH kramAkramAdipratyayAH kintu grahanakSatrAdiparispandanibandhanAH / sa eva ca grahatArAdi- 10 parispandaH kAla ityucyate, tatkRta evAyaM yAmAhorAtramAsAdivyavahAraH / tasya svata eva bhedAdopAdhikabhedakalpanAklezo na bhaviSyati / bhedaparicchede nAlikApraharAdi - rupAya iyatI nAlikA iyanmuhUrtam iyAn prahara iti / tatraikasmin muhUrte prahare vA nirvartyamAneSu bahuSu kAryeSu yugapaditi bhavati matiH, muhUrtAntarApekSeSu krameNeti / tasmAd grahAdiparispanda eva taistairnimittaMrupalakSyamANapramANaH kAla iti / kAla- 15 vidazca jyotirgaNakAsta evainaM budhyante / tadasAmpratam / candrAdigrahaparicchede'pi kriyAdipratItidarzanAt / 201 nanu bhavatkalpito'pi kAlaH kiM svata eva kramasvabhAvaH hetvantarAdvA ? svatastasya tatsvabhAvatve kAryasyaiva paTAdeH paridRzyamAnasya tatsvAbhAvyaM bhavatu ki kAlena ? hetvantarapakSe tvanavasthA, tasyApi hetvantarApekSatvAditi / 5 iti dRzyate pratibhAsaH / na ca grahAntaraparispandakAraNaka eSa zakyate vaktu- 20 manavasthAprasaGgAt / tasmAnna grahAdiparispandaH kAlaH kintu vassvantaram yatkRto'yaM kramAvivyavahAraH / tadetadvAlizacodyam / zuklaguNAdAvapyevaM vaktuM zakyatvAt / guNasya svataH zuklasvabhAvatve dravyasyaiva tad bhavatu kiM guNena ? guNAntarakalpane svanavastheti / atha 26 25 Page #253 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [dvitIyam tatra tathA darzanAnnadaM codyam, tadihApi samAnam / kAryeSu paTAdiSu nimittAntarakRtaH kramAdivyavahAraH, nimittAntare nimittAntaraM na mRgyamiti / tasmAdasti yugapadAdivyavahArahetuH kAlaH, atazcaivam - dRSTaH parAparatvasya dikkRtasya viparyayaH / .. yuvasthavirayoH so'pi vinA kAlaM na sidhyati // - dUrataradigavacchinno devadattAdiH para iti pratibhAsate nikaTadigavacchinnastu apara iti / tadatra na kAlavyatiriktaM kAraNamupapadyate ityato'numIyate kaalH| . sacAyamAkAzavat sarvatraikaH kaalH| yathA AkAzaliGgasya zabdasya sarvatrAvizeSAd vizeSaliGgAbhAvAccaika AkAzaH sarvatra tadvyavahArAd vibhuH, avayavAzrayAnupa10 lambhAd niravayavaH, anAzritazca anAzritatvAdeva dravyam, ata evAvayavavibhAgAdi nAzakAraNAnupapartanitya iti / upAdhikRtakAlatraividhyapradarzanam __ nanvevaJcaikatvAt kAlasya kuto vartamAnAdivibhAgaH, tadabhAvAt kathaM trikAlaviSayamanumAnamucyate ? ucyte| na tAttvikaH kAlasya bhedo vartamAnAdiH kintvasannapyasau vyavahArasiddhaye kenacidupAdhinA kalpyate / kaH punarasAvupAdhiH ? 15 kriyeti bruumH| nanu tasyA api na svato vartamAnAdibhedaH, tadbhAve vA saiva tathA bhavatu ki kAlena ? maivam / utpattisthitinirodhayogiphalAvacchedena nAnAkSaNaparamparAtmikApi kriyetyucyate / sA vartamAnAdibhedavatI ca / tathA hi, sthAlyadhizrayaNAt prabhRti A tadavataraNAdutpadyamAnaudanAkhyaphalAvacchedAt kriyA vartamAnocyate, pacatIti tadavacchedAd ghaTAkAzavat kAlo'pi tAvAn vartamAna ityucyate / abhinirvRttaphalAvacchedAtmA parispandasantatiratItA bhavati apAkSIditi, tadavacchedAt kAlo'pyatIta ucyte|anaarbdhphlaavcchedaad bhaviSyantI kriyocyate pakSyatIti, tathA kAlo'pItyevaM ... dRSTaH parAparatvasyeti / dUrastho'pi yuvA aparo'prakRSTakAlatvAt kAlApekSayA, 29. digapekSayAtra para evAsI; nikaTastho'pi sthaviraH prakRSTakAlatvAt kAlApekSayA tu paro .: digapekSayA tvapara eva san / utpattisthitinirodheti / utpattiyogi utpadyamAnam, sthitiyogi utpannam, Page #254 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam sopAdhikaH, kAle eva vrtmaanaaditryvyvhaarH| atazca yaducyate vRkSAt patataH parNasya bhUtabhaviSyantAvadhvAnau dRzyete na vartamAnaH, tasmAd vartamAnaH kAlo nAstIti tadasambaddham,adhvavyaGgayatvAbhAvAt kaalsy| na hyadhvavyaGgAyaH kAlabhedaH kintu yathoktakrameNa kriyAvyaGgaya eveti kriyAparikalpitabhedanibandhanazvAyaM kSaNalavakASThAkalAnAlikAmuhUrtayAmAhorAtramAsavayanasaMvatsarayugamanvantarakalpavyavahAra ityalaM prsnggn| tithyAdibhedAvadhAraNaJca vaidikakarmaprayogAGgam, paurNamAsyAM paurNamAsyayA yajeta amAvasyAyAmamAvasyayA yajete'ti / evaM vasantAdyutubhedo'pi tadaGga 'vasante brAhmaNo'gnInAdadhIta grISme rAjanyaH, zaradi vaizyaH varSAsu rathakAra' iti / sa cAyamRtutithyAdivibhAgaH kriyayaiva jyotiHzAstropadiSTaviziSTarAzisaMsRSTacandrAdigrahagatayA lakSyate laukikena ca lakSmaNA tena teneti, tadyathA caJcvanacumbitAtAmracUtAGkurakadambakaiH / kathyate kokilaireva madhurmadhurakUjitaH // divAkarakarAlAtapAtanirdagdhavIrudhaH / mArgAH samallikAmodA bhavanti griissmshNsinH|| shikhnnddmnnddnaarbdhoddnnddtaannddvddmbraiH| . prAvRDAkhyAyate meghamedurairmedinIdharaiH // ... mauktikAkAravistAritArAnikaracitritam / ..... zarat pizunatAM yAti yamunAmbhonibhaM nbhH|| ..... ... AyAmiyAminIbhogasaphalAbhogavibhramAH / . ., hemantamabhinandanti sossmaannstrunniistnaaH|| 15 nirodhayogi prAgabhAvAkrAntaM yat phalam / atazca yaducyata ityanena 'vartamAnAbhAvaH patataH patitavyapatitakAlopapatteH' iti sUtraM sUcayati / atikrAntenAdhvanA yaH samprayukto'tItakAlaH, anAgatenAdhvanA yaH samprayuktastaccheSaH, tRtIyasyAdhvano'bhAvAt / / kiMsamprayukto vartamAnaH syaaditydhvvynggykaalvaadybhipraayH| AyAmiyAminIti / AyAmI dIrgho yo yAminInAM rAtrINAM bhogaH vistarastena hetunA saphalaH saprayojanaH AbhogavibhramaH pariNAhAzrayo guNavizeSo yeSAm / Page #255 -------------------------------------------------------------------------- ________________ 2.4 nyAyamaJja [dvitIyam AskandanadalatkundakalikotkaradanturAH / vadanti ziziraM vAtAstuSArakaNakarkazAH // tasmAdeko'pyayaM kAlaH kriyAbhedAd vibhidyte| etena sadRzanyAyAnmantavyA dik samarthitA / 5 prasaGgAt kAlavadevadizaH siddhiriti pradarzanam pUrvapazcimAdipratyayAnAM kevalavRkSAdipratyayavailakSaNyena kaarnnaantraanumaanaat| diliGgAvizeSAdekatve'pi dizo dshvidhaaH| pradakSiNAvarttaparivarttamAnamArtaNDamaNDalamarIcinicayacumbyamAnakAJcanAcalakaTakasaMyogopAdhikRtaH pUrvapazcimAdi bhedaH kalpyate pUrvA pUrvadakSiNA dakSiNA dakSiNapazcimA pazcimA pazcimottarA 10 uttarA uttarapUrvA adhastanI UrdhvA ceti / devatAparigrahavazAcca punarevadig dazadho cyate aindrI AgneyI yAmyA nairRtI vAruNI vAyavyA kauberI aizAnI nAgIyA brAhmI ceti| nanu ca yenaiva pratyayena pratyakSeNa liGkana vA satA dikkAlAvavagamyete tenaiva tayorbhedagrahaNAt kathamekatvaM tadavagamasamaya eva tathA bhedapratibhAsAt ? uktamatra sarvatra tatpratyayAvizeSAditi, vyatyayadarzanAcca yevaikatra pUrvA dik saivAnyatra dakSiNeti gRhyate, 'prAgbhAgo yaH surASTrANAM mAlavAnAM sa dakSiNa' iti / kAle'pi cirakSiprAdivibhAgazcAvyavasthita eva dRzyate / yo hi anAgata iti parisphurati kAlaH sa eva vartamAnIbhavati, bhUto bhavati ca, tathA ca ciramapi zIghrIbhavati zIghramapi cirIbhavati / tasmAt tadbhedo'pyaupAdhika iti siddham / samAnatantre dikkAlau vaitatyena vicintitau| ___ tanneha likhyate loke dveSyA hi bahubhASiNaH // prAgbhAgo yaH surASTrANAmityasya 'prAgbhAgaH punareteSAM teSAmuttarataH sthitaH' iti zeSaH / surASTravAsino yadA pUrvadiokhAta udyantamAdityaM pazyanti tadA mAlavA dakSiNadiksaMsthaM pazyanti; suraassttrottraadavsthittvaanmaalvaanaam| sa eva vartamAnI25 bhavatIti / uktam ayameva hi te kAla: pUrvamAsIdanAgataH / avazyambhAvinaM nAzaM vidyuH sampratyupasthitam / iti // Page #256 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] siddhaH kAlazcAkSuSo laiGgiko vA tannAnAtvaM siddhmaupaadhiknyc| tasmAd yuktaM nizcikAya trikAlagrAhItyevaM sUtrakAro'numAnam // upamAnanirUpaNe vRddhanaiyAyikamatam anumAnAntaramupamAnaM vibhAgasUtre paThitamiti tatkrameNa tasya lakSaNamucyate / prasiddhasAdhAt sAdhyasAdhanamupamAnam / / 6 // atra vRddhanaiyAyikAstAvadevamupamAnasvarUpamAcakSate, saMjJAsaMjJisambandhapratItiphalaM prasiddhatarayoH sArUpyapratipAdakamatidezavAkyamevopamAnam / gavayArthI hi nAgarako'navagatagavayasvarUpastadabhijJamAraNyakaM pRcchati kIdaga gavaya iti sa tamAha yAdRzo gaustAdRzo gavaya iti / tadetad vAkyamaprasiddhasya prasiddhana gavA sAdRzyamabhidadhat tadvArakamaprasiddhasya gavayasaMjJAbhidheyatvaM jnyaapytiityupmaanmucyte| 10 ___ nana zabdasvabhAvatvAdasyAptopadezaH zabda ityanena gatArthatvAnnedaM pramANAntaraM bhavet, na ca saMjJAsaMjJisambandhaparicchedaphalatvena pramANAntaratA vaktavyA phalavaicitryeNa pramANAnantyaprasaGgAt / laukikAni hi vacanAni vaidikAni ca vidhiniSedhabodhakAni nAnAphalAnyapi bhavanti na zabdatAmatikAmanti / ucyate yatra zabdapratyayAdeva tatpraNetRpuruSapratyayAdeva vA arthatathAtvamupA- 15 yAntarAnapekSamavagamyate sa Agama eva, tatastadarthapratIteH |ytr tu puruSaHpratItyupAyamaparamupadizati tatra tata evopAyAttadarthAvadhAraNam / upAyamAtrAvagame tu zabdavyApAro yathA parArthAnumAne agnimAnayaM parvato dhUmavattvAnmahAnasavaditi / atra hi na puruSopadezavizvAsAdeva zailasya kRzAnumattAM pratipattA nimittAntaranirapekSaH pratipadyate api tu tadavabodhakadhUmAkhyaliGgasAmarthyAdeva / tadiha yadyATaviko nAgarakAya gava- 20 yAthine tadavagamopAyaM prasiddhasAdhayaM nAbhyadhAsyat tahi tadupadeza Agame eva antarabhaviSyat, tadupadezAttu tata eva tadarthAvagama iti satyapi zabdasvabhAvatve pramANAntaramevedam / pratipattApi nAgarako nAraNyakavAkyAdeva taM prANinaM gavayazabdavAcyatayA budhyate kintu sArUpyaM prasiddhana gavA tasya pazyati / kimAraNyakavAkyena na sampratyayo nAgarakasya ? na brUmo nasampratyaya iti kintu sArUpyamupAyAntarama, tadavagatAvasAvupa- 25 diSTavAniti tato'vagatirbhavantI na nihotuM zakyate iti na zAbdI sA pratItirapi / Page #257 -------------------------------------------------------------------------- ________________ 206 nyAyamaJjayAM [dvitIyam tvaupamAnikIti vacanamapi bhavadidamupamAnaM pramANAntaramiti yuktam / bhASyAkSarANyapi caitatpakSasAkSyacchAyAmiva vadanti lakSyante / tAni tu granthagauravabhayAnna yojyante ityalaM prsnggn| tatraiva navyamatam adyatanAstu vyAcakSate zrutAtidezavAkyasya pramAturaprasiddha piNDe prasiddhapiNDasArUpyajJAnamindriyajaM saMjJAsaMjJisambandhapratipattiphalamupamAnam / taddhIndriyajanitamapi dhUmajJAnamiva tadagocaraprameyapramitisAdhanAt pramANAntaram, zrutAtidezavAkyo hi nAgarakaH kAnane paribhraman gosadRzaM prANinamavagacchati tato vanecara puruSakathitaM 'yathA gaustathA gavaya' iti vacanamanusmarati smRtvA ca pratipadyate 'ayaM 10 gavayazabdavAcya' iti| tadetat saMjJAsaMjisambandhajJAnaM tjjnymityupmaanphlmityucyte| pratyakSaM tAvadevatadviSaye na kRtazramam / vanasthagavayAkAraparicchedaphalaM hi tat // anumAnaM punarnAtra zaGkAmapyadhirohati / kva liGgaliGgisambandhaH kva saMjJAsaMjJitAmatiH // AgamAdapi tat siddhirna vanecarabhASitAt / tatkAlaM saMjino nAsti gavayasya hi darzanam / / saMjJAsaMjJinozca paricchede sati tatsambandhaH suzako bhavati nAnyathA, ata eva pratyakSapUrvakaM sNjnyaakrmetyaacksste| 20 upamAnasya pramANAntaratve zaGkA etadAkSipati nanu nAgarakapraznamanurudhya vnecrH| brUte'tidezakaM vAkyaM yathA gaurgavayastathA // bhASyAkSarANoti / bhASyakAro hi tatra tatra vAkyamevopamAnazabdenAha 25 "yathA gauravaM gavaya ityupamAne prayukte" ityAdau / Page #258 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 207 asyAyamartho yasya tvaM gosAdRzyaM nirIkSase / tameva gavayaM vidyAH sa cAyaM saMjJino grhH|| sambandhakAraNaJceha vizeSeSu na yujyte| AnantyAt kintu sAmAnye taccetthamavadhAritam // pratyakSapUrvaka saMjJAkarmeti na hi vaidikii| codanA kintvavacchedaH saMjJino'tra vivakSitaH // sa tu pratyakSato vAsta pramANAntarato'pi vaa| smaryamANo'pi cArtho'sti saGkete kAraNaM kvacit // yo'sau tatra tvayA dRSTaH prANI sa rururucyate / kvacittu kaizcinnidizya parokSamupalakSaNaH / saMjJinaM vyavahafrastatra saMjJAM niyunyjte| danturo romazaH zyAmo vAmanaH pRthulocanaH // yastatra cipiTagrIvastaM ctrmvdhaaryH| evamatrApi gopiNDasArUpyeNopalakSite // vAcye vAcakasambandhabodhanaM naiva durghaTam / atha sopaplavA vAkyAd buddhirityabhidhIyate // upaplavo'pi sambandhe na kazcidanubhUyate / yastvasti gavayAkAraM prati kIdRgasAviti // so'pi pratyakSato dRSTe gavaye vinivartate / pratyakSAgamasiddha'rthe tasmAnmAnAntareNa kim // upamAnasya pramANAntaratvavyavasthApanam . atrAhuH, nATavikaraTitavAkyAdvispaSTaH saMjJAsaMjJisambandhapratyayo bhavitumarhati, saMjJinastadAnImapratyakSatvAt / yadyapi gosArUpyaviziSTatayA tadavagama upapAditastathApi sopaplaveva bhavati tadAnIM buddhiH| ma nirAkAGkSatAbuddhistadAnImupajAyate / tadutpAdanaparyantaH zabdavyApAra iSyate // atha sopaplavA aniraakaangkssaa| Page #259 -------------------------------------------------------------------------- ________________ 208 nyAyamaJjayAM [ dvitIyam na cAsau nirvahatyatra vaacysNvittypekssnnaat| zabdena tadanirvAhAnna svakAryaM kRtaM bhavet // sambandhapratipattizca sAmAnye yadi vessyte| tadapyaviditavyakti na samyagavadhAritam // gavayAkAravRttizca tadAnIM buddhyupaplavaH / sambandhe'pi dvayadhiSThAne dadhAti zyAmalAM dhiyam // pratyakSapUrvakaM tasmAt saMjJAkarmeti gIyate / kvacittadeva pratyakSaM smRtidvAreNa kAraNam // pUrvadRSTe kuraGgAdau sambandho darzito ythaa| caitre prtykssvtsiddhirdnturaadivishessnnH|| iha punaratidezavacanasamaye gosAdRzyamAtropadeze satyapi saMjini na nivartate evopaplavaH pramANAntaraparicchedasApekSakasaMjJirUpopadezAt / 'yatra gosAdRzyaM pazyasI'ti pratyakSAdeva tahi upaplavo viraMsyatIti ced, na / pratyakSasyendriyasannikarSAdisvabhAvasya saMjJAsaMjJisambandhabodhakaraNAsamarthatvAt / pratyakSaphalametattu samartha stymissyte| tasyaiva ca vayaM brUma upamAnapramANatAm // yathA pratyakSaphalamapi dharaNidharakuharabhuvi dhUmadarzanamanindriyavibhAvasubodhasAdhanatvAdanumAnam, evaM gosArUpyavizeSitavipinagatagavayapiNDadarzanamadhyakSaphalamapi tad anvgtsNjnyaasNjnyismbndhbodhvidhaanaadupmaanmucyte| yathA ca tatra pUrvAvagatadhUmAgnipratibandhasmaraNaM sahakAritAmupaiti tathA ihApi pUrvazrutAraNyakavAkyArthasmaraNam / yathA tatra vyAptivelAyAmanAlIDhavizeSA buddhiradhunA pakSadharmatAbalAd vizeSa vyavatiSThate atrAgniriti tathAtrApyanavagatavAcyavizeSAd vAkyAd buddhiridAnI vAcyavizeSe dRSTe nirupaplavA jAyate 'ayaM sa gavayazabdAbhidheya' iti / naitAvatAnumAnamevedamityAzaGkanIyam, anapekSitadharmAnvayavyatirekAdisAmagrIkasya tatpratyayotpAdAt / 20 zyAmalApi tAdRzyeva / (?) Page #260 -------------------------------------------------------------------------- ________________ 206 Ahnikam ] pramANaprakaraNam tasmAdayaM sa gavayo nAmetyevaMvidhA mtiH| upamAnakajanyaiva na pramANAntarodbhavA // na caiSA nAsti, sandigdhA, bAdhyate, kalpanAmAnaM veti sarvathaitasyAH pramiteH sAdhanamupamAnaM pramANamiti siddham / tadidamAha 'prasiddha sAdhAt sAdhyasAdhanamupamAnam' / prasiddhasAdhAditi karmadhArayaH, tRtIyAsamAsaH, bahuvrIhirvA / prasiddhaJca 5 tat sAdharmyam, prasiddhana gavA vA sAdharmyam, gavayasya prasiddhaM vA sAdharmya yasya sa prasiddhasAdho gvyH| tasmAt prasiddhasAdhAt saadhysaadhnmupmaanm| sAdhyaH saMjJisambandhaH, tasya sAdhanam bodhanam, saMjJAsaMjJisambandhajJAnaM vA sAdhyaM tasya sAdhanaM jananamityarthaH / evaM prasiddha sAdharmyajJAnamupamAnam, phalaM saMjJAsaMjJisambandhajJAnamityuktaM bhavati / sAdhyasAdhanazabdena karaNasya pramANatAm / 10 bravItyetacca mantavyaM sarvatra paribhASitam // ata eva madhye likhitamidaM yadubhayataH pramANalakSaNAni vyApsyatIti / upamAnasyopayogaviSaye pUrvapakSastatsamAdhAnazca atyantaprAyasAdharmyavikalpAdinibandhanaH / kSiptaH sUtrakRtaH sAkSAdupamAnasya viplavaH // yena sadRzapratItirjanyate tatsadRzamiti kimatyantasAdRzyAdivikalpaiH ? abhinnapratyaye heturyathA sAmAnyamucyate / sadRzapratyaye hetustathA sAdRzyamucyate // nanapamAnalakSaNamasmin mokSazAstra kvopayujyate ? AgamAt tAvadAtmajJAnaM mokSasAdhanaM setikartavyatAkamavagamyate, anumAnAdAgamaprAmANyanizcayaH, pratyakSAdatu- 20 mAnasya vyAptipariccheda iti trayamevopadeSTavyam / satyamevam / upamAnamapi kvacid gavayAlambhAdicodanArthAnuSThAne sopayogam, anavagatagavayasvarUpe tadAlambhA atyantaprAyeti / 'atyantaprAyaikadezasAdhAdupamAnAsiddhiH' iti sUtraM lakSayati / atyantasAdhAdupamAnaM na siddhayati, na hi bhavati yathA gaurevaM gauriti, prAyaHsAdhAdapi, na hi bhavati yathAnaDvAratathA mahiSa iti, ekadeza- 25 sAdharmyantu sattApekSayA sarveSvastIti / 27 Page #261 -------------------------------------------------------------------------- ________________ 910 nyAyamaJjayAM [dvitIyam bhAvAt, yathA mudgastambhastathA mudgaparNIti mudgapAdyoSadhiparijJAne'pi tadupa yogi bhavati / sarvAnugrahabuddhayA ca krunnaardrmtirmuniH| mokSopayogAbhAve'pi tasya lakSaNamuktavAn // nanvevaM sati yAgauSadhAdhupayogyanyadapi bahvapadeSTavyaM syAt / na / pramANazAstratvAdasya prmaannmevaarthpricchittisaadhnmihopdishyte| taccaturvidhameva na nyUnamadhikaM veti nirNItam / prameyantu mokSAGgamevopadizyate ityalaM prsnggn| mImAMsakAbhimatopamAnasvarUpam ___ jaiminIyAstu anyathopamAnasvarUpaM varNayanti / yadA zrutAtidezavAkyasya vane 10 gavayapiNDadarzanAnantaraM nagaragataM gopiNDamanusmarata etena sadRzI gauriti jJAnaM tadupamAnam / tasya viSayaH sampratyavagamyamAnagavayasAdRzyaviziSTaH parokSo gauH, tavRtti vA gavayasAdRzyam / ata eva tajjJAnaM na pratyakSa janyaM parokSagopiNDaviSayatvAt, azrutAtidezavAkyasyAbhAvAnna zAbdam / na ca smaraNamevedaM prameyAdhikyasambhavAt / gavayena hi sAdRzyaM na pUrvamavadhAritam // bhUyo'vayavasAmAnyayogo yadyapi mnmte| sAdRzyaM tasya tu jJapti hote pratiyogini // na cAnumAnikamidaM jJAnamanapekSitapakSAdidharmAdikasya bhAvAt, na ca gavayagataM sAdRzyaM tatra liGgamapakSadharmatvAt, nApi gogatamaprasiddhatvAt pratijJArthaMkadeza* tyAcca, viSANAdyavayavajAtamapi na gogataM liGgamidAnI vanasthasya tadgrahaNA tasya tu jJaptirgahIte pratiyoginIti / amukasyAyaM sadRza iti dvayorgrahaNasApekSatvAt sAdRzyapratyayasyeti / gavayagataM sAdRzyamiti / na hi goH pakSIkRtAyA gavayagataM sAdRzyaM dharmaH, tasya gavayadharmatvAt / nApi gogatamiti / gogataM yad gavayasAdRzyaM 'gavayasadRzI sA' 253 iti buddhinimittam, tat prAgupamAnavyApArAdasiddham / pratijJArthaMkadezatva (atra granthaH khaNDitaH) nApi kalpyamAnaM grahaNam / Page #262 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 211 bhAvAt, agRhItasya ca liGgattvAnupapatteH / gavayagatamapi tadaliGgameva pUrvavadapakSadharmatvAt / tasmAd gavayasAdRzyavizeSitanagaragataparokSagopiNDajJAnaM kAnanavattinaH pramAtuH pramANAntaraM bhavatItyabhyupagantavyam / tatrAnupapattipradarzanam tadidamanupapannam, evaMvidhapratItyabhAvAt / prasiddhana hi sAdRzyamaprasiddhasya gamyate / gavA gavayapiNDasya na tu yukto viparyayaH // tathA hi, azrutAtidezako nAgarakaH kAnane paribhraman adRSTapUrvaM gosadRzaM prANinamupalabhamAna evaM buddhayate bravIti ca 'aho nu gavA sadRza eSa kazcana prANI'ti, na tvanena sadRzo gauriti jJAnamabhidhAnaM vA tadAnI kasyacidastIti / ataH pramite- 10 revAbhAvAt kiM pramANacintayA ? bhavatu vaiSA buddhiranena sadRzo gauriti tathApi smRtitvAnna prmaannphlm| nanvatra gopiNDamAtra satyaM smRtirevaMSA, sampratyavagatagavayasAdRzyaviziSTatvantu tasya pUrvamanupalabdhamadhunaiva gamyate iti na tasminneSA smRtiH| maivam / gavayasAdRzyasyApi tatra pUrva grhnnaat| nanvanavagatagavayena gavi gavayasAdRzyamavagatamiti citram, vyaktitiraskRtasya grhnnaat| nanvidamapi citrataraM gRhItaJca vyaktitiraskRtaJceti / vyaktihi grahaNameva tatiraskAre ca nAstyeva grhnnm| ucyte| naitadapi citrtrm|tthaahi vane gavayamAlokya nAgarako, na kareNumanusmarati nakarabhaM, naturaGgam, apitu viziSTameva pinnddm| 20 na ca nirnibandhanamevedaM vishissttvissysmrnnmutpttumrhti| tasmAd yatraiva paridRzyamAnapiNDasAdRzyaM pUrvamavagataM sa eva piNDo'smin dRzyamAne smaraNapathamavatarati netara iti|saadRshy grahaNamasaMvedyamAnamapyanabhyastaviSayAvinAbhAvasmRtibalAt priklpyte| pUrvaJca gavayagrahaNAd vinA gavayasadRzIyaM gauriti grAmINasyAnubhavo na bhavatIti vyaktitiraskRtaM tatsAdRzyagrahaNamucyate iti na kiJciccitram / tasmAt smRtireve- 25 Page #263 -------------------------------------------------------------------------- ________________ 212 nyAyamaJja [ dvitIyam yam / tathA hi pratItiH 'anena sadRzo gaurmayA nagare dRSTaH' iti, natvI tatsadRzo gaudRzyate iti buddhiH| nanu pratiyogigrahaNAd vinA kathaM grAmyasya sAdRzya grahaNam atrabhavataivAtmanaH pratikUlamabhihitam ? sAmAnyavacca sAdRzyamekakatra samApyate / pratiyoginyadRSTe'pi tasmAttadupalabhyate // iti / sa ca bhUyo'vayavasAmAnyayogo'gRhItagavayenApi nAgarakeNa grahItuM zakyate / atha tadA tadgrahaNe'pi sati na tasya sdRshprtyyH| na tahi bhUyo'vayavasAmAnyayogaH sAdRzyam / yathoktaM sAdRzyaM sadRzapratyayahetutvameva sAdRzyam, bhUyo'10 vayavasAmAnyayoge ca tallakSaNe citrAdAvavyAptiH, ativyAptizca prANyantareSu visadRzeSvapi tadavayavasAmAnyAnAM khurAdInAM bhAvAt / bhUyastvantu kiyatteSAmiti na vidmaH / yAvatA sadRzapratyayotpattiriti cet, tahi sadRzapratyayahetutvameva sAdRzyamastvityuktam / tasmAd gavayadarzanAt pUrvamapi gavyanabhivyaktasAdRzyagrahaNopapatteH smRtireveym| atha mataM yathA naiyAyikAnAmatidezavAkyavelAyAM sopaplavA saMjJAsaMjJisambandhabuddhirupamAnaM nirupaplavIbhavati evamiyamapi yAsau pUrva vyaktitiraskRtA . gavi gavayasAdRzyabuddhirabhUt sa idAnImupamAnAd vyaktIbhaviSyatIti atrabhavataivAtmanaH pratikUlamabhihitamiti / bhUyo'vayavasAmAnyayogo yadyapi manmate / sAdRzyaM tasya tu jJaptigRhIte pratiyogini // iti vadatA bhavatA sAdRzyasya sattvaM tAvadabhyupagatam, grahaNantu sAmAnyavad bhaviSyatItyetadeva 'sAmAnyavacca' ityAdinA vyktiikRtm| bhUyo'vayavasAmAnyayogasya sAdRzyalakSaNasya iSTatAmAsevya prabhAkareNa tallakSaNaM kRtam "sAdRzyamiti sAdRzyam" 'sAdRzyam anenAsya', 'amunA sadRzo'yam' iti yato buddhirutpadyate tat sAdRzyam / citrAdAvavyAptiriti / citre rekhArUpe hi na khuratvAdisambhavaH, prANisthakhurAdyavayavavyaGgyatvAt teSAM khuratvAdInAm / 25. Page #264 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 213 naitadasti, gavayagrAhiNA pratyakSeNaiva ttspsstttaasiddhH| yathA bhavadbhirnaiyAyikA uktAH 'atha tvadhikatA kAcit pratyakSAdeva sA bhavet' iti tathA naiyAyikA api yuSmAn vkssynti| nanu vanasthapramAturgavayaviSayaM pratyakSaM kathaM grAmavattini gavi sAdRzyabuddhaH spaSTatAmAdadhIta ? kiM kurmastaddarzanAnantaraM suspaSTatatsAdRzyaviziSTagopiNDa- : smrnnaat| nanvata evedamupamAnaM pramANAntaramucyate, pratyakSasya sannihitagavayasvarUpamAtraniSThatvAt / parokSe ca gavayasAdRzyapratyayasya vispaSTasyAnyato'siddheriti / uktamatra smRtireveyaM tathAvabhAsanAt, anadhigatArthaprAhi ca pramANamupagacchanti bhavantaH / bhavatu smRtivilakSaNeyaM pratItiH tathApyanumAnajanyatvAnna pramANAntaramAvizati, 10 smaryamANo gauH dharmI, etatsadRza iti sAdhyo dharmaH, etadavayavasAmAnyayogitvAt, sannihitadvitIyagavayapiNDavat / tadasannidhAne sAmAnyena vyAptidarzayitavyA yatra yadavayavasAmAnyayogitvaM tatra tatsAdRzyaM yathA yamayoriti / viziSTasya tadyogasya hetutvAnnAnakAntikatvam,sAmAnyayogo'nyo'nyacca sAdRzyamityuktatvAnna pratijJArthaMkadezo hetuH / avyutpannasya nArikeladvIpavAsino, bAlasya vA tatpratyayAnutpAdAnna 15 vyAptinarapekSyeNa sA pratItiriti vaktavyam / tasmAditthamanumAnajanyatvAt, smRtitvAdvA, pUrvoktAdasambhavAdeva vA neyamavagatirupamAnakAryeti siddham / mImAMsakamatasiddhopamAnasya na svAtantryenopayogaH kazcAsya bhavadupamAnasya svatantropayogaH ? evaM hyAhubhavantaH aparIkSAmiSeNApi lakSaNAni vadannayam / 20 na svatantropayogitvanirapekSANi jalpati / 'atha tvadhikatA kAcit' ityasyottaramardham . 'yAvaddhIndriyasambaddhaM tat pratyakSamiti sthitam' iti / ___yamayoriti / yugapadekasmin garbhe sambhUtau yamau / sAmAnyayogo'nyo'nyacceti / satyapi sAmAnyayoge prANthantareSu sadRzapratyayAnutpAdAt / / aparIkSAmiSeNApIti / na parIkSitavyAni pratyakSAdIni pramANAnIti mirSaNa vyaajen| Page #265 -------------------------------------------------------------------------- ________________ 214 nyAyamaJjar2yA [dvitIyam nanUkta evopyogH| saurye carau dravyadevatAsArUpyAdAgneyavidhyantalAbhaH / Agneyo'STAkapAla ityupadiSTAdRSTetikartavyatAkalApatayA nirAkAGkSo vidhiH / 'saurya caruM nirvaped brahmavarcasakAmaH' ityatra pradhAnamAtropadezAd vidhyAdirasti na tu vidhyanta itikrtvytaabhidhaanm| na cAnitikartavyatAkaM karma prayogayogyam / ataH kodazamitikartavyatAjAtamiha gRhyatAmityapekSAyAM carupuroDAzayo hyAdyauSadhisAdhanatvena dravyasAdRzyAt sUryAgnyozca tejasvitayA devatayoH sArUpyAdAgneyetikarttavyatA saurye kriyate ityupamAnAd gamyate / api ca kvaciccoditadravyAdAvalabhyamAne pratinidhyupAdAnena karmasamApanAt pratinidhimAtropAdAne prApte vrIhisadRzanIvAropAdAnamupamAnAt pratIyate iti / tadAha bhinnAnumAnAdupameyamuktA sauryAdivAkyairasahApi dRSTam / sAdRzyato'gnyAdiyutaM kathaM nu pratyAyayedityupayujyate nH|| Agneyo'STAkapAla iti| ayaM hi darzapUrNamAsapradhAnayAgaSaTkAntaHpAtitvAd / vihitskletikrtvytaakH| vidhyAdirastIti / yadvAkyamupalabhya puruSaH kasmiMzcidarthe pravartate kutazcid vinivartate sa vidhiH / vidhIyate'nenArtha iti / yathA loke 'devadatta gAmabhyAja zuklAm' iti / tasya 'abhyAja' iti AdiH, itaro'ntaH / vede'pi 'darzapUrNamAsAbhyAM yajeta' iti vidhyAdiH, vidhyanto'pradhAnavijitaM kRtsnaM pauroDAzikaM brAhmaNam / tena sahito'yaM vidhyAdiviziSTApUrvanirvRttaM prati puruSaM pravartayati iti vidhyAdividhyanta20 yorlkssnnm| bhinnAnumAnAdupameyamukteti / agnyAdiyutaM 'Agneyo'STAkapAlo bhavati' ityAdisambaddhaM yat prayAjAdikamitikartavyatAjAtam / sauryAdivAkyaiH 'sauryaM caru nirvaped brahmavarcasakAmaH' ityaadibhiH| asahApi dRSTam / taiH sahAzrutamapi, tadgatatvena kathaM pratyAyayedupameti no'smAkamupayujyate / kathaJca pratyAyayituM zavanuyAdityAha sAdRzyataH / 25 ttsdRshtvaadaagneyaadeH| Page #266 -------------------------------------------------------------------------- ________________ 215 Ahnikam ] pramANaprakaraNam pratinidhirapi caivaM vrIhisAdRzyayogAd bhavati tadapacAre yatra niivaarjaato| tadapi phalamabhISTaM lakSaNasyopamAyAH prakRtirapi ca gauNarbAdhyate yatra caanyH|| tadetadasamaJjasam / prasiddhanAprasiddhasya sAdRzyamavagamyate ityeSa bhavadbhiru- 5 tsRSTaH panthAH, viparyayastu AzritaH / yadapyadRSTena nUtanenAprasiddhana gavayena vAkyasiddhasya goH sAdRzyamupamAnAt pratIyate iti tadihApi nirmAtetikartavyatAkena govatprasiddhanAgneyena sauryasya gavayavadaprasiddhasya sAdRzyamavagamyate, na tu gavayena goH sauryeNAgneyasya / tadiha yasya vidhyantArthitA na tatropamAnAt sAdRzyAvagamaH, patra vA tadavagamo na tatretikartavyatAthitvam / 10 nanu saurye vidhyantAthini pratIyamAne dravyadevatAsArUpyArAgneyaH smaraNapathamavataratIti tata evAsau vidhyntmdhigcchtiiti| evamapi smaraNamAtrAsiddhe'rthe kimupamAnena ? AgneyasmaraNAdeva taditikartavyatA saurya upaadaasyte| smRtivizeSa eva viSayAdhikyAdupamAnamucyate iti cet, prativihitamidamityalaM prsnggn| kiJcopamAnapratipAditArthoM na codanAlakSaNatAM bitti / tasmAnna yujyeta tato'dhigantumAgneyavidhyantavizeSalAbhaH / / pratinidhirapi caivaM nAsti nIvArajAtenahi bhavavupamAnAd vrIhisAdRzyabuddhiH / 20 ___tadapacAre teSAM brIhyAdInAM vihitAnAmapacAre parihArAdikRte 'asambhave pratinidhi:' iti / nIvArajAtau nIvArajAteH / pratinidhimukhyasthAne viniyogaH / prativihitamidamiti / 'maivaM, gavayasAdRzyasyApi pUrva grahaNAt' ityAdinA pratividhAnAt / pratinidhirapi cavaM nAsti niivaarjaateH| kathaM nAsti ? tadAha na hi 25 Page #267 -------------------------------------------------------------------------- ________________ 216. [dvitIyama nyAyamaJjayAM bhavati tu matireSA vrIhayastatsadRkSA iti na ca phalamasyAH kiJcidasti prtiiteH|| bhavatyaGgaM yAge kvacana gavayAlambhanamataH tadAkArajJAne pratinidhiviveke ca kRtinAm / upAyatvaM yuSmatkathitamupamAnaM na bhajate parigrAhyaM tasmAt pravaramunigItaM sumatibhiH // iti dvitIyamAhnikam // bhavadupamAnAd 'brIhisadRzA nIvArAH' iti saadRshybuddhiH| kIdRzI tarhi buddhi rityAha bhavati nu matireSeti // bhaTThazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarI granthibhaGge dvitIyamAhnikam // Page #268 -------------------------------------------------------------------------- ________________ tRtIyamAhnikam upamAnAnantaraM zabdasya vibhAgasUtre nirdezAt tasya lakSaNaM pratipAdayitumAha hai AptopadezaH zabdaH // 7 // upadezaH zabda ityucyamAne paryAyamAtroccAraNAdakArake zabdamAtrai prasaktiriti pratyakSasUtrAja jJAnapadasya, smRtijanakasya vyavacchedArthaM cArthagrahaNasya, saMzaya- * viparyayajanaka nirAkaraNAya ca vyavasAyAtmakAvyabhicAripadayoranuvRttirityevama- " vyabhicArAdivizeSaNArthapratItijanaka upadezaH zabda ityuktaM bhavati / tadevaM paryAyamevopadezazabdaM zabdalakSaNamapekSitapUrvasUtropAttavizeSaNapadaM kecid vyAcakSate, aaptgrhnnnyclkssnnvinishcyaarthmaahuH| 'ghrANarasanatvakcakSuHzrotrANIndriyANi bhUtebhyaH' ityatra bhUtagrahaNaM vakSyate / evaM hi aitihyasya na pramANAntaratA 10 bhaviSyati, upadezarUpatvAvizeSAditi / anye tu bruvate yuktamupadezapadameya zabdalakSaNam |yuktnyc tnnishcyaarthmaaptgrhnnm| pUrvasUtropAttavizeSaNapadAnuvRttistu nopayujyate, sAmAnyalakSaNAnantaraM vishesslkssnnprkrmaat| sAmAnyalakSaNena ca smRtyAdijanakasakalapramANAbhAsavyudAse kRte sajAtIya lakSaNavinizcayArthamiti / avyabhicArAdiviziSTArthopalabdhijanakatvaM pramANalakSa- hai Nam / tad dRSTe viSaye upadezasya pramANAntarasaMvAdasambhavAnnizcIyetApi, adRSTe tu viSaye pramANAntarasaMvAdAsambhavAt kathaM tadvinizcaya iti tadarthamAptagrahaNam / Aptasyopadezo dRSTe viSaye'vyabhicArAdivizeSaNArthopalabdhijanakatvena dRSTaH, adRSTe'pyAptopadezarUpatvAt tathAvidho bhavatyeveti / yathA niyatagandhAdhupalabdhijanakatvaM lakSaNaM ghrANAdInAM kathaM vinizcIyeteti tadvinizcayArthaM 'bhUtebhyaH' iti padam / viziSTabhUtaprakRtikatvAd bhavati niyatArthopa- 20 labdhijanakatvaM lakSaNamiti / evaM hi aitihyasyeti / 'iha vaTe yakSaH prativasati' etadupadezarUpaM na tvAptopadezaH, etadupadeSTurAptasyAnirjJAnAt / 28 Page #269 -------------------------------------------------------------------------- ________________ 218 nyAyamaJjar2yAM [tRtIyam pratyakSAdivyavaccheda eva kevalamidAnI vaktavyaH / tatra ca paryAyatAparyAptamupadezapadameva buddhayAdipadavaditi kiM vizeSaNAnuvRttiklezeneti / ___apara Aha anavalambitasAmAnyalakSaNAnusaraNadainyam, anadhyAhRtaprAktanavizeSaNapadam, AptopadezaH zabdalakSaNam / na ca akArakeNa, zabdAntarakAriNA vA, smRtijAnakena vA, saMzayAdhAyinAvAH zabdena kiJcidupadizyate iti nirvacanasavyapekSAd upadezagrahaNAdeva tannivRttiH siddhaa| mithyopadeze tu rathyApuruSAdivacasi viparItapratItikAriNi prasaGgo na nivarttate iti tatpratikSepArthamAptagrahaNam / aitihye yathArthapratItihetAvAtAnumAnAna pramANantaratvamiti / tasmAdyathAzrutameva sUtraM zabda lakSaNArtha aayuktm| 10 'upadezapadArthavicAraH bhvtvevm| upadizyate iti ko'rthaH ? abhidhAna kriyA kriyte| keyamabhidhAna*kriyA nAma? pratItiriti cet cakSurAderapi ttkrnntvaadupdeshtvprsnggH| svasAdRzyena pratItiriti ced bimbasyApi pAdAdyanumitAvupadezatvaprasaGgaH, zabde ca tadabhAvAdanu padezatvaM syAt / zabdAvacchinnA pratItiriti cet zrotrasya tajjanakatvAdupadezatva.15 prasaGgaH / zabdasya ca svAvacchedena pratItijanakatvaniSedhAdanupadezatvaprasaGgAdityaMbhi thAmnakriyAsvarUpAnizcayAna tasyAH karaNAmuphpavezaH / ........ucyate / thotragrAhyavastukaraNikA tadarthapratItirabhidhAnakriyA, 'isthaM leke svAhasat / jAto'bhihitazca sa evArtho loke vyapadizyate yastu tathAvidhapratIti viSayatAM prtipnnH|shrotrgraahysy varNarAzerevArthapratItikaraNatvAnna tu zrotrapratyayA120 viSayavizeSaH sphoTAtmA shbdH| zrotragrahaNe hyarthe zabdazabdaH prsiddhH|vrnnaa eva ca zrotragrahaNAH / yato'rthapratItiH sa zabda iti tUcyamAne dhUmAdirapi zabdaH syAt, agRhIlasambandhazca zavadA mAgdatvaM jahyAdarthapratipatterakaraNAt / . buddhayAdipadavaditi / yathA 'buddhirupalabdhiH' ityatra paryAyANAmeva lakSaNalvamuktam / bimbasyApIti / bimbasya prativimbe dRSTe devadattasyaitatpadamiti prtiiteH| na varNebhyo'rthapratipattirapi tu varNAbhivyattAt sphoTAditi pakSaM nirAkartumAha zrotragrAhyasya varNarAzerityAdinA / Page #270 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam nanu pratIteH saMvidAtmakatvAnnAbhidhAnakriyA nAma kAcidapUrvA saMvidanyAH bidyate tatkaraNasya copadezatAyAmatiprasaGga ityuktm| satyam / saMvidAtmaiva sarvaka pratItiH, sA cakSurAdikaraNikA pratyakSaphalam, shrotraagraahykrnnikaanumaanphlm| zrotragrAhyakaraNikA zabdaphalam / na hi dRzyate'numIyate'bhidhIyate iti paryAyazabdaH / tatpratItivizeSajanane ca zabdasyopadezatvamucyate, vivakSAdau tu tastha / liGgatvamevetyalaM prsnggen| AptapadArthavicAraH Apto bhASyakRtA vyAkhyAtaH AptaH khalu sAkSAskRtadharmA, yathAdRSTasyArthasya cikhyApayiSayA prayukta upadeSTA ceti| dharma ityupadeSTavyaH kazcidarthI vivkssitH|| sAkSAtkaraNamelasya yathArtha upalambhanam // na tu pratyakSeNaiva' grahaNamiti niyamaH, anumAnAdinizcitArthopadezino'pyAptatvAnapAyAt / cikhyApayiSayA yukta ityuktA viitraagtaa| upadeSTetyanenoktaM pratipAdanakauzalam / / vItarAgo'pi mUkAdirupadeSTumazaktaH kiM kuryAt ? vaktuM zakto'pi sAkSAtkRtadharmApyavItarAgo na vakti tUSNImAste iti| tasya ca pratipAdye'rthe viitraagtvmissyte| sarvathA vItarAgastu. puruSaH kutra labhyate // RSyAryamlecchasAmAnyaM vaktavyaM caaptlkssnnm|| evaM hi loke'pyAptoktayA vyavahAro na naGkSayati // ye'pyApti doSakSayamAcakSate tairapi doSakSayaH pratipAdyArtheSveva varNanIyo'nyathA loke dRzyamAnasyAptoktinibandhasya vyavahArasya nihnavaH syAt / atha vA vedaprAmANyasiddhayarthatvAcchAstrasya tatpraNeturAptasyezvarasya yathAzrutamevedaM lakSaNaM Apti doSakSayamAcakSate / 'kSINadoSo'nRtaM vAkyaM na brUyAd- hetvasambhavAt' iti 8 tadupadezaH satya eveti / Page #271 -------------------------------------------------------------------------- ________________ 220 nyAyamaJjayAM [tRtIyam (sa?) sAkSAtkRtadharmeva dharmasyezvarapratyakSagocaratvAt, cikhyApayiSayA prayukta iti kAruNika eva bhagavAniti vakSyate / upadeSTA ca vedAdyAgamAnAM tatpraNItatvasya samarthayiSyamANatvAditi / 1 zabdasyAnumAna evAntarbhAvapakSaH Aha; AstAM tAvadetad, idantu cintyatAM kimarthamidaM punaH zabdasya pRthaglakSaNamupavarNyate ? zabdasya khalu pazyAmo nAnumAnAd vibhinnatAm / atastallakSaNAkSepAnna vAcyaM lakSaNAntaram // parokSaviSayatvaM hi tulyaM tAvad dvayorapi / sAmAnya viSayatvaJca sambandhApekSaNAd dvyoH|| agRhIte'pi sambandhe nakasyApi pravartanam / sambandhazca vizeSANAmAnantyAdatidurgamaH // yathA pratyakSato dhUmaM dRSTvAgniranumIyate / tathaiva zabdamAkarNya tadartho'pyavagamyate // anvayavyatireko ca bhavato'trApi liGgavat / yo yatra dRzyate zabdaH sa tasyArthasya vAcakaH // pakSadharmatvamapyasti zabda eva yato'rthavAn / prakalpayiSyate pakSo dhUmo dahanavAniva / tatra dhUmatvasAmAnyaM tadvadatrApi vakSyate // evaM viSayasAmagrIsAmyAdekatvanizcaye / na vilakSaNatAmAtraM kiJcidanyatvakAraNam // puurvvrnnkrmodbhuutsNskaarshkaaritaa| puruSApekSavRttitvaM vivkssaanusRtikrmH| ityAdinA vizeSeNa na pramANAntaraM bhavet // kAryakAraNadharmAdivizeSo'trApi nAsti kim / yatheSTaviniyojyatvamapi nAnyatvakAraNam // Page #272 -------------------------------------------------------------------------- ________________ pramANaprakaraNam mAhnikam ] 221 hastasaMjJAdiliGge'pi tathAbhAvasya darzanAt / dRSTAntanirapekSatvamabhyaste viSaye samam // anabhyaste tu sambandhasmRtisApekSatA dvayoH / anekapratibhotpattihetutvamapi vidyate // aspaSTaliGga kasmizcidazva ityAdizabdavat / sphuTArthAnavasAyAzca pramANAbhAsato ythaa| liGga tathaiva zabde'pi nAnArthabhramakAriNi // api ca pratibhAmAtre zabdAjjAte'pi kutracit / AptavAdatvaliGgana janyate nizcitA matiH // ata eva hi manyante zabdasyApi vipshcitH| AptavAdAvisaMvAdasAmAnyAdanumAnatAm // kiJca zabdo vivakSAyAmeva praamaannymshnute| na bAhye vyabhicAritvAt tasyAJcaitasya liGgatA // zabde'numAnataH pRthak prAmANyavyavasthApanam tatrAbhidhIyate, dvividhaH zabdaH padAtmA vAkyAtmA ceti / tatra vAkyamanava- 15 gatasambandhameva vAkyArthamavagamayitumalam, abhinavaviracitazlokazravaNe sati padasaMskRtamatInAM tadarthAvagamanadarzanAt / ataH sambandhAdhigamamUlapravRttinAnumAnena tasya kathaM sAmyasambhAvanA ? padasya tu sambandhAdhigamasApekSatve satyapi sAmagrIbhedAd viSayabhedAccAnumAnAd bhinnatvam / viSayastAvad visadRza eva padaliGgayoH / hastasaMjJAdiliGga'pIti / yadetyama mulyastadedaM boddhavyamiti / . azva ityAdizabdavaditi / azva iti ghoTakAbhidhAyi prAtipadikam / AkhyAtanta zvayateH caGi sipi "vibhASA dheTzvyoH " iti zveH aGi 'zvayateraH' ityatve'DAgame ca kRte yat siddhayati tad vRMhitavAMstvamityarthe / AptavAdAvisaMvAdasAmAnyAditi / yathA dhUmasAmAnyAdagnisAmAnyanizcaya evamAptavAdasAmAnyAdavisaMvAditvasAmAnyanizcaya ityarthaH / AptavAdAnAM vA avisaMvAdaH sAmAnya rUpam, yo ya AptavAdaH sa so'visNvaadiityrthH| Page #273 -------------------------------------------------------------------------- ________________ 212 54 10 20 25 nyAyamayI ! [ tRtIyama tadvanmAtraM padasYArthaM iti ca sthApayite / anumAnantu vAkyArthaviSayam atrAgniragnimAnparvata iti, tatA pratipattA / ukta tathandharmaviziSToH dharmI sAdhya iti / nanu padAnyapi vAkyArtha vRttIne ' santi gomAn aupagavaH kumbhakAra iti / satyam / kintu teSva' sAkAGkSapratyayAnutpAdAt gomAn ka ityAkAGkSAyA anivRttaH / api ca parvatAvivizeSyapratipattipUrvikA pAvakAdivizeSeNAvagati liGgAdudeti, padAttu vizeSaNAvagatipUrvikA vizeSyAvagatiriti viSayabhedaH / nanUktaM yathAnumAne dharmaviziSTo dharmI sAdhya evamihArthaviziSTaH zabdaH sAdhyo bhavatu / maivam / zabdasya hetutvAt na ca hetureva pakSo bhavitumarhati / nanu yathA agnimAn ayaM dhUmo dhUmavatvAt mahAmadhUmavadityuktaM 'sA dezasyAgniyuktasya dhUmasyAnyaMzca kalpitA' iti, ekaMgo zabda evArthavatvena sAdhyatAm, gozabdatvAdityAdisAmAnya hetukriyatAmiti / etadapi durghaTam / zabdasya dharmiNaH kimartha - viziSTatvaM vA sAdhyate ? pratyAyanazaktiviziSTatvaM vA ? arthapratItiviziSTatvaM kA ? na tAvadarthaviziSTatvaM sAdhyaM zailajvalanayoriva zabdArthayoM dhrmdhrmibhaavaabhaavaat|' athArthaviSayatvAcchandasyArthaviziSTatetyucyate, tadapyayuktam / tatpratItijananamantareNa' tadviSayatvAnupapatteH / pratItau tu siddhAyAM kiM tadviSayatvadvArakeNa taddharmatvena ?" yadi tu tadviSayatvamUla taddharmitvapUrvikAryapratItiH, arthapratItimUlaM tadviSayatvaM tarditaretarAzrayam / tasmAnnArtharviziSTaH zabdaH sAdhyaH, nApyarthapratyAyanazaktiviziSTaH tadarthitayA zabdaprayogAbhAvAt / na* zaktisiddhaye zabda: kathyate zrUyate'pi vA / arthagatyarthamevAnuM zRNvanti ca vadanti ca // nApyarthapratItiviziSTaH zabdaH pakSatAmanubhavitumarhati, siddhayasiddhirvikalpA nupapatteH / pAtu: vizeSaNAgatIti / gozabdAd gotvaviziSTapiNDAvagateH / sA dezasvetiH / prameyatA) pUrvasminnarthe 'tasmAddharmaviziSTasyaH dharmiNaH syAt prame.. tayA' iti tasyA eva prakrAntatvAt / Page #274 -------------------------------------------------------------------------- ________________ kim ] pramANadhakaraNam ayApi tavaM sadasyAdhiyA katham / // jvalanAdAvapi tukhyo 'vikalpa iti ved, na hi tatrAdhUimena janye gamyate, dvayaM tvarthapratItirjanyate zabdenetyasyAmeva siddhAsiddhatvavikalpAvasaraH / tasmAt tridhApi na zabdasya pakSatvam / apaca: mozabde dharmiNi satvAdisAmAnyAtasyazevamohamamto vyAktismaraNam, tataH parAmarzaH, tato'rthapratipattiriti kamalApatirohiyo bhaved,na parvatavadavasthitistasya api taccaritapradhvaMsitvaM zabdasya / na ca zabdamarthavattvena Note: pratipadyate kintu zabdAt pRthagevArthamiti na sarvathA zabdaH pakSaH / ato dharmaviziSTasya dharmiNaH sAdhyasye hAsambhavAnDaliGgayormahAn viSayabhedaH / 4213 gatvAdisAmAnyAtmakasya hetoriti / sakAra, okAra, visarjanIyavyatirekeNAnyasya bhinnasya gozabdAsyAbhAvAt / teSAJca kSaNikatvenAnyatrAnvayAbhAvena camakatAbhAvAt tatsAmAnyAnAmeva hetutvamiti / B 10 sAmagrIbhedaH khalvapi pakSadharmAnvaryA kirUpasAvekSamanumAnaM vyAkhyAtam / zabde tu na tAni santi rUpANiH / tathAca sadasya pakSatvapratikSepa taddharmatayA gatvAdisAmAnyasya liGgatA, na cArthasya dharmitvaM siddhayasiddhivikalpAnupapatteH / na-ca-taddharma- davaM zabdasya - zakyate vaktuM satra vRtyabhAvantu stItijakatvena natAyAmucya- 15 namastasyAM pUrvavaditaretarAzrayam, pakSadharmAvilena tataH cAyadharmAdirUpalambhaH / api ca yadyarthadharmatayA zabdasya pakSadharmatvaM bhavet tadAnavagatadhUrmAgnisambandhIyathA dhUmasya parvatadharmatAM gRhNAtyeva tathAmavagatazabdArthasambandho'pi arthadharmatAM 'zabdasya gRhNIyAta ca gRhNAtItyato nAsti pakSadharmatvaM zabdasyeti / anvayavyatirekA- 20 api tasya durupapAdau deze kAle ca zabdArthayoranugamAbhAvAt / na hi yatra deze zabdatArthaH yathoktaM zrotriyaiH 'mukhe hi zabdamupalabhAmahe bhUmAvarthamiti, vayantu karNAkA zabdamupalabhAmahe ityAstAmetat / nApi yatra kAle zabdastatrArthaH / tadAnI yudhiSThirArthAbhAve'pi tabuddhacoravayoH prahISyate ityucateyaM kimartha ' 25 8. Page #275 -------------------------------------------------------------------------- ________________ 224 nyAyamaJjayAM ['tRtIyam buddhAvutpannAyAmanvayo gRhyate anutpannAyAM vA ? anutpannAyAM tAvat svarUpAsatvAtakuto'nvayagrahaNam ? utpannAyAntvarthabuddhau kimanvayagrahaNeneti naSphalyam / tatpUrvakatve tu pUrvavaditaretarAzrayam / etena vyatirekagrahaNamapi vyAkhyAtam / / tanvAvApodvApadvAreNa zabdArthasambandhe nizcIyamAne upayujyate evAnvayavyatireko, yathoktaM 'tatra yo'nveti yaM zabdamarthastasya bhavedasau'iti / satyametat / kintu samayabalena siddhAyAmarthabuddhau samayaniyamAvanvayavyatireko zabdenAnvayavyatirekakRtA ca dhUmAderiva tato'rthabuddhiH / api ca ... dhUmAdibhyaH pratItizca naivAvagatipUrvikA / ihAvagatipUrvaiva zabdAdutpadyate mtiH|| sthaviravyavahAre hi bAlaH zabdAt kutazcana / dRSTvArthamavagacchantaM svayamapyavagacchati // 10 tatpUrvakatve tviti / anvayagrahaNe sati arthabuddhiH, arthabuddhau styaamnvygrhnnmiti| etena vyatirekagrahaNamiti / (kim ?) arthabuddhAvutpannAyAm 'yatreyamartharbuddhirnAsti tatra zabdabuddhirapi nAsti' ityAdi / tatra yo'nveti yaM zabdamiti / tathAhi yathA 'ghaTa karoti' ityatra karmazaktiH pratIyate tathA ghaTazabdApAye 'paTaM karoti' ityatrApi pratIyamAnA 'am'pratyayavAcyatvamAtmano nizcAyayati; evaM 'ghaTaM karoti' ityatra ghaTaprAtipadikArthoM yo'vagataH sa satyapyamprayoge 'paTaM karoti' ityatrApratIyamAnaH prakRtyartha iti nishciiyte| samayaniyamArthAviti / prakRtipratyayAtmakatvAcchabdasya kasya kasminnaMze samayaH kRta ityayamaMzo'sya zabdAMzasya vAcyo'yamasyeti prAguktAbhyAmanvayavyatirekAbhyAM nizcIyate / ... navAvagatipUviketi / na hi yena pUrvaM dhUmAdagniravagataH sa eva dhUmAdagni pratipadyate'pi tu yenApi na pratipanno'gninA saha bhUyodarzanena dhUmasya gRhItaH sambandhaH so'pi pratipadyata eva tato'gnim / zabdastu yena tadarthavAcakatvenAvagataH sa eva tato'rtha pratipadyate naanyH| 20 Page #276 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 225 tatrApyevaM samayaH kriyate etasmAcchabdAdayamarthastvayA pratipattavya iti / tatrApi pratItirevAvinAbhAvo nAma sambandhaH, anyazca zabdArthayoH samayAparanAmA vAcyavAcakabhAvaH sambandhaH kAraNatvena nirdiSTo drssttvyH| tasmAdanyo liGgaliGginoravinAbhAvAda vAcyavAcakabhAvaH sambandhaH pratItyaGgam / evaMvidhaviSayabhedAda sAmagrIbhedAcca pratyakSavadanumAnAdanyaH zabda iti siddham / yattu pUrvavarNakramApekSaNAdivalakSaNyamAzaGkaya dUSitaM kastatra phalguprAye nirbndhH| yatpunarabhihitam 'AptavAdAvisaMvAdasAmAnyAdanumAnatA' iti tadatIva subhASitam, viSayabhedAt, AptavAdatvahetunA hi zabdArthabuddheH prAmANyaM sAdhyate na tu saMva janyate, yadAha anyadeva hi satyatvamAptavAdatvahetukam / vAkyArthazcAnya eveha jJAtaH pUrvataraJca sH|| tatrApi pratItireveti / yadyapi pUrvamarthamanyena tataH pratipannaM jJAtvA svayaM na pratipadyate'pi tu parapratIti vinaiva svayameva pratipadyate tathApi pareNa vaktrA 'asmAcchabdAdayamoM bhavatA pratipattavyaH' iti vadatA 'asyArthasyAsmAcchabdAt pratItiH' 'ayaM 15 zabda etadarthavAcakaH' iti tadarthapratItireva tasya zabdasya vAcakatve kAraNatvena nirdiSTA / atastatrApi tAdRzAd vAkyAd 'yata etasyAsmAcchabdAdetadarthapratItirasti etadarthavAcako'yamato'hama yasmAdamumarthaM pratipadye' iti bhvtyvgtipuurvikaivaavgtiH| yattu pUrvavarNakrameti / yathAha bhaTTaH pUrvasaMskArayuktAntyavarNasaMskArakalpanA / vivakSAdi ca dhUmAdau nAstItyetena bhinnatA / / yairuktA tatra vaidhy'viklpsmjaatitaa| dhUmAnityaviSANyAdi vizeSAnna hi bhinnatA / trailakSaNyaparityAgo yAvanna prtipaadyte| tAvadvizeSamAtreNa vadato jAtitA bhavet / / Page #277 -------------------------------------------------------------------------- ________________ 226 10 20 nyAyamaJjaya tatazvedAptavAdana satyatvamanumIyate / vAkyArtha pratyayasyAtra kathaM syAdanumAnatA // janma tulyaM hi buddhInAmAptAnAptagirAM zrutau / janmAdhikopayogI ca nAnumAyAM trilakSaNa iti // na ca prAmANyanizcayAdvinA pratibhAmAtraM taditi vaktavyam, zabdArtha sampratyayasyAnubhavasiddhatvAt, 15 zabdaprAmANye zaGkA etena vivakSAviSayatvamapi pratyuktam / na hi vivakSA nAma zabdasya vAcyo viSayaH kintvartha eva tathA / vivakSAyAM hi zabdasya liGgatvamiha dRzyate / AkAza iva kAryatvAnna vAcakatayA punaH // zabdAduccaritAcca vAcyaviSayA tAvat samutpadyate saMvittistadanantarantu gamayet kAmaM vivakSAmasau / arthopagrahavatA tu niyamAt siddhaivamAjIvitA tadvAcyArthavizeSitA tvavidite naMSAM tadarthe bhavet // [ tRtIyam nanu siddhe pramANatve bhedAbhedaparIkSaNam / kriyate na tu zabdasya prAmANyamavakalpate // arthapratItijanakaM pramANamiti varNitam / vikalpamAtramUlatvAnnArthaM zabdAH spRzantyamI // na hi yaddhUmAdagneranumAnam, yacca kadAcidanityatvAt kRtakatvasya, viSANitvAccatuSpAdatvasya tadanumAnatayA parasparaM bhidyate / janmAdhikopayogIti / anumAyAmanumAne yastrilakSaNo hetuH sa na janmAdhikopayogI, jJAnajanmano jJAnotpAdAdadhike kArye na vyApriyate / jJAnajanmanyeva tasya vyApAra ityarthaH / trilakSaNazabdenAtra heturuktaH / arthopagrahavajitA niyatArthaviSayatvahInA / niyamAt avazyambhAvAt, avazyaM hi jIvan vivakSati / Page #278 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 227 5 Ahnikam ] artho nirUpyamANazca ko vA zabdasya zakyate / vaktuM na jAtirna vyaktirna tadvAnnAma kazcana // sambandho'pyasya nArthena nityo'sti samayo'tha vaa| zakyaH sannapi vA boddhamarthe kathamatIndriye // vAkyArtho'pi na nirNetu pAryate paarmaarthikH| . niyogabhAvanAbhedasaMsargAdisvabhAvakaH // tatpratItyabhyupAyazca kimpadArthaH padAni vaa| vAkyaM vA vyatiSaktArtha sphoTo veti na lakSyate // siddhAyAmapi tadabuddhau tasyA draDhimakAraNam / nityatvamAptoktatvaM vA na samyagavatiSThate // pade nitye'pi vaidikyo racanAH kartR puurvikaaH| nityA vA kRtakatve'pi kRtAH keneti durgamam // kartAsti sa ca nirdvandvaH sa caikaH sa ca sarvavit / sa ca kAruNiko veti pratipattuM na zakyate // parasparaviruddhAzca santi bhUyAMsa AgamAH / teSAM kasyezvaraH kartA kasya neti na manmahe // vede doSAzca vidyante vyAghAtaH punrukttaa| phalasyAnupalambhazca tathA.. phalaviparyayaH // niyogabhAvanAbhedeti / bhedaH saMsargo vA vAkyArtha iti vaiyAkaraNAH kecit / / AdigrahaNAd bhedasaMsagauM vAkyArtha ityapi saMgRhItam, tathA kriyA vAkyArtha itypi| 20 niyogabhAvanAvAdimate niyogasya bhAvanAyA vA saMsRSTAyA vAkyAt pratIyamAnatvAt tayorevaikatarastha vAkyArthatvam, na saMsargasya bhedasya vA tatpratItyuttarakAlaM pratIyamAnasya / vyatiSaktArthamiti taduktam "vyatiSaktato'vagatewtiSaGgasya" iti / parasparaviruddhAzceti / nAthavAdAdyAgamA azucilakSaNAdipratipAdakA IzvarapraNItatayAbhimatAH keSAJcit, tadapekSayedamuktam / vyAghAtaH yathA 'udite juhotyanudite juhoti' ityaadau| punaruktatA yathA 'triH prathamAmanvAha triruttamAm' iti / sakRduccAraNenaiva karmasvarUpaprakAzasiddheH punaruccAraNaM punaruktam / phalasyAnupalambhaH kRtAyAmapi putrakAmeSTAvanantaraM putrasyAnupalambhAt / Page #279 -------------------------------------------------------------------------- ________________ 228 nyAyamaJjAM [tRtIyam 10 kIdRzazcArthavAdAnAM viruddhArthAbhidhAyinAm / mantrANAM nAmadheyAdipadAnAM vA samanvayaH // siddhakAryopadezAcca vede saMzerate jnaaH| kimasya kArye prAmANyaM siddhe'rthe vobhayatra vA // tena vedapramANatvaM viSame pathi vartate / jIvikopAyabuddhayA vA zraddhayA vAbhyupeyatAm // tatra zaGkAparihAraH atrAbhidhIyate / sarva evaite doSA yathAkramaM parihariSyante ityalaM samAzvAsena supratiSThameva vedaprAmANyamavagacchatvAyuSmAn / nanvarthAsaMspazitvameva tAvat kathaM parihriyate? na hi bAhye'rthe zabdAH pratItimAdadhati te hi durlabhavastusamparkavikalpamAtrAdhInajanmAnaH svamahimAnamanuvartamAnAstiraskRtabAhyArthasamanvayAn vikalpaprAyAn pratyayAnutpAdayanto dRzyante aGgulyagre hasthiyUthazatamAste iti, svabhAva eva zabdAnAmarthAsaMspazitvam / cakSurAdI nAmapyalokakacakUrcakAdipratItikAraNatvamasti na ca teSAmarthAsaMspazitvamiti cet, 115 teSAM hi timirAdidoSakaluSitavapuSAM tathAvidhavibhramakAraNatvam, na tusvmhimnv| ihApi puruSadoSANAmeSa mahimA na zabdAnAmiti cet, maivam / doSavatApi puruSasya mUkAveranuccAritazabdasyedRzaviplavotpAdanaviparyayaH antyeSTyAm tatra hi pAtracayaM vidhAyAha 'sa eSa yajJAyudhI yajamAno'JjasA svarga lokaM yAti' iti, svargaphalaviparItasya bhasmIbhAvasyopalambhAt / yajamAnazarIrA203 vayaveSu yajJapAtrANAM viziSTena rUpeNa viracanaM pAtracayaH / arthavAdAnAm viruddhArthA bhidhAyinAm / dhUma evAgnedivA dadRze nAciH, acirevAgnernaktaM dadRze na dhUmaH' ityAdInAm / mantrANAm ca kIdRzo'nvayo vidhAyakatvenAbhidhAyakatvena vaa| nAmadheyAdipadAnAm udbhidAdInAM kiM guNArthatvena samanvaya uta karmanAmadheyatayeti / jIvikopAyabuddhayati / yathoktam agnihotraM trayo vedAstridaNDaM bhasma muNDanam / buddhipauruSahInAnAM jIviketi bRhaspatiH / / iti / Page #280 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 229 pATavAbhAvAt / asatyapi ca puruSahRdayakAluSye yathA prayujyamAnAnyagulyagrAdivAkyAni viplavamAvahantyeveti zabdAnAmevaiSa svabhAvo na vaktRdoSANAm / api ca na cakSurAdibAdhakajJAnodaye sati na viramati viparItavedanajanmanaH zuktikArajatAdibuddhiSu vibhramasyApAyadarzanAt / zabdastu zatakRtvo'pi bAdhyamAno 5 yathaivoccaritaH 'karazAkhAdizikhare kareNuzatamAste' iti tadaiva tathAbhUtaM bhUyo'pi vikalpamayathArthamutpAdayatyeveti, vikalpAdhInajanmatvAcchabdAnAmevedaM rUpaM yadarthAsaMspazitvaM nAmeti / taduktam / vikalpayonayaH zabdA vikalpAH zabdayonayaH / teSAmanyonyasambandhe nArthaM zabdAH spRzantyamI // iti / atrAbhidhIyate bhavedetadevaM yadi na kadAcidapi yathArthaM zabdaH pratyayamupa- . janayet / arthasaMspazitvamevAsya svabhAva ityavagamyate, bhavati tu guNavatpuruSabhASitAnnadhAstIre phalAni santIti vAkyAdatiraskRtabAhyArtho yathArthaH pratyayaH, tataH pravRttasya tdrthpraapteH| na ceyamarthaprAptirarthasparzazUnyAdapi zabdavikalpAt pAramparyeNa maNiprabhAmaNibuddhivadavakalpate ityupariSTAd vkssyaamH| nanu guNavadvaktRkAdagulyAdivAkyAd dRSTa evAsamIcInaH pratyayaH ? maivam gunnvtaamevNvidhvaakyoccaarnncaaplaabhaavaat| yattu Apto'pi kaJcidanuzAsti mA bhavAnabhUtArtha vAkyaM vAdIH 'aGgulikoTau karighaTAzatamAste' iti, tatretikaraNAvacchinnasya dRSTAntatayA zabdaparatvenopAdAnAt pratiSedhaMkavAkyatayA ythaarthtvmev| arthaparatve tu niSedhavAkyaMkavAkyatava 20 na syAditi / tasmAdAptavAkyAnAmayathArthatvAbhAvAnna svato'rthAsaMspazinaH zabdAH puruSadoSAnuSaGgakRta evAyaM viplavaH / vikalpayonayaH zabdA iti| 'amumarthaM pratipAdayAmi' ityevamAtmakavikalpopArUDhArthapratipAdanAya zabdaprayogAt zabdAcca 'ayamartho'vagataH' ityevaMrUpavikalpodayAt / niSedhavAkyaikavAkyataiva na syAditi / ananubhUtArthaM na prayoktavyaM yathA kimiti zabdaparatve bhavatyekavAkyatA, arthaparatve tu yathA kimityapekSAyAmagulyagrahastiyUthazatayorAdhArAdheyasambandharUpo'rtho na saGgacchate / 25 Page #281 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [tRtIyam nanvAptairevaMvidhavAkyAprayoge'pi sandigdho vyatirekaH kiM zabdAbhAvAdayathArthapratyayAnutpAdaH, uta vaktRdoSAbhAvAditi ? naitadevam anuccaritazabdo'pi puruSo vipralambhakaH / hastasaMjJAdyupAyena janayatyeva viplavam // na ca hastasaMjJAdinA zabdAnumAnaM tatkRtazca viplava iti vaktavyam / itthmprtiiteH| utpanne ca kvacinnadyAdivAkyAd vijJAne taraGgiNItIramanusaran anAsAditaphalaH pravRttabAdhakapratyayaH puruSamevAdhikSipati 'dhika hA tena durAtmanA vipralabdho 'smIti na zabdam / prAptaphalazca pumAMsameva zlAghate 'sAdhu sAdhunA tenopdissttm'| ityataH puruSadoSAnvayAnuvidhAnAt tadabhAvakRta eva ApteSu tUSNImAsIneSu 10 vibhramAnutpAda iti na sandigdho vyatirekaH / puruSadoSakRta eva zabdAd viplavo na svruupnibndhnH| nanu puruSadoSAstatra kiM kuyuH ? puruSasya hi guNavatA doSavatA vA zabdoccAraNamAtre eva vyApAraH / tataH parantu kArya zabdAyattameveti tatsvarUpakRta evAyaM vibhramaH / hanta tarhi vaktari guNavati sati saritastIre phalAni santoti samyaka15 pratyaye'pi zabdasyaiva vyApArAt puruSasyoccAraNamAtre caritArthatvAnnakAntataH zabdasyArthAsaMspazitvameva svbhaavH| yuktaJcaitadeva yad dIpavat prakAzatvamAtrameva zabdasya svarUpaM na yathArthatvam ayathArthatvaM vA, viparIte'pyarthe dIpasya prakAzatvAnativRtteH / ayantu vizeSaH, pradIpe vyutpattinirapekSameva prakAzatvaM zabde tu vyutpattyapekSamiti / prakAzAtmanastu zabdasya vaktaguNadoSAdhIne yathArthetaratve / ata evAGgulizikharA20 dhikaraNakareNuzatavacasi bAdhite'pi punaH punaruccAryamANe bhavati vibhramaH, prakAzakatvatadrUpAnapAyAt / na tveSa zabdasya dossH| padArthAnAntu saMsargamasamIkSya prajalpataH / vaktureva pramAdo'yaM na zabdo'trAparAdhyati // taduktam, pramANAntaradarzanamatra bAdhyate na punarhastiyUthazatamiti zAbdo25 'nvayaH, puruSo hi svadarzanaM zabdena pareSAM prkaashyti| tatra taddarzanaJced duSTam, duSTaH zAbdaH pratyayaH, aduSTaM cedaduSTa iti / guNavataH puruSasyAduSTaM darzanaM bhavati doSavato taduktamiti / prAbhAkaraM vaco jJApakatvenAha 'pramANAntaradarzanam' iti / vaktA yadvazena parasmai artha pratipAdayati tadasya pramANAntaradarzanazabdena vivakSitam, tacca Page #282 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 231 duSTamiti / adRSTvApi vastu yadupadizyate so'pi buddhidoSa eva / tasmAt puruSagataguNadoSAnvayavyatirekAnuvidhAyitvAt tatkRte eva zAbdayathArthatvAyathArthatve / tattaduktaM 'tathyamapi bhavati vitathamapi bhavati' iti / tenAbhidhAtRdaurAtmyakRteyamayathArthatA / pratyayasyeti zabdAnAM nArthAsaMsparzitA svtH|| yA tu jaatyaadishbdaarthpraakrnnvrmnaa|" arthAsaMspazitA proktA sA purastAn niSetsyate // prAmANyasya svatastvaparatastvavicAropakramaH pramANatvantu zabdasya kathamityatra vastuni / jaiminIyarayaM tAvat pIThabandho vidhIyate // prAmANyamaprAmANyaM vA srvvijnyaangocrH| svato vA parato veti prathamaM pravivicyatAm // nanu zabdaprAmANyacintAvasare sakalapramANaprAmANyavicArasya kaH prasaGgaH? na svAtantryeNa parIkSaNamapi tu tadarthameva samAnamArgatvAt, athAnyeSAM svataH parato vA prAmANyam, tathA zabdasyApi bhaviSyatIti na hi / tasya svarUpamiva prAmANyamapi tad visdRshmiti| taducyate, ki vijJAnAnAM prAmANyamaprAmANyaJceti dvayamapi svataH, uta ubhayamapi parataH, Ahosvid aprAmANyaM svataH, prAmANyantu parataH, utasvitprAmANyaM svataH, aprAmANyantu parataH in iti, prAmANyaM svata iti mImAMsakAH tatra dvayamapi svata iti tAvadasAmpratam, pravRttasya visaMvAdadarzanAt / yadi hi prAmANyamitarad vA svata eva jJAnasya gamyate tahi zuktau rajatajJAnaM pramANatayA vA pratipannam anyathA vA ? pramANatvaparicchittau visaMvadati tatkatham / aprAmANyagRhItau vA tasmin kasmAt pravartate // kadAcidajJAnamohAdyapi bhavati / tattathyamapi bhavatIti / pauruSeyaM vaca iti prkRtm| pIThabandhaH bhuumikaarcnm| 25 Page #283 -------------------------------------------------------------------------- ________________ 232 nyAyamaJjayAM [ tRtIyam etena tRtIyo'pi pakSaH pratyuktaH yadaprAmANyaM svataH, prAmANyaM parata iti svato hyaprAmANye nizcite pravRttina prApnotIti / kiJca aprAmANyamutpatto kAraNadoSApekSam, nizcaye ca bAdhakajJAnApekSam, tatkathaM svato bhvitumrhti| yacca 'aprAmANyamavastutvAnna syAt kAraNadoSataH' iti kaizciducyate tadapi yatkiJcit / saMzayaviparyayAtmano'prAmANyasya vastutvAt tadgatam aprAmANyamapi vastveveti / paratastu prAmANyaM yathA nAvakalpate tathA vistrennocyte| evaJcAyaM dvayamapi parata iti dvitIyapakSapratikSepo'pi bhaviSyati / arthatathAtvaprakAzakaM hi pramANamityuktam, tasya svaprameyAvyabhicAritvaM nAma prAmANyam / atazca parApekSAyAM satyAM parata iti kathayitumucitam / na cAsya parApekSA kvacid vidyate, sA hi bhavantI utpattau vA 10 syAt, svakAryakaraNe vA, prAmANyanizcaye vaa| utpattau kArakasvarUpamAtrApekSA, tadatiriktatadgataguNApekSA vA ? kArakasvarUpamAtrApekSAyAM siddhasAdhyatvam, asatsu kArakeSu kAryasya jJAnasyAtmalAbhAbhAvAt kasya prAmANyamaprAmANyaM vA cintyate? kArakAtiriktatadadhikaraNaguNApekSaNantu durghaTam, aprAmANikatvena kAraNaguNAnAmAkAzakuzezayasadRzavapuSAmapekSaNIyatvAbhAvAt / na kAraNaguNagrAhi prtykssmuppdyte| cakSurAdeH parokSatvAt pratyakSAstadguNAH katham // liGgaJcAdRSTasambandhaM na teSAmanumApakam / yathArthabuddhisiddhistu nirdoSAdeva kArakAt // yadi hi yathArthatvAyathArthatvarUpadvayarahitaM kiJcidupalabdhyAkhyaM kArya bhavettataH 20 kAryatraividhyAt kaarnntraividhymvshymvsiiyet| yathArthopalabdherguNavatkArakaM kArakam, ayathArthopalabdherdoSakaluSaM kArakaM kArakam, ubhayarUparahitAyAstu tasyAH svarUpAvasthitameva kArakaM kArakamiti, na tvevamasti / dvividhaMva khalviyamupalabdhiH yathArthatvAyathArthatvabhedena / tatra ayathArthopalabdhistAvad duSTakArakakAryaiva dRssttaa| dRSTaH kuTilakumbhAdisambhavo duSTakAraNAt / tathA mAnAntaramitAt timiraadedvicndrdhiiH| aprAmANyamavastutvAditi / aprAmANyaM dharmi, kAraNadoSato na syAditi sAdhyama, avastutvAditi hetuH / 'vastutvAttu guNaisteSAM prAmANyamupajanyate' ityuttaramardham / 2 Page #284 -------------------------------------------------------------------------- ________________ 233 Ahnikam ] pramANaprakaraNam 'ayathArthopalabdhau ca duSTakArakakAryatvena siddhAyAmidAnIM tRtIyakAryAbhAvAt yathArthopalabdhiH svarUpAvasthitebhya eva kArakebhyo'vakalpata iti na guNakalpanAya prabhavati / anumAne ca yaiva pakSadharmAnvayAdisAmagrI jJAnasya janikA saiva prAmANyakAraNatvena dRSTA / na ca svarUpasthitAni kAraNAni kAryajanmanyudAsata eva, yena yathArthopalabdhijanane teSAM guNasahakAritA kalpyate ityato na santi kAraNaguNAH / narmalyavyapadezastu locanAdeH kAcakAmalAdidoSApAyanibandhana eva na svarUpAtiriktaguNakRtaH / aJjanAdyupayogo'pi doSaniharaNAyaiva na guNajanmane / tasmAdavitathA saMvit svruupsthithetujaa| doSAdhikaistu taireva janyate viparItadhIH // ata evApramANatvaM prto'bhyupgmyte| janmanyapekSate doSAn bAdhakaJca svanizcaye // tasmAnna utpattau guNApekSaM prAmANyam, nApi svakAryakaraNe kiJcidapekSate, arthaprakAzanasvabhAvasyaiva tasya svahetorutpAdAt / arthaprakAzanameva ca pramANakArya pravRttyAdeH puruSecchAnibandhanatvAt / naiva vA jAyate jJAnaM jAyate vA prakAzakam / arthaprakAzane kiJcinna tUtpannamapekSate // tathA coktam mRddaNDacakrasUtrAdi ghaTo jnmnypeksste| udakAharaNe tvasya tadapekSA na vidyate // iti / athavA sApekSatvaM ghaTasyApi salilAharaNaM prati / yatkiJcidasti na tvevaM pramANasyopapadyate // na ca svagrahaNApekSaM jJAnamarthaprakAzakam / tasminnanavabuddhe'pi tatsiddhezcakSurAdivat // uktaJca 'na hyajJAte'rthe kazcid buddhimupalabhate jJAte tvanumAnAdavagacchati' 25 iti / tasmAt svakAryakaraNe'pi na svagrahaNApekSaM pramANam, nApi prAmANyanizcaye kiJcidapekSate apekSaNIyAbhAvAt / tathA hyasya kAraNaguNajJAnAd vA prAmANya 30 Page #285 -------------------------------------------------------------------------- ________________ - 234 nyAyamaJjA [tRtIyam nizcayo bhaveda, bAdhakAbhAvajJAnAd vA, saMvAdAda vA ? na tAvat kAraNaguNajJAnAt kAraNaguNAnAmidAnImeva nirastatvAt / api ca na kArakaguNajJAnamindriyakAraNakam, atIndriyakArakAdhikaraNatvena parokSatvAd guNAnAm, api tUpalabdhyAkhyakAryaparizuddhisamadhigamyaguNasvarUpam, apravRttasya ca pramAtuna kAryaparizuddhirbhavati tannadAnI prAmANyanizcayapUrvikA pravRttibhavet / anyathA vA, anizcitaprAmANyAdeva jJAnAt pravRttisiddhau kiM pazcAttanizcayena prayojanam ? nizcitaprAmANyAttu pravRttau duratikramazcakrakakrakacapAtaH, pravRttau satyAM kAryaparizuddhigrahaNaM kAryaparizuddhigrahaNAt kAraNaguNAvagatiH, kAraNaguNAvagateH praamaannynishcyH| prAmANyanizcayAt pravRttiriti ? nApi bAdhakAmAvaparicchedAt praamaannynishcyH| sa hi tAtkAliko vA syAta kAlAntarabhAvI vA ? tAtkAliko na paryAptaH prAmANyaparinizcaye / kUTakArSApaNAdau kiJcitkAlamanutpannabAdhake'pi kAlAntare tadutpAdadarzanAt / sarvathA tadabhAvastu nAsarvajJasya gocrH|| ___atha saMvAdAt prAmANya nizcaya ucyate ? tahyacyatAM ko'yaM saMvAdo nAma / kimuttaraM tadviSayaM jJAnamAtram, utArthAntarajJAnam, AhosvidarthakriyAjJAna miti / Adye pakSe kaH pUrvottarajJAnayovizeSo yaduttarajJAnasaMvAdAta pUrva pUrva jJAnaM praamaannymshnuviit| api cottarasaMvAdAt pUrvapUrvapramANatAm / vadanto nAdhigaccheyurantaM yugazatairapi // sudUramapi gatvA tu prAmANyaM yadi kasyacit / svataM evAbhidhIyeta ko dveSaH prathamaM prati // yadAha kasyacittu yadISyeta svata eva prmaanntaa| prathamasya tathAbhAve vidveSaH kiM nibandhana iti // cakraketi triyantryAdInAM(?) parasparasApekSANAM cakravad bhramatAM cakrakavyapadezaH / Page #286 -------------------------------------------------------------------------- ________________ 235 Ahnikam / pramANaprakaraNam athAnyaviSayajJAnamapyasya saMvAda ucyate ? tadayuktam, adarzanAt, na hi stambhajJAnaM kumbhajJAnasya saMvAdaH / athArthakriyAjJAnasaMvAdAt prathamasya pravartakasya jJAnasya prAmANyamiSyate / tadapi hyanavasitaprAmANyaM kathamAdimasya prAmANyamavagamayeta ? kazcArthakriyAjJAnasya pUrvasmAdvizeSo yadetadAyattastasya prAmANyAdhigamaH? arthakriyAjJAnatvameva vizeSa iti 5 cet kila salilajJAnamAdyamavidyamAne'pi payasi pUSadIdhitiSu dRSTamiti na bhavati visrambhabhUmiH, idaM punararthakriyAsaMvedanamambumadhyavattinaH pAnAvagAhanAdiviSayamapotyanavadhAritavyabhicAratayA tatprAmANyanizcayAya kalpata iti / tadasat / svapne pAnAvagAhanasyApi vybhicaaroplbdhH| kiJca caramadhAtuvisargo'pi svapne sImantinImantareNa bhavatIti mahAneSa vybhicaarH| atha rAgodrekanimittatvena, pittAdidhAtuvikRtinivandhanatvena vA tadvisargasya na svasAdhanavyabhicAra ityucyate, tadasamaJjasam / asakRdanubhUtayuvatiparirambhAdyanvayavyatirekAnuvidhAyitvena tatkAryatvAvadhAraNAt / tasmAdarthakriyAjJAnavyabhicArAvadhAraNAt / tatprAmANyaparIkSAyAmanavasthA na zAmyati // atha vAptaphalatvena kiM tat praamaannycintyaa| na cedamarthakriyAjJAnamapravRttasya puMsaH samudbhavati / tatra prAmANyAvadhAraNapUrvikAyAM pravRttau kAraNaguNanizceyaprAmANyacarcAbaddhacakrakakrakacacodyaprasaGgastadavastha eva / anizcitaprAmANyasya tu pravRttau pazcAttannirNayo bhavannapi kRtakSaurasya nakSatraparIkSAvadaphala evetyuktam / 20 tatratatsyAda, dvividhA hi pravRttirAdyA cAbhyAsiko c| tatrAdyA yathA vinihitasalilAvasiktamasRNamRdi zarAve zAlyAdibIjazaktiparIkSaNAya katipayabIjakaNavAparUpA / tatastatra teSAmakurakaraNakauzalamavikalamavalokayantaH konAzA niHzaGkaM kedAreSu tAni bIjAnyAvapantIti seyamAbhyAsikI pravRttiH / evamihApi prathamaparIkSitapramANabhAvAdeva jJAnAt kutazcit kazcid vipazcidapi / vyavaharaMstadvyavahAraparastattatphalajJAne tasya prAmANyamavagacchan punastathAvidhe jAte Page #287 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ tRtIyam sati sukhameva pravRttyAdikaM vyavahAramazaGkitakAluSyaH kariSyatIti na sarvAtmanA vaiyarthyamiti / ucyate / viSamo'yaM dRssttaantH| tajjAtIyatayA bIjaM zakyate yadi veditum / tatra tannizcayAd yuktaM nirvizaGkaM pravartanam // jJAne tathAvidhatvantu bodhruupaavishesstH| kAryAda vA kAraNAd vApi jJAtavyaM na svarUpataH // iti / kAraNAnAM parokSatvAnna tadvArA tadA gatiH / kAryAttu nApravRttasya bhavatItyupaNitam // tasmAd vaiyarthyacodyasya nAyaM parihatikramaH / evaJcArthakriyAjJAnAt kIdRk prAmANyanizcayaH // samarthakAraNajJAnAd yo'pi prAmANyanizcayam / brUte so'pi kRtodvAhastatra lagnaM priiksste| kilAtivikasitakusumamakarandapAnamuditamadhukarakule kasmiMzcidudyAne vAdyamAnAyAM vINAyAM nirantaralatAsantAnAntaritavapuSi vidUrAdanavalokyamAne 15 vAdake vINAdhvanisaMvidi rolambanAdasaMdehadUSitAyAM tadabhimukhameva pratiSThamAnaH zrotA parivAdake darzanapathamavatIrNe svarAnukUlakAraNanizcayAt tatpratItau saMzayanivRttaH prAmANyaM nizcinotItyeSa samarthakAraNajJAnakRtaH praamaannynishcyH| tatrApi nApravRttasya hetusAmarthyadarzanam / evameva pravRttau tu nizcitenApi tena kim // tannizcayAt pravRttau vA punaranyonyasaMzrayam / tannizcayAt pravRttiH syAt pravRttestadvinizcayaH // tadevaM na kutazcidapi prAmANyanizcayaH cakraketaretarAzrayAnavasthAvaiyadidUSaNAtItasthitirastIti / ataH prAmANyanizcaye'pi na kiJcidapekSate pramANam / tatazcotpattau svakAryakaraNe svaprAmANyanizcaye ca nirapekSatvAdapekSAtrayarahitatvAt 25 svataH prAmANyamiti siddham / taduktam svataH sarvapramANAnAM prAmANyamiti gRhyatAm / na hi svato'satI zaktiH kartumanyena pAryate // Page #288 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 237 aprAmANyantUtpattau doSApekSatvAt, svanizcaye bAdhakapratyayAdisApekSatvAt, parata ityuktameva / tasmAt pakSatrayasyAnupapattezcaturtha evAyaM pakSaH zreyAna, prAmANyaM svataH, aprAmANyaM parata iti / nanu cotpattivelAyAM na vishesso'vdhaaryte| pramANetarayostena balAd bhavati sNshyH|| paricchittimAtraM pramANakAryam, tacca yathArthetarapramitisAdhAraNaM rUpam, sAdhAraNadharmagrahaNaJca saMzayakAraNamiti prasiddhaH panthAH / evaM ca sthite pramANAntarasaMvAdavisaMvAdau vinA katham / pramANetaranirNItiratazca parato dvayam / tadetadacaturasram / satyam, paricchittireva pramANakAryam, sA punarupajAyamAnaiva 10 na saMdehAdidUSitatanurupalabhyate ityaugikaM prAmANyameva sA bhajate / arthaparicchedAcca pravarttamAnaH pramAtA pramANenaiva pravattito bhavati na saMzayAt pravRttaH / sthitizcaivamautsagike prAmANye, yatra tasthApavAdaH kvacid bhavati tatrAprAmANyam / aprAmANye cAvazyambhAvI apavAdaH / dvividha eva tadapavAdaH, bAdhakapratyayaH, kAraNadoSajJAnaJca / taduktaM bhASyakRtA 'yatra ca duSTaM karaNaM yatra ca mithyeti pratyayaH sa 15 evAsamIcInaH pratyayo nAnyaH' iti / vAttikakAro'pyAha tasmAd bodhAtmakatvena prAptA buddheH prmaanntaa| arthAnyathAtvahetUtthadoSajJAnAdapodyate // iti tatra bAdhakajJAnaM pUrvajJAnopamardadvAreNaiva tasmin viSaye jAyate iti samAnaviSayatvAta spaSTameva bAdhakam, kAraNadoSajJAnantu bhinnaviSayamapi kAryakyA bAdhakatAM 20 pratipadyate / yathA 'camasenApaH praNayantIti darzapUrNamAsAGgatvAt RtvrthshcmsH| * arthAnyathAtveti / arthAnyathAtvAjJAnAt 'zuktikeyaM na rajatam' ityAdau, hetUtyadoSajJAnAt kAraNadoSajJAnAd dvicndrjnyaanaadau| ___ camasenApaH praNayantIti / camasena yajJapAtravizeSeNa apaH praNayanti viziSTena mantreNa prAG nayanti, gArhapatyadezAdAhavanIyadezaM nayanti / piSTasaMyavanAdyarthaM tAbhiH saMyute piNDIkRte piSTeH puroDAzanirvRttidvAreNAgneyo'STAkapAlo bhavatIti pradhAnayAganirvRttaH kratUpakArakatvAt kratvarthazcamasaH / / Page #289 -------------------------------------------------------------------------- ________________ 238 . nyAyamaJjayAM [ tRtIyam 'godohanena pazukAmasya praNayedi ti kAmyamAnapazunirdezAt puruSArthagodohanena nivRtte tasmiMzcamaso nivarttate / evamiha kAraNadoSajJAnaM doSaviSayamapi doSANAmayathArthajJAnajananasvabhAvatvAt tasya jJAnasya prAmANyaM bAdhate / taduktam duSTakAraNabodhe tu jAte'pi vissyaantre| arthAt tulyArthatAM prApya bAdho godohanAdivaditi // yatra punaridamapavAdadvayamapi na dRzyate tatra tadauttagikaM prAmANyamanapoditamAste iti na mithyAtvAzaGkAyAM nimittaM kiJcit / yadAha doSajJAne tvanutpanne nAzaGkA niSpramANikA / iti / tathAhi kazcidutpanna eveha svasaMvedyo'sti sNshyH| sthANurvA puruSo veti ko nAmApaha nuvIta tam // haThAdutpadyamAnastu hinasti sakalAH kriyAH / svabhAryAparirambhe'pi bhavenmAtari saMzayaH // vinAzI saMzayAtmeti pArAzaryo'pyabhASata / nAyaM loko'sti kaunteya na paraH saMzayAtmanaH // iti / yatrApi kvacid bAdhakapratyaye saMzayo jAyate tatrApi tRtIyajJAnApekSaNAnnAnavasthA, na ca svataH prAmANyahAniH / yatra prathamavijJAnasaMvAdi tRtIyajJAnamutpadyate 15 godohanena pazukAmasya praNayediti / yaH pazukAmo yajamAnastadarthaM gAvo duhyante yasmin pAtre tenAdhvaryurapAM praNayanaM kuryAt; atra godohanamiSTapazusampAdakatvena puruSeNA20 ymAnatvAt puruSArtham, kratostu camasakRtenaiva praNayanenopakArasiddhaH kratunA'napekSamANa tvAnna kratvartham / tadevamanayoH kratvarthapuruSArthatvena bhinnaviSayatve'pi godohanaM praNayanamakurvanna phalAya prabhavati, kriyAmanAzritya kAraNasya zuddhasya phalaM janayitumasAmarthyAt; atastena praNayanamavazyaM kAryam; tena cet praNayanaM kriyate kRtatvAt praNayanasya tenaiva saMyavanAdikAryasiddha rarthAccamaso nivrtte| nanvatrAstvekakAryatvAnnivRttiH, dArzantike tu dvicandrajJAnadoSajJAnAdau kIdRzyekakAryatA ? ucyate / ekasminnarthe tathAtvAtathAtvapradarzanena vyApAra ekakAryatvam / doSajJAnam 'duSTaM me cakSuH' iti jJAnam doSANAmayathArthajJAnajananadvAreNa dvicandrajJAnapratibhAsino'rthasyAtathAtvaM jJApayati, dvicandrajJAntu Page #290 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 236 tatra prathamasya prAmANyamautsagikaM sthitameva, dvitIya vijJAnAropitAlIkakAluSyazaGkAnirAkaraNantvasya tRtIyena kriyate, na tvasya saMvAdAt prAmANyam / yadi tu dvitIyajJAnasaMvAdi tRtIyaM jJAnaM tadA prathamasyAprAmANyam, tacca parata iSTameva / dvitIyasya tu jJAnasya na tRtIyasaMvAdakRtaM prAmANyam, api tu saGkalpyamAnakuzaGkAcamanamAtre tasya vyaapaarH| uktaJca evaM tricaturajJAnajanmano nAdhikA mtiH| prArthyate tAvataivakaM svataH prAmANyamaznute // iti / tadevaM sarvapramANAnAM svataH prAmANye siddhe samAnanyAyatayA zabdasyApi tathaiva prAmANyaM bhavati / na ca naisargikamarthAsaMspazitvameva zabdasya svarUpamiti parIkSitametat, kintvarthabodhajanakatvAt tasya naisagike prAmANye sati puruSadoSAnu- 10 pravezakAritaH kvaciddhi viplvH| taduktam, 'zabde doSodbhavastAvad vaktradhIna iti sthitam / tatra pauruSeye vacasi guNavati vaktari tadguNApasAritadoSatayA tatprAmANyamautsargikamanapoditaM bhavati / na tu guNakRtaM tatprAmANyamanaGgatvAt prAmANye guNAnAm, bodhakatvanibandhanameva tadityuktam / vedasyApauruSeyatvAt svataH prAmANyam vede tu praNetuH puruSasyAbhAvAt doSAzaLeva na pravartateM, vaktradhInatvAghoSANAm / na ca bAdhakapratyayo'dyayAvad vedArthe kasyacidutpanna iti nirapavAdaM vedaprAmANyam / Aha ca ttraapvaadnimuktirvktrbhaavaallghiiysii| vede tenApramANatvaM na zaGkAmadhigacchatIti // - 20 15 tathAtvameva svapratibhAsyasyArthasyAvedayate; na vai tat tathAtvamatathAtvaJcaikasya vastunaH sambhavatItyarthAd bAdha ityarthaH / tricaturajJAnajanmano nAdhiketi / janmana iti paJcamI / vaktradhIna iti sthitamityasyAparamardham 'tadabhAvaH kvacittAvad guNavadvaktakatvataH' iti / vaktabhAvAllaghIyasI aytnsiddhaa| Page #291 -------------------------------------------------------------------------- ________________ 240 5 10 20 nyAyamaJjaya prAmANyasya svatastvaparihAraH atrAbhidhIyate / pratyakSAdiSu dRSTArtheSu pramANeSu prAmANyanizcayamantareNaiva vyavahArasiddhestatra kiM svataH prAmANyamuta parata iti vicAreNa na naH prayojanam, anirNaya eva tatra zreyAn / adRSTe tu viSaye vaidikeSvagaNitadraviNavitaraNAdiklezasAdhyeSu karmasu tatprAmANyAvadhAraNamantareNa prekSAvatAM pravarttanamanucitamiti tasya 15 prAmANyanizcayo'vazyakarttavyaH / tatra parata eva vedasya prAmANyamiti vakSyAmaH / 25 tadidamuktaM 'tatpramANaM bAdarAyaNasyAnapekSatvAdi'ti / girAM mithyAtva hetUnAM doSANAM puruSAzrayAt / apauruSeyaM satyArthamiti yuktaM pracakSate // girAM satyatvahetUnAM guNAnAM puruSAzrayAt / apauruSeyaM satyArthamityayuktantu manvate // na hi puruSaguNAnAM satyatA sAdhanatvaM vacasi khalu nisargAdeva satyatvasiddhiH / guNamapi naravAcAM viplavAdhAyidoSaprazamanacaritArthaM saGgirante guNajJAH // [ tRtIyam tat pramANaM bAdarAyaNasyeti / tat zAbdaM bAdarAyaNasyAcAryasya mate'napekSatvAt pramANam, anyAnapekSaM pramANaM svata eva pramANamityarthaH / evaM mImAMsakadRSTyA svataH prAmANyaM pratipAdya vedasya tadaprAmANye dharmakIrteH / zlokadvayam girAM mithyAtva hetUnAM doSANAM puruSAzrayAt / apauruSeyaM satyArthamiti kecit pracakSate // ityekaM mImAMsakamatAnuvAdatayA vyavasthitamaparaJca tatpratiSedhAya girAM satyatvahetUnAM guNAnAM puruSAzrayAt / apauruSeyaM mithyArthaM kinnetyanye pracakSate // iti vyatyayeneti tadidAnIM yathA paThituM yujyate tathA paThitumAha girAM mithyAtvahetunAmityAdinA / Page #292 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 241 ___ yaccedamiyatA vistareNa svataHprAmANyamupapAditaM tad vyAkhyeyam / svataH prAmANyamiti ko'rthaH, 'kiM svata eva pramANasya prAmANyaM bhavati' uta svayameva tat pramANamAtmanaH prAmANyaM gRhNAtIti ? na tAvat svayameva prAmANyagrahaNamupapannam, apraamaanniktvaat| tathAhi yadetannIlaprakAzane pravRttaM pratyakSaM tannIlaMprati tAvat pratyakSaM pramANaM tAvadindriyArthasannikarSItpanna miti jAnIma eva, etatkimatra vicaaryte| 5 prAmANyaparicchede tu kiM tatpramANamiti cintyatAm, pratyakSananumAnaM vA, pramANAntarANAmanAzaGkanIyatvAt / na tAvat svaprAmANyaparicchede tat pratyakSa pramANaM tadvijJAnasya vA prAmANyaM gRhNIyAt, ttphlsyvaa| tatra jJAtRvyApArAtmano jJAnasya bhavanmate nityaparokSatvAt pratyakSataH paricchedAnupapattau tatprAmANyasyApi kathaM pratyakSeNa grahaNam ? phalasyApyarthaprakAzanAkhyasya saMvedanAtmano nendriyasaMsargayogyatA vidyate, yena 10 tadgatamapi yathArthatvalakSaNaM prAmANyamindriyavyApAralabdhajanmanA pratyakSeNa paricchidheta / na ca mAnasamapi pratyakSaM phalagatayathArthatAvasAyasamarthamiti kathanIyam, tadAnImananubhUyamAnatvAt / na hi nIlasaMvitprasavasamanantaraM yathArtheyaM nIlasaMvittiriti sNvednaantrmutpdymaanmnubhuuyte|anubhve vA tato dvitIyAt prathamotpannanIlajJAnayAthArthyagrahaNAnna svataH prAmANyanizcayaH syAt / tasmAnna pratyakSasyaiva vissyH| anumAne- 15 nApi kasya prAmANyaM nizcIyate jJAnasya phalasya veti puurvvdvaacym| phalasya tAvattannizcaye liGgatvameva tAvanna kasyacit pazyAmaH / jJAtRvyApArAtmano jJAnasya tu svakArya phalaM bhavedapi liGga phalasya kriyAmAtravyAptigrahaNAt svarUpasattAmAtramanumApayitumutsahate na yathArthatvalakSaNaM prAmANyam / taddhi phalaM nivizeSaNaM vA svakAraNasya jJAtRvyApArasya prAmANyamanumApayed, yathArthatvaviziSTaM vA ? Adye pakSe yataH kutazcana 20 phalAt tatprAmANyAnumAne nedAnoM kiJcidapramANaM bhavet / uttaro'pi nAsti pakSaH phalagatayAthArthyaparicchedopAyAbhAvAdityuktam / nanu so'nubhava evAtropAyaH / taddhi nIlasaMvedanatayA phalaM svata eva prakAzate, nIlasaMvedanatvameva cAsya yathArthatvaM nAnyat / yadyevaM zuktikAyAmapi rajatasaMvedane samAno nyAyaH, na hi rajatasaMvedanAdanyA yathArthatvasaMvittiriti / 25 nanu tatra bAdhakapratyayopanipAtenAyathArthatvamupanIyate nUnaM cAsya mithyAdarzaneSu, dezAntare vA zuktikArajatAdijJAne, kAlAntare vA kUTakArSApaNAdipratIto, Page #293 -------------------------------------------------------------------------- ________________ 242 nyAyamaJjayAM [ tRtIyam puruSAntare vA jAtataimirike dvicandrapratItau, avasthAntare potazaGkAdipratibhAse bhavati bAdhakapratyayaH / tadasattve na tacchaGkA yuktimatItyuktameva ! satyamuktamayuktantu evaM hi vadatA bAdhakAmAvajJAnAdhInaM prAmANyamabhihitaM bhavati, tacca tAtkAlikaM kAlAntarabhAvi veti kalpyamAnaM nopapadyate iti darzitam / tasmAdutpadyamAnameva 5 pramANamAtmanaH prAmANyaM nizcinotIti na yuktametat / yadi tu prasavasamaye eva jJAnasya prAmANyaM nizcinuyAmaH, tahi tataH pravartamAnA na kvacidapi vipralabhyemahi, vipralabhyAmahe tu, tena manyAmahe na nizcitaM tatrAmANyaM saMzayAdeva vyavaharAma iti| nanu saMzayo'pi tadA nAnubhUyate eva kimidaM rajatamiti api tu rajata10 mityeva pratItiH / na hi saMzayAnAH pravartante laukikAH kintu nizcinvanta eva viSayamiti / kimananubhUyamAna evAropyate saMzayaH ? ekataragrAhyapyayaM pratyayaH tannizcayopAyavirahAt saMzayakoTipatita eva balAdbhavati, yathAsti kUpe jalamiti bhikSavo manyante / evaM rajatamidamityekapakSagrAhyapi tadAnI pratibhAsaH vastuvRttena saMzaya eva, yadi hi pramANatayAsau gRhyeta kathaM kvacid visaMvadet / aprasANatayA tu 15 gRhyamANaH kathaM pumAMsaM pravartayet ? ubhAbhyAmapi rUpAbhyAmatha tsyaanupgrhH| so'yaM saMzaya eva syAditi kiM naH prakupyasi // yattu nAnubhUyate saMzaya iti / satyam / ananubhUyamAno'pi nyAyAdabhyaste viSaye'vinAbhAvasmaraNAt saparikalpyate, nizcayanimittasya tadAnImavidyamAnatvAt, 20 saMzayajananahetozca sAmagrayAH sannihitatvAt / tathA hi yathArthetarArthasAdhAraNo dharmo bodharUpatvamava'tvAdivata tadA prakAzate eva, na ca prAmANyAvinAbhAvI vizeSaH kazcana tadAnImavabhAti, tadagrahaNe ca samAnadharmAdhigama prabodhyamAnavAsanAdhInA tatsahacaritaparyAyAnubhUtavizeSasmRtirapi sambhavatyeveti, iyaM sA saMzayajananI sAmagrI sannihitaiveti kathaM tajjanyaH saMzayo na syAt ? asti kUpe jalamiti / etad jJAnamubhayakoTispRktvenAnutpadyamAnamapi saMvAdavisaMvAdAbhAvAt saMzaya iti kalpyate / saMvAde samyag jJAnaM syAt divAde tu mithyA, saMzayaviparyayasamyagjJAnAtiriktasya caturthasya jJAnAtmano'nabhyupagamAttu saMzaya eva / Page #294 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam nanu pramANabhUte pratyaye jAyamAna eva tadgato vizeSaH parisphuratIti kathaM vizeSAgrahaNamucyate ? bho mahAtman ! kathyatAM sa vizeSo na hi taM vayamanupadiSTaM kRzamatayo jAnImaH / yadi tAvat spaSTatAvizeSaH zuktikAyAmapi rajatAvabhAsaH spaSTa eva na hi tatrAnadhyavasAyakAluSyaM kizcidasti / atha niSkampatA ? zuktikAyA- . mapi rajatAvabhAso niSkampa eva / na hyasau jAyamAna evAGgulyagrAdivAkya karaNa- 5 bodhavat pamAna jAyate / atha nivicikitsatA ? zuktikAyAmapi rajatAvabhAso fafafefore a fafsvaditi koTidvayAnavamarzAt / atha yasmin sati bAdhA na dRzyate so'sya vizeSa iti nanvetadeva pRcchAmi kasmin sati bAdhA na dRzyate iti, sarvAvasthasya bAdhadarzanAt / na cAsau ciramapi cintayitvA vizeSayituM zakyaH / atha svaviSayAvyabhicAritvameva vizeSaH ? sa tadAnIM nAvabhAsate ityuktam / api ca yadi tathAvidho'pi vizeSaH samasti tahi yatra jJAne'sau na dRzyate tataH kimiti pravarttate ? tadvizeSadarzI vA pravarttamAnaH kathaM vipralabhyetetyuktam yadayaM sthANurna puruSa: ? 10 tenaiva vyavahArasya siddhatvAt sarvadehinAm / atazca saMzayAdeva vyavahAraM vitanvatAm / . atrantri prayoktavyA nAbhizApaparamparA / 243 yadi tAvat spaSTateti / satyarajatavadarthAntaravivekena yatrArthaH pratibhAsate sa spaSTaH / samanantarameva viruddhajJAnAntarAnapasAryamANasvabhAvo niSkampaH / anAzvAsasthAnaM na bhavati saMbhAvyamAnArthatvAt sa nirvicikitsaH / abhizApaparamparA 'saMzayAtmA vinazyati' ityAdikA / 15 na ca sarvathA saMzayasamarthane'smAkamabhinivezaH / prAmANyantu jJAnotpattikAle grahItumazakyamiti naH pakSaH / prAmANyAgrahaNamevAnadhyavasAyasvabhAvaM saMzayazabdeneha vyapadekSyAmaH / prAmANyagrahaNazva pradarzitam, pratyakSeNAnumAnena vA satA pramANenAtmanaH pramANatvaparicchedAyogAt / tasmAt svayaM prAmANyaM gRhyate ityeSa 20 durghaTaH pakSaH / 25 Page #295 -------------------------------------------------------------------------- ________________ 10 244 nyAyamaJjayAM [ tRtIyam prAmANyaM svata iti pakSaM nirAkRtya tasya svata utpattinirAkriyate ___ atha svataH prAmANyaM bhavatItyeSa pakSa AzrIyate, so'pyayuktaH, kAryANAM kAraNAdhInajanmatvAt prAmANyasya ca kAryatvAt / asti ca prAmANyaM vastu ca, tanna ca nityamiti kAryameva tat / kAryaJca kAryatvAdeva na svato bhavitumarhati iti / athotpattau svakArakAtiriktaguNAnapekSitvameva prAmANyasya svato bhavanamucyate na punarakAryatvameveti / tadapyasamyak / samyagarUpasya kAryasya guNavatkArakavyatirekeNAniSpatteH / dvividhaM kAryaM bhavati samyagasamyag vA / tatra guNavatA kAraNena samyak kAryamutpadyate doSavatA tvasamyagiti / nirdoSaM niguNaM vApi na samastyeva kAraNam / ata eva tRtIyasya na kAryasyAsti sambhavaH // samyagjJAnotpAdakam kArakarmisvarUpAtiriktasvagatadharmasApekSa kAryanirvartakamiti sAdhyo dharmaH, kArakatvAt, mithyAjJAnotpAdakakArakavat / samyagjJAnaM vA, dharmisvarUpAtiriktadharmasambandhavatkArakaniSpAdyamiti sAdhyo dharmaH, kAryatvAn mithyAjJAnavat / AyurvedAccendriyaguNAn pratipadyAmahe, yadamI vaidyAH svasthavRtterauSadhopayogamupadizanti tad guNopayogAyaiva na doSazAntaye / dRzyate ca tadupadiSTauSadhopayogAdindriyAtizayaH, tadviSaya eva ca loke narmalyavyapadezo na doSAbhAvamAtrapratiSTha ityalaM vimardaina / tasmAdutpattau guNAnapekSatvAt svataH prAmANyamiti yaduktaM tadayuktam / yadapi ca svakAryakaraNe pramANasya parAnapekSatvamucyate tadapi vyAkhyeyam / kiM 20 pramANaM svakAryakaraNe nirapekSam, sAmagrI vA, tadekadezo vA tajjanyaM vA, jJAnamiti / tatra sAmagrayAH satyaM svakAryajanmani narapekSyamasti, na tu tAvatA svataH prAmANyam, tatparicchedasya parAyattatvAt / sAmagrayantargatakArakasya svakArye parApekSatvamaparihAryam, ekasmAt kArakAt kAryanirvRttyabhAvAt / jJAnaM phalameva na pramANamityu ktam / na ca phalAtmanastasya svakArya kizcidasti yatra sApekSatvamanapekSatvaM vA 25 asya cintyeta / puruSapravRttyAdau tu tadicchAdyapekSatvaM vidyata eveti yat kiJcidetat / Page #296 -------------------------------------------------------------------------- ________________ 24. Ahnikam ] pramANaprakaraNam yadapi prAmANyanizcaye nairapekSyamabhyadhAyi, tadapi na sAmpratam / prAmANyanizcayasya hi dvayI gatinAstitvaM kAraNApekSitA vA / na punararita ca prAmANyanizcayaH kAraNAnapekSazceti zakyate vaktuma / tatra prathamapravartakapratibhAsaprasavasamaye tAvannAstyeva prAmANyanizcaya ityuktam, na hi nIlagrAhiNA pramANana nIlasvarUpamiva svaprAmANyamapi tadAnIM nizcetuM zakyate iti kAlAntare ttpraamaannynishcyH| 5 satyamasti, na tu tatra nairapekSyam, pravRttisAmarthyAdhInatvAttanizcayasya / nanu kSaNikatvAt kAlAntare jJAnameva nAsti kasya prAmANyaM nizcinumaH ? zizucodyametad / aprAmANyamapi bAdhakapratyayAdinA kAlAntare kasya nizcinumaH ? kSaNikatvena jJAnasyAtItatvAt / atikrAntasyApi smaryabhAgasya tadutpAdasya vA vartamAnasya kArakacakrasyeti cet prAmANyanizcaye'pi samAno'yaM pnthaaH| 10 yatpunaH kAlAntare tannizcayakaraNe dUSaNamitaretarAzrayatvaM vA muNDitazironakSatrAnveSaNavad vaiyarthya veti vaNitam, tatrAdRSTe viSaye prAmANyanizcayapUvikAyAH pravRtterabhyupagamAnnetaretarAzrayam, cakrakaM vA / dRSTe viSaye hyanirNItaprAmANya evArthasaMzayAt pravRttirUpam, anarthasaMzayAcca nivRttyAtmakaM vyavahAramArabhamANo dRzyate lokaH, etadeva yuktamityuktam / na prAmANyanizcayapuraHsaraM pravartanamiti kuta itaretarA- 15 zrayam / vaiyarthyantu dRSTe viSaye satyamiSyate, kintu tatra pravRttisAmarthyena prAmANyaM nizcinvannAptoktatvasya hetoH prAmANyena vyAptimavagacchatIti, hyadRSTaviSayopayogivedAdipramANaprAmANyaparicchede pAramparyeNopAyatvAt svaviSaye vyartho'pyasau tatra sArthakatAmavalambate itydossH| kiM punaridaM pravRttisAmarthya nAma, yataH prAmANyanizcayamAcakSate naiyAyikAH ? 20 ucyte| pUrvapratyayApekSottarA saMvit pravRttisAmarthyam, vizeSadarzanaM veti pUrvAcAryaMsta pUrvapratyayApekSeti / vyabhicAritA hi jJAnasya doSahetukA, te ca sannikarSaviprakarSApekSAH kAraNaM mithyaadhiyH| tatra yadA viprakarSAd doSebhyaH mithyAdhIstadAsau sannikarSAnnivartate, marIciSviva dUrAjjAtA jaladhIH sannikarSAttu marIcidhIreva; yatra punaH sannikarSaviprakarNayorapi tathAtvaM tatra samyaktvameva / itIyaM sA pUrvapratyayApekSottarA saMvit / 25 saMzayo hi sAdharmyanibandhano jJAne vizeSadarzanAnnivartate sthANAviva karapAdAdivizeSa Page #297 -------------------------------------------------------------------------- ________________ 246 nyAyamaJjayAM [tRtIyam tsvarUpamuktam, tatpuna tIva hRdayaGgamam, iti bhASyakRtava 'samIhA pravRttirityucyate sAmarthya punarasyAH phalenAbhisambandhaH' iti vadatA arthakriyArUpaphalajJAnameva pravRttisAmarthyamiti nirnniitm| yatpunararthakriyAjJAnasyApi pUrvasmAt ko vizeSaH ? tasyApi cAnyataH prAmANya5 nizcayApekSAyAmanavasthetyuktam, tadapi sakalaprANabhRtpratItisAkSikavyavahAraviro dhitvAdasambaddhAbhidhAnam / aparIkSaNIyaprAmANyatvAdarthakriyAjJAnasya, pravartakaM na sarvajJAnaM pravRttisiddhaye parIkSaNIyaprAmANyaM vartate / phalajJAne tu siddhaprayojanatvAt prAmANyaparIkSApekSava nAstIti kuto'navasthA ? saMzayAbhAvAdvA tat prAmANyavicArA bhAvaH / pravartakaM hi prathamamudakajJAnamavidyamAne'pi nIre mihiramarIciSu dRSTamiti 10 tatra saMzerate janAH / arthakriyAjJAnantu salilamadhyavattinAM bhavat tadavinAbhUtameva bhavatIti na tatra sNshyH| tadabhAvAnna tatra prAmANyavicAraH, vicArasya saMzayapUrvakatvAt / vizeSadarzanAd vA phalajJAne praamaannynishcyH| kaH punavizeSa iti cet, yo'yaM zaucAcamanamajjanAmarapitRtarpaNapaTakSAlanazramatApanodanavinodanAdyanekaprakAranIraparyAlocanaprabandhaH, na hyayamiyAna kAryakalApo mithyAjJAnAt pravRttasya kvacidapi dRssttH| svapne'pyasya prabandhasya darzanamastIti ceda, na, svapnadazAvisadRzavispaSTajAgradavasthApratyayasya saMvedyatvAt, eSo'smi . jAmi na svapimIti svapnavilakSaNamanidrAyamANaH pratyakSameva jAgrat samayaM sakalo janazcetayate, na ca tasminnavasare salilamantareNatAH kriyAH vartamAnA dRzyante iti tadvizeSadarzanAt sujJAnamarthakriyAjJAnaprAmANyam / kAraNaparIkSAto vA tasmin 20 prAmANyaM nishcessyaamH| yathoktaM bhavadbhireva 'prayatnenAnvicchanto na ceddoSamavagacchema tatpramANabhAvAdaduSTamiti manyemahi' iti / tathA hi viSayasya calatvasAdRzyAdi darzanAdityabhiprAyeNoktam vizeSadarzanaM veti / nAtIva hRdayaGgamamiti / uttarasyA api saMvidaH kadAcidasatyarthe samutpAdAzaGkAsambhavAd vizeSadarzanasya cAsatyapi vizeSa iti / tathA ca vizeSadarzane'pi saMzItiH kvacit karAdyavayavAvalokarUpe, tathAhi 25 tasyAH pANirayaM na komaladalazcalatyatrAGgalipallavaH' ityAdau saMzayya pazcAnnizcinute / viSayasya calatveti / calatvaM marIcikAdau, sAdRzyaM zuktikAdau / Page #298 -------------------------------------------------------------------------- ________________ 247 Ahnikam ] pramANaprakaraNam doSavirahaH, Alokasya malImasatvAdikAraNavaikalyam, antaHkaraNasya nidrAdyadUSitatvam, AtmanaH kSutprakopAdyanAkulatvam, IkSaNayugalasya timirapaTalAdyavikalatvamityAdi, svayaJca kAryadvAreNa paropadezena ca sarva sujJAnam / ato niravadyakAraNajanyatvAt pramANamarthakriyAjJAnamiti vidmH| yadyevaM prathame pravartake eva pratyaye kasmAta kAraNaparIkSaveyaM na kriyate, kimarthaM 5 kriyAjJAne ? n| AyuSman na Aye'pi jJAne kAraNaparIkSAyAM kriyamANAyAM kaH pramAdaH? kimevaM sati svataHprAmANyaM siddhayati tava, mama vA parataH prAmANyamapahIyate ? kintu lokaH pravartakajJAnAnantaraM phalaprApti prati yathA sodyamo dRzyate na tathA tatkAraNaparIkSA prati, phalajJAnamevetthaM priikssyte| Adyasya hi jJAnasya phalajJAnAdeva prAmANyasiddhiH / kazca nAma nikaTamupAyamupekSya dUraM gacchediti / atha saMzayotpattisAmarthyAdeva yathArthanizcayaH phalajJAnena lapsyate / saMzayo hi nAma dvaividhyadarzanAd vinA na bhavatyeva / na hi sthANupuruSasAhacaryamUrdhvatAkhyasya / dharmasya yo na jAnAti sa taM dRSTvA sthANurvA syAt puruSo veti sNshete| evamUrdhvatvAd bAdharUpatvasya vyabhicAritvAvyabhicAritvAbhyAM sahadarzanamavazyamAzrayaNIyam, anyathA tadviSayasaMzayAnutpAdAd / ataH pUrvamavyabhicAritvadarzane siddhe yastadA 15 tatparicchedopAyaH sa pazcAdapi bhaviSyatIti sarvathA siddhytyvybhicaaritvnishcyH| anizcitaprAmANyAdapi vA phalajJAnAt pravartakasya prAmANyanizcayo yuktaH, na tu svata utpattau pramANatadAbhAsayovizeSAgrahaNAt, phalajJAne ca tadvizeSapratibhAsAt / yattu tad vizeSajJAnamapi nizcitaprAmANyamanizcitaprAmANyaM veti vikalpyA ata.pUrvamavyabhicAritvadarzane siddha iti / kiJcit phalajJAnamavyabhicAri dRSTam 20 kiJcicca vyabhicAri yadA tadA tRtIye jJAne sNshyH| tatra yadavyabhicAri dRSTaM tasya yathA avyabhicAritvagrahastathA asyApi iti bhAvaH / ___ yattu tadvizeSajJAnamapIti / arthakriyAyAM yadvizeSajJAnAMze ca AcamanAdikAryakalApajJAnaM prAgudAhRtaM tadapijJAnatvAdanyato nizcitaprAmANyamiti tannizcAyakasyApyanyataH prAmANyanizcaya itynvsthaa| arthakriyAjJAnaprAmANyAdvA tatprAmANyanizcaye itareta rAzra- 25 Page #299 -------------------------------------------------------------------------- ________________ 248 nyAyamaJjayAM [ tRtIyam navasthApAdanam, apratipattiprahatatAkathanaM vA, taddaSTe viruddhatvAt pralApamAtram, ityalamalIkoktavikalpakalApanirmathanoditadurAmodAsvAdanena / sthitametadarthakriyAjJAnAta prAmANyanizcaya iti / tadidamuktam 'pramANato'rthapratipattau pravRttisAmarthyA darthavat pramANam' iti / tasmAdaprAmANyamapi parokSamityato dvayamapi parata ityeSa 5 eva pakSaH zreyAn / yattu kazcit prAjJamAnI vadati abhyaste viSaye svataH prAmANyam, anabhyaste tu parata iti, so'yamabhyaste viSaye iti ca bravIti svatazca prAmANyaM manyate iti svayamevAtmAnaM vAcyamAnaM na cetayate / abhyAso hi nAma punaH punaH prayogakriyAbhyA vRttiH, viSayasya cAbhyastatA bhUyo bhUyaH pravRttiH / atazca svazarIragrahe, nijagRha10 kuDyastambhAdipratibhAse vA sahasrakRtvaH pravRttisaMvAdajJAnajanmanA prAmANyanizcaya ukto bhavati / svato'bhyastatvaM cAnyathA na bhavediti yatkiJcidetat / tasmAt parataH prAmANyamiti siddhm| yatpunaH kaizciccodyate, pramANAnAM na priikssnnmuppdyte| taddhi pramANaH kriyetApramANairvA, pramANairapiparIkSitairaparIkSitairvA / tatrana nAma pramANaparIkSaNaM shkykriym| pramANairapyaparIkSitaH, tatkaraNe varaM vyavahAra eva tAdRzaiH kriyatAM ki parIkSaNena ? parIkSitaistu tatparIkSAkaraNamaparyavasitamanavasthAprasaGgAdityAdi, tadapyuktena nyAyena 10 20 yatvam, tatprAmANyAdarthakriyAjJAnaprAmANyam arthakriyAjJAnaprAmANyAcca tatprAmANyam / etadeva 'apratipattiprahatatAkathanaM vA' ityanenoktam, itaretarAzrayatve hi ekApratipattAvitarApratipattiriti / pramANato'rthapratipattAviti / pramANAdarthapratipattistataH pravRttezca sAmarthya phalAbhisambandhastato'rthavat pramANaM jJAyate, arthasahakAritvena jJAyate pramANatayA jJAyata ityrthH| prayogakriyAbhyAvRttiriti / yathA 'dvibhuktaH' iti bhojanasya yA prayogakriyA'nuSThAnasampAdanaM tasyAbhyAvRttiH paunHpunym|| parIkSitastu tatparIkSAkaraNamiti / yaiH pramANaiH parIkSitaiH parIkSA kriyate teSAmapi parIkSitAnAM pramANAnAM parIkSAkArINi pramANAni apramANAni vA ? apramANe: parIkSAkaraNamayuktam, pramANaizcaiteSAmapi prAmANyaparIkSaNamanyata iti anavasthA / 25 Page #300 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam parihRtaM bhavati / dRSTe viSaye pramANaparIkSAM vinaiva vyavahArAt, adRSTe tu parIkSAyA avazyakarttavyatvAdupapattezceti / tasmAdadRSTapuruSArtha padopadezi mAnaM manISibhiravazyaparIkSaNIyam / prAmANyamasya parato niraNAyi ceti cetaH pramAthibhiralaM kuvikalpajAlaiH // prabhAkaramate'khyAtivAdena parataH prAmANyakhaNDanam suzikSitAstvAcakSate yuktaM yadamI mImAMsakapAzAH kAzakusumarAzaya iva zaradi marudbhiratidUrAt samutsAryante duSTatAkikaH / ye hi kilAbhyupayanti ca vipatakhyAtivAdamakRtAstrAH, prAmANyazva svata iti ca vadanti teSAM kutaH kauzalam, viparItakhyAtAvabhyupagamyamAnAyAM bAdhyabodhasandarbha subhikSe sati tatsAdharmyAdanutpannaarrest bodhe duSpariharaH saMzayaH, saMzaye ca saMvAdAdyanveSaNamapi dhruvamavataratIti parataH prAmANyamanivAryam / 243 kathaM punarbAdhyo nAma nAsti bodha: ? zuktikAdau rajatAdipratyayAH prAcuryeNa bAdhyamAnA dRzyante / anabhijJo bhavAn na hi te bAdhyAH pratyayAH / idaM hi nirUpyatAM ka ivottarajJAnena pUrvajJAnasya bAdhaH / bAdhArthameva na vidmaH / yadi tAvannAza eva bAdhaH sa na teSAmeva, buddherbuddhayantarAd virodha iti sakalabodhasAdhAraNatvAt / atha sahAnavasthAnam, tadapi samAnam, abAdhitAnAmapi jJAnAnAM sahAvasthAnAsambhavAt / prAmANyamasya niraNAyi nizcitam / suzikSitAstviti prAbhAkarAn nirdizati / 32 5 tanmate jJAnAnAmavAdhyatvAt prAmANyaM svata eva yadA tu na bAdhyo nAma jagati kazcidapi bodhastadA kisAdharmyAt saMzeratAM 15 pramAtAraH ? asaMzayAnAzca kimiti paramapekSantAm ? anapekSamANAH kathaM parataH prAmANyaM pratipadyantAm ? iti nizcalaM svata eva prAmANyamavatiSThate / #! 10 20 Page #301 -------------------------------------------------------------------------- ________________ 250 nyAyamaJjar2yAM | tRtIyam atha saMskArocchedo bAdhaH ? so'pi tAdRgeva, samyakpratyayopajanitasaMskArasyApyucchedadarzanAt / kazcid bhavadabhimatabAdhyabodhAhito'pi saMskAraH satyapi bAdhakapratyaye nocchedamupagacchati kAlAntare tatkAraNakatadviSayasmaraNadarzanAt / atha viSayasyApahAro vAdhaH ? so'pi durghaTaH, pratibhAsatvena viSayasyApahartumazakyatvAt, na hi bAdhakaM jJAnamitthamuttiSThati yat pratibhAtaM tanna pratibhAtamiti / atha tadabhAvagraho bAdhaH ? sa tAtkAlikaH kAlAntarabhAvI vA ? kAlAntarabhAvitadabhAvagrahaNasya bAdhakatve prAgavagatamudgaradalitaghaTAbhAvagrAhiNo'pi vijJAnasya tabAdhakatvaprasaGgaH / tadaiva tu tadabhAvagrahaNe pratyayadvayasamarpitarUpadvitaya yogAdubhayAtmakameva tadastu vastu kiM kasya bAdhyaM bAdhakaM vA / 10 atha phalApahAro bAdhaH ? so'pi na sambhavati, saMvidaH pramANaphalasya utpannatvenAnapaharaNIyatvAt / na hi yadutpannaM tadanutpannamiti vadati bAdhakaH / atha hAnAdiphalApahAro bAdhaH ? na, tasya pramANaphalatvAbhAvAt / hAnAdivyavahAro hi purussecchaanibndhnH| na tenApahRtenApi pramANaM bAdhitaM bhavet // tasmAnna bAdho nAma kazcit / itazca nAsti, sa hi samAnaviSayayorvA jJAnayoriSyate bhinnaviSayayorvA ? na samAnaviSayayordhArAvAhijJAneSvadRSTatvAt / nApi bhinnaviSayayoH, stambhakumbhopalambhayostadanupalambhAt / yadi cottareNa jJAnena pUrvajJAnena gRhItAdarthAdartho'nya idAnIM gRhItastat pUrvajJAnaM kimiti bAdhitamucyate ? api ca pUrvasmin pratyaye prAptapratiSThe sati AganturuttaraH pratyayo bAdhituM yuktaM na pUrvo, na caivaM dRshyte| tasmAnna bAdhyaM nAma vijJAnamasti, tadabhAvAnna tatsAdharmyanibandhanaH saMzayaH, tadabhAvAta saMvAdAdyananveSaNAnna parataH prAmANyam / viparItakhyAtau zaGkAntaram nanvevaM bAdhe'pi nirAkriyamANe kimamI zuktikArajatAdigrAhiNo viparItapratyayA abAdhitA evAsatAm ? AH kumate ! nAmI viparItapratyayAH, na hodazAnAM 1 viparyayANAmutpattau kimapi kaarnnmutpshyaamH| na tAvadindriyam, evaM vidhabodhavidhAyi bhavitumarhati, sarvadA tadutpAdaprasaGgAt / nApi doSakaluSitaM duSTaM kAraNaM svakArya Page #302 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam karaNe eva kuNThitazakti jAnamiti tadeva mA jIjanat, viparItakAryakaraNasya kiM varttate, na hi duSTAni zAlibIjAni yavAGkurakaraNakauzalamavalamberan / tasmAt kAraNAbhAvAdapi na viparItapratyayAste / samyakpratyaya eva zuktikAyAM rajatapratibhAsaH ? ayi mUDha ! nAyamekaH pratyaya idaM rajatamiti, kintu dve ete grahaNasmaraNe, idamiti puro'vasthita bhAsvarA- 5 kArardhAmapratibhAsaH, rajatamiti tu bhAsvararUpadarzanaprabodhya mAnasaMskArakAraNakaM tatsAhacaryAdavagatarajatasmaraNam / atazcedaM smaraNaM yataH prAganavagatarajatasya na jAyate, viditarajatasyApi rajanyAmanyadA vA sAdRzyadarzanAd vinA na bhavatIti / smaraNamapi bhavadidamAtmAnaM tathA na prakaTayatIti pramuSitamucyate / svarUpeNa cApratibhAsamanAyAM smRtAvanubhavasmaraNayoviveko na gRhIto bhavatItyagrahaNamakhyAti - 10 rucyate / tathA hi zrAntabodheSu prasphurad vastusambhavAt / catuSprakArA vimatirupapadyeta vAdinAm // viparItakhyAtiH asatkhyAtiH, AtmakhyAtirakhyAtiriti tatra viparItakhyAtistAvat kAraNAbhAvAdeva nirastA / tatraiva zaGkAntaram api ca viparItakhyAtau trayI gatiH, rajataM vA'nyadezakAlamatrAlambanam, zuktikA vA nigUhitanijAkArA satI parigRhItarajatAkArA ca / athavA anyadAlambanamanyazca pratibhAti, AlambanaM zuktikA rajatazva pratibhAtIti / tatra yadi rajatamAlambanaM tadiyamasatkhyAtireva na viparItakhyAtiH, asatastatra rajatasya pratibhAsAt / athAnyadezakAlaM tadastyevetyabhidhIyate / ihAsannihitasyAsya tena satvena ko guNaH // 251 api ca dezakAlAvapi kiM santau pratibhAsete utAsantAviti / yadi santau tarhi taddezakAlamevedaM rajatamavabhAtamiti na bhrAntireSA syAt / asantau tubhAvapi rajatavannAlambanaM bhavitumarhataH / 15 20 25 Page #303 -------------------------------------------------------------------------- ________________ nyAyamaJjaryyAM [ tRtIyam atha smRtyArUDhaM rajatamasyAM pratItau parisphuratItyucyate ? tahi smRtyupArUDhamiti ko'rthaH ? smaraNamapi jJAnameva tadapi kathamasadarthaviSayaM syAt ? smRteranarthatvameva svarUpamiti ced, astu, kAmaM tatsAmAnyAdatrApyevaM prayoga ityetadapi tAvanna brUmaH / tathA tvanarthajanyayA smRtyA so'rthaH kathamiha sannidhApayituM pAryate ? sA hi na 5 spRzatyevA'rtham / tasmAdasannihita rajatAlambanA viparItakhyA tirasatkhyAterna viziSyate eva / 252 10 15 20 atha sthagita nijavapurupagRhIta rajatarUpA zuktikAtra prakAzate iti neyamasatkhyAtirucyate / tadidamapUrvaM kimapi nATakam ' iyamasmi kRtyAsItA saMvRtte 'ti / tathAhi mitra zuktIti pratItiruta rajatamiti, zuktikA pratItau tu zuktireva na rajatamatra bhramArthaH kaH ? rajatapratItau tu zuktirasAvityatra ki pramANam ? bAdhakapratyayAdevamadhigatam iti cemaivam, na hi jJAnAntareNAsyAH pratIteviSayo vyavasthApayituM yuktaH / bAdhakena hi jJAnena pUrvajJAnagRhItasya vastuno'sattvaM nAma khyApyatAM na tu tasya viSayo nirUpyate / anarthatvAdvA kadAcidapravRttasya puMso bAdhakAnutpattau kossyAH pratIteviSayaM vyavasthApayiSyati ? tasmAd yadevAsyAM cakAsti tadeva rajatamasyA viSaya iti yuktaM vaktum, zuktistu nigUhitanijavapuriti durvidagdhavAcoyuktiriyam / ye tvAlambanatAM zukte rajatasyAvabhAsanam / vadantyasmin bhramajJAne teSAmatitarAM bhramaH // na hyAlambanatA yuktA sannidhAnanibandhanA / tatraiva bhUpradezasya tathAbhAvaprasaGgataH // tadevAlambanaM buddheryadasyAmavabhAsate // anyadAlambanaM cAnyadbhAtIti bhaNitirnavA // ato rajatamevaitad buddhigrAhyamasacca tat / evaM viparyayakhyAtira satkhyAterna bhidyate // iyamasmi kRtyA sItA saMvRtteti / kRtyArAvaNAkhyanATakoktaM vastupahAsaparatvena 25 nirdizati / tatra hi jAtavedasA rAvaNavadhAya kRtyotthApitA sA rAvaNAgamanasamaye svarUpatirodhAnena sItArUpA saMvRttA 'iyamasmi kRtyA sItA saMvRttA' ityabhidhAya / Page #304 -------------------------------------------------------------------------- ________________ Ahnikam ] asatkhyAtisvarUpam tannirAsazca 5 tatkima satkhyAtireva sAdhIyasI ? tAmevAbhyupagacchAmaH ? maivam / sApi nopapadyate eva / asatkhyAtiriti ko'rthaH ? kimekAntAsata evArthasya prathanam, atha dezAntarAdo vidyamAnasyeti ? uttarasmin pakSe viparItakhyAtirevaiSA, parairapi tatra rajatasya sattvAnabhyupagamAt / dezAntarAdau tu tatsattAyAstvayApi pratipannatvAd / ekAntAsatastvarthasya khyAtiriti na pezalam, AkAzanalinIpallavAderapratibhAsanAt / vAsanAbhyAsAdasatAmapi pratibhAsA bhaviSyantIti ced, na / arthamantareNa vAsanAyA apyanupapatteH | arthAnubhavasamAhito hi saMskAro vAsanA kathyate, sA kathamasadarthapratibhAsahetuH syAt ? bhavatvanyA vA bhavadabhimatA kAcana vAsanA, api tvasattvAvizeSe kimiti rajatamitim upajanayati na gagananalinIpratItimiti kutastyo 10 niyamaH ? tadalamanayA / pramANa prakaraNam nAtyantamasato'rthasya sAmarthya mavakalpate / vyavahAradhuraM voDhumiyatImanupaplutAm // AtmakhyAtisvarUpam tannirAsazca api ca sattvena pratibhAtIti asatkhyAtirapi na viparItakhyAtimativarttate / 15 tasmAdvaramAtmakhyAtirastu / vijJAnameva khalvetad gRhNAtyAtmAnamAtmanA / bahini rUpyamANasya grAhyasyAnupapattitaH // buddhiH prakAzamAnA ca tena tenAtmanA bahiH / tadvahatyartha zUnyApi lokayAtrA mihedRzIm // ucyate, nAtmakhyAtirapi yuktimatI, vijJAnAtmano hi pratibhAse'haM rajata 25.3. bhavatvityAdi / anAdyavidyAyAtA asatyarUpapradarzanazaktivijJAnasya vAsanA, yatsambandhAdAtmAnaM pradarzayad vijJAnamasantamapi bAhyAkAraM darzayatIti bauddhAH / 20 25 Page #305 -------------------------------------------------------------------------- ________________ 254 nyAyamaJja [ tRtIyam miti pratItiH syAd nedaM rajatamiti / kiJca 'yadanta yarUpaM hi bahirvadavabhAsate. ityabhyupagamAdiyamapi viparItakhyAtireva syAt / asatkhyAtirapi ceyaM bhavatyeva bahirbuddharasambhavAt / buddhirastyeveti ced, bahiSTvaM tahi cintyaM sadasattvAditi / na tAvatsad, buddharbAhyatvAbhAvAt, asattve tvasatkhyAtirityuktam / 5 akhyAtisvarUpam tasmAt khyAtitraye'pyasminnanyo'nyAnupravezini / yuktyA virudhyamAne ca zreyasyakhyAtireva saa|| khyAtitrayavAdibhirapi ceyamapratyAkhyeyA nUnamakhyAtiH, AtmakhyAtau tAvadAtmatayA vijJAnasya khyAtirnAsti vicchedapratibhAsAdityuktatvAta, asatkhyAtAvapi asattvamarthasya naiva pratibhAsate pravRtyAdivyavahArocchedaprasaGgAt, viparItakhyAtAvapi rajatasya sannihitasya jJAnajanakatvam, ajanakasya ca pratibhAso neSyate eva, tatra smRtyupasthApitaM rajatamavagatijanakamupagatam, atazca rajatasmRtiraparihAryA, sA ca rajatasmRtirna tadA svena rUpeNa prakAzate smarAmIti pratyayAbhAvAt / tasmAt pramuSitAmenAM smRtimicchanti tArkikAH / abhyaste viSaye liGgapratibandhAM smRti yathA // so'yaM smRtipramoSastattvAgrahaNamakhyAtirucyate / evaMsatIyamakhyAtiriSyate sarvavAdibhiH / tathA prakaTayadbhistu pItaM praabhaakrryshH|| nanu rajatamiti smRteH svarUpollekho mA bhUd idamityatra puro'vasthitami20 pratibhAsAt kathamakhyAtiH? ucyate, na puro'vasthitodharmI zuktikeyamiti spaSTatayA yadanta yarUpaM hotyasyottaram --'so'rtho vijJAnarUpatvAt tatpratyayatayApi vA' iti / tadeva vijJAnaM pratyayaH kAraNa yasyAsau tatpratyayaH, tasya bhAvaH tatpratyayatA, tyaa| bahirbuddharasambhavAditi / bahiHpratibhAsastAvadavazyAbhyupeyaH, bahizca buddhirnAstIti blaadstkhyaativaadaapttiH| tasmAt pramuSitAmenAM smRtimicchatti taarkikaaH| abhyaste viSaye'vinAbhAva. smRtivaditi yojnaa| Page #306 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 255 gRhyate, tathA cAbhyupagame bhramAbhAvaprasaGgAt / kintu tejasvitAdiviparItaM dhrmimaatrmvbhaaste| dharmasArUpyAcca tadAnIM rajataM smaryate / te ete grahaNasmaraNe vivikte api viviktatayAna gRhyate iti vivekAgrahaNamakhyAtiH, na tu sarveNa srvaaprtipttirev| vyadhikaraNayozca grahaNasmaraNayorvaiyadhikaraNyaM cenna gRhItaM kimanyadastu sAmAnAdhikaraNyAt ? na tu yadevedaM tadeva rajatamiti sAmAnAdhikaraNyena grahaNamasti, sA hi 5 viparItakhyAtireva syAt / vaiyadhikaraNyAnupagrahAdeva pramAtuH pravRttiH, avivekAtR sAdhAraNyAbhimAnena pravRttiriti, phalata iyaM vAcoyuktiH sAmAnAdhikaraNyena kecittatpRSThabhAvinam / parAmarzamapIcchanti tanna zraddadhmahe vayam // akhyAtipakSa evaM hi hoyetaiktvvednaat| vakrazca vitathA khyAtirakSaraH kathitA bhavet // nanvevamakhyAtipakSe pratiSThApyamAne nedaM rajatamiti pUrvAvagatarajatapratibodharodhI bAdhakapratyayo dRzyamAnaH kathaM samarthayiSyate ? apratItijJo devAnAM priyH| na hyanena rajataniSedho vidhIyate kintu prAgagRhIto vivekaH prakhyApyate, na idaM rajatam, yadevedaM tadeva rajatamityetana, idamidaM rajataM rajatam / etaduktaM bhavati idamanyadrajata- 15 manyaditi so'yaM vivekaH khyAtito bhvti| nanvevamidaM rajatamityAdau smaraNAnubhavayorbhavatu vivekAgrahaNaM svapne tu kathametadbhaviSyati ? bhIroH ! kiM jAtaM svapne ? vivekena na gRhyete smaraNAnubhavau kvacit / svapne tu smRtirevaMkA tathAtvena na gRhyate // sadRzadarzanAd vinA smRtireva kutastyeti ced, n| nAnAkAraNakatvAt smaraNasya nidrAkaSAyitamapyantaHkaraNaM smaraNakAraNaM bhavatyeva / yadyevaM dvicandratiktazarkarAdi ___20 sarveNa sarvaM srvaatmnaa| sAmAnAdhikaraNyena keciditi / "yadA vaiyadhikaraNyAnavabhAsaratadA sAmAnAdhikaraNyabhramaH, tannibandhanaH parAmarzo'pi 'tathA tedaM rajatajAtIyam' iti yadi 25 Page #307 -------------------------------------------------------------------------- ________________ 256 5 10 15 20 25 nyAyamaJjaya [ tRtIyam pratyayeSu kathaM smRtipramoSaH ? AH kuNDazekhara ! kathamasakRdabhihitamapi na budhyase ? na sarvatra smRtereva pramoSo'bhyupagamyate / kiM tvakhyAtiratazcAsau kathaJcit kasyacit kvacit // bhavatyanubhavasmRtyorvivekAgrahaNaM kvacit / kvacittu smaryamANasya tathAtvenAnupagrahaH // dvidhA kRtA kvacid vRttinetrasya timirAdinA / na hi grahItumaikyena zaknoti ziziratviSam // kvacidrasanasampRkte pitte tiktatvavedanAt / paricchettuM na zaknoti mAdhuryaM zarkarAgatam // gRhNAti yattu tiktatvaM vastutaH pittavRtta tat / tathA tu na vijAnAti nigiranneSa zarkarAm // etena pItazaGkhAdibhrAntayo'pi vyAkhyAtAH / tadevaM sati sarvatra samyagagrahaNaM bhramaH / na mithyApratyayaH kazcidasti zaGkAnibandhanam // ajAta mithyAzaGkazca na saMvAdamapekSate / tasmAnna kazcit parataH prAmANyamadhigacchati // evaM svataH pramANatve siddhe vede'pi sA gatiH / apavAdadvayAbhAvo vaktavyazcAtra pUrvavat // akhyAti niSedhena viparItakhyAtyupapAdanam atra pratividhIyate yaduktamidaM rajatamiti smaraNAnubhavasvabhAve vivekenAgRhamANe dve te jJAne iti tadasAmpratam, pratyabhijJAvadekatvenaMva saMvedyamAnatvAt / bhavettathA'pi nAsmatpakSakSatiH pravRttyAdivyavahAravat so'pi bhavatu yadyanubhUyate" iti kecit prAbhAkarAH / rajatajJAnAnantaraM tadupakAritAsmaraNam, tataH parAmarzaH / etena pItazaGkhAdibhrAntaya iti / kAmalopahataM cakSuH svagataM pItatvaM gRhNacchaMkhagataM zuklatvaM grahItuM na zaknoti svagataJca pItatvaM svagatatvena na gRhNAti / Page #308 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 257 10 Ahnikam ] yadevedaM puro'vasthitaM bhAsvararUpAdyadhikaraNaM dharmisAmAnyaM tadeva rajatamiti vizeSataH pratipadyate, yadidamagrataH sthitaM tadrajatamiti satyarajatapratItivat / anubhUtatayA hi na rajatamatra prakAzate kintvnubhuuymaantyaa| anubhUtatAgrahaNaM hi smaraNamucyate nAnubhUyamAnatAgrahaNam / svaprakAzA ca saMvittiriti bhavatAM darzanam, tatraiSA rajatasaMvittiH kena rUpeNa prakAzatAmiti cintyam / yadi smaraNAtmanA kaH 5 pramoSArthaH ? athAnubhavAtmanA tadiyaM viparItakhyAtireva, smRteranubhavatvena prtibhaasaat| atha saMvinmAtratayaiva prakAzate ? tadapi na yuktm| rajataviSayollekhAt, smaraNAnubhavavizeSarahitAyAzca viSayasaMvitteranupapatteH / na ceyamapratipattireveti vaktumucitama, madamUrchAdidazAvisadRzasvaprakAzasaMvedanAnubhavAt, yathA idamityaMze svaprakAza saMvedanaM tathaiva rajatamityatrApi / api ca dvayozcAMzayoH samAne saMvedane tata eka pratyakSalabdhamaparaM smaraNaphalamiti kutastyo vibhAgaH ? idamityatra ca kimavabhAsate iti nirUpyam / yadi zuktikAzakalaM sakalasvagatavizeSakhacitamavabhAti tadA taddarzane sati rajatasmaraNasya ko'vasaraH ? bhavadapi vA sAdRzyakRtaM smaraNaM na tadavivekAya kalpate devadattadarzanAnantarodgatatatsadRzapuruSAntarasmaraNavat / atha mimAtramidamiti pratyaye pratibhAti na zuktikAzakalama, tdbaaddhmissyte| 15 tadeva cedaM sAmAnyadharmagrahaNavazaviruddhasaMskAropanibandhanaviruddhavizeSasmaraNakAraNakamidaM rajatamiti sAmAnyopakrame vizeSaparyavasAnaM jJAnam, yadidaM tadrajatamiti sAmAnAdhikaraNyAvamarzAt, rajatAnubhavAbhimAnenaiva ca rajatArthI tatra prvrttte| nanu smaraNAnubhavayovivekamapratipadyamAnaHpravartate ityuktam,zrutamidaM yata atrabhavadbhirdharmakItigRhAdAhRtaM dRzyavikalpAvarthAvekIkRtya pravartate iti| kiJca cauryama- 20 anubhUtatAgrahaNaM hIti / vastugatAnubhUtatA yadA jJAnena gRhyate parAmRzyate 'jJAtaH sa' ityAdinA rUpeNa tadA smaraNam; anubhUyamAnatayA tu grahaNam 'ayam' ityAdinA rUpeNa / viruddhavizeSAH zuktirUpApekSayA ye viruddhA rjttvaadyH| ekIkRtya pravartate ityasyApi 'tayorbhedamagRhItvA pravartate' ityevaMrUpa evArtho ytH| 25 Page #309 -------------------------------------------------------------------------- ________________ nyAyamaJjA [ tRtIyam pIdaM na kathaJcana svArtha puSNAti, yAvaddhi dRzyaM gRhItamiti na jAtaH pratyayastAvat kathaM dRzyArthinastatra prvRttiH| evamihApi yAvadrajataM gRhItamiti na jAtaH pratyayastAvat kutastadathinAM pravRttiH / tasmAdasti rajatagrahaNaM na tu ttsmrnnprmossmaatrm| nanu rajatasmaraNaM viparItakhyAtivAdibhirapyaGgIkRtamityuktam, satyam, rajatagatavizeSasmaraNamabhyupagatam / yathA hi puro'vasthite dharmiNyavatvAdisAdhAraNadharmagrahaNAt sthANupuruSagatavizeSAgrahaNAdubhayavizeSasmRteH saMzayo bhavati evamihApi tejasvitAdisAmAnyadharmagrahaNAd vizeSAgrahaNAd rajatapatavizeSastRlezva tasmina miNi rajatapratyayo bhavati viparyayAtmakaH / saMzaye qhubhayavizeSasmaraNaM kAraNam, 10 iha tvanyataravizeSasmaraNamiti vishessH| ata eva cAgRhItarajatasyedaM jJAnaM notpadyate, sadRzAgrahaNe vA nizIthAdAviti, na tvetAvatA smaraNamAtramevedamiti iyati biramya sthAtavyam, smaraNajanyasya viparyayapratyayasyApi saMvedanAt / ata eva tatpRSThabhAviparAmarzavAdino varaM satyavAcaH, te hi pratibhAsaM na nihnuvte| yatta viparyayAvagateH kAraNaM vikalpitaM tatroktameva prAmANikaiH kAryazcedavagamyeta kiM kaarnnpriikssyaa| kAryazcennAvagamyeta kiM kAraNaparIkSayA // kAryAkasmikatAnupapattezca kalpyatAM kAraNam, tacca klRptameva, doSasahitamindriyaM yathA saMskArasahakAri pratyabhijJAyAmiti / suvate zAlayo duSTA na yadyapi yavAGkuram / zAlikArya tvapUpAdi janayantyeva kalmaSam // tasmAd doSakaluSitAdindriyAt puro'vasthitamigatatrikoNatvAdivizeSAva marzakauzalazUnyAt sAmAnyadharmasahacaritapadArthAntaragatavizeSasmaraNopakRtAd bhavati viparItapratyayaH / samyagjJAnApekSayA ca tad dussttmucyte| svakArye tu viparyayajJAne tatkAraNameva, na duSTam / tasmAd rajatamityanubhava eva, na prmussitsmRtiH| api ca nedaM rajatamiti bAdhakajJAnaM pUrvAnubhavaviSayIkRtarajataniSedhamadhigamayad utpadyate nedaM rajatamiti, yadahamadrAkSaM tadrajataM na bhavatIti / prasaktasya cAyaM Page #310 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 259 niSedhaH, ananubhUtantvasa kamapi pratiSidhyamAnaM rajatamiva kanakamapi kimiti na pratiSidhyate ? yattu vyAkhyAtaM prAganavagatasmaraNAnubhavavivekapratipAdakaM bAdhakajJAnamiti, tayAkhyAnamAtrageva, lathAnanubhavAt / na hyevaM bAdhaka udghATayate yadaviviktaM tadviviktamitti, ato yatkiJcidetat / tasmAnna rajatasmaraNaM rajate vA kadAcidanu- 5 bhavo'bhUditi smaraNamabhidhIyamAnaM nAtyantamalaukikam / svapne tu svazirazchedAderatyantAnanubhUtasya smRtiriti kathyamAnameva trayAkaram / janmAntare nijalastakalavanamanubhUtamaneneti ceda, idamapi svabhASitamasAram / yajjanmAntarAnubhUtaM smaryate tatra ca kutastya eSa niyamo yat kadAcideva smaryate na sarvadA sarvamiti ? nanu bhavatApyasatkhyAti nirasyatA svapnajJAneSu tAdRkSu kiM vaktavyam ? yada 10 vaktavyaM tatraiva shrossysi| asanna pratibhAtItyucyate na tvananubhUtamiti / nanvananubhUtaM sat kathaM jAnISe taditi ced, jJAnaM tadanubhUtamiti, maivm| mayA tannAnubhUtam, anyenAnubhaviSyate, parAnubhUtaJca saditi zakyate vaktum / parAnubhUtena smaraNamaghaTamAnamiti nAvayoratra vastuni samAnayogakSematvam / / api ca bhavanmate svapnasmRteH smRtitvenAgrahaNe kena rUpeNa grahaNamiti 15 cintym| rUpAntareNa grahaNe viparItakhyAtiH sarvAtmanA tvagrahaNe svapnasuSuptyoravizeSaprasaGgaH / anubhavapratyayazca svapne saMvedyate na smaraNAnullekhamAtramiti durabhiniveza eva smRtipramoSasamarthanaM nAmeti / dvicandrAdipratyayeSu kathamakhyAtiH ? nanUktaM suSirabhinnA nayanavRttirekatvena grahItuM na zaknoti zazAGkamiti / bhoH zrotriya ! tAdRzI dRzovRttirekatvamindormA grahIda dvitvAnubhavantu bhrAntaM kva 20 pracchAdayAnaH ? nanu cakSurvRttau tad dvitvaM tadgatatvena tu yat tasyAgrahaNaM sa evaM bhramaH / naitadevam / netravRtteH sarvatra parokSatvAt / kimekacandrabodhe'pi vRttyekatvaM prtiiyte| iyaM hyagRhyamANaiva cakSurvRttiH prakAzikA // parAnubhUtena smrnnmiti| bhavatApi svapne svazirazchedAnubhavaH smRtirUpa 25. evAbhyupagatastatra ca svAnubhavAsambhavAt parAnubhUtasyaiva smaraNamavazyAbhyupeyam / Page #311 -------------------------------------------------------------------------- ________________ 260 25 10 15 20 5 nyAyamaJjaya [ tRtIyam evamucyamAne ca aikacandragrahaNe'pi vRttyekatvAgrahaNAdakhyAtireva bhavet / yadapi tiktazarkarAdipratyayeSvakhyAti samarthana-kadAzayA pittavRttestiktatvasya saMvedyamAnasya tatsthatvenAgrahaNamuparvANataM tadapi kuzakAzAvalambanaprAyam / mohAt pittagatatvena tiktatA cenna gRhayate / mA grAhi zarkarAyAntu kiMkRtA tiktatAmatiH // pittaM tvindriyasthaM timiravadagRhyamANamapi bhramamupajanayati zarIrasthamiva jvaraM zirotyAdi rogamityalaM prasaGgena / taduktam evaM sarvatra nAkhyAtinirvahantIva lakSyate / na caMtayApi parataH prAmANyamapahanyate // rajate'nubhavaH kiM syAduta pramuSitA smRtiH / dvaividhyadarzanAdevaM bhavettatrApi saMzayaH // saMzayAnazca saMvAdaM nUnamanveSate janaH / tadapekSAkRtaM tasmAt prAmANyaM parato dhruvam // na caiSa - zUnyavAdasya pratIkArakriyAkramaH / anarthajA hi nirdagdhapitrAdau bhavati smRtiH // dRSTAntIkRtya tAmeva zUnyavAdaH samutthitaH / bhramApahnavamAtreNa pratihantuM na zakyate // athAsti kAcit parataH prAmANyasya niSedhikA / zUnyavAdasya yA yuktiH saiva vAcyA, kimetayA // tasmAdyathArthamasyAH saMzrayaNaM tanniSiddhamakhyAteH / saMvivirodha eva prakaTita iti dhik pramAditvam // kRtazca zUlavidhvaMso na cAnaGgazca saGgataH / AtmA ca lAghavaM nItastacca kAryaM na sAdhitam // yatpunaviparItakhyAtau pakSa trayamAzaGkaya dUSitaM tadapi na yuktam / astu tAvadayameva pakSaH rajatamAlambanaM tadeva cAsyAM pratItau parisphuratIti / Page #312 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam nanvatra coditam asatkhyAtireva sA bhavediti / naitat sAdhu, dezAntarAdau rajavidyamAnatvAt / asatkhyAtipakSe hi anando'rthasya kiM dezAntaracintayA / kiM kurmastAdRzasyeva vastunaH khyAtidarzanAt // yastu dezAntare'pyartho nAsti kAlAntare'pi vA / na tasya grahaNaM dRSTaM gaganendIvarAdivat // 261 nanUktaM kRtyAsItAvat kimidaM vezabhASAparivartanam kathaJca rajatajJAne zuktibhAsitumarhati ? zrutamidaM nATakam, na tu vayamatropahAsapAtram | zuktiketi vastusthitireSA kathyate / puro'vasthitaM dhanimAtraM bhAsvararUpAdisAdRzyopajanitarajatavizeSasmaraNamatra pratibhAtIti brUmaH yadetat puraH kimapi varttate tad rajatamityanubhavAt / vastusthityA tu zuktireva sA trikoNatvAdivizeSagrahaNAbhAvAcca nigUhinija kAretyucyate rajatavizeSasmaraNAcca parigRhItarajatAkAreti / etacca viSayendriyAdidoSa prabhaveSu zuktikArajatAvabhAsa bhAskarakiraNajalAvagama-jaladagandharvanagaranirvarNana-rajjubhujagagrahaNa- rohiNI ramaNadvayadarzana - zaGkha zarkarApItatiktatAvasAyakezakUrcakAlokanAdi - vibhrameSvabhyupagamyate / manodoSanibandhaneSu tu mithyApratyayeSu nirAlambaneSu smRtyullikhita nirAkAraH prakAzate iti / 5 ayameva ca dvayorasatvayovizeSaH yadekasya grahaNaM dRSTamitarasya na dRSTamiti / nanUktaM tatrAsato'rthasya kathaM jJAnajanakatvamajanakasya vA kathaM pratibhAsaH ? uktamatra sadRzapadArthadarzanodbhUtasmRtyupasthApitasya rajatasyAtra pratibhAsanamiti / na cAsyopasthAnaM pazoriva rajjvA saMyamya Dhaukanam api tu hRdaye parisphurato'- 10 rthasya bahiravabhAsanam / na caitAvateyamAtmakhyAtira satkhyAtiveti vaktavyam, vijJAnAd vicchedapratIteH, atyantAsadarthapratibhAsAbhAvAcceti / ata eva pihitasvAkArA parigRhItaparAkArA zuktikaivAtra pratibhAtIti bhavatu pakSaH / 15 20 yastu tRtIyaH pakSaH anyadAlambanamanyazca pratibhAtIti kaizcidAzritaH, tatrApi na sannihitasyAlambanatvamucyate yena bhUpradezasyApi tathAtvamAzaGkayeta / nApi 25 manodoSanibandhaneSu mAnasanidrAdidoSajeSu svapnAdijJAneSu / Page #313 -------------------------------------------------------------------------- ________________ 262 nyAyamaJjayAM [ tRtIyam AlambanasyAjanakatvaM yaccakSurAdAvapi prasajyeta, kintvidamityagulyA nirdizyamAnaM karmatayA yajjJAnasya janakaM tadAlambanamityucyamAne na kshciddossH| nanu kezoNDakajJAne kimAlambanakAraNam ? kizcittu timiraM romarAjiriva nayanadhAmno madhye evAste, tena dvidhA kRtA nayanavRttiddhitvena candramasaM gRhNAti, 5 kiJcitta timiraM titau vivaravadantarAntarA tiSThati cakSuSaH, tena viralaprasRtA nayanarazmayaH sUkSmAH sUryAMzubhirabhihanyamAnAH kezakUrcakAkArA bhavantIti tadevAlambanam, anudite'stamite vA savitari kezoNDakapratyayasyAnutpAdAt / gandharvanagarajJAne jaladAH pANDuratviSaH / AlambanaM gRhaattttaalpraakaaraakaardhaarinnH|| tasmAdviparItakhyAtau pakSatrayamapi nirakhadyam / yaH punaritareta rasaGkaraH khyAtInAmudAhAri tatrAtmakhyAtyasatkhyAtI apavargAhnike vayamapi vijJAnAdvaitalapAkariSyantaH parAkariSyAma iti ki tccintyaa| viparItakhyAtau tu tatsAGkaya parihRtam / yatpunaravAdi sarvavAdibhiH smRtipramoSo'bhyupagata eva prAbhAkaraistu yazaH 15 pItamiti, tatra vAdyantarANi tAvadyathA bhavanti tathA bhavantu vayantu smRtyupA rUDharajatAdyAkArapratibhAsamabhivadanto bAda smRtipramoSamabhyupagatavantaH, kintu na tAvatyeva vizrAmyati matiH, api tu rajatAdyanubhavo'pi saMvedyate iti na smRtipramoSamAtre eva virantavyam / ato viparItakhyAtipakSa eva niravadya iti sthitam / yastu bAdhaprakAraH prAga vikalpitaH, tatra sahAnavasthAnasaMskArocchedAdipakSA 20 anabhyupagamenaiva nirastA ityasthAne kaNThazoSa aayussmtaanubhuutH| viSayApahArastA vadastu bAdhaH viSayasya ca na pratibhAtatvamapahniyate kintu pratibhAtasyAsattvaM khyApyate ityapahArArthaH / asattvamapi nedAnImupanatasya khyApyate yena dRSTapUrvadrughaNabhagnakumbhAbhAvapratibhAsavadabAdhaH syAt / na ca tadAnImapyabhAvagrahaNe vastuno dvayAtmakatvamAzaGkanIyam, pUrvAvagatAkAropamardadvAreNa bAdhakapratyayotpAdAt, yanmayA tadA rajatamiti gRhItaM tadrajataM na bhavati anyadeva tadvastviti / 25 timiraM titauvivaravaditi ; titau paripavanam / Page #314 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 263 nanu svakAlaniyatatvAd jJAnAnAM kathamuttarasya jJAnasya pUrvajJAnotpAdakAlAvacchinnatadviSayAbhAvagrahaNasAmarthyam ? kiM kurmaH, tathA prtyyotpaadaat| na bhagnaghaTavadidAnI tannAstitA gRhyate api tu tadaiva tadasaditi prtiitiH| yathA ca na vartamAnakaniSTheva viSayapratItayastathA kSaNabhaGgabhaGga vkssyaamH| atha vA phalApahAro bhavatu bAdhaH, pramANaphalatvaJca hAnAdibuddhInAM pratyakSa- 5. lakSaNe vaNitamiti tadapaharaNAt pramANaM bAdhitaM bhavatyeva / kiM kurvatA bAdhakena pramANaphalamapahatamiti kSet gAyatA nRtyatA bApi japatA juhvatApi vaa| tacceta kArya kRtaM tena kimavAntarakarmaNA // tadabhyupagame vApi tat kiM vidadhatA kRtam / tacca kiM kurvatetyevamavadhiH ko bhaviSyati // tadalamamunAvAntarapraznena sarvatra bAdhakapratyayopajanane sati hAnAdirUpaM pUrvapramANaphalaM nivartate iti tena tabbAdhitamucyate / samAnAsamAnaviSayavikalpo'pi napezalaH / ekasmin viSaye viruddhaakaargraahinnoniyorbaadhybaadhkbhaavaabhyupgmaat| citrAdipratyaye kathaM na bAdha iti cet, pUrvajJAnopamardainottaravijJAnAnutpAdAt / ata: evaikatrApi dharmiNi bahUnAM dharmANAmitaretarAnupamardaina vedyamAnAnAmastyeva samAvezaH, pUrvopamardenetaravijJAnAjananAccaitadapi pratyuktaM bhavati / ___ yaduktam, pUrvasmin pratyaye prAptapratiSThe satyAgantujJAnamuttaraM bAdhyatAmiti / yataHpUrvopama va taduttaraM jJAnamudeti viSayasahAyatvAt pramANAntarAnugRhyamANatvAcca uttarameva jJAnaM bAdhakamiti yuktam / tasmAdasti jJAnAnAM bAdhyabAdhakabhAvaH / sa 20 cAyaM bAdhavyavahAro viparItakhyAtipakSe eva sAmarthyamaskhalitaM dadhAtIti sa eva jyAyAn / mImAMsakaikadezimatanirAsaH ajJaH ko'pi nAma mImAMsakastvAha, yeyaM zuktikAyAM rajatapratItiviparItakhyAtiriti tadvAdinAmabhimatA sA tathA na bhavatIti, satyarajatapratItivadatrApyava- 25 bhAsyarajatasadbhAvAt / laukikAlaukikatve tu vizeSaH, rajatajJAnAvabhAsyaM hi rajatamucyate tacca kiJcid vyavahArapravartakaM kiJcinneti / tatra vyavahArapravartakaM Page #315 -------------------------------------------------------------------------- ________________ 264 nyAyamaJjayAM [tRtIyam laukikamucyate tato'nyadalaukikamiti / yacca zuktikAzakalamiti bhavanto vadanti tadalaukikaM rajatam, rajatajJAnAvabhAsyatvAd rajataM tadvayavahArApravRtteralaukikamiti / tadetadaparAmRSTasaMvedanetivRttasya abhinavapadArthasargaprajApaterabhidhAnam, bAdhakapratyayena tatra rajatAbhAvasya khyApanAt / nedaM rajatamiti hi rajataM pratiSedhatyeSa 5 pratyayo na vidyamAnarajatasyAlaukikatvamavadyotayate iti / atha nedaM laukikamiti vyAkhyAyate, hanta vAkyazeSaH kriyatAM saMyajatraraGgAnItivat / so'yaM zrotriyaH svazAstravarttanImihApi na tAM tyajati, na tu tasyA aymvsrH| agRhyamANe tu rajatAkhye'nyarmiNi kathaM taddharmatvena laukikatvaM gRhyate, rajatAbhAvagrahaNe tveSa na doSaH bhAvatadabhAvayoH dharmamibhAvAbhAvAt / smaryamANa10 pratiyogyavacchinno hi abhAvo gRhyate ev| tasmAdatra nAstyeva rajataM na punaralaukikaM tadasti, na ca rajatajJAnAvabhAsyatvamA rajatalakSaNamapi tvbaadhitrjtjnyaangmytvm| api ca laukikAlaukikapravibhAgaH pratibhAsaninanghano vA syAd vyavahArasadasadbhAvanibandhano vaa| na tAvat pratibhAsanibandhanaH, yathApratItibhAvAt / 15 kvaciddhi rajataM kvacicca tadabhAvaH pratIyate na tu laukikatvamalaukikatvaM vaa| atha vyavahArapravRttyapravRttibhyAM laukikAlaukikatve vyavasthApyete? tadvaktavyaM ko'yaM vyavahAro nAmeti ? jJAnAbhidhAnasvabhAvo hi vyavahAraH sa tadviSayo nAstItyuktam / tadarthakriyAnivartanaM vyavahAra iti cet, tahi svapne parirabhyamANAyA yoSitaH kUTakArSApaNasya ca laukikatvaM prApnoti / utpadya naSTa ghaTe arthakriyAyA 20 nivRtteralaukikatvaM syAt / saMyajatrairaGgAni iti / "saM te vAyurvAtena gacchatA saM yajatrairaGgAni samAziSA yjnyptiH'| vAyuste tava sambandhI vAtena saGgacchatA sambandhyatAm, aGgAni yajatrairdevaiH saGgacchatAm, yajJapatiryajamAna AziSA saGgacchatAmiti pazuvizasanamantrasyArthaH / atra prakRtasya 'gacchatAm' ityasyaikavacanatvAt 'yajatrairaGgAni' ityatra 'gacchantAm' iti 25 laukiko vAvayazeSaH kAryaH saMzabdastu zrUyamANaH sthita eva / Page #316 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam api ca yaH zuktikAyAM rajatavyavahAraM na karoti sa rajatAbhAvameva buddhavA, na rajatasya satastasyAlaukikatAm / yadi cedamalaukikaM rajataM tatkimarthamiha tadarthakriyArthaM pravarttate / alaukikaM laukikatvena gRhItveti cet, saiveyaM tapasvinI viparItakhyAtirAyAtA / tasmAd viparItakhyAtidveSeNa kRtamIdRzA atrApi lokasiddhaiva pratItirabhyupagamyatAm / na vA mImAMsakA ete svabhAryAmapi vezmataH / niHsArayitumicchanti svataH prAmANyatRSNayA // na caivamapi tatsiddhirbu dvidvaividhyadarzanAt / saMzaye sati saMvAdasApekSatvaM tathaiva tat // klezena tadamunApi svArthasteSAM prasiddhayati na kazcit / yadbhavati caiva gatyA rAjapathenaiva tadbhavatu // nAtmakhyAtirbAhyatayA'rthapratibhAsA nAsatkhyAtirna satAM dhIviSayatvam / ukto'khyAtau dUSaNamArgo viparItakhyAtistasmAdAzrayaNIyA matimadbhiH // viparItakhyAti siddhau zabdasya parataH prAmANyam sthite ca tasmin viparItavedane tadIyasAdharmyakRto'sti saMzayaH / tadA ca saMvAdamukhapratIkSaNAdbhajanti vedAH parataH pramANatAm // pratyakSAdipramANAnAM tadyathAstu tathAstu vA / zabdasya hi pramANatvaM parato muktasaMzayam // dRSTe hi viSaye prAmANyanizcayamantareNaiva laghuparizrameSu karmasu pravR tadupayogipratyakSAdipramANaprAmANyanizcaye'durupapAde ko'bhinivezaH ? zabde punaradRSTapuruSArthapathopadezini prAmANyamanizcitya mahAprayatnanirvani jyotiSTo navA mImAMsakA iti / viparItakhyAtiratyAjyatvAd bhAryAsthAnIyA / 34 265 5 10 15 20 25 Page #317 -------------------------------------------------------------------------- ________________ 266 nyAyamaJjaya [ tRtIyam mAdIni na prekSApUrvakAriNo yajvAnaH prayuJjIran ityavazyaM nizcetavyam tatra prAmANyam / tacca parata eveti brUmaH / zabdasya bRddhavyavahArAdhigatasambandhopakRtasya sataH pratItijanakatvaM nAma rUpamavadhUtam / tattu naisargikazaktyAtmakasambandhamahimnA vA puruSaghaTitasamayasambandhabalena veti vicArayiSyAmaH / prakAzakatvamAtrantu dIpA - 5 deriva tasya rUpam, yathA hi dIpaH prakAzamAnaH zucimazuci vA yathAsannihitamarthamavadyotayati tathA zabdo'pi puruSeNa prayojyamAnaH zravaNapathamupagataH satyo'nRto vA samanvite'samanvite vA saphale niSphale vA siddhe kArye vA'rthe pramitimupajanayatIti tAvadevAsya rUpam / ayantu dIpAcchabdasya vizeSo yadeSa sambandhavyutpattimapekSamANaH pramAmutpAdayatIti, dIpastu tannirapekSa iti / tasyAH zabdajanitAyAH pramiteryathArthe10 taratvaM puruSAdhInaM samyag darzani zucau puruSe sati satyArthA sA bhavati pratItiritarathA tu tadviparIteti / tatra yathA naisargikamarthasaMspazitvaM zabdasya na rUpamiti samarthitam, evamasya svAbhAvikaM satyArthatvamapi na rUpam / evamabhyupagamyamAne vipralambhakavacasi visaMvAdadarzanaM na bhavet / tasmAt puruSaguNadoSAdhInAveva zAbde pratyaye saMvAda - visaMvAdau / na cendriyAdAviva tatra durbhaNA guNAH / rAgAdayo doSAH karuNAdayo guNAH 15 puruSANAmatiprasiddhA eva / puruSaguNA eva zabdasya guNAH na svazarIrasaMsthAH cakSurAderiveti / tatra yadi puruSaguNAnAM prAmANyakAraNatA neSyate doSANAmapi viplavahetutA mAbhUt / yattu doSaprazamanacaritArthA eva puruSaguNAH prAmANyahetavastu na bhavantItyatra zapathazaraNA eva zrotriyAH / na ca bAdhAnutpattimAtreNa vaidikyAH pratIteH prAmANyaM 20 bhavitumarhati ' pakSmalAkSIlakSamabhiramayed vidyAdharapadakAma' ityAdAvapi prAmANyaprasaGgAt / uktaJca kenacit yathA hi svapnadRSTo'rthaH kazcid dvIpAntarAdiSu / asaMvAdavisaMvAdaH zraddhAtuM naiva zakyate // tathA codanayApyarthaM bodhyamAnamatIndriyam / asaMvAdavisaMvAdaM na zraddadhati kecaneti // naisargika zaktyAtmaketi / vAcyavAcakazaktyoH parasparaniyatatvaM zaktyAtmakaH 25 sambandhaH / Page #318 -------------------------------------------------------------------------- ________________ Ahnikam ] tatra svapnajJAne heturnidrAdidoSo'stIti duSTakAraNajJAnAdaprAmANyamiti cet, lolAkSI lakSavAkye kiM vakSyasi ? prabhavastasya na jJAyate iti cet natarAmasau vede'pi tvanmate jJAyate iti ko vizeSaH ? mahAjanAdiparigraho'sya nAstIti ced, anveSaNIyaM tarhi prAmANyakAraNam, na buddhyutpAdakatvAdevautsagikaM prAmANyamiti yuktam / pramANa prakaraNam sAkSAddraSTRnaroktatvaM zabde yAvanna nizcitam / bAdhAnutpattimAtreNa na tAvat tatpramANatA // yadapi vede kAraNadoSanirAkaraNAya kathyate ' yadvA vakturabhAvena na syurdoSA nirAzrayA' iti tadapi na sAmpratam, asati vaktari prAmANyahetUnAM guNAnAmapyabhAvena tatprAmANyasyApyabhAvAt / vedAnAmIzvaroktatvAdAptoktatvaM tatazca prAmANyam na ca vede vakturabhAvaH suvacaH, tathA hyetadeva tAvad vicArayAmaH, kiM vede vaktA vidyate na veti / nanu ca vede pramANAntarasaMsparzarahita vicitrakarmaphalagatasAdhyasAdhanabhAvopazani kathaM tadarthasAkSAddarzI puruSa upadeSTA bhavet ? ucyate vedasya puruSaH kartA na hi yAdRzatAdRzaH / feng trailokya nirmANanipuNaH paramezvaraH // sa devaH paramo jJAtA nityAnandaH kRpAnvitaH / klezakarma vipAkAdiparAmarzavivarjitaH // Izvara sadbhAvAdau zaGkA atrAha ki brUSe trailokyanirmANanipuNa iti ? aho tava saralamatitvam / na hi tathAvidhapuruSasadbhAve kazvana pramANamasti / anveSaNIyaM tarhi prAmANyakAraNam mahAjanaparigrahAdi / klezakarma vipAkAdi iti / klezA rAgAdayaH / karmANi zubhAzubhAni / vipAko jAtyAyurbhogAH / AdigrahaNAd AzayaH saMskAro dharmAdharmAkhyaH / taduktam ' klezakarmavipAkAzayairaparAmRSTaH puruSavizeSa IzvaraH' iti / 267 5 10 15 20 25 Page #319 -------------------------------------------------------------------------- ________________ 268 nyAyamaJjayAM [ tRtIyam tathA hIzvarasadbhAvo na pratyakSapramANakaH / na hyasAvakSavijJAne rUpAdiriva bhaaste|| na ca mAnasavijJAnasaMvedyo'yaM sukhAdivat / yoginAmaprasiddhatvAnna ttprtykssgocrH|| pratyakSapratiSedhena tatpUrvakamapAkRtam / anumAnamavijJAte tasmin vyAptyanupagrahAt // na ca sAmAnyato dRSTaM liGgamasyAsti kinycn| kSityAdInAntu kAryatvamasiddhaM sudhiyaH prati // zailAdisannivezo'pi naiSa karbanumApakaH / katrapUrvakakumbhAdisannivezavilakSaNaH // dRSTaH kaJavinAbhAvI sannivezo hi yAdRzaH // tAdRG nagAdau nAstIti kAryatvavadasiddhatA / siddhatve'pi na siddhatvamanaikAntyAt tRNAdibhiH // akRSTajAtaH kartAramantareNAptajanmabhiH / teSAmutpattisamaye pratyakSatvaM na lakSyate // krturdshytvmpyevmbhaavo'nuplbdhitH| na ca kSitijalaprAyadRSTahetvatirekiNaH // kasyApi kalpanaM teSu yujyte'tiprsnggtH| tena karturabhAve'pi sannivezAdidarzanAt // anaikAntikatA hetovipratve puruSatvavat / kiJca vyAptyanusAreNa kalpyamAnaH prasiddhayati // kartRdRzyatvamiti azarIrasya kartRtvAnupapatteH sazarIratve cetarakartRvad dRzyatvam, dRzyasya cAnupalabdhirabhAvaM sAdhayatyeva / yujyate'tiprasaGgata iti / akiJcitkarasya sattvamAtreNa kAraNatvakalpanAyAM caitrasya vraNaropaNe sthANorapi kAraNatvaM prasajyate / taduktam zastrauSadhAdisambandhAccaitrasya vraNaropaNe / asambaddhasya kiM sthANoH kAraNatvaM na kalpyate / / iti / / Page #320 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 266 10 kulAlatulyaH katteMti syAd vishessviruddhtaa| vyApAravAnasarvajJaH zarIrI klezasaMkulaH // ghaTasya yAdRzaH kartA tAdRgeva bhaved bhuvaH / vizeSasAdhyatAyAM vA sAdhyahInaM nidarzanam / kartRsAmAnyasiddhau tu vizeSAvagatiH kutaH // api ca, sazarIro vA jaganti racayedIzvaraH, zarIrarahito vA ? tadIyaM zarIraM kArya nityaM vA bhavet sarvathAnupapattiH azarIrasya kartRtvaM dRzyate nahi kasyacit / deho'pyutpattimAnasya dehatvAccaitradehavat // - kAryamapIzvarazarIraM tatkartRkaM vA syAdIzvarAntarakartRkaM vA ? tatra svayaM nijazarIrasya nirmANamiti sAhasama / katrantarakRte tasminnIzvarAnantyamApatet // bhavatu, ko doSa iti cet, pramANAbhAva eva dossH| ekasyApi tAvadIzvarasya sAdhane paryAkulatAM gatAH kiM punaranantAnAm / kiJca vyApAreNa vA kulAlAdiriva kAryANi sRjedIzvaraicchAmAtreNa vA / dvayamapi durghaTam, vyApAreNa jagatsRSTiH kuto yugazatairapi / tadicchAM cAnuvartante na jaDAH paramANavaH // . api ca kiM kimapi prayojanamanusaMdhAya jagatsarge pravartate prajApatiH, evameva vA ? niSprayojanAyAM pravRttAvaprekSApUrvakAritvAdunmattatulyo'sau bhavet, pUrvo'pi nAsti pkssH| avAptasarvAnandasya raagaadirhitaatmnH| jagadArabhamANasya na vidmaH kiM prayojanam // anukampayA pravartata iti ced, maivam sargAt pUrva hi niHzeSaklezasaMsparzavajitAH / nAsya muktA ivAtmAno bhavanti karuNAspadam // 20 Page #321 -------------------------------------------------------------------------- ________________ 270 5 10 15 20 25 nyAyamaJjaya [ tRtIyam paramakAruNikAnAmapi duHsahAduHkhadahana dandahyamAnamanaso jantUnavalokayatAmudeti dayA na punarapavargadazAvadeSA duHkhazUnyAniti / karuNAmRtasaMsiktahRdayo vA jagat sRjan / kathaM sRjati durvAraduHkhaprAgbhAradAruNam // atha kevalaM sukhopabhogaprAyaM jagat sraSTumeva na jAnAti, sRSTamapi vA na ciramavatiSThate ityucyate, tadapyacAru / niratizayasvAtantryasImani varttamAnasya svecchAnuvattisakalapadArtha sArtha sthiteH paramezvarasya kimasAdhyaM nAma bhavet ? nAnAtmagatazubhAzubhakarmakalApApekSaH sraSTA prajApatiriti cet, karmANyeva hi tarhi sRjantu jaganti ki prajApatinA athAcetanAnAM cetanAnadhiSThitAnAM traSTRtvamaghaTamAnamiti teSAmadhiSThAtA cetanaH kalpyate iti cenna / tadAzrayANAmAtmanAmeva cetanatvAt ta evAdhiSThAtAro bhaviSyanti kimadhiSThAtrantareNezvareNa ? tasyApi tAdRzA parakIyakarmAntarApekSA saGkocitasvAtantryeNa kimaMzvaryeNa kAryam ? rAjyamiva mantriparavazamaizvaryaM kvopayujyate ? tAdRg yatrAparanirapekSaM rucyaiva na racyate'bhimatam anyenApyuktam kimIzvaratayezvaro yadi na varttate svecchayA / na hi prabhavatAM kriyAvidhiSu heturanviSyate // iti / atha krIDArthA jagatsarge bhagavataH pravRttiH IdRzA ca zubhAzubharUpeNa jagatA sRSTena krIDati paramezvara ityucyate, tahi krIDAsAdhya sukharahitatvena sRSTeH pUrvamavAptasakalAnandatvaM nAma tasya rUpamavahIyate / na ca krIDApi ni:zeSajanatAtaGkakAriNI / AyAsabahulA ceyaM kartuM yuktA mahAtmanaH // tasmAnna jagatAM nAtha IzvaraH sraSTA saMhartApi bhavati / nasya priyamANeSu pUryante jantukarmasu / sakRt samastatrailokyanirmUlanamanorathAH // karmoparamapakSe tu punaH sRSTirna yujyate / na karmanirapekSo hi sargavaicitryasaMbhavaH // Page #322 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 271 atha brAhmaNa mAnena saMvatsarazataniSThAmadhitiSThati parameSThini mahezvarasya saMjihIrSA jAyate, tayA tirohitasvaphalArambhazaktIni karmANi saMbhavantIti saMpadyate sklbhuvnprlyH| punazca tAvatyeva rAtriprAye kAle vyatIte sisRkSA bhavati bhagavataH, tayAbhivyaktazaktIni karmANi kAryamArapsyante iti, tadapyayuktam udbhavAbhibhavau teSAM syAtAM cediishvrecchyaa| tarhi saMvAstu jagatAM sargasaMhArakAraNam // kiM karmabhiH, evamastviti ceda, n| IzvarecchAvazitvapakSe hi trayo duratikramAH doSAH, tasyaiva tAvanmahAtmano niSkaruNatvamakAraNameva dAruNasargakAriNaH, tathA vaidikonAM vidhiniSedhacodanAnAmAnarthakyam / IzvarecchAta eva zubhAzubhaphalopabhogasambhavAt / anirmokSaprasaGgazca / muktA api pralayasamaye iva jIvAH punarIzvare- 10 cchayA saMsareyuH / tasmAnnezvarAdhIno jagatAM sargaH saMhAro vaa| ityanantaragItena nayenezvarasAdhane / nAnumAnasya sAmarthyamupamAne tu kA kathA // AgamasyApi nityasya tatparatvamasAmpratam / tatpraNIte tu visrambhaH kathaM bhavatu mAdRzAm // kiJcAgamasya prAmANyaM tatpraNItatvahetukam / tatprAmANyAcca tatsiddhirityanyonyAzrayaM bhavet // anyathA'nupapattyA tu na zakyo labdhumIzvaraH / na hi tad dRzyate kArya taM vinA yanna siddhayati // tasmAt sarvasadviSayaprAmANAnavagamyamAnasvarUpatvAvabhAva evezvarasyeti 20 siddhm| na ca prasiddhimAtreNa yuktametasya kalpanam / nirmUlatvAttathA coktaM prasiddhirvaTayakSavat // brAhmaNa maaneneti| daivikAnAM yugAnAntu sahasraM parisaGkhyayA / brAhmamekamaharteyaM tAvatI rAtrireva ca // ityaadinaa| tatparatvamasAmpratam / tatparatve hi nityatvavyAghAtaH, tenaiva kartuH pratipAdanAt / 25 Page #323 -------------------------------------------------------------------------- ________________ 272 nyAyamaJjayAM [ tRtIyam ata eva nirIkSya durghaTaM jagato janmavinAzaDambaram / na kadAcidanIdazaM jagata kathitaM nItirahasyavedibhiH / sAmAnyatodRSTAnumAnenaivezvarasiddhikathanam atra vadAmaH, yattAvadidamagAdi nagAdinirmANanipuNapuruSaparicchedadakSaM pratyakSaM 5 na bhavatIti tadevameva / pratyakSapUrvakamanumAnamapi tenaiva pathA pratiSThitamiti tadapyAstAm / ___sAmAnyatodRSTantu liGgamIzvarasattAyAmidaM brUmahe, pRthivyAdi kArya dharmi, tadutpattiprakAraprayojanAdyabhijJakartRpUrvakamiti sAdhyo dharmaH, kAryatvAd, ghaTAdivat / tasminnanumAne cArvAkAdInAmanupapattinirAsaH nanu kAryatvamasiddhamityuktam, ka evamAcaSTe cArvAkaH zAkyo mImAMsako vA? cArvAkastAvad vedaracanAyA racanAntaravilakSaNAyA api kAryatvamabhyupagacchati yaH, sa kathaM pRthavyAdiracanAyAH kAryatvamapaha nuvIta ? ____ mImAMsako'pi na kAryatvamapahnotumarhati, yata evamAha yeSAmapyanavagatotpattInAM rUpamupalabhyate tantuvyatiSaktajanito'yaM paTastadvyatiSaGgavimocanAt tantuvinA15 zAdvA nakSyatIti kalpyate iti / evamavayavasaMyoganirvaya'mAnavapuSaH kSitidharAderapi nAzasampratyayaH sambhavatyeva / dRzyate ca kvacidvinAzapratItiH prAvRSeNyajaladharadhArA tdutpttiprkaareti| tasyotpattau yaH prakAra itikartavyatA, utpannasya ca pryojnm| yeSAmapyanavagatotpattInAmiti / zabdAdhikaraNe bhASyaM zabdasya kAraNAbhAvA20 khetoH kAraNavinAzAt kAraNasaMyogavinAzAdvA vinAzAzaGkApratiSedhaparam 'yeSAmana vagatotpattInAM dravyANAM bhAva eva lakSyate, teSAmapi keSAJcidanityatA gamyate. yeSAM vinAzakAraNamupalakSyate, yathAbhinavaM paTaM dRSTvA; na cainaM kriyamANamupalabdhavAn, athavAnityatvamasyAdhyavasyati rUpameva hi dRSTvA / tantuvyatiSaGgajanito'yaM tadvayatiSaGgavimoca nAt tantuvinAzAdvA vinaGkhyati, ityevamavagacchanti / na caivaM zabdasya kiJcit kAraNa25 mupalabhAmahe yadvinAzAd vinathyatItyavagamyate" iti bhaassym| nanu kRtakatvAdanitya tvAnumAnaM na punaranityatvAt kRtakatvAnumAnam, evaMsatyanityatvAt prayatnAnantarIyakatvA Page #324 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 273 sArani Thita eva parvataikadeze parvatasya khaNDaH patita iti / vastugatayozca kAryatva. vinAzitvayoH samavyAptikatA vAttikakRtApyuktava tena yatrApyubhau dhamauM vyaapyvyaapksmmtau| tatrApi vyApyataiva syAdaGga na vyApitA miteH // iti vdtaa| tasmAd vinAzitvenApi kAryatvAnumAnAt tanmate'pi na kaarytvmsiddhm| 5 zAkyo'pi kAryatvasya kathamasiddhatAmabhidadhIta yena nityo nAma padArthaH praNayakeliSvapi na viSahyate ? tasmAt sarvavAdibhirapraNodyaM pRthivyAdeH kAryatvam / athavA sannivezaviziSTatvameva hetumabhidadhmahe yasmin pratyakSata upalabhyamAne sarvApalApalampaTA api na kecana vipratipattumutsahante / tasmAnnAsiddho hetuH| numAnamapi syAdityAha vastugatayozceti / samavyAptikatayA 'yad yat kRtakaM tat 10 tadanityam, yad yadanityaM tat tat kRtakam' iti| naiva prayatnAnantarIyakatvAnityatvayoH, 'yad yadanityaM tat tat prayatnAnantarIyakam' iti kartumazakyatvAt, vidyudAdau vyabhicArAt / vastugatayoriti vastugrahaNenAbhAvagatayorvyAptyabhAvamAha; pradhvaMso hi kRtako'pi nAnityaH, prAgabhAvazcAnityo'pi na kRtaka iti / tena yatrApyubhau dhamauM ityasya antyamarvam 'tatrApi vyApyataiva syAdaGgaM na 15 vyApitA mite.' iti / yadyapi kAmacAreNa vyApyavyApakabhAvaH siddhayati tathApi vyApyatvena gamakatvaM vAcyaM na vyApakatvena; " 'viSANyayaM gotvAt' na 'viSANitvAt gauH'" ityAdiSu vyApyatvenaiva gamakatvasya darzanAt / taduktam vispaSTaM iSTametacca govissaannitvyomitau| vyApyatvAd gamikA gAvo vyApikA na viSANitA / vyApyavyApakayozca lakSaNam yo yasya dezakAlAbhyAM samo nyUno'pi vA bhavet / sa vyApyo vyApakastasya samo vA'bhyadhiko'pi vA / / iti / / yaH kRtakatvamAdiryasyAnityatvAgnyAderdezakAlAbhyAM samo 'yatra deze kAle vA anityatvaM tatrAvazyaM kRtakatvam' iti, nyUnastu 'yasmin deze kAle vAgnistatra dhUmo 15 35 Page #325 -------------------------------------------------------------------------- ________________ 274 5 10 ucyate / yAdRgiti na buddhayAmahe / dhUmo hi mahAnase kumbhadAsI phUtkAramArutasandhukSyamANamandajvalanajanmA kRzaprAya prakRtirupalabdhaH / sa yadi parvate prabalasamIraNollasita hutavahapluSyamANamahAmahIruhaskandhendhanaprabhavo bahulabahula: khamaNDalamakhilamAkrAmannupalabhyate tat kimidAnImanalapramiti mA kArSIt ? atha vizeSarahitaM 15 dhUmamAtramagnimAtreNa vyAptamavagatamiti tatastadanumAnam / ihApi sannivezamAtraM kartRmAtreNa vyAptamiti tato'pi tadanumIyatAm / 20 nyAyamaJjaya [ tRtIyam nanu kartravinAbhAvitayA yathAvidhasya sannivezasya zarAvAdiSu darzanaM tAdRzameva sannivezamupalabhya kvacidanupalabhyamAnakartRke kalazAdau kartranumAnamiti yuktam / ayaM tvanya eva kalazAdisannivezAt parvatAdisannivezaH / nAtra sannivezasAmAnyaM kiJcidupalabhante laukikAH / sannivezazabdameva sAdhAraNaM prayuJjate / na ca vastunoratyantabhede sati zabdasAdhAraNatAmAtreNa tadanumAnamupapadyate / na hi pANDutAmAtrasAdhAraNatvena dhUmAdivanmukularajorAzerapi kRzAnuranumAtuM zakyata iti / taduktam siddhaM yAdRgadhiSThAtRbhAvAbhAvAnuvRttimat / sannivezAdi tattasmAdyuktaM yadanumIyate // vastubhedaprasiddhasya zabdasAmyAdabhedinaH / na yuktAnumitiH pANDudravyAdiva hutAzane // iti / 25 nanu sannivezazabdasAdhAraNyamAtramatra, na vastusAmAnyaM kiJcidasti / bhikSo ! dhUme'pi bhavaddarzane kiM vastusAmAnyamasti ? mA bhUdvastusAmAnyam, AkAzakAlAdivyAvRttirUpantu saMvyavahArakAraNamastyeva / hanta ! tarhi prakRte'pi asanniveza vyAvRttirUpaM bhavatu sAmAnyam, AkAzakAlAdivilakSaNarUpatvAt pRthivyAdeH / nAvazyam' iti sa vyAyaH; vyApakastu anityatvAkhyaH samaH kRtakatvena, abhyadhikazca dhUmAdagniH asatyapi dhUme tasya bhAvAt / , siddhaM yAdRgiti / kartranvayavyatirekAnuvidhAni yAdRk sannivezavizeSAdi dRSTaM tasmAd yadanumIyate kartRjAtaM tad yuktamiti tAtparyArthaH / zabdasAmyAdabhedina iti / sannivezazabdasAmyAd ghaTAdisannivezAt karturanumitirayuktA, yathA dhUmo'pi pANDurbhavatIti tacchbdasAgyAdanyenApi pANDudravyeNa nAgneranumAnam / Page #326 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 275 nanu tatra dhUmo dhUma ityanuvRttavikalpabalena kalpitamapohasvabhAvaM sAmAnyamabhyupagatam / ihApi sannivezavikalpAnuvRtteH tvatkalpitamapoharUpameva sAmAnya miSyatAm / api ca sakartRkatvAbhimateSvapi saMsthAneSu na sarvAtmanA tulyatvaM pratIyate, na hi ghaTasaMsthAnaM paTasaMsthAnaM catuHzAlasaMsthAnaJca susadRzamiti / saMsthAnasAmAnyantu parvatAdAvapi vidyata eveti sarvathA 'yAdRg' ityavAcako grnthH| yadapi vyabhicArodbhAvanamakRSTajAtaiH sthAvarAdibhirakAri tadapi na cAru, teSAM pakSIkRtatvAt / pakSeNa ca vyabhicAracodanAyAM sarvAnumAnocchedaprasaGgaH / nanu ca pRthivyAderutpattikAlasya parokSatvAt kartA na dRzyate iti tadanupalabdhyA tadasattvanizcayAnupapatteH kAmaM saMzayo'stu, vanaspatiprabhRtInAntu prasavakAlamadyatve na vayameva pazyAmaH, na ca yatnato'pyanveSamANAH krtaarmessaamuplbhaamhe| 10 tasmAdasau dazyAnupalabdharnAstyevetyavagacchAmaH / api ca yena yena vayaM vyabhicAramudbhAvayiSyAmastaM taM cetpakSIkariSyati bhavAna sutarAmanumAnocchedaH, savyabhicArANAmapyevamanumAnatvAnapAyAt / ucyte| sthAvarANAmutpattipratyakSatve'pi karturadRzyatvamevAzarIratvanizcayAt / azarIrasya tahi tadutpattAvavyApriyamANatvAt kartRtvamapi kathamiti ced, etadagrato 15 nirNeSyate / adRzyasya ca karturanupalabdhito nAstitvanizcayAnupapatteH nAkRSTajAtavanaspatInAmakartRkatvamiti vipksstaa| yattUktaM paridRzyamAnakSitisalilAdikAraNakAryatvAt sthAvarANAm, kimadRzyamAnakartRkalpanayeti cet, tadapezalam / paralokavAdibhiradRzyamAnAnAM karmaNAmapi kAraNatvAbhyupagamAt / bArhaspatyAnAntu tatsamarthanameva samAdhiH / savyabhicArANAmapIti / tathAhi prameyatvAdayo'pyanityatvasiddhaye upAdIyamAnA yena yena nityena vyabhicAradarzanAdanaikAntikatAM prAyante tasya tasya pakSIkaraNAt samyag hetutAM vrjeyuH| adRzyasya ca karturanupalabdhito nAstitvanizcayAnupapatteriti / pizAcAdivaditi bhaavH| tatsamarthanam paralokasamarthanam, tasmin samarthita eva te nirAkRtA bhavanti / 25 Page #327 -------------------------------------------------------------------------- ________________ 276 nyAyamajar2yAM [ tRtIyam atha jagadvaicitryaM karmavyatirekeNa na ghaTate iti karmaNAmadRzyamAnAnAmapi kAraNa vaM klpyte| tatra yadyevamacetanebhyaH kArakebhyazcetanAnadhiSThitebhyaH kAryotpAdAnupapatteH kartApi cetanasteSAmadhiSThAtA kalpyatAm / tasmAt sthAvarANAmakartRkatvAbhAvAnna vipakSatA iti na tairvyabhicAraH / yadapyuktam yena yena vyabhicAra udbhAvyate sa cetpakSe'ntarbhAvayiSyate ka idAnImanumAnasya niyama ityetadapi na saadhu| yadi hi bhavAn nizcite vipakSe vRttimupadarzayet kastaM pksse'ntrbhaavyet| na hi vipratve puMstvasya, nityatAyAM vA prameyatvasva vyabhicAre codyamAne vedhasApi vipakSaH pakSIkatu" zakyaH, vAdIcchyA vastuvyavasthAyA abhAvAt / iha tu sthAvarAdau karbabhAvanizcayo nAstItyuktam / nanu sthAvareSu pakSIkRteSvapi vyabhicAro na nivartate ev| na hi sapakSavipakSavyatirekeNa tAttvikaH pakSo nAma kazcidasti vastuno dvairUpyAnupapatteH / vastusthityA sakartRkAzced vanaspatiprabhRtayaH sapakSA eva te| na cehi vipakSA eva, na rAzyantaraM smstiiti| ucyate / pakSAbhAve sapakSavipakSavAcoyuktireva tAvat kimapekSA? pakSAnukUlo na hi sapakSa ucyate tatpratikUlazca vipakSa iti / yadyevaM vaktavyaM tahi ko'yaM pakSo nAmeti sAdhyadharmAnvitatvena dvaabhyaampyvdhaaritH| sapakSastadabhAvena nizcitasya vipakSatA // vimato yatra tu tayostaM pakSaM sampracakSmahe / vastuno dvayAtmakatvantu nAnumanyAmahe vayam // vAdibuddhayanusAreNa sthitiH pakSasya yadyapi / tathApi vyavahAro'sti vstunstnnibndhnH|| tAvataiva nAstikatAbhyupagamasteSAmapAkRto bhavati, paralokAnabhyupagama eva hi nAritakatvaM ytH| vastuno dvairUpyAnupapatteriti / yathA yasya nityatvaM sa nityo yasya tu tadabhAvaH so'nityo na punanityAnityo'nyaH kvacidasti, evaM yasya sAdhyasambandhaH sa sapakSo yasya tu tadabhAvaH sa vipakSo na punastRtIyaH kazcidapi rAzividyata iti bhAvaH / 20 Page #328 -------------------------------------------------------------------------- ________________ Ahnikam ] saMdigdhe hi nyAyaH pravartate, nAnupalabdhe, na nirNIte ityuktametat / saMdimAna eva cArthaH pakSa ucyate / kizcit kAlaM tasya pakSatvaM yAvannirNayo notpannaH / tadutpAde tu nUnaM sapakSa vipakSayoranyataratrAnupravekSyatyasau / atazca pakSAvasthAyAM tena vyabhicArodbhAvanamasamIcInam / pramANa prakaraNam nanu nizcitavipakSavRttiriva saMdigdhavipakSavRttirapi na hetureva tadevaM vIrudhA- 5 diSu saMdigdhe'pi karttari sannivezasya darzanAd ahetutvAt / naitatsAram / sadasatpAvakatayA parvate saMdigdhe vipakSe varttamAnasya dhUmasyA hetutvaprasaGgAt / sarva eva ca saMzayAd vipakSA eva jAtA iti pakSavRttayo hetava idAnIM vipakSagAmino bhaveyurityanumAnocchedaH / atha pakSIkRte'pi dharmiNi sadasatsAdhyadharmatayA sandigdhe varttamAno dhUmAdira- 10 nyatra vyAptinizcayAd gamaka iSyate, tarhi sadasatkartRkatayA saMdigdhe'pi vasundharAvanaspatyAdau varttamAnaM kAryatvamanyatra vyAptinizcayAd gamakamiSyatAm, vizeSo vA vaktavyaH / anye manyante kim akRSTajAtasthAvarAdivyabhicArasthAnAnveSaNena ? pRthivyAdibhirevAtra vyabhicAraH, asya vyAptigrahaNasya pratIghAtAt / vyAptirhi gRhyamANA sakalasapakSakroDIkAreNa gRhyate / ityazca tasyAM gRhyamANAyAmeva yadyat sanni dezaviziSTaM tattadbuddhimat kartR kamityasminnevAvasare sannivezavanto'pi karttR zUnyatayA zailAdayazcetasi sphuranti / yathA kRtakatvena vahneranuSNatAnumAne yad yat kRtakaM tattadanuSNamiti vyAptiparicchedavelAyAmeva vahniruSNo'kRtaka iti hRdayapathamavatarati, tatra vyApta gRhyamANAyAM tato hetoH SaNDhAdiva putrajananamaghaTamAnameva vandhyAnumAnamiti / 277 tadetadanupapannam / vizeSolle kharahita sAmAnyamAtra pratiSThitasya vyAptiparicchedasyAnumAnalakSaNe nirNItatvAt / agnyanuSNatAnumAne hi na vyAptigrahaNapratighAtAdaprAmANyamapi tu pratyakSavirodhAdityuktametat / api cAyaM pRthivyAdau kartranumAnanirAsaprakAra: 'zabdAdyupalabdhayaH karaNapUrvikAH kriyAtvAt chidikriyAvadi tyatra zrotrAdikaraNAnumAne'pi samAnaH / pratibandhAvadhAraNavelAyAmeva karaNazUnyAnAM = 15 20 25 Page #329 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ tRtIyam zabdAdyupalabdhikriyANAmavadhAraNAt tAbhireva vyabhicArAta pakSaNa ca pRthivyAdinA vyabhicAracodanamatyantamalaukikam / nanu vastusthityA parvatAdayo'pi vipakSA eva / tvayA tu teSAM pakSa iti nAma kRtam, na ca tvadicchayA vstusthitiviprivrtte| nanvevaM zabdAdyupalabdhayo'pi vastusthityA vipakSA eva, tAsAmapi pakSa iti nAmakaraNameva syAt ? na / tAsAM karaNabhAvanizcayAnutpAdAnna vipakSatvam / parvatAdAvapi kaJabhAvanizcayAnutpAdAnna vipakSatvam / teSu kartA nopalabhyate iti cet zabdA. dhupalabdhikAraNamapi nopalabhyate ev| kAraNamadRzyamAnatvAdeva nopalabhyate, na nAstitvAditi cet, kartApyadRzyatvAdeva nopalabhyate na nAstitvAt / anumAnAt 10 karaNamupalabhyate tadvyatirekeNa kriyAnupapatteriti cet, kartApyanumAnAdupalapsyate kartAramantareNa kaaryaanupptteH| tenAnumAnagamyatvAnna karturnAstitAgrahaH / tadabhAvAd vipakSatvaM kSityAderapi durbhaNam // liGgAt pUrvantu sandeho dahane'pi na vAryate / tathA sati prapadyeta dhUmo'pyananumAnatAm // athAsya liGgAbhAsatvaM kSityAdau katradarzanAt / dhUme'pi liGgAbhAsatvaM tatra deze'gnyadarzanAt // nanu taM dezamAsAdya gRhyate dhUmalAJchanaH / anayaiva dhiyA sAdho carasva zaradAM zatam // yat pazcAddarzanaM tena kiM liGgasya pramANatA / anathitvAdadRSTe vA kRzAnau kiM kariSyasi // tasmAt sarvathA nAyamanakAntiko hetuH| yadapi vizeSaviruddhatvamasya pratipAditaM tadapyasamIkSitAbhidhAnam, vizeSa athAsya liGgAbhAsatvamiti / pUrvArdhena paramatamAzaGkyottarArdhena 'nanu taM dezamAsAdya' iti samarthayati / yadapi vizeSaviruddhatvamiti / asarvajJakatR pUrvakAH kSityAdayaH kAryatvAd ghaTAdivad iti / 20 25 Page #330 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 276 Ahnikam ] viruddhasya hetvAbhAsasyAbhAvAt / abhyupagame vA sarvAnumAnocchedaprasaGgAt / zrotrAdyanumAne'pi yathodAhRte zakyamevamabhidhAtum / yAdRgeva lavanakriyAyAM dAtrAdi karaNaM kAThinyAdidharmakamavagataM tAdRgeva zrotrAdi syAt tadvilakSaNakaraNasAdhyatAyAntu sAdhyavikalo dRSTAntaH, chedanAdikriyANAmatIndriyakaraNakAryatvAdarzanAditi / atha kriyAmA karaNamAtreNa vyAptamavagatamiti tAvanmAtramanumApayati, 5 tadihApi sannivezamAtramadhiSThAtRmAtreNa vyAptamupalabdhamiti tAvanmAtramevAnumApayatu, vizeSANAntu na talliGgamasti yanna bAdhakam, 'anityaH zabdaH kRtakatvAdi'tyayamapi zrAvaNatvAdi zabdasya vizeSajAtaM bAdhata eva, dhUmo'pi parvatAgnivizeSAn kAMzcin mahAnasAgnAvadRSTAnapahantyeva / tasmAdyathAnirdiSTasAdhyaviparyayasAdhanameva viruddho heturna hi vizeSaviparyayAvahaH / prakRtahetuzca sAdhyaviparyayasyAkartRpUrvakasya na 10 sAdhakaH, azvo'yaM viSANitvAditivat / tasmAnna viruddhaH, nApi kAlAtyayApadiSTaH, pratyakSAgamayorbAdhakayoradarzanAt / prtyutaagmmnugraahkmihodaahrissyaamH| nApi satpratikSo'yaM hetuH, saMzayabIjasya vizeSAgrahaNAderiha hetutvenAnupAdAnAt / nApyayamaprayojako hetuH yathA paramANUnAmanityatve sAdhye mUrttatvamamidhAsyate / na hi mUrttatvaprayuktamanityatvam, iha tu kAryatvaprayuktameva sakartRkatvaMtatra tatropalabdhamityata evAnu- 15 mAnavirodhasyeSTavighAtakRtazca na kazcidihAvasaraH, prayojake hetau prayukte tathAvidhapAMsuprakSepaprayogAnavakAzAt / tasmAt parodIritAzeSadoSavikalakAryAnumAnamahimnA nUnamIzvaraH klpniiyH| sakalalokasAkSikamanumAnaprAmANyamapIkSaNIyam / anumAnaprAmANyarakSaNe ca kRta eva parikarabandhaH prAgiti siddha evezvaraH / anyadapi tadanumAnamanyaruktam, mahAbhUtAdivyaktaM cetanAdhiSThitaM sat sukhaduHkhe janayati 20 rUpAdimattvAt tUryAdivat, tathA pRthivyAdIni bhUtAni cetanAdhiSThitAni santi dhAraNAdikriyAM kurvanti yugyAdivaditi / atrApi doSAH pUrvavadeva prihrttvyaaH| sarvajJezvarasAdhanam yatpunaravAdi 'kartRsAmAnya siddhau vA vizepAvagatiH kutaH' iti tatra kecidA- 25 gamAd vizeSapratipattimAhuH Page #331 -------------------------------------------------------------------------- ________________ 280 nyAyamaJja [ tRtIyam vizvatazcakSuruta vizvatomukho vizvato bAhuruta vizvataspAt / sambAhubhyAM dhamati saMpatatrAvAbhUmI janayan deva ekaH // iti / tathA apANipAdo javano grahItA pazyatyacakSuH sa zRNotyakarNaH / sa vetti sarvaM na hi tasya vettA tamAhuragrayaM puruSaM mahAntam // iti / zrutau paThyate / tataH sarvasya kartA sarvajJa Izvaro jnyaapyte| na ca kArye evArthe vedaH pramANamiti mantrArthavAdAnAmatatparatvamabhidhAtumucitam, kArye iva siddhe'pyarthe vedaprAmANyasya vakSyamANatvAt / na cetaretarAzrayam aagmaikshrnntvaabhaavaadiishvrsiddhH| vizvatazcakSuriti / vizvasmin vishvtH| vizvasmin yAni cakSaSi tAni caDhUMSi yasya sa vishvtshckssuH| evaM vizvasambandhIni mukhAnyeva nukhaM yasya, vizvasambandhino bAhava eva bAhU yasya, tatpAdA eva pAdau yasyeti vigrahItavyam / sa dyAvApRthivI janayan bAhubhyAM bAhusAdhyena byApAreNa dvipadaM manuSyAdIn saMdhamati saMyunakti, anekArtha tvAd dhAtUnAM saMpUrvo dhamatiH saMyojanArthaH / patatriNaH pakSiNastu pakSaH pakSavyApAreNa 15 saMdhamati saMyunakti / tadadhInA dvipadAM catuSpadA svasvavyApAre pravRttiriti darzayati / atra saMzabdena vyavahitenApi dhamatItyasya sambandhaH, chandasi pare'pi" "vyavahitAzca" iti smaraNAt / apANipAdo javana iti / svataH pANipAdarahito'pi javano grahItA pAdasAdhyavegagamanayukto hastasAdhyagrahaNayuktazca; cakSuHzravaNarahitazca tajjanyadarzanazravaNayuktaH; sa vetti vedyamamanasko'pi sarvajJatvAt, na ca tasyAsti vettA tato'dhiko yasmAt / tamAhuragraya pradhAnaM kAraNam, mahAntaM vibhum / kriyAzaktiH prakAzazaktizcetarAtmanAM karaNadvArikA, bhagavataH punaH svata iti drshyti| ____ atha 'evaMbhUto'yaM raudrazcaruH prazasto yasyaivaMvidho rudro devatA' iti devatAstuti dvAreNa karmastutiparyavasAyitvAdevaMprAyANAM mantrArthavAdAnAM kathaM svArthaniThateti ? tatrApyAha 28 na ca kArye evArthe vedaH prmaannmityaadi| na cetaretarAzrayamiti / sarta zvare kartaryasya prAmANyam, sati caitatprAmANye IzvarakartRkatvasiddhiriti / Page #332 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 281 anye tvanvayavyatirekihetumUlakevalavyatirekibalena vizeSasiddhimabhidadhati / dehAdivyatiriktAtmakalpanamiva sukhaduHkhAdigatena kAryatvena varNayiSyate-pRthivyAdikAryam, asmadAdivilakSaNasarvajJekakartRkam, asmadAdiSu bAdhakotpattau satyAM kaarytvaaditi| apare pakSadharmatAbalAdeva vishesslaabhmbhyupgcchnti| na hIdRzaM paridRzyamAnam 5 anekarUpam aparimitam anantaprAgigatavicitrasukhaduHkhasAdhanaM bhuvanAdikAryam anatizayena puMsA katu shkymiti| yathA candanadhUmamitaradhUmavisadRzamavalokya candana eva vahniranumIyate tathA vilakSaNAt kAryAt vilakSaNa eva kartAnumAsyate, yathA stavarakebhya iva tatkuzalaH kuvindaH, yathA ca kulAlaH sakala kala zAdikAryakalApotpattisaMvidhAnaprayojanAdyabhijJo bhavaMstasya kAryacakrasya kartA tathA iyatastrailo- 10 kyasya niravadhiprAgisukhaduHkhasAdhanasya sRSTisaMhArasaMvidhAnaM saprayojanaM bahuzAkhaM jAnanneva sraSTA bhavitumarhati mahezvaraH, tasmAt srvjnyH| api ca yathA niyataviSayavRttInAM cakSurAdIndriyANAmadhiSThAtA kSetrajJaH tadapekSayA sarvajJaH, evaM sakalakSetrajJakarmaviniyogeSu prabhavannIzvarastadapekSayA sarvajJaH / tathA cAha vyAsaH dvAvimau puruSau loke kSarazcAkSara eva ca / kSaraH sarvANi bhUtAni kUTastho'kSara ucyate // uttamaH puruSastvanyaH paramAtmetyudAhRtaH / yo lokatrayamAvizya bibhartyavyaya iishvrH|| mantrazca tadarthAnuvAdI paThyate dvA suparNA sayujA sakhAyA samAna vRkSaM prisssvjaate| tayorekaH pippalaM svAdvattyanaznannanyo abhicAkazIti // iti / stavarakebhya iveti / paTTasUtranimitacitrarUpaH paraH stavaraka ucyate / akSaraH paramAtmA, kUTastho'vicalarUpatayA nitya ityrthH| lokatrayamAvizya adhisstthaatRtvenaabhivyaapp| dvA suparNA iti / dvau kSetrajJaparamAtmAnau, supaNauM zobhanagatI, saha yujyate niyampaniyantRbhAveneti sayujau parasparasambaddhau, samAnaM khyAnaM prasiddhirbhAtRtvAmUrtatvAdi 25 36 Page #333 -------------------------------------------------------------------------- ________________ 282 5 nyAyamaJjaya bhaveyuH ? [ tRtIyam atazca sarvajJa IzvaraH / puMsAmasarvavittvaM hi rAgAdimalabandhanam / na ca rAgAdibhiH spRSTo bhagavAniti sarvavit // iSTAniSTArthasambhogaprabhavAH khalu dehinAm / rAgAdayaH kathante syunityAnandAtmake zive // mithyAjJAnamUlAzca rAgAdayo doSAste kathaM nityanirmalajJAnavatIzvare IzvarajJAnAdernityatvasAdhanam nityaM tajjJAnaM kathamiti cet, tasmin kSaNamapyajJAtari sati tadicchAprerya10 mANakarmAdhInanAnAprakAravyavahAravirAmaprasaGgAt / pralayavelAyAM tahi kutastannityatvakalpanA iti cen, maivam / ApralayAt siddhe nityatve tadA vinAzakAraNAbhAvAdasyAtmana iva tajjJAnasya nityatvaM setsyati / punazca sargakAle tadutpattikAraNAbhAvAdapi nityatvaM tajjJAnAnAm / evaJca tat atItAnAgatasUkSmavyavahitAdisamastavastuviSayam na bhinnam, karmayaugapadya vikalpAnupapatteH / kramAzrayaNe kvacidajJAtRtvaM syAditi vyava15 hAralopaH / yaugapadyena sarvajJAtRtve kutastyo jJAnabhedaH ? pratyakSasAdharmyAcca tajjJAnaM pratyakSamucyate na punarindriyArthasannikarSotpannatvamasyAsti, ajanakAnAmevArthAnAM savitRprakAzeneva grahaNAt / jJAnavadanye'pyAtmaguNA ye'sya santi te nityA eva, manaH saMyogAnapekSajanmatvAt / duHkhadveSAstasya tAvanna santyeva / bhAvanAkhyena saMskAreNApi na prayojanam, 20 sarvadA sarvArthadazitvena smRtyabhAvAt / ata eva na tasyAnumAnikaM jJAnamiSyate / tulyadharmayogena yayostau sakhAyau tulyakhyAtI, samAnaM vRkSamiva vRkSaM zarIrAkhyaM, pariSasvajAte samAzritya pravartete; tayorekaH pippalamiva pippalaM svakarmaphalaM svAdu miSTaM svAdu ca kRtvA bhuGkte, anaznannanyaH karmAbhAvena tatphalasyAbhAvAt, abhicAkazIti sarvamabhipazyannAste / yathA supaNauM pakSiNAvekaM vRkSaM samAzrayata ityupamayaivamabhihitam / saMsAryAtmanAntu sugati25 tvAnuvAdo bAhulyApekSayA, na tu sarvadA saMsAryAtmanaH sugataya iti / dvA ityatra aukArasya chAndaso DAdezaH / Page #334 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 283 dharmastu bhUtAnugrahavato vastusvAbhAvyAd bhavan na vAryate, tasya ca phalaM prmaarthnisspttirev| sukhantvasya nityameva, nityAnandatvenAgamAt pratIteH, asukhitasya caivNvidhkaaryaarmbhyogytvaabhaavaat| nanu jJAnAnandavadicchApi nityA cedIzvarasya tahi sarvadA tadicchAsambhavAt sarvadA jagadutpattiriti jagadAnantyaprasaGgaH / sargecchAnityatvAcca saMhAro na 5 prApnoti / saMhArecchAyA api nityatvAbhyupagamena naktandinaM pralayaprabandho na viramedeva jagatAmiti, naiSa doSaH / anAtmamanaHsaMyogajatvAdicchA svarUpamAtreNa nityApi kadAcit sargeNa kadAcita saMhAreNa vA vissyennaanurjyte|srgsNhaaryorntraale tu jagataH sthityavasthAyAmasmAt karmaNa idamasya sampadyatAmitIcchA bhavati prjaapteH| prayatnastasya saGkalpavizeSAtmaka eva / tathA cAgamaH 'satyakAmaH satyasaGkalpaH' iti / kAma 10 itIcchA ucyate, saGkalpa iti prytnH| tadevaM navabhya AtmaguNebhyaH paJca jJAnasukhecchAprayatnadharmAH santIzvare / catvArastu duHkhadveSAdharmasaMskArA na santItyAtmavizeSa evezvaro na dravyAntaram / Aha ca pataJjaliH 'klezakarmavipAkAzayaraparAmRSTaH puruSavizeSa IzvaraH' iti / so'yamAgamAdanumAnAt pakSadharmato vA vizeSalAbha iti sthitam / Izvarasya zarIrAbhAvasAdhanam yat punarvikalpitaM sazarIra IzvaraH sRjati jagad, azarIro veti ? tatrAzarIrasyaiva sraSTatvamasyAbhyupagacchAmaH / nanu kriyAvezanibandhanaM kartRtvaM na pAribhASikam, tat azarIrasya kriyAvirahAt kathaM bhavet ? kasya ca kutrAzarIrasya kartRtvaM dRSTamiti ? ucyte| jJAnacikIrSA- 20 prayatnayogitvaM kartRtvamAcakSate taccezvare vidyata evetyuktametat / svazarIrapreraNe ca dRSTamazarIrasyApyAtmanaH kartRtvam / icchAmAtreNa ca tasya kartRtvAdanekavyApAranivartanopAttadurvahaklezakAluSyavikalpo'pi pratyuktaH / nanvatroktam kulAlavacca naitasya vyApAro yadi kalpyate / acetanaH kathaM bhAvastadicchAmanuvartate // iti / Page #335 -------------------------------------------------------------------------- ________________ 284 nyAyamaJjayAM [ tRtIyam asmAbhirapyuktameva yathA hyacetanaH kAya AtmecchAmanuvartate / tadicchAmanuvaya'nte tathaiva paramANavaH // Izvarasya sRSTipralayakartRsvabhAvatvakathanam yastu prayojanavikalpaH, kimarthaM sRjati jaganti bhagavAniti ? so'pi na peshlH| svabhAva evaiSa bhagavato yat kadAcit sRjati kadAcicca saMharati vishvmiti| kathaM punaniyatakAla eSo'sya svabhAva iti ced, AdityaM pazyatu devAnAM priyaH, yo niyatakAlamudetyastameti c| prANikarmasApekSametadvivasvato rUpamiti ceda, Izvare'pi tulyaH samAdhiH / krIDArthepi jagatsarge na hoyeta kriyaarthtaa| pravarttamAnA dRzyante na hi krIDAsu duHkhitaaH|| atha vA anukampayaiva srgsNhaaraavaarbhtaamiishvrH| nanvatra coditam, anupapannantu anAditvAt saMsArasya zubhAzubhasaMskArAnuviddhA evAtmAnaste ca dharmAdharmanigaDasaMvRtatvAdapavargapuradvArapravezamalabhamAnAH kathaM nAnu15 kampyAH ? anupabhuktaphalAnAM karmaNAM na prakSayaH / sargamantareNa ca tatphalabhogAya narakAdisRSTimArabhate dayAlureva bhagavAn / upabhogaprabandhena parizrAntA nAm antarAntarA vizrAntaye jantUnAM bhuvanopasaMhAramapi karotIti sarvametat kRpaanibndhnmev| nanu ca yugapadeva sakalajagatpralayakaraNamanupapannam, avinAzinAM karmaNAM phalopabhogapratibandhAsambhavAd iti coditam / na yuktametat / IzvarecchApratibaddhAnAM karmaNAM stimitazaktInAmavasthAnAt / tadicchApreritAni karmANi phalamAdadhati tadicchApratibaddhAni ca ttrodaaste| kasmAdevamiti cet ? acetanAnAM cetanAnadhiSThitAnAM svkaarykrnnaanuplbdhH| jIvAtmanAzca karmAnadhiSThAtRtvam 25 nanu teSAmeva karmaNAM kartAra AtmAnazcetanA adhiSThAtAro bhaviSyanti ? Page #336 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 285 yathAha bhaTTaH 'karmabhiH sarvabIjAnAM tatsiddhaH siddhasAdhanamiti / naitadevam / naite adhiSThAtAro bhavitumarhanti, bahutvAd viruddhaabhipraaytvaacc| tathA Teka eva kazcit sthAvarAdivizeSo rAjAdivizeSo vA prANikoTonAmanekavidhasukhaduHkhopabhogasya hetuH sa tairbahubhiravyavasthitAbhiprAyaH kathamArabhyeta? teSAmekatra saMmAnAbhAvAt / maThaparSado'pi kvacideva sakaladhAraNopakAriNi kArye bhavatyaikamatyam, na sarvatra / mahA- 5 prAsAdAdyArambhe bahanAM takSAdInAmekasthapatyAzayAnuvattitvaM dRzyate / pipIlikAnAmapi mRtkUTakaraNe tulyaH kazcidupakAraH pravartakaH, sthapativadekAzayAnuvattitvaM vA kalpyam / iha tu tatsthAvaraM zarIraM keSAJcidupakArakAraNamitareSAmapi bhUyasAmapakArakAraNamiti kathaM taiH sambhUya sRjyate ? anadhiSThitAnAntvacetanAnAmArambhakatvamayuktameva tasmAdavazyamekasteSAM karmaNAmadhiSThAtA kalpanIyaH, yadicchAmantareNa 10 bhavantyapi karmANi na phalajanmane prabhavanti / Izvarasyaikatvameva ___ata evaika Izvara iSyate na dvau bahavo vA, bhinnAbhiprAyatayA lokAnugrahopaghAtavaizasapraGgAt, icchAvisavAdasambhavena ca tataH kasyacit saGkalpavighAtadvArakAnaizvaryaprasaGgAd, ityeka evezvaraH / tadicchyA karmANi kAryeSu pravarttante ityupapannaH / sargaH / tadicchApratibandhAt stimitazaktIni karmANyudAsate ityupapannaH prlyH| evaJca yaduktam tasmAdadyavadevAtra srgprlyklpnaa| samastakSayajanmabhyAM na siddhatyapramANikA // ___ karmabhiH sarvabIjAnAmityasya pUrvamardham 'kasyaciddhetumAtrasya yadyaviSThA- 20 tRtIcyate' iti / karmabhistatsiddharadhiSThAtRtvasiddheH / bIjakAryatvAd bIjazabdena kAryamatrocyate, upabhogasAdhanatvAd vA kArya bIja muktam, karmadvAreNa cAtmecchApUrvakatvAt srvkrmnnaamaatmecchaadhisstthaatRtvsiddhirvivkssitaa| maThacchAtrANAM bhinnAbhiprAyANAmapi kvacit kArye saGgAne'pi nAsti sarvatraikamatyamiti pradarzayitumAha mtthprssdo'piityaadinaa| tasmAdadyavadeveti / samastakSayajanmabhyAM samastakSayajanmanI Azritya / atItaH kAlo dharmI samastakSayajanmayukto na bhavati, kAlatvAt, adyatanakAlavaditi dRSTAntaH / 25 Page #337 -------------------------------------------------------------------------- ________________ [ tRtIyam 286 nyAyamaJjayAM ___ ityetadapi na sAmpratam / tiSThatu vA sargapralayakAlaH, adyatve'pi yathoktanayena tadicchAmantareNa prANinAM karmavipAkAnupapatteravazyamIzvaro'bhyupagantavyaH, itarathA sarvavyavahAravipralopaH / taduktam ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH / Izvaraprerito gacchet svarga vA zvabhrameva vA // iti jagadvaicitryaM karmAdhInaM na tu IzvarecchAdhInam nanvevaM tahi Izvarecchaiva bhavatu kI saMhI ca kiM karmabhiH ? maivam / karmabhivinA jagadvaicitryAnupapatteH / karmanarapekSyapakSe'pi trayo doSA darzitA evezvarasya nirdayakarmacodanAnarthakyamanirmokSaprasaGgazceti,nasmAt karmaNAmeva niyojane svAtantryamIzvarasya, na tannirapekSam / kiM tAdRzaizvaryeNa prayojanamiti cenna, na prayojanAnuvatti pramANaM bhavitumarhati, kiM vA bhagavataH karmApekSiNo'pi na prabhutvamityalaM kutrklvliptmukh-naastikaalaapprimrdain| tasmAt kutAkikodgItadUSaNAbhAsavAraNAt / siddhastrailokyanirmANanipuNaH prmeshvrH|| ye tvIzvaraM nirapavAdadRDhapramANasiddhasvarUpamapi nAbhyupayanti mUDhAH / pApAya taiH saha kathApi vitanyamAnA jAyeta nUnamiti yuktamato virantum // yasyecchayaiva bhuvanAni samudbhavanti tiSThanti yAnti ca punavilayaM yugAnte / tasmai samastaphalabhoganibandhanAya nityaprabuddhamuditAya namaH zivAya // na prayojanAnuvati pramANamiti / pramANAt tathAvidhaM tadaizvaryamavagamyate, yadi tanniSprayojanaM tatpramANaM kiM karoti / na hi loSTradarzanasya niSprayojanatvAt suvarNadarzanaM taditi klpyte| nityaprabuddhamuditAya / nityo yaH prabodho jJAnam, nityazca yo modaH sukhaM tadyuto yH| 25 Page #338 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 287 Ahnikam ] ___287 zabdAnAM nityatvAnna vedAnAmIzvarakartRtvaM vaktRtvaM veti mImAMsakAH nanu trailokyanirmANanipuNe paramezvare / siddhe'pi tatpraNItatvaM na vedasyAvakalpate // pade zabdArthasambandha vedasya racanAsu vaa| kartRtvamasyAzaGkayeta tacca sarvatra durvacam // varNarAziH kramavyaktaH pdmitybhidhiiyte| varNAnAJcAvinAzitvAt kthmiishvrkaarytaa|| sambandho'pi na tatkAryaH sa hi zaktisvabhAvakaH / zabde vAcakazaktizca nitya vAgnAvivoSNatA // racanA api vaidikyo naitAH purussnirmitaaH| kavipraNItakAvyAdiracanAbhyo vilakSaNAH // evaJca vede svAtantryamIzvarasya na kutracit / kAmantu parvatAneSa vidadhAtu bhinattu vA // svataH prAmANyasiddhau tu vede vaktranapekSatAm / vadAmo, na tu sarvatra puruSadveSiNo vayam // anapekSatvamevAto vedaprAmANyakAraNam / yuktaM vaktApi vedasya kurvannapi karotu kim // zabdAnityatvavAdimatakhaNDanArtha pUrvapakSavarNanam kathaM punaramI varNAH zrutamAtratirohitAH // nityA bhavantu ko'yaM vA zabdasvAtantryadohadaH // ucyate zabdasya na hyanityatve yuktiH sphuTati kAcana / pratyakSamapattizca nityatAM tvdhigcchtH|| tathAhi, anityahetava ime kila kathyante prayatnAnantaramupalabdheH kAyaH zabda iti / kAryatvAnityatvayoH parasparAvinAbhAvAdekatarasiddhAvanyatarasiddhirbhavatyeveti 25 20 Page #339 -------------------------------------------------------------------------- ________________ 288 nyAyamaJja [tRtIyam kvacit kishcitsaadhnmucyte| prayatnapreritakoSThayamArutasaMyogavibhAgAnantaramupa. labhyamAnaH zabdastatkArya eveti gmyte| uccAraNAdUrdhvabhanupalabdharanityaH, zabdaH, na hyenamuccaritaM muhUrtamapyupalabhAmahe tasmAd vinaSTa ityavagacchAmaH / karotizabdavyapadezAcca kAryaH zabdaH, zabdaM kuru zabdaM mA kArkariti vyavahAraH prayuJjate te nUnamavagacchanti kAryaH zabda iti| nAnAdezeSu ca yugapadupalambhAt teSu teSu dezeSu kriyamANAnAmupapadyate'nekadezasambandha iti / zabdAntaravikAryatvAcca anityaH zabdaH, dadhyatreti ikAra eva yakArIbhavati / sAdRzyAt smRtezcAvagamyate vikAryatvAcca drAkSekSurasAdivadanityatvamasyeti / kAraNavRddhayA ca vardhamAnatvAt bahubhirmahA prayatnaruccAryamANo mahAn gozabda upalabhyate alpairalpaprayatnaruccAryamANo'lpa 10 ityetacca tantuvRddhayA vardhamAnaH paTo jnyaatH| zabdanityatvasiddhiH siddhe nityatve prayatnAnantaramupalambhAd abhivyaktiH prayatnakAryA, zabdasya notpattiriti gmyte| tadevaM vyaGgaye'pi prayatnAnantaramupalambhasambhavAdana kAntikatvam, abhivyaJjakAnAJca pavanasaMyogavibhAgAnAmacirasthAyitvAnna 15 ciramuccAraNAdUrdhvamupalabhyate shbdH| prayogAbhiprAyazca karotizabdavya padezo'sya bhaviSyati 'gomayAni kuru' 'kASThAni kuvi tivat, tasmAt so'pi naikAntikaH / nAnAdezeSu yugapadupalambhanamekasya sthirasyApi zabdasya vivasvata iva setsyati / vikAryatvaM tvasiddhameva zabdAntaratvAt, dadhizabda ikArAntaH saMhitAvyatiriktaviSayavRttiH, yakArastvayamanya eva aci parataH saMhitAviSaye prayujyamAnaH, na punarikAra evAyaM yakArIbhUtaH kSIramiva dadhibhUtamupalabhyate / na hi icuyazAstAlavyA iti sthAnasAdRzyamAtreNa tadvikAratvavarNanamucitam, aprakRtivikArayorapi nayanotpalapallavayoH sAdRzyadarzanAt / iko yaNaci iti pANinismRterapi nAyamarthaH ikAro yakArIbhavati kSIramiva dadhIbhavati, kintvasmin viSaye'yaM varNaH ___ sAdRzyAd dadhyatreti i-kAravad ya-kArasyApi tAlavyatvAt / smRtervyAkaraNa2. lakSaNAyA "iko yaNaci" ityaadikaayaaH| prayogAbhiprAyazceti / 'zabdaM kuru' 'zabda prayogaM kuru' iti, ato na 'zabdamutpAdaya' iti; yathA 'gomayAn kuru' saMskArArtho na Page #340 -------------------------------------------------------------------------- ________________ Ahnikam ] prayoktavyo'sminnayamiti sUtrArthaH / siddhe hizabde'rthe sambandhe ca tacchAstraM pravRttamiti / api ca kSIraM dadhitvamupaiti na tu dadhi kSIratAm, iha tu yakAro'pi kvacid ikAratAmupaiti vidhyatIti samprasAraNe sati, tasmAdasiddha eva varNAnAM prakRtivikArabhAvaH, nApi kAraNavRddhayA vardhate zabdaH, balavatApyuccAryamANAni bahubhizca tAvantyevAkSarANi, dhvanaya eva tathA tatra pravRddhA upalabhyate na varNA iti / zabda nityatAyAmarthApattereva pramANatvam pramANa prakaraNam 289 F tasmAdanityatAsiddhinaivaM prAyairasAdhanaiH / zabdasya nityatAyAntu saiSArthApattirucyate // zabdasyoccAraNaM tAvadartha gatyarthamiSyate / na coccAritanaSTo'yamarthaM gamayituM kSamaH // sarveSAmavivAdo'tra zabdArtha vyavahAriNAm / yadi vijJAtasambandhaH zabdo nArthasya vAcakaH // vedyamAnaH sa sambandhaH sthaviravyavahArataH / drAghIyasA na kAlena vinA zakyeta veditum // zabdArthayoH sambandhajJAnamapi zabda nityatvasAdhakam tathAhi 'gAM zuklAmAnaya' ityekavRddhaprayuktazabdazravaNe sati ceSTamAnamitaraM vRddhamavalokayan bAlastaTasthaH tasyArthapratIti tAvat kalpayati Atmani tatpUrvakAyAzceSTAyA dRSTatvAt, pramANAntarAsannidhAnAd etadvRddhaprayuktazabdasamanantarazva pravRtteH, tata eva zabdAt kimapyanena pratipannamiti manyate, tataH kSaNAntare tamartha tena vRddhenAnIyamAnamupalabhamAna eva budhyate ayamartho'mutaH zabdAdanenAvagata iti / sa cArtho'nekaguNakriyAjAtivyaktacAdirUpasaMkula upalabhyate, zabdo'pyaneka padakadambakAtmA zrutaH tat katamasya vAkyAMzasya katamo'rthAMzo vAcya ityAvApodvApa - yogena bahukRtvaH zRNvan guNakriyAdiparihAreNa gotvasAmAnyamasmanmate tvanmate vA tadvanmAtraM gozabdasyAbhidheyaM nirdhArayatIti / 20 10 15 5 karotyartho na tutpAdayeti / siddhe hi zabde'rthe iti / siddhe nitya ityarthaH / taduktam 'siddhe zabdArthasambandhe lokato'ryaprayukte zabdaprayoge zAstreNa dharmaniyamaH 37 Page #341 -------------------------------------------------------------------------- ________________ 290 nyAyamaJjayA~ [ tRtIyam evaM dIrghAdhvasApekSasambandhAdhigamAvadhi / zabdasya jIvitaM siddhamiti nAzuvinAzitA // zabdanityatAyAM na zabdAdarthapratipattiH sambhAvyate bhavatu vA nazvarasyApi zabdasya sambandhagrahaNaM tathA'pi tasmin gRhIta5 sambandhe zabde vinaSTe sati kathamanavagatasambandhAd abhinavAd idaaniimnysmaacchbdaadrthprtipttiH| anyasmin jAtasambandhe yadyanyo vAcako bhavet / vAcakAH sarvazabdAH syurekasmin jAtasaMgatau // na ca vaktA vyavaharamANaH tadaiva zabdaM coccArayati sambandhaM karoti caitaJca 10 vyutpAdayati paraJca vyvhaarytiiti| na hi yugapadimAH kriyAH bhavitumarhanti, evamadarzanAt / athAdau sambandhagrahaNe vRtta tasmin vinaSTe'pi gozabdaH sa eveti / na ca bhUyo'vayavasAmAnyayogarUpasAdRzyaM varNAnAm anavayavAnAmupapadyate abhinavasya zabdasya svayamarthavattAnavadhAraNAt kathamayamamutaH zrotA pratipadyateti zaGkamAno vaktA kathaM prayogaM kuryAt / tarhi yatsadRzamasau prayuGkte tasyApyanyasAdRzyAdevArthavatteti jagatsargakAlakRtasya mUlabhUtasyArthavataH zabdasya smaraNaM tanmUlatvAd vyavahArasya, na caivamasti, na ca tataH prabhRtyadya yAvat sAdRzyamanuvartate, tatsadRza- . sadRzakalpanAyAM mUlasAdRzyavinAzAt, vizeSatastu zabdAnAm / bhinnavaktRmukhasthAnaprayatnakaraNAdibhiH / na nirvahati sAdRzyaM zabdAnAM dUrattinAm // 20 kriyate' iti / tarhi yatsadRzamasau prayukta iti / yataH yenArthaH pratipannaH so'pi sAkSAdarthavAn na bhavati sambandhAbhAvAt tenArthenAbhinavotpannatvena tasyApyarthavatsAdRzyena gmkH| mUlasAdRzyavinAzAditi / yathAhi-pitRsadRzaH putrastatsadRzaH tatputro mUlapituH sAdRzyAd dUrIbhavan dRzyate yAvad anye'pi tatputratatputrAstatsAdRzyaM manAgapi na 25 spRzantIti / bhinnvktRmukheti|rthaanN tAlvAdi, prayatna IetspRSTatAdiH, karaNaM jihvAmUlAdi / Page #342 -------------------------------------------------------------------------- ________________ 291 Ahnikam 1 pramANaprakaraNam 291 sAdRzyajanitatve ca mithyavArthagatirbhavet / dhUmAnukArinIhArajanyajvalanabuddhivat // tasmAt sAdRzyanibandhanArthapratItyanupapattergozabda eva sthAyItyabhyupagamanIyam / na ca gozabdatvAdikaM sAmAnyamasti nanu yathA dhUmavyaktibhede'pi dhUmatvamatimavalambya sambandhagrahaNAdivyavahAranivahanirvahaNam evamiha gakArAdivarNavyaktibhede'pi sAmAnya nibandhanastanirvAhaH kariSyate iti| maivaM tatra hi dhUmatvasAmAnyaM vidyate dhruvam / zabdatvaM vyabhicAryatra gozabdatvantu durghaTam // bhinnarayugapatkAlairasaMsRSTai vinshvrH| varNairghaTayituM zakyo gozabdAvayavI katham // anArabdhe ca gozabde gozabdatvaM kva varttatAm / paTatvaM nAma sAmAnyaM na hi tantuSu vartate // na vA gatvAdikaM sAmAnyam nanu mA bhUd gozabdatvaM sAmAnyaM bhinnAkAragakArAdivyaktivRttibhireva gatvAdijAtibhiH kArya pUrvoktamupapadyate, etadapi nAsti / gatvAdijAtInAmanupapatteH / bhedAbhedapratyayapratiSTho hi vyaktijAtipravibhAgavyavahAraH / iha cAyamabhedapratyayo vaNakyanibandhana eva na jAtikRtaH, bhedapratibhAsaM vyaJjaka bhedAdhInama, vyaJjakAdyupAdhinibandhanatvopapatteH parasparavibhaktasvarUpatayA hi zAbaleyabAhu- 20 leyapiNDAH pratyakSamupalabhyate, sthite ca vyaktibheda sarvatra gauriti tadabhedapratyayasyAnanya viSayatvAdiSyate eva gotvajAtiH / iha punaH gakAravyaktayo bhinnAH zAbaleyAdipiNDavat / kva nAma bhavatA dRSTA yenAsAM jAtimicchasi // zabdatvaM vyabhicArIti / sarvavarNeSu bhAvAnniyatArthapratipatterabhAvAt / vyaJjakabhedAdhInamiti / yathaikamapi mukhaM khddgaadivynyjkbhedaannaanevoplbhyte| 15 25 Page #343 -------------------------------------------------------------------------- ________________ 292 nyAyamaJjayAM [ tRtIyam zizau paThati vRddha vA strIjane vA zuke'pi vaa| vaktRbhedaM prapadyante na varNavyaktibhinnatAm // tathA ca 'gargaH paThati, mATharaH paThatI'tyuccArayitRbheda eva pratIyate, amuM gavizeSameSa paThatIti noccaarymaannbhedH| ekakartR prayoge'pi tasyaivoccAraNaM punaH / ___gaGgAgaganagargAdau na rUpAntaradarzanam // drutAdibhedabodho'pi naambhednibndhnH| na vyaktibhedajanitaH zAbaleyAdibhedavat // abhyupagate'pi gatvasAmAnye tasya drutAdibhedapratibhAse satyapi na bhinnatva10 meSitavyam, aupAdhika eva tasmin bhedapratibhAso varNanIyaH, so'yaM gakAravyaktAveva kathaM na varNyate, tasyA evaikatvAdekapratyayo bhedabhramastu vyaJjakAdhIna iti / evaM hi kalpanA laghIyasI bhavati, tasmAnna nAnAgakAravRtti gatvasAmAnyaM nAma kizcidasti / api ca gogurugehAdau bhinnAjupazleSakArita eva vyaJjaneSu buddhibhedaH 15 paropAdhiravadhAryate so'yamakSvapi paropAdhireva bhavitumarhati, varNAzritatvAd vyaJjanabhedapratyayavaditi, tasmAd gatvavad atvasAmAnyamapi nAsti / yatpunaraSTAdazabhedamavarNakulamucyate tadopAdhikameva, hrasvadIrghaplutasaMvRtavivRtAdibuddhInAM dhvanibhedAnuvidhAyitvAt / vivRtaH saMvRtAdanyo na gakArAd vakAravat / api tvakAra evAsau pratibhAti yathA tathA // na bhinnatvameSitavyamiti / anyathA abhinnapratyayAnirvAhAt / vyaJjanabhedapratyayavaditi / yathA vyaJjanAnAM halAM bhedapratyaya upAdhikRta iti / yatpunaraSTAdazeti / hrasvadIrghaplutabhedena trayo'kArAste ca pratyekaM sAnunAsika niranunAsikatvena SaT sampadyante te ca SaT pratyekamudAttAnudAttasvaritabhedenASTAdaza / sampadyante / avarNakulamiti / vyaJjakabhedamanuvartamAnAnAM varNAnAmekakaNThAdisthAnAvacchedena samudAyavAcI kulazabdo yathaikadezAdyupAdhiko vRkSeSu vanazabdaH / vivRto dIrghaplutarUpo varNaH / saMvRtAd hrasvAd varNAt / Page #344 -------------------------------------------------------------------------- ________________ 263 Ahnikam ] pramANaprakaraNam ___ kathaM tahi zabdabhedAbhAve bhinne arthapratipattI araNyamAraNyamiti, dhvani kRte eva te bhaviSyataH, azabdadharmasya dIrghatvAdeH kathamarthapratItyaGgatvamiti cet, turgvegvdbhvissyti| yathA turagadehastho vegaH puNso'rthsiddhye| paradharmo'pi dIrghAdirevaM tasyopakArakaH // itazcaitadakArasAmAnyamanupapannam, atvaM hi na dIrghaplutayoranugataM bhavati, AtvaM na hrasvadIrghayoriti, tasmAdekatvAd varNAnAM nAvAntarajAtayaH sambhavanti / zabdatvantu niyatArthapratipattau vyabhicArItyato nAtra dhUmAdinyAyaH / tenArthapratyayaH zabdAdanyathA nopapadyate / na ced nityatvamityasminnarthApatteH pramANatA // anumAnAdanyathAtvamarthApatterna dRshyte| tenAnumAnamapyetat prayoktuM na na zakyate // zabdanityatAyAM yuktayantaram tadidamucyate zabdo dharmo, nitya iti sAdhyo dharmaH, sambandhagrahaNasApekSArthapratipAdakatvAd dhUmAdijAtivat, tadidamuktaM "nityastu syAddarzanasya parArthatvA- 15 diti"| evaM sambandhagrahaNAt prabhRti A arthapratipatteravasthitasya vinAzahetvabhAvAdAtmAdivannityatvam / na hyayamavayavavinAzAnnazyati zabdo niravayavatvAt / tadeva kathamiti ced ucyate svalpenApi prayatnena yadi varNaH prayujyate / yadi vA nAnubhUyeta zakalo nAnubhUyate // sAvayave hi vastuni dvidhAvayavA dRzyante ArabdhakAryA anArabdhakAryAzceti / nityastu syAditi / darzanasyoccAraNasya parArthatvAdarthapratipattyarthatvAt, na cAgRhItasambandho'rthaM pratyAyayatIti nityH| nityastu syAditi sUtre tuzabdaH puurvpkssvyaavRttyrthH| ArabdhakAryA anArabdhakAryAzceti / ArabdhaM kAryaM paTalakSaNaM yaista Ara- 25 Page #345 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ tRtIyama iha punarArabdhakAryA anArabdhakAryA vA paTe tantvAdaya iva varNe na kecidavayavA upa. labhyante, na cAnumIyante liGgAbhAvAt, nApyAzrayavinAzAd vinAzaH zabdasyAtmAdivadanAzritatvAta, AkAzAzritatvapakSe vA tannityatvAt, na cAnyaH tasmAta tirohito'pyAste yadi zabdaH kSaNAntaram / mRtyorduHkhAdapakrAntaH punaH kenaiSa hanyate // atazca nityaH zabdaH, sNkhyaabhaavaad| aSTakRtvo gozabdaH prayukta iti vadanti na tvaSTau gozabdA iti tenaikatvamavagamyate / yo'yaM kriyAbhyAvRttigaNane vihitaH kRtvasucpratyayaH sa kriyAvatAmabhede bhavati tenoccAraNAvRttimAtram, taduktam kriyAvatAmabhede hi kriyAvRttiSu kRtvasuc / tatprayogAd dhruvaM tasya zabdasyAvarttate kriyA / iti // saMkhyAvatAm / saMkhyAbhidhAyinaH zabdAt kRtvasucapratyayaM viduH / tadanena prakAreNa pratyabhijJAnamucyate // pramANaM zabdanityatve sakalazrotRsAkSikam / tathA hyasti sa evAyaM gozabda iti vedanam / zrautraM karaNakAluSyabAdhasandehavajitam // zrotrendriyavyApArAnvayavyatirekAnuvidhAnAcchautramidaM vijnyaanm| na caitajjanakasya karaNasya kimapi daurbalyamupalabhyate / na ca kiM sviditi koTidvayasaMsparzitayedaM vijJAnamupajAyate, naca naitadevamiti pratyayAntaramasmin bAdhakamutpazyAmaH / idAnIntanAstitvaprameyAdhikyagrahaNAccedamanadhigatArthagrAhyapi bhavitumarhati / bhavanmate ca gRhItagrAhitve'pi pratyabhijJAyAH prAmANyamiSyate, na hi tadaprAmANyaM vaktuM zakyate zAkyariva bhavadbhiH, kSaNikapadArthAnabhyupagamAt / na sAdRzyanimittatvaM vaktu tasyAzca yujyte| sAmAnyaviSayatvaM vA dvayasyApi niSedhanAt // / bdhakAryAH sAkSAt paTasyArambhakAstantavaH, aMzvAdayastu sAkSAt paTasyAnArambhakatvA danArabdhakAryAH, aMzubhirhi tantavaH sAkSAd Arabhyanta na paTaH evam azvArambhakairapyaMzavo na tantavo yAvat paramANava iti / Page #346 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 265 10 kaizcitirohite bhAvAdityaprAmANyamucyate / tadasat tatpratItyeva tirodhAnaniSedhanAt // jIvati tvanmate'pyeSa zabdastricaturAn kSaNAn / pratyabhijJA ca kAlena tAvatA na na siddhayati // ekakSaNAyuSi tvasmin prtiitirtidurlbhaa| na khalvajanakaM kiJcid vastujJAnena gRhyata iti // kSaNabhaGgabhaGge vakSyate, api ca yathA nizIthe rolmbshyaamlaambudddmbre| pratyabhijJAyate kizcidaciradyutidhAmabhiH // tathAviratasaMyogavibhAgakramajanmabhiH / pratyabhijJAyate zabdaH kSaNikairapi mArutaH // zabdAnAmabhivyaktau doSAH atrAha, mArutaMrityanenopodghAtena sAdhu smRtam / tiSThatu tAvatpratyabhijJAnaM, prathamameva zabdasya yaniyatagrahaNaM tadabhivyaktipakSe durghaTam / nityatvAvyApakatvAcca sarve sarvatra sarvadA / zabdAH santIti bhedena grahaNe kiM niyAmakam // dhvanayo hi nAma saMyogavibhAgavizeSitA vAyavaH, vAyuvRttayo vA saMyogavibhAgAste hi zabdasya vyaJjakA iSyante, taizca karaNaM vA saMskriyate karma vA dvayaM vA sarvathA ca prmaadH| karaNe saMskRte tAvat sarvazabdazrutirbhavet / gakArAyaiva saMskAra ityeSa niyamaH kutH|| 20 tirohite bhaavaaditi| tirohite vinaSTe zabde pratyabhijJAnasya bhAvAt, tasya nirviSayatve zabdAvinAzitAyAM na prAmANyamityarthaH / anenopodghAtena prstaaven| Page #347 -------------------------------------------------------------------------- ________________ 266 nyAyamaJja [ tRtIyam api ca stimitasamIraNApasaraNameva karaNasya sNskaarH| sa cAyaM taddezavyavasthitasakalatadviSayasAdhAraNa ev|| yathA javanikApAyaprAptaprasaramIkSaNam / raGgabhUmiSu taddezamazeSaM vastu pazyati // tathA prasarasaMrodhisamIrotsAraNe sati / zrotraM taddezaniHzeSazabdagrAhi bhaviSyati // AkAzaJca zrotramAcakSate bhavantaH, tacca vibhu niravayavaM ceti, kvacideva tasmin saMskRte sati sarve ca tadaiva saMskRtakaraNAH prANinaH sampannA iti sarva eva shRnnuyuH| viSaye tu saMskriyamANe tasyAnavayavasya vyApinazca saMskRtatvAt sarvatra zravaNa10 miti / madreSvabhivyakto gozabdaH kazmIreSvapi zrUyeta / na hi tasyAdhAradvAraka saMskAraH AkAzavadanAzritatvAt, AkAzAzritatvapakSe'pi tdektvaat| nApi bhAgazaH saMskriyate gozabdaH tasya niravayavatvAt / uktaM hi alpIyasA prayatnena zabdamuccAritaM matiH / yadi vA naiva gRhNAti varNa vA sakalaM sphuTamiti // ubhayasaMskArapakSe tu doSadvayasyApyanativRttiH sarveSAM grahaNaM sarvatra zravaNamiti / na ca samAnadezAnAM samAnendriyagrAhyANAJca bhAvAnAM pratiniyatavyaJjaka- . vyaGgayatvamupalabdham / ___ gRhe dadhighaTIM draSTumAnIto gRhmedhinaa| apUpAnapi taddezAn prakAzayati dIpakaH // 20 stimitasamIraNeti / stimito nizcalo yaH zrotravartI samIraNaH / na hi tasyAdhAradvAraka iti / yadyapi zabdo vyApI tathApi tadAdhArANAmavyApitatvAt taddvAreNa yaH saMskAraH sa kathaM sakaladezAvasthitazabdasaMskAra iti zaGkAmanena nirAkaroti / AkAzavadanAzritatvAta iti / keSAJcinmImAMsakAnAmAkAzavadanAzritaH shbdH| yadi vA naiva gRhNAtIti / mandoccArite naiva vA gRhyate, gRhyate cet sakala eva varNo gRhyate na tu tasya bhAgA gRhyanta ityarthaH / 15 Page #348 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 297 tasmAt kRtakapakSe eva niyatadezaM zabdasya grahaNaM parikalpate nAbhivyaktipakSe iti / api ca, abhivyaktipakSe tIvramandavibhAgo'bhibhavazca zabdasya zabdAntareNa na prApnoti / na hi zabdastIvo mando vA kazcit, svatastasya bhedaabhaavaat| saMskArasya ca tadabhivyaktihetorna kAcana tIvratA mandatA vA yadanusAreNa viSaye tathA buddhiH syaat| pavanadharmA vA tIvrAdirbhavan kathaM zrotreNa gRhyeta ? sAvayave hi vastuni sakala- 5 vizeSagrahaNAgrahaNasambhavAt tadapekSayA pratItibhedo bhavet, iha tu niravayave zabde na . tathopapadyate iti / tasmAt kRtakapakSa eva zreyAniti / zabdAnAmabhivyaktau doSaparihAraH atrocyate, karaNasaMskArapakSa eva tAvadastu, tacca karaNaM kiJcideva maruddhirupAhitasaMskAraM kaJcideva zabdaM gRhNAti / yathA tAlvAdisaMyogavibhAgAH kecideva nH| kasyacid grahaNe zaktaM zrotraM kurvanti saMskRtam // yathA ca teSAmutpattau sAmarthyaniyamastava / tatha vaiSAmabhivyaktI sAmarthyaniyamo mama // vyaJjakAnAM niyamo na dRSTa iti cet, ka evamAha, sahasrAkSaH ? tathA hi 15 pRthivyAmeva vartamAno gandhaH samAnadezo bhavati samAnendriyagrAhyazca, ghrANakaviSayatvAta / tasya ca niyamatastavyajakavyaGgayatA dRzyate eva / kvacit pAvakasamparkAdAzusparzataH kvacit / kvacit salilasaMsekAd gandho'bhivyajyate bhuvH|| na ca stimitapavanApanodanamAtra karaNasya saMskAra iSyate yaH sarvasAdhAraNaH 20 syAt / kintvanya eva niyataH prativiSayaM yogyatAlakSaNaH / yatpunarabhyadhAyi nabhasi zrotre'bhyupagamyamAne sarvaprANinAmekameva zrotraM bhaved iti, tadapyasAdhu, dharmAdharmayoniyAmakatvAt, AkAzasyApi ghaTAkAzavada ka evamAha sahasrAkSa iti / yasya vi (?) sahasramaNAM saH yadyevaM vaktuM zaknuyAt 'na dRSTaH' iti, na punaralpadarzI dvidRgiti / yogyatAlakSaNo niyataviSayagrahaNarUpakAryAnumeyaH / 38 Page #349 -------------------------------------------------------------------------- ________________ 298 nyAyamaJjayAM [tRtIyama nyAvacchedopapatteH, dharmAdharmanibandhana eva vadhiretaravibhAgaH / api ca bhavatAmevaiSa doSo yeSAmAkAzameva shrotrmitybhyupgmniymH| mImAMsakAnAntu nAvazyamAkAzameva zrotram / kAryArthApattikalpitantu kimapi karaNamAtraM pratipuruSaniyataM zrotra miti nAtiprasaGgaH / tathA ca bhartRbhitraH, 'pavanajanitasaMskArapakSo bhavatu' tathApi 5 nAtiprasaGgaH, niyatadezasyaiva tatra saMskArAt / na cAsya bhAgazaH saMskAro niravayavatvAt / tathApi jAtivadasya grahaNaniyamo bhaviSyati / tathA ca bhavatAmeva pakSe yathA sarvagatA jAtiH piNDadezaiva gRhyate / na ca kAtya'gRhItApi piNDe'nyatra na dRzyate // tathA sarvagataH zabdo nAdadezeSu gRhyte| kAtsnryena ca gRhIto'pi punaranyatra gRhyate // piNDo'bhivyaJjako jAteH zabdasya vyaJjako dhvniH| AzritAnAzritatvAdivizeSaH kvopayujyate // sarvagatatvaniravathavatvAvizeSAt tIbramandatvAdayazca dhvanidharmA api bhavantaH shbdvRttityaavbhaanti| yathA sthUlatvakRzatvAdayaH piNDadharmA api jAti18 vRttitvena kvacid gRhyante, agRhItazAvaleyAdivizeSasya kRzA gAva ityAdipratibhAsadarzanAt / yadvA na tIvramandAdervarNadharmatayA grhH| buddhireva tathodeti vyaJjakAnuvidhAyinI // tAvanta eva te varNAH pracayApacayaspRzaH / evaJcAbhibhavo'pyeSAM svato nAsti parasparam // marudbhirabhibhUyante mArutA eva durbalAH / tejobhiriva dIptAMzodivA dIpaprabhAdayaH // dvayasaMskArapakSo'pyevaM samAhito bhavati, ubhayeSAmapi doSANAmutsAraNAt / tasmAt pratyabhijJApratyayaprabhAvasiddha nityatvasya zabdasyAbhivyaktireva saadhiiysii| tathA ca bhartRmitreti / bhata mitrAkhyastantrazuddhayAdiprakaraNakRnmImAMsaka: 'karNazaSkulyAM pavanajanitaH saMskAraH zrotram' ityAha, tdnvyvytirekaanuvidhaayitvaacchbdgrhnnsy| 25 Page #350 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 299 zabdAnAmabhivyakti-kAryapakSayorlAghavagauravavicAraH idaJcAlocyatAmAryAH kAryAbhivyaGgayapakSayoH / zabdasya grahaNe gurvI laghvI vA kutra kalpanA / tathA hi bhavanto vaizeSitAH, sAMkhyAH, jainAH, saugatAzca kAryazabdavAdinaH, cArvAkAstu varAkAH kasyaivaMvidhAsu goSThISu smRtipathamupayAnti / tatrabhavatAM vaizeSikANAM zabdasya zravaNe tAvadeSA tulyaiva kalpanA, saMyogAd vibhAgAdvA zabda upajAyate, jAtazcAsau tiryagUrdhvamadhazca sarvatodikkAni kadambagolakAkAreNa sajAtIyanikaTadezAni zabdAntarANyArabhate, tAnyapi tathetyevaM vIcIsantAnavRttyArambhaprabandhaprApto'ntyaH zrotrAkAzajanmA zabdastatsamavetastenaiva gRhyate iti / tadiyaM tAvadatigharI kalpanA / zabdaH zabdAntaraM sUta iti tAvadalaukikam / kAryakAraNabhAvo hi na dRSTasteSu buddhivat // janyante'nantare deze zabdaiH svasadRzAzca te|' tiryagUrdhvamadhazceti keyaM vA shrdddhaantaa|| zabdAntarANi kurvantaH kathaJca viramanti te| na hi vegakSayasteSAM marutAmiva kalpate // kuDyAdivyavadhAne ca zabdasyAvaraNaM katham / vyomnaH sarvagatatvAddhi kuDyamadhye vyavasthitiH // athAvaraNAtmakakuDyAdidravyasaMyogarahitamAkAzaM zabdajanmani samavAyikAraNamiSyate tadatra pramANaM vizeSe vaktavyam / tulyArambhe ca mandena tIvasya jananaM katham / zrUyate cAntikAttIvaHzabdo mandastu duurtH|| 20 na dRSTasteSu buddhivaditi / yathA liGgAdibuddhiliGgyAdibuddhimArabhamANA dRzyate tathA na zabda: zabdAntaramityarthaH / Page #351 -------------------------------------------------------------------------- ________________ 300 nyAyamaJjaya vIsantAnatulyatvamapi zabde sudurvacam / mUrtimattva kriyAyoga vegAdirahitAtmasu // 5 siddhena sAdhyaM guNatvasyAsiddhatvAt / 20 zabdasya zabdajanakatve pramANAbhAvapradarzanam yadapyucyate sajAtIyajanakaH zabdaH guNatvAdrUpAdivaditi tadidamasiddhama na zabdaH pAratantryeNa kadAcidupalabhyate / dravyastha iva rUpAdirato'sya guNatA kutaH // [ tRtIyam api ca na zabdAntarArambhakaH zabdo guNatvAd rUpavat zabdaH zabdaM nArabhate zabdatvAcchrotrazabdavat na saMyogavibhAgau zabdasya janakau saMyoga10 vibhAgatvAdanyasaMyogavibhAgavad ityAdayaH pratihetavo'pyatra sulabhA iti yat kiJcidetad / kapilastu bruvate zrotravRttiH zabdadezaM gacchati sA zabdena vikriyate iti / tatra zrotrasya vyAmizratvAnnikaTadezenaiva zabdena tadvRttivikriyate na dUradezenetyatra nt from: ? niyamAbhAvAcca kAnyakubjaprayukto gozabdo gauramUlake'pi zrUyeta / 15 amUrttA ca zrotravRttiH prasarantI na mUrteH kuDyAdibhirabhihantuM zakyate iti vyavahitasyApi zabdasya zravaNaM syAt / mUrtimattvakriyAyogeti / vIcyA hi mUrtimattvAdinA vIcyantarakAraNajAtasya preraNaM kriyate, tasmin hi sati vIcyantaraniSpatteH / tathA coktam "dezAntaragataM kAryaM nAmUrtasthAnabhighnataH" iti / pAratantryAd guNatvaM rUpAdivat setsyatItyAzaGkayAha - na zabdaH ntrayeNeti / pArata for bruva iti / zrotrasyAhaGkArikatvAd vyApakatvena gamanAsambhavaH, zabdAbhighAtena tu yA tasya vRttirudeti sA zabdadezaM gacchatIti keSAJcit sAGkhyAnAM matam / sA zabdena vikriyate svanirbhAsA saMpAdyate / Page #352 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 301 vAyau zabdAnukUle ca na tasya zravaNaM bhavet / gacchantyAH pratikUlo hi zrotravRttaH sa mArutaH // dUre'pi zabdasya zravaNaM yad dRSTaM prativAtaJca nikaTe'pi yadazravaNaM tadasmin pakSe viparItaM syAt / vRttivRttimato do naastiitiindriyvdbhvet| vyApikA vRttirityevaM kathaM sarvatra na zrutiH // ArhatAstvAhuH sUkSmaH zabdapudgalarArabdhazarIraH zabdaH svaprabhavabhUmeH niSkramya pratipuruSaM karNamUlamupasarpatIti tadetadatisubhASitam / varNasyAvayavAH sUkSmAH santi kecana pudglaaH| tairvarNo'vayavI nAma janyate pazya kautukam // teSAmadRzyamAnAnAM kIdRzo racanAkramaH / kena tatsaMnivezena kaH zabda upajAyatAm // laghavo'vayavAzcaite nibaddhA na ca kenacit / na cainaM kaThinaM katu varNAvayavinaM kssmaaH|| kRzazca gacchan sa kathaM na vikSipyeta maarutH| dalazo vA na bhajyeta vRkSAdyabhihataH katham // prayANakAvadhiH kazca gacchato'sya tpsvinH| ekazrotrapraviSTo vA sa zrUyetAparaiH katham // niSkramya karNAdekasmAt pravezaH shrvnnaantre| yadISyeta kathaM tasya yugapad bahubhiH shrutiH|| gacchantyAH pratikUlo hoti / yasyAM dizyutpannaH zabdastatra zrotravRttiAntI taddigAgatena vAyunA prtihnyet| yatra zabda utpannastata Agacchan zabdAnukUlo vAto'nuvAtaH zabdadezaM punagacchan prtivaatH| sUkSmaH zabdapudgalaiH zabdaparamANubhiH / nibaddhA na ca kenaciditi / udakAdinA kRtamIlanA ityarthaH / Page #353 -------------------------------------------------------------------------- ________________ 302 nyAyamaJjayAM [ tRtIyam zrotRsaMkhyAnusAreNa na nAnAvarNasaMbhavaH / vaktustulyaprayatnatvAcchotRbhede tadatyaye // tadalaM parihAsasya mahato hetubhuutyaa| nagnakSapaNakAcAryaprajJAcAturyacarcayA // zAkyaprAyAstvAcakSate aprApta eva zabdaH zrotrazaktayA gRhyate iti, tadetadativyAmUDhabhASitam, aprAptyA tulyatAyAM dUravyavahitAdInAmazravaNakAraNAbhAvAt, prApyakAritAkhyakarmadharmAprasaGgAcca, na ca cArvAkavadaparIkSita evAyamartha upekSituM yuktH| zabdAbhivyaktisamarthanam iti kAryatvapakSe'maH shrutaastaarkikklpnaaH| athAbhivyaktipakSe'sya zRNu zrotriyakalpanAm / vivakSApUrvakaprayatnapreryamANastAvad vegavattayA kriyAvattayA ca koSThayo bahiniHsarati samIraNa iti suspaSTametat / pratyakSapavanavAdinAM pakSe pavanasamaye vaktRvadananikaTanihitahastasparzenaiva sa upalabhyate / anumeyamArutapakSe'pi tadAnI5 mAsyasamIpasannidhApitatUlakakarmaNA so'numiiyte| sa gacchan sarvatodikkaH stimitAnilanodanam / karoti karNAkAze ca prayAti zrutiyogyatAm // sa ca prayatnatIvratvamandatvena tadAtmakaH / zabde tathAvidhajJaptihetutAmavalambate // sa caiSa gacchannuddAmavegayogAhitakriyaH / zaravad vegazAntyaiva na dUraM gantumarhati // sa mUrtaH prasaran mUrtaraparaH pratirudhyate / kuDayAdibhirito nAsya zrutiLavahitAtmanaH // aprApta eveti / mahAbhUtakSobhajaH zabdastatrastha eva gRhyate zrotreNa, zrotrasya 25 hi tadguNAdeva tAdRzI zaktiH kalpyate; yathA ayaskAntamaNerdUrasthasyApyayasaH samA karSikA zaktidarzanAdeva kalpyate tadvadasyeti bhaavH| Page #354 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] sa vegagatiyogitvAdAgacchati yato yataH / zrotA tatastataH zabdamAyAntamabhimanyate // sa tu zaGkhAdisaMyogapreryamANaH samIraNaH / zabdasyAvarNarUpasya bhavati vyaktikAraNam // zabdo yadyapyavarNAtmA zrotragrAhyo na vidyte| tathApi tatra zabdatvaM zravaNena grhiissyte| tadiha na kAcidasmAbhiradhikA kalpanA kRtA, mArutagaterasyAH sarvalokaprasiddhatvAt karNAkAzasaMskAramAtramadRSTaM kalpitam, tadapi kAryArthApattigamyatvAnnApUrvamiti / apakSapAtinaH sabhyAH stymutpttypekssyaa| zabdasya kalpanAmAhurabhivyaktau laghIyasIm // tadevamabhivyaktipakSe niyatagrahaNopapatteH pratyabhijJApratyayaprAmANyAnnityatvamevopagantavyam / yA tvanaikAntikatvoktiH dhiikrmprtybhijnyyaa| pratyakSe codyamAnAsau darzayatyatimUDhatAm / - zabdo yadyapyavarNAtmeti / aymaashyH| yathA gAdayo varNA varNAntaravilakSaNena prAtisvikena rUpeNa zrotrapratyaye pratibhAsante naivaM bheryAdiSu zabdeSu zabdatvamAtravyatirekeNAnyasya kasyacid upalabdhiriti / yA tvanaikAntikatvoktiriti / paJcakRtvo gozabda uccarita ityAdi yat pratyabhijJAnamuktaM tanna nityatvasAdhanAyAnumAnatvenApi tvanityatvavAdinAmunA pratyabhi- 20 jJArUpeNa pratyakSeNa viruddhatodbhAvyate; anaikAntikatvAdayazcAnumAnadoSA na pratyakSe udbhAvayituM yujyanta iti bhaavH| atha mA bhUt prakRte dUSaNam, yathA punaranumAnaM pratyabhijJAbAdhitatvAcchabdAnityatvasAdhakaM pratyakSaviruddhatvena na pramANam, tathA buddhikarmaNorapyanumAnamanityatvasA Page #355 -------------------------------------------------------------------------- ________________ 304 5 zabda nityatve siddhAntimatam 10 nyAyamaJjaya tenAnumAnadoSeNa pratyakSaM na hi dRSyate / siddhAntAntaracintA tu bhaved bhRzamasaMgatA // nirbAdhaM pratyabhijJAnamasti ced buddhikarmaNoH / tayorapyastu nityatvaM no cet kA zabdatulyatA // 20 [ tRtIyam tasmAnnityaH pratyabhijJAprabhAvAt siddhaH zabdaH pazyatAM tArkikANAm / * arthApattiH pUrvamuktaH ca tasminnasthAyitve yuktayazca vyudastAH // asti ca vede vacanaM siddhAmanuvadati yad dhruva / vAcam / talliGgadarzanAdapi nityaH zabdo'bhimantavyaH // zikSAvidastu pavanAtmakameva zabdamAcakSate tadasamaJjasamapratIteH / arhantaprathitapud gala paryudAsanItyA ca vAyvayavA api vAraNIyAH // dhakaM pratyabhijJAbAdhitatvAdapramANaM kasmAnneSyate / evaJca tayorapi nityatvaM prApnotItyAzaGkyAha siddhAntAntaracinteti / nirbAdhaM pratyabhijJAnamiti / ayamAzayaH / zabde AnumAnikyanityatA, 15 pratyakSeNa ca pratyabhijJAnAtmanA nityatvamiti pratyakSasya balIyastvAnnirbAdhA sA pratyabhijJA / dhIkarmaNoH punarAnumAnikI pratyabhijJA, anityatAyAmAnunikI; tatazca tulyabalatvAt tatrAnumAnayornAsti nirbAdhatA pratyabhijJAyAH / buddhau karmaNi cAtIndriyadravyAdhAre apratyakSatvAdanumAnAt pratItiH pratyabhijJAyA AnumAnikatvamuktam / anityatvamapyAnumAnikameva, sarvadA kAryAnupalabdhigamyatvAt tasyeti / pazyatAM tAkikANAM pazyatastArkikAn anAdRtyerthaH / arthApattiH pUrvamuktA ca tasmin 'darzanasya parArthatvAt' iti / anuvadati yad dhruvAM vAcaM vAcA virUpanityayetyAdikam / zikSAvidastviti / te hi manyante vAyvavayavA eva bahirniHsRtAH zabdAmanA sthUlIbhavanti / kASThebhya eva niHsRtA dhUmAvayavAH sUkSmAH sthUladhUmAvaya25 vijanakatayA sampadyanta iti / Page #356 -------------------------------------------------------------------------- ________________ 30 // Ahnikam ] pramANaprakaraNam ye'pi sthUlavinAzadarzanavazAd brUyuH kSaNadhvaMsino bhAvAMste'pi na zaknuvanti gadituM zabdasya vidhvaMsitAm / ante hi kSayadarzanAt kila tathA teSAM bhramo'smina punaH zabdenAntaparikSayAviti kathaM kumbhAdivad bhaGgitA // atra brUmahe na khalu bhavadabhihitametatpramANadvayamapi zabdanityatAM prasAdha- 5 yitumarhati, yAvatA yadarthApattir avAdi darzanasya parArthatvAditi sA kSINavArthapratIteranyathApyupapannatvAt, tatra sAdRzyamapyanabhyupagatameva dUSitamityasthAne kliSTA bhvntH| gatvAdijAtIrAzritya sambandhagrahaNAdikaH / arthAvagatiparyanto vyavahAraH prasetsyati // nanu gatvaM pratikSiptametadeva parIkSyatAm / asmin samApyate vAdo marmasthAnamidaJca nH|| pratikSipte ca gatvAdau naarthsmprtyyo'nythaa| pratyabhijJAnabhUmizca nAnyAstIti vayaM jitaaH|| siddhe tu gatvasAmAnye tata evArthavedanam / tadeva pratyabhijJeyamiti yUyaM praajitaaH|| tenAnyat sarvamRtsRjya vaadsthaank-ddmbrm| gatvAdijAtisiddhayarthamathAtaH prayatAmahe // gatvAdisAmAnyasAdhanopakramaH tatredaM vicAryatAm ya eva gakArabhedapratibhAsaH sa kiM vyaJjakabhedakRta 20 uta varNabhedaviSaya iti / vyaJjakabhedakRte tasmin ekatvAd gakArasya kiMvatti ye'pi sthuulvinaasheti| yo'yaM ghaTAdernudgarAdibhyo asabhAgasantatirUpaH sthUlo vinAzaH pratyakSamupalabhyate'sau vinazvarasvabhAvasyAvazyAbhyupeyo'vinazvarasvabhAvasya vA ? avinazvarasvabhAvasya tadabhyupagame gaganAderapi vinAzitvaprasaGgAt / vinazvarasvabhAvatve cApekSaNIyAbhAvAt pratikSaNameva vinAzakalpaneti / sarvadAbhivyaktasyopa- .. lmbhaadntaabhaavH|| 95 Page #357 -------------------------------------------------------------------------- ________________ 306 nyAyamaJjayAM [ tRtIyam gatvasAmAnyaM syAt, varNabhedaviSayatve tu tadbhedasiddharabhedapratyayasya viSayo mRgya iti tadgrAhyamaparihArya gatvasAmAnyam / taducyate nAyaM vyaJjakabhedakRto gkaarbhedprtyyH| yadi hi vyaJjakabhedAdhIna eSa bhedapratibhAsatahi yaralavAdivarNabheda pratyayo'pi tatkRta eva kimiti na bhavati ? tatazca sakalavarNavikalpAtItameka5 manakyavaM zabdabrahma vaiyAkaraNavadabhyupagantavyam / atha manuSe yaralavAdInAmitaretaravibhaktasvarUpapratibhAsAt zukazArikAmanuSyeSu hi vaktRbhede sati vyaJjakanAnAtvasambhAvanayA varNabhedapratyayasya tatkRtatvaM kAmamAzaGkayatApi vaktrekatve tu gaganAdau kutastatkRto bhedaH ? nanu tatrApi maruto bhinnA eva vyaJjakAH mukha tvekaM bhavatu kiM tena ? tadapi 10 vA bhinnamityeke / ucyate sa tahi marutAM bhedo yaralavAdiSvapi tulya iti mA bhUtteSAmapi bhedH| nanu yaralavAnAM vizeSapratItirasti gakAre tu sA nAstItyuktaM uccAraNasyaiva tatra bhedo noccAryasyeti, naitat sAram / mA bhUdeSa vizeSa iti pratItirbhedabuddhistu vidyata eva / anyA ca vizeSabuddhirucyate anyA ca bhedabuddhiriti, vizeSAprati15 bhAse'pi kvacid vicchedena pratItidarzanAt / zabdabrahma vaiyAkaraNavaditi / yathA vaiyAkaraNAnAM upalabhyamAnA api bhinnA varNA niravayavaM zabdatattvaM na bhindanti vyaJjakatvena tatsvarUpAnupravezAbhAvAt teSAm, evaM bhavato'pi mImAMsakasya paropAdhitvAd varNabhedaH zabdasvarUpaM naanuprvishediti| tadapi vA bhinnamityeka iti / eka iti vaizeSikAH, pAkajotpattinyAyena ye Azu20 taraM zarIrasyArambhavinAzAvAhuH, sAGkhyA vA pariNAmavAdinaH, bauddhA vA kSaNika vAdina iti / ___ anyA ca vizeSabuddhiriti / vizeSabuddhiryatra padArthAnAM prAtisviko vizeSaH pratibhAti spaSTatayA yathA 'ga' buddhau ykaaraadivytiriktvrnnsvruupaavbhaasH| anyA ca bhedbuddhiH| yatra prAtisvikavizeSApratibhAse'pi vailakSaNyamAtrapratibhAso bhinnavaktRtayoccAritayoriva gkaaryoH| kathaM punarasati vizeSopalambhe padArthAnAM bhedagraha ityAha vizeSApratibhAse'pIti / vicchedeneti / vicchedenAnyatvena pratItidarzanAditi / 25 Page #358 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 307 nanvatrocyate dRzyate shaableyaadivyktyntrvilkssnnaa| bAhuleyAdigovyaktistena bhedo'sti vAstavaH // na tu drutAdibhedena niSpannA smprtiiyte| gavyaktayantaravicchinnA gavyaktiraparA sphuTA // iti naitad yuktam, zAbaleyAdau prativyakti sAsnAkhurakakudAdyavayavavatino vizeSAH prtibhaasnte| teca sthUlatvAt sugamA bhavanti / yatra tu tilataNDulakulatthAdau pratisikthaM vizeSo na pratibhAti tatra vizeSapratItyabhAve'pi vicchedapratibhAso vidyata eva, sikthAt sikyAntaratvena pratibhAsAt / evamihApyeSa gakAravizeSa iti pratibhAsAbhAve'pi vicchedagrahaNAd gakAranAnAtvam / 10 nanu taNDulAdAvapi sikthAt sikthAntare vizeSAH pratibhAsanta eva tadaprati bhAse bhedasyApi grahItumazakyatvAt, maivaM vAdIH, yatne sati caturazratrikogavartulatvAdivizeSA apyamutra pratibhAsiSyante, prayatnaM vinApi tu prathamAkSanipAta eva vicchedabuddhirutpadyate iti tayaiva nAnAtvasiddhiH / nanu naivAnadhigatavizeSasya vicchedabuddhirutpattumarhati iti vizeSabuddhireva 15 vicchedabuddhiH, naitadevam, bhramaNAdikarmakSagAnAM sUkSmavizeSApratibhAse'pi viccheda . gavyaktyantaravicchinnA bhedena na pratIyata ityarthaH / pratisikthaM vizeSo na prtibhaatiiti| tilAdInAM hi ye sikthagulakAste tulyajAtayo anabhilakSyaguNakriyAgatavizeSAzca / ato jAtyAdikRtastAvat teSAM vishessonoplbhyte| nApi yathA nityAnAM paramANvAdInAmantyavizeSasambandhastathA teSAmasti, 20 anityatvAt teSAm / evaJca vizeSAnupalambhe'pi yathA tatra dRSTatvAd bhedabuddhirdurapahavA tathehApi bhaviSyatIti bhAvaH / yatne satItyAdinAvayavasannivezakRtavizeSadarzanena guNasya bhedakatvamAha, kazcid gulakastrikoNaH kazciccaturasra iti| avayavasannivezasya ca trikoNatvAdeH saMyogavizeSatvAt / Page #359 -------------------------------------------------------------------------- ________________ 308 nyAyamaJja [ tRtIyam pratibhAsAt / nanu tatrApi vizeSagrahaNaM kalpyate anyathA vicchedapratItyanupapatteH / yadyevaM varNeSvapi gaganAdau vicchedapratItidarzanAt kalpyatAM vizeSagrahaNam ? nanvastyeva tat, kintvaupAdhikaH, sphaTike rkttaaprtyyvt| viSamo dRSTAntaH, sphaTikasya zuddhasya dRSTatvAllAkSApAdhinimittako raktatApratyayaH, varNAnAntu nityamevodAttAdivizeSavatAM pratibhAsAt tadrahitAnAmanupalabdhezca naisargika evAyaM bhedH| tadyathA buddhInAM ghaTapaTAdiviSayavizeSazUnyAnAmasaMvedanAt prativiSayaM nAnAtvaM tathA varNAnAmapi pratyudAttAdivizeSaM nAnAtvam / nanu buddhirapyekA nityA ca viSayabhedopAdhinibandhanastadbhada iti sAmpratam, svayameva buddhijanma pratyakSamityabhidhAnAt / asmAbhizca buddhinityatAyA upariSTAnirAkariSyamANatvAt, viSayabhedAcca tadbhedAbhidhAne 10 viSayasyApi kuta idAnIM bhedaH, buddhibhedAditi ced itaretarAzrayaprasaGgaH / tadimAH ravata eva bhedavatyo buddhayaH, viSayANAmapi svata iva bhedo bhavati sa ca buddhibhiyite ityalamarthAntaragamanena / yathA ca zuklaguNasya bhAsvaradhUsarAdibhedavato nanu buddhirapyekA nityA ceti sAGkhyAbhiprAyeNAha athavA bhaTTadRSTyA / yathAha bhaTTaH buddhInAmapi caitanyasvAbhAvyAt puruSasya naH / nityatvamekatA ceSTA bhedastu viSayAzrayaH / / svarUpeNa yathA vahninityaM dhnkrmkH| upanItaM dahatyarthaM dAhyaM nAnyantu naanydaa| yathA vA darpaNaH svaccho yathA vA sphaTiko'malaH / yad yannidhIyate yogyaM tacchAyAM pratipadyate // tathaiva nityacaitanyAH pumAMso dehvRttyH| gRhNanti karaNAnItAn rUpAdIn dhIrasau ca naH / / tenopanItasambandhabhaGgitvAd bhaGginI matiH / na nityaM dAhako vahnihyAsannidhito yathA // iti / Page #360 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 306 Ahnikam ] nAnAtvaM tathA varNasyApyudAttAdibhedavataH / zuklaguNo'pyeka eva AzrayabhedAttu tadbheda iti ced aho rasasamArUDho bhaTTaH / kamakaM buddhirapyekA jagatyekaH sito guNaH / taizca tannityamityetAH strIgRhe kaamukoktyH|| apicakAtmavAdo'pyevamevAvataret sukhiduHkhyAdibhedasya shriirbhedenaapyuppttH| 5 advaitasya ca nAtidavIyAneSa panthA ityalamalIkavikatthanena / tasmAd buddhayAdivat sarvadA savizeSANAmeva varNAnAM grahaNAnnAnAtvam tatraitat syAd gaganAdAvakAropazleSakRta eva bhedapratyayo na svarUpabheda iti, tadayuktam, akArasyApi bhavanmate bhedAbhAvAt / avidyamAne ca tadupazleSe digajo diggaja iti bhedena pratibhAso bhvtyev| tathA ca samadaH sammadaH, paTaH paTTaH, Asanam Asannam, malaH mallaH, avikaH 10 . avikkaH, patiH pattiH, pattanaM patanamityAdAvapi varNabhedapratItiH, arthapratItibhedo'pi ca digajadiggajAdau zabdAntaranimittako bhavitumarhati na dviruccAraNakRtaH / granthAdhikyAdarthAdhikyaM noccAraNabhedAt, zatakRtvo'pi prayukte gozabde sAsnAdimadarthavyatiriktavAcyasampratyayAbhAvAt / tathA ca diggaja iti dvigakArako nirdeza ityAcakSate zabdavido na dvirgakAra uccarita iti / 15 nanu gogurugirigehAdAvajbhede'pi gakArapratyayAnuvRttereka evAyaM gakAraH, maivaM vocaH, eSa eva hi bhedapratyayo'smAbhirupadarzitaH vinApi ca ajupazleSaM diggajAdau bhedapratyayo varNitaH / na ca vayamabhedapratyayamapaha numahe kintu bhedapratyayasyApyabAdhitasya bhAvAdananyathAsiddhatvAcca gavAdivatsAmAnyavizeSarUpatAM brUmaH, vyaJjakabhedanibandhanatvantu yaralavAdAvapi vaktuM zakyamityuktameva / 20 aho rasamArUDho bhaTTa iti / tathAhi guNanityatAM pratyapyasAvAha etayaiva dizA vAcyA zuklAderapi nitytaa| saMsargibhedamAtreNa syAttatrApi hi bhedadhIH // svarUpaM tu tadeveti ko jAtIH kalpayiSyati / ityAdi / advaitasya ca nAtidavIyAniti / upalabhyamAnabhedanirAkaraNadvAreNa / Page #361 -------------------------------------------------------------------------- ________________ 310 nyAyamaJjayAM [tRtIyam api ca zAbaleyAdibhedapratyayasyApi vyaJjakabhedanibandhanatvAdeka evAsau syAt / nanu tatra ko vyaJjako yadbhedakRtaH piNDabhedapratyaya iSyate / Aha ca na piNDavyatirekeNa vyaJjako'tra dhvnirythaa| piNDavyaGgacaiva gotvAdijAtinityaM pratIyate // iti tadayuktam, gotvajAtergatvavadidAnI vivAdAspadIbhUtatvAt piNDabhedapratyayasya ckssurvyaapaarbhedaadpyupptteH| nanu sakRdapi vyApRtalocanasya parasparavibhaktapiNDapratibhAso bhavati, maivam, tadAnAM gomAtrapratItiH, eSa zAbaleya eSa bAhuleya iti tu vizeSaNagrahaNe cakSuic aapaarbhedo'prihaaryH| yadi cAdyagopiNDabhede prathamAkSasannipAtajA buddhiH subhagatAM gatA gakArabhede tarhi kiMkRtamasyA daurbhAgyam / tatrApi prathamazrotravyApAravelAyAmanavagatavyaJjakavibhAgasyApi gaganagaGgAdau gakArabhedaH pratibhAsata evetyalaM prsnggn| tadayaM vastusaMkSepaH, upekSyatAM vA sarvatra sAmAnyavizeSavyavahAraH, iSyatAM vA 15 gotvAdivadgakArabhedavRtti gatvasAmAnyam / atvamapi gatvavadapratyAkhyeyam, itaretaravilakSaNAnAmakArANAM hrasvadIrghaplutAdibhedena pratibhAsAt, yaH punara(?) kAre'pyakArapratyabhijJAnaM brUyAt tasyekArokArapratItiSvapyakArasyaiva grahaNaprasaktiracatvAvizeSAt / atha tadavizeSe'pi avarNAdivarNasya bheda iSyate sa tAkArasya na nihrotavyaH / evaJca satyaraNyAra gatvavadidAnI vivAdAspadIbhUtatvAditi / yathA bhedAdhiSThAnaM gatva gavyaktibhedasyaupAdhikatvena svato gavarNasya bhedAbhAvAnnirAkriyate tadvat zAbaleyAdi bhedapratibhAsasyApyaupAdhikatvena piNDabhedasya svato'sambhavAd bhedAdhiSThAnagotvAbhAvaH / cakSu ApArabhedAdapyupapatteriti / yathaiko'pi varNo dhvanibhedAd bhinnaH pratibhAsate tathaiko'pi gauH punaH punazcakSuSA dRzyamAnaH zAbaleyAdibhedena pratibhAsata ityarthaH / atvAbhyupagame agamanazabdavadAgamane'pyakArapratyabhijJAne tulyArthatAzaGkAnivAraNAyAha yaH punara(?) kaare'piiti| 25 Page #362 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 311 raNyazabdabhyAM bhinnaarthprtiitirupptsyte| udAttAnudAttasvaritasaMvRtavivRtAdibhedo'pi zabdavidAM pratyakSa eva gItajJAnAmiva svrgraambhaassaavibhaagH| tasmAdaSTAdazabhedamakAramAkSate, atvaJca tatsAmAnyamavarNakulazabdena vyavaharantIti pratipadyante lokAna mrudbhyH| atha marutAmapi tathA vyutpatterarthapratItihetutvam ? tahi vyutpattireva pramANaM syAd na zabdaH, vyutpattaravyabhicArAt zabdasya ca vyabhicArA- 5 dityAstAmetat / tasmAd gatvAdisAmAnyararthasampratyayAtmanaH / kAryasya pariniSpatterna varNavyaktinityatA // prabhAkaramate zabdatvasAmAnyAkSepaH apara Aha, tiSThatu tAvad dUrata eva gatvAdyaparasAmAnyaM mahAsAmAnyamapi 10 zabdatvaM varNeSu noppdyte| vyaktyantarAnusandhAnaM ytraikvyktidrshne| tatraikarUpasAmAnyamiSyate tatkRtaM hi tat // gakArazrutivelAyAM na vakArAvamarzanam / bAhuleyaparAmarzaH zAbaleyagrahe yathA // zabdaH zabdo'yamityevaM prtiitistvpryojikaa| eSA hi zrotragamyatvamupAdhimanurudhyate // tanmatanirAsaH tadetanniranusandhAnasyAbhidhAnam, anusandhAnapratyayasya sAmAnyasiddhAvaprayo 15 marutAmapi tathA vyutpateriti / yathA vyaJjakavazAd akAra eva dIrghatayA 20 pratibhAti tathA agamana-AgamanAdau bhedapratItidarzanAt tathaiva vyutpattiH / apara Aheti prbhaakrH| vyaktyantarAnusandhAnamiti / vyaktyantare dRSTe pUrvAnubhUtasya gavyaktyantarasya yatrAnusandhAnaM praamrshH| tatkRtaM hi tat; yat kasyAzcid vyaktervyaktyantare'nusandhAna na sarvAsAM tat sAmAnyakRtamityarthaH / 22 Page #363 -------------------------------------------------------------------------- ________________ 312 nyAyamaJjayA~ [tRtIyam jakatvAt, anusandhAnaM hi sArUpyAd vijAtIyeSvapi bhavati gavayagrahaNasamaye gopiNDAnusandhAnavat, tasmAdabAdhitakarUpapratyayapratiSTha eva saamaanyvyvhaarH| samAnabuddhigrAhye'pi sAmAnye'vasthite kvacit / bhavatyanyAnusandhAnaM kvacidvA na bhavatyapi // tadasti khaNDamuNDAdau piNDasArUpyakAritam / gakArAdiSu varNeSu tadabhAvAttu nAsti tat // na tu sAmAnyAbhAvAt / na ca sArUpyameva sAmAnyaM sAGghayavadabhidhAtuM yuktaM vijAtIyeSvapi gogavayAdiSu tasya dRSTatvAt / yadi ca zabdaH zabda ityanuvRttabuddhaH zrotragamyatvopAdhikRtatvamucyate tahi gavAdAvapyekabuddharvAhadohAghekArthakriyAkA10 ritvanibandhanatvAd gotvAdijAtinihavo bauddhvmntvyH| na caitadevam, tad gotvavacchabdatvamapi na pratyAkhyeyam / etena brAhmaNatvAdisAmAnyamapi samarthitaM veditavyam, upadezasahAyapratyakSagamyatvAt / na copadezApekSaNAdapratyakSatvaM tasya bhavitumarhati gotvAdipratyayasyApi sambandhagrahaNakAle tadapekSatvadarzanAt / uktaJca na hi yad girizRGgamAruhya gRhyate tadapratyakSamiti / na caupAdhikaH paiThInasipappalAdiprabhRtiSu brAhmaNapratyayaH, upAdheragrahaNAt, aupAdhikatvasya gotvAdAvapi vaktuM zakyatvAt / api copadezanirapekSamapi cakSuH kSatriyAdivilakSaNAM saumyAkRti brAhmaNajAtimavagacchati ityeke / tadalamanayA kathayA / 20 gavayagrahaNasamaye gopiNDAnusandhAnavaditi / anenAnusandhAnasya parAmarzakatvAt smaraNasvabhAvAbhedAt sAdRzyadarzanameva hetutvena kalpyate na sAmAnyAnubhava iti / piNDasArUpyakAritaM piNDasAdRzyajanitamityarthaH / etena brAhmaNatvAdIti / etena zravaNagrAhyatvakRtazabdaH 'zabda' ityabhedapratyayanirAkaraNena / 'brAhmaNo brAhmaNaH' ityAdirapyabhedapratyayo viziSTAnuSTAnAdyupAdhikRta iti hi sa aah| girizRGgamAruhyati / sApekSatayA saGklezatayA tadapekSayA dRssttaantH| Page #364 -------------------------------------------------------------------------- ________________ Ahnikam ] zabda nityatvapakSaparihAraH prakRtamucyate / gatvAdibhirjAtibhirevArtha sampratyayopapatteryaduktam 'nityastu darzanasya parArthatvAt' iti etadayuktam / etena 'sarvatra yaugapadyAt' ityetadapi pratyuktam, sambandhaniyamasya gatvAdibhya eva siddheH / pramANa prakaraNam yadapi saMkhyAbhAvAt kRtvasuc prayogadarzanamudagrAhi tadapi vyabhicAri / 5 kRtaM kAntasya tanvaGgyA trirapAGgavilokanam / caturAliGganaM gADhamaSTakRtvazca cumbanam // iti / tadbhede'pi darzanAt / atha tatra strIpuMsayorabhede cumbanAdikriyAmAtrabheda evetyucyate tathApyapUrveSu brAhmaNeSu bhuktavatsu paJcakRtvo brAhmaNA bhuktavanta iti vyavahAro dRzyate / 313 kavinA sadanuprAse nibaddhe'kSaraDambare / kArA bahavo dRSTA iti vyavaharanti hi // yadapi pratyabhijJAnaM tadddvArakamudAhRtam / tasyApi siddhe prAmANye jAtyAlambanatA bhavet // 10 etena 'sarvatra yaugapadyAditi / sarvatra sarvagavISu gozabdAduccAritAd yugapat pratyayadarzanAdAkRtivacanatvaM gavAdeH zabdasyAvagamyate, vyaktivacanatve hi niyataikavyaktipratipattiH syAt / tatra ca dravyatva - sattAdyAkRtInAM bahvInAmapi sambhavAnniyatAkRtivacanatvamanvayavyatirekAbhyAmasakRtprayogAnnizcIyate. asakRtprayogazca nityatvaM vinA na ghaTata iti 'sarvatra yaugapadyAt' iti sUtrArthaH / etadapi gatvA dijAtyupalakSitAnAM bhinnAnAmapi prayoge siddhayatyanityatvapakSe '- 20 pItyanenAbhiprAyeNoktam paJcakRtvo brAhmaNA bhuktavanta iti / atra bhujikriyAvadbhoktRRNAmapyanyatvam / yadapi 'saGkhyAbhAvAt' iti sUtram zabde saGkhyAyA abhAvAnnityatvamityasyArthaH / saGkhyAyA abhAvAcca yathA nityatvaM tathAha bhASyakAra : " aSTakRtvo gozabda uccarita iti hi vadanti nASTau gozabdA iti / kimato yadyevam ? anena vacanenAvagamyate pratyabhijAnantIti" idameva cedRzaM bhASyaM cetasi nidhAyAha yadapi pratyabhijJAnaM taddvArakamudAhRtamiti / taddvArakaM 'kRtvasU' prayogadvArakamityarthaH / 40 15 25 Page #365 -------------------------------------------------------------------------- ________________ 314 nyAyamaJjayAM [ tRtIyam nRttAbhinayaceSTAdipratyabhijJAnato vayam / vizeSaM pratyabhijJAne na pazyAmo manAgapi // zabdasya pratyabhijJAnavelAyAmeva dRshyte| zabdarUpasya vidhvaMsa iti tannityatA kutaH // pratyabhijJayApi na zabdanityatvasiddhiH ___ yadyapi ca kSaNabhaGgabhaGga pratyabhijJAprAmANyamasmAbhirapi samarthayiSyate tathApi stambhAdipratyabhijJAyAH zabdapratyabhijJAyA eSa eva vizeSo yadatra dhvastaH zabda iti tadaiva pratyayo jAyate ata eva tirohite'pi bhAvAdiyamapramANaM prtybhijnytyaahuH| yadyapi dhriyate'smAkaM zabdo dvitrAnapi kSaNAn / pratyabhijJA tu kAlena tAvatA nAvakalpate // tathA hi zabda utpadyate tAvat tataH svaviSayaM jJAnaM janayati, ajanakasya pratibhAsAyogAt / tatastena jJAnena zabdo gRhyate, tataH saMskArabodhaH, tataH pUrvajJAta zabdasmaraNam, tatastatsacivaM zrotraM mano vA zabdapratyabhijJAnaM janayiSyati tathA 15 zabdo grahISyata iti yat kuto'sya diirghmaayuH| pratyabhijJAprAmANyAdeva tAvadAyustasya kalpyate iti cet, satyaM kalpyate yadi vinAzapratyayastadaiva na syAt / api ca gozabdo'yamazvazabdo'yamiti tadabhidhAnavizeSollekhAt / nAnAnusmaraNaM tasya tadaivAvazyamApatet / vijJAnayogapadyAcca kAlo dIrghataro bhavet // yadapyuditamuddAmameghazyAmAsu rAtriSu / sAmyaM saudAminIdhAmajanyayA pratyabhijJayA // tadasat kAladaryeNa tadavasthitisambhavAt / vidyuddaSTe ca vRkSAdau nAzasaMvittyasambhavAt // pratyabhijJA nAma smaryamANAnubhUyamAnasAmAnAdhikaraNyagrAhiNI saMskAra15 sacivendriyajanyA pratItiriti kecit / Page #366 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 315 anye bhanyante smayamANapUrvajJAna vizeSitArthaprAhitvAt pratyabhijJAyAstadvizeSaNasya cArthasya bAhyendriyagrAhyatvAnupapatteH stambhAdAvapi mAnasI pratyabhijJeti / nirbandhastviha nAsmAkaM sA yathAstu tathAstu vA / zabde vinAzajJAnAtta na sA nityatvasAdhikA // bAdhyabAdhakabhAve tu niyamo nanu kiNkRtH| zabdasya pratyabhijJAnavinAzapratibhAsayoH // ucyate pratyabhijJAnamanyathApyupapadyate / gatvAdijAtiviSayaM yadvA sAdRzyahetukam // na tvabhivyaJjakadhvaMsAnnAzadhIrapi setsyati / tadasAvapi bAdhyAstu yadvA bhavatu sNshyH|| maivaM vinaashitaabuddhirbhedbuddhyupbRNhitaa| sA ceyaJcAnyathAsiddha iti vaktamasAmpratam // pratyabhijJA ca sApekSA nirapekSA tvabhAvadhIH / tenaivamAdau viSaye pratyabhijJava bAdhyate // zabdAbhAvasya grahaNAt pratyabhijJAyAzca pUrvAnusandhAnAdisavyapekSatvAt / api 15 ca pratyabhijJA vyabhicarati karmAdiSu gRhyate / tenAsyAM zabde'pyabhAvapratyayopahatavapuSi kaH samAzvAsaH / na cedaM pratyakSe'pyanai kAntikatvodbhAvanam, api tu vinAzapratyayapratihataprabhAvA pratyabhijJA nityatvaM karmAdiSviva zabde'pi na sAdhayituM prabhavatIti dRSTAntasya ko'vasaraH ? satyam, grAhikAstu bhavAdRzAH svayamanavabudhyamAnA evaM buddhynte| __ yattu pravRddharabhasatayA buddhikarmAdAvapi nityatvasamarthanaM tadatyantamalaukikamityuktam / 20 niyamo nanu kiMkRta iti / vinAzadhIreva bAdhikA na pratyabhijJA ityevNruupH| maivaM vinAzitAbuddhiriti / pratyuccAraNaM hi zabdA bhinnA upalabhyante, sati / caikye bhedabuddhirnAnuguNeti bhedbuddhivinaashaavgmsyopodvlikaa| sA ceyamiti yathA pratya- 25 bhijJA sAdRzyAdinApyupapadyata ityanyathAsiddhA naivaM vinAzavIrityarthaH / Page #367 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ tRtIyam kiM nAma zabdanityatvasamarthanatRSAturaH / jaGgamaM sthAvaraJcaiva sakalaM pAtumicchasi // tasmAdalamatirabhasavRttAbhirAbhirbuddhikarmAdinityatvasamarthanakathAbhiH / zabdAnAmabhivyaktipakSanirasanam yatpunarabhivyaktipakSe zabdasya grahaNe niyamAbhAvamAzaGkaya zrotrasaMskAreNa viSayasaMskAreNa ubhayasaMskAreNa vA niyataM grahaNamupavaNitaM tadvaJcanAmAtram, samAnadezAnAM samAnendriyagrAhyANAM pratiniyatavyaJjakavyaGgayatvAdarzanAt, ye punaratra gandhA udAhRtAste samAnendriyagrAhyA bhavanti na samAnadezAH / ekabhUmyAzritatvena tulydeshtvklpne| bhavet samAnadezatvaM himavadvindhyayorapi // ekatve'pi bhuvo bhAnti padArthAH pArthivAH pRthak / vyajyante tadadhiSThAnA gandhAstaistainibandhanaH // bhavantvanAzritAH zabdA yadi vAkAzasaMzritAH / sarvathA bhinnadezatvameSAM vaktuM na zakyate // nanu yarthakatve'pi nabhasaH tadbhAgakalpanayA pratipuruSaM zrotrendriyabheda evaM tadbhAgakalpanayaiva zabdAnAmapi asamAnadezatvAnniyatavyaJjakavyaGgayatA bhaviSyati / naivamupapadyate yatraiva vaktamukhAkAzadeze zrotRzrotrAkAzadeze vA gozabda upalabdhaH tatravAzvazabda idAnImupalabhyate na punaratimuktakusume ya upalabdho gandhaH sa bandhake madhUke vA kadAcidupalabhyata iti / tasmAt samAnadezatvAnna vyaktau niyamo bhavet / utpattau tu vyavasthAyAM tadbhada upapadyate // nAdaH saMskriyatAM zabdaH zrotraM vA dvayameva vaa| sarvathA niyamo nAsti vyaJjakeSviti nizcayaH // ye punaratra gandhA udAhRtA iti / yathA dagdhabhuvo jalasamparkAd gandhAbhivyakti10 stailasya cAtapayogAditi / Page #368 -------------------------------------------------------------------------- ________________ 317 Ahnikam ] pramANaprakaraNam vyavasthA vyaJjakAnAM ceducyte'dRssttkaaritaa| utpattau dRzyamAnAyAM dRSTamapyavirodhakam // na ca stimitamArutApanayanavyatiriktaH kazcana zrotrasaMskAro vidyate / tatra cAtiprasaGga ukta eva atiriktasaMskArakalpanAyAntvadRSTakalpanA, sthire ca zabdasaMskAragrahaNamiti punaranabhivyaktasyApi gozabdasya zravaNaM syAt, tadgrahaNahetoH / saMskArasya sthiratvAt, tatkSaNikatve tu zabdakSaNikataiva sAdhvI pratIyamAnatvAt / yattu bhartRmitrastameva saMskAraM zrotrendriyamabhyupaiti tadidamapUrva kimapi pANDityam / indriyasya hi saMskAryasya kalpanamanupapannam / anazvaratve tu zazvadeva zabdakolAhalaprasaGga iti yatkiJcidetat, bhaTTenaiva sopahAsameSa dUSitaH iti kimatra vimrdain| yadapi bhaTTa Aha yadi tvavazyaM vktvystaakikoktivipryyH| tato vedAnusAreNa kAryA dikazrotratAmatiH // iti tadapyasAmpratam dizAM kaaryaantraakssepaadaagmaanyprtvtH| AhopuruSikAmAtraM digdravyazrotrakalpanam // bhaTTena sopahAsameSa dUSita iti / yathAha bhaTTaH anumeva ca saMskAraM zabdagrahaNakAraNam // kecitta paNDitammanyAH zrotramityeva manvate / saMjJAsaJcAraNAdeSa bahumAnaH svacetasi / / mudhaiSAM bahumAno'yaM vastvanutpAdya kiJcana / saMskAravyatirikte ca sarvalokasya vastuni // zrotrazabdaH prasiddho'yaM svAcchAndyenApanIyate / tato vedAnusAreNeti / 'dizaH zrotram' iti vedAnusAreNa / dizaH kAryAntarAkSepAditi / kAryAntareNa pUrvAparAdipratyayena digAkSipyate 25 sattayA vyvsthaapyte| AkAzasya tu zabdavyatirekeNAnyat kAryAntaraM nAstIti / Page #369 -------------------------------------------------------------------------- ________________ 5 nyAyamaJjaryAM [ tRtIyam __ indriyANAM bhautikatvasya sAdhayiSyamANatvAd dizazcAmUrtatvAnendriyaprakRtitvam, vyApakatvAvizeSe vA kAlAtmanorapi tthaabhaavprsnggH| tayoranyatra vyApArakatvAnnendriyaprakRtitvamiti ced, digdravye'pi tulyametat, Agamasya cAnyaparatvam yathA hi sUrya cakSurgamayatAda dizaH zrotramiti paThyate evamantarikSamasUniti ca paThyata eva, na cAsavo'ntarikSaprakRtikAH pavanAtmakatvAt / tasmAt kRtaM dishaa| AkAzadeza eva karNazaSkulyavacchinnaH zabdanimittopabhogatApakadharmAdharmopanibaddhaH zrotramityuktam / nanu dharmAdharmakRtazrotraniyamavadabhivyaktiniyamo'pi zabdasya tatkRta eva bhaviSyati, ki miti tadaniyamo nityatvapakSe codhate iti, naitadyuktam / cakSurA10 dIndriyANAM vaikalyamadRSTanibandhanamandhakAraprabhRtiSu dRzyate, na punaH padArthasthitira dRSTavazAda viprivrtte| vyaJjakadharmAtikame hi himamapi zaityaM svadharmamatikAmet / vyaJjakeSu niyamo na dRSTa ityuktam, dRSTe ca vargabhede niyatopalabdhihetau sambhavati sati kimayamadRSTamastake bhAra Aropyate ? kathaJcAbhivyaktipakSe tIvramandavibhAgaH, tIvratAdayo hi varNadharmA vA syuH, dhvanidharmA vA / varNadharmatve tIvragakArAdanyatvaM mndsyetysmnmtaanuprveshH| dhvanidharmatvapakSe tu zrotreNa grahaNaM katham / na hi vAyugato vegaH zravaNenopalabhyate // yattu vyaktidharmAH kRzatvasthUlatvAdayo jAtAvupalabhyate iti darzitaM tat kAmamupapadyetApi jAteya'ktastaddharmANAJca samAnendriyagrAhyatvAt / iha tu sparzanagrAhyaH pavano'tIndriyo'tha vaa| taddharmAH zrAvaNe zabde gRhyanta iti vismayaH // 15 Agamasya caa'nyprtvm| anena hi 'sUryaM te cakSurgamayatAd dizaH zrotram' ityAdinA pazusaMjJapanakAle zamitA protsAhyate 'te tava pazoH sambandhi cakSurayaM zamitA sUrya gamayatAt' iti; na ca bhavatA zamitrA asya pazorapakAraH kriyate pratyutopakAra eva, etaccharIrAvayavAnAM deva mUrtiprAptihetutvAd bhvtH| pazunihantA adhvaryukarmakaraH shmitetyucyte| - Page #370 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 316 yattu buddhireva tIvramandavatIti tadatIva subhASitam, asati viSayabhede buddhibhedaanupptteH| kiJca nityaparokSA te buddhirevaJca nAdavat / tadagrahAnna tIvAditaddharmagrahasambhavaH // aho tIvrAdayastIve prapAte patitA amii| yo gRhyate na taddharmA yaddharmAH sa na gRhyate // yazcAbhibhavavRttAntastvanmate mrutaamsau| anile cAbhibhUte'pi zabdo na zrUyate katham // dIpe'bhibhUte raviNA na hi rUpaM na gRhyte| niyatavyaJjakatvantu pratikSiptamadarzanAt // yattu zaGkhAdizabdAnAM shrotrgraahytvsiddhye| zabdatvaM tatra tadgrAhyamityavAdi tadapyasat // satyaM vadata dRSTaM vA zrutaM vA kvacidIdRzam / Azrayasya parokSatve tatsAmAnyopalambhanam // zabdo na te'styavarNAtmA na zabdo varNasambhavaH / na nAdavRtti zabdatvamiti tadgrahaNaM katham // abhivyaGgayApekSayA kAryapakSa eva zabdasya laghutaraH ___ yat punaridaM sandhAritaM vyaGgayakAryapakSayoH kva zabdagrahaNe gurvI kalpanA bhavati kva vA laghvIti, tadapi maulapramANavicArasApekSatvAdaprayojakam / yadi maulapramANena sAdhitA nityshbdtaa| tvaduktA kalpanA sAdhvI maduktA tu viparyaye // koSThayena ca bahiH prasaratA samIraNena sarvataH smimitamArutApasaraNaM kriyate ityetadeva tAvadalaukikaM kalpitam, 'agnerUddhajvalanam, vAyostiryaggamanama; aNumanasozcAdyaM karmetyadRSTakAritAni'' iti marutAM tiryaggamanasvabhAvatvAdUrdhvamadhazca zabdazravaNaM na bhavet / yAvanna veginAnyena prerito maatrishvnaa| tAvannaisargiko vAyurna tiryaggatimujjhati // Page #371 -------------------------------------------------------------------------- ________________ 320 nyAyamaJjayAM [ tRtIyam adhomukhaprayukto'pi zabda UvaM prtiiyte| uttAnavadanokto'pi nAdho na zrUyate ca sH|| kadambagolakAkArazabdArambho hi sambhavet / na punardazyate loke tAdRzI marutAM gtiH|| aaknntthaanddhniirndhrcrmaavRtmukhoditH| zabdo yaH zrUyate tatra na koSThyAnilasarpaNam // kuDyAdipratibandhena vAyoraprasaraNaM bhavadbhirapi kathitameva, nirvivaracarmapuToparuddho'pyasau na prsret| api ca sarvatoniruddhanavadvArasyApi jaThare guragurAzabdo mandAgneH zrUyate, 10 atra kuto vyaJjakAnAM koSThyapavanAnAM nissRtiH ? romakUpaniHsRtAnAmapi sUkSma tayA stimitabAhyavAyvapasaraNasAmarthyAbhAvaH / kiJca manAgapi bahirvAyau vAti na zabdazravaNaM syaaditi| durbalo'pi bAhyaH pavanaH prabalAdapi koSThayavAyorbalIyAn bhavatIti kathaM tenApasAryeta ? anye eva sUkSmA vAyavaH zabdAvaraNakAriNo, na punarete paridRzyamAnAH zyAmAH (?) zyAmAkalatAlAsyopadezino mAtarizvAna iti cenna, 15 vizeSa pramANAbhAvAt / yaJca sUkSmA api vAyavaH tirodadhati taM sutarAM balIyAMso'pi vivRNuyuriti yatkiJcidetat / tasmAt sajAtIyazabdasantAnArambhapakSa eva yuktynugunnH| tathA hi sajAtIyaguNArambhiNo guNAstAvad dRzyanta eva ruupaadyH| amUrtApi ca buddhirbudhyantaramArabhamANA dRzyate, pradezAntare'pi saiva kAryamArabhate, pathi gacchato devadattAderekasmAd AtmapradezAt pradezAntare buddhyutpAdadarzanAt / kAryArambha20 viratirapi bhavati, adRSTAdhInasaMsargANAM sahakAriNAmanavasthAnAt / tIvraNApi zanairevamatIvrArambhasambhavaH / siidtscivsaamrthysaapeksskssiinnvRttinaa|| pradezAntare ca saiva kAryamArabhata iti / gacchato dhUmAdidarzanAdavinAbhAvasambandhagrahaNadvAreNa yatra dhUmadarzanaM jAtaM tato dezAnniHsRtasya dezAntare vahnayAdibuddhi25 darzanAditi / sIdatsaciveti / sacivAH sahakAriNaH, sIdadarzanavad yat sAmarthya tat sApekSatayA mandA vRttiH svasAmarthyamiti yasya / Page #372 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 321 Ahnikam ] vIcIsantAnadRSTAntaH kiJcit sAmyAdudAhRtaH / na tu vegAdisAmarthya zabdAnAmastyapAmiva // yattu kuDayAdivyavadhAne kimiti viramati zabdasantAnArambha iti, naiSa doSaH, nirAvaraNasya hi vyomnaH zabdArambhe samavAyikAraNatvaM tathAdarzanAta kalpyate nAkAzamAtrasyeti / zabde guNatvasiddhiH *kimetahi zabdasya guNatve pramANam, parizeSAnumAnamiti bruumH| prasaktayordravyakarmaNoH pratiSedhe sAmAnyAdAvaprasaGgAcca guNa evAvaziSyate shbdH| kathaM punarna dravyaM zabdaH ekadravyatvAt ? adravyaM vA bhavati dravyam, AkAzaparamANvAdi, anekadravyaM vA dvayaNukAdi kaarydrvym| ekadravyaM tu zabda ekAkAzAzritatvAt, 10 tasmAnna dravyama / nApi karma zabdaH zabdAntarajanakatvAt / karmaNo hi samAnajAtyArambhakatvaM nAsti / sattAzabdatvAdisAmAnyasambandhAcca sAmAnyAditrayaprasaGgo'sya nAstIti pArizeSyAd guNa eva zabdaH / * yadapi guNatvamasiddhaM zabdasyeti, tatra kecid AzritatvAd gunntvmaacksste| tadayuktam AzritatvaM guNatve hi na prayojakamiSyate / SaNNAmapi padArthAnAmAzritatvasya sambhavAta // dikkAlaparamANvAdinityadravyAtirekiNaH / AzritAHSaDapoSyante padArthAH kaNabhojinA // ___15 adravyaM vA bhavati dravyamiti / na vidyate janakaM dravyaM yasya / anekadravyaM janakaM 2 yasyeti ca vigrahonekadravyamityatra / AzritAH SaDapISyante padArthAH kaNabhojineti / taduktam -"SaNNAmAzritatvamanyatra nityadravyebhyaH" iti / *. TIkAkAradhRtagranthapratIkakramamanusRtyaivAsmAbhiratra granthakramo nirdiSTa iti mantavyam / Page #373 -------------------------------------------------------------------------- ________________ 322 nyAyanajar2yA [ tRtIyam na ca vyomAzritatvamapi zabdasya pratyakSam, apratyakSe nabhasi tdaashrittvsyaapyprtyksstvaat| kathamAdhArapArokSye zabdapratyakSateti cet / yathaivAtmaparokSatve buddhyAderupalambhanam // etadevAsiddhamiti ced alaM vAdAntaragamanena, upariSTAnniNeSyamANatvAt / nanu guNatvasiddhau satyAmAkAzAzritatvaM zabdasya bhaviSyati, guNasya dravyAnAzritasyAdarzanAt, pRthivyAdInAJca zabdAzrayatvAnupapatteH / tatazca guNatve satyekadravyatvam, ekadravyatve sati guNatvamitItaretarAzrayatvam / tathA ca samAnajAtIyA rambhakatvamapi guNatvasiddhimUlameva, guNatve sati zabdarayAkAzAzritatvAt tadAtmakena 10 zrotreNa grahaNam, tacca dezAntaragatasaMyogavibhAgaprabhavasya zabdasya santAnamantareNa zrotradezaprAptyabhAvAnna siddhyatIti guNatvasiddhimUlA sntaanklpnaa| santAnakalpanAyAJca samAnajAtyArambhakatvAt karmavyavacchede sati gunntvsiddhiritiitretraashrytvmev| ucyate / nobhayatrApyeSa doSaH / zrotragrAhyatvAdeva zabdasyAkAzAzritatvaM 15 kalpyate, samAnajAtIyArambhakatvaJca guNatvAt / AkAzaikadezo hi zrotramiti prasAdhitametat / prApyakAritvaJcendriyANAM vakSyate / na cAkAzAnAzritatve zabdasya zrotreNa prAptirbhavati, na cAprAptasya grahaNamiti tadAcitatvaM kalpyate / evaM samAnajAtIyArambhakatvamapi tata eva zrAvaNatvAt dUravartinaH zabdasya zravaNe sati kalpyate na tu guNatvAditi netaretarAzrayatvam / kAryatvAdAkAzAzritatvaM kalpyate 2 / ityeke| nanu kAryatvAdapyAkAzAzitatvakalpanAyAM tadavasthamevetaretarAzrayatvam / kAryatvAdAkAzAdi tatkam, AkAzAzritatve sati niyatagrahaNamUlaM pUrvarItyA kaarytvmiti| naitadevam / bhedavinAzapratibhAsAbhyAmeva kAryatvasiddheH / kimarthastahi niyatagrahaNamUlamiti / niyatadezaM yadetacchabdasya grahaNamasya kAryatvameva mUlaM 25 hetu:, nityatvapakSe hi madreSkabhivyatto gozAda: kazmIreSu zrUyetetyAdinA niyatadezatayA grahaNAbhAvaH prtipaaditH| Page #374 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 323 niyatagrahaNasamarthanAya ayamiyAnprayAsaH kriyate ? niyatagrahaNamapi kAryapakSAnuguNamiti darzayitum / na punareSeva kAryatve yuktirityalaM suukssmekssikyaa| apara Aha parispandavilakSaNasya pratyakSatvAdakarmatvaM zabdasya sAdhyate, na samAnajAtIyArambhakatvAditItaretarAzrayasparzo'pi nAstIti / tasmAt sarvathA parizeSAnumAnAcchabdasya guNatvasiddhiH / kathaM tamusya mahattvAdiyogo nirguNA guNA iti kANAdAH, asti hi pratItirmahAna zabda iti ? samAnajAtIyaguNAbhiprAyaM tata kaNAdavacana miti na doSaH, tasmAdAkAzaguNaH zabdaH / api ca yathAtmaguNatA hocchAdveSAderupapatsyate / zabdo nayena tenaiva bhaviSyati nabhoguNaH // __10 ye tu samAnajAtIyazabdArambhakatvaniSedhahetavaH zabdatvAdityAdayaH parairupanyastAsteSAmaprayojakatvAnna sAdhanatvam / itthaM santAnavRttyA ca zabdagrahaNasambhave / kalpanAlpatarAsmAkaM na zabdavyaktivAdinAm // zAkyakApilanirgranthagrathitaprakriyAM prati / yattu dUSaNamAkhyAtamasmAkaM priyameva tat // tasmAt kAryapakSe niyatagrahaNopapatteH, abhivyaktipakSe ca tadabhAvAt kArya eva zabda iti sthitm| zabdAnityatAyAM sUtrakArasammatiH tadidamuktaM sUtrakRtA 'AdimattvAdandriyakatvAt kRtakavadupacArAccAnityaH 20 zabda' iti| AdimattvAditi / saMyogavibhAgAdInAM zabde kArakatvaM na vyaJjakatvamiti darzitam, atazca na prayatnAntarIyakatvamanaikAntikam aindriya 15 na samAnajAtIyArambhakatvAditi / samAnajAtIyArambhakatvenAkarmatvasAdhane hItaretarAzrayatvaM syAditi bhAvaH / AdimattvAditi / Adi: anutpannasyotpAdaH / na prayatnAnantarIyakatvam ana- 25 Page #375 -------------------------------------------------------------------------- ________________ 324 nyAyamaJjayAM [ tRtIyam katvAditi / kAryapakSe eva zabdasya niyataM grahaNamityuktam, pratipuruSaM pratyuccAra. NaJca zabdabhedasyandriyakatvAditi vA hetvarthaH / tena pratyabhijJAdurAzA zrotriyANAmapAkRtA bhavati / kRtakavadupacArAditi / tIvramandavibhAgAbhibhavAdivyavahAradarzanAt sukhaduHkhAdivadanityaH zabda iti darzitam / tathA "prAguccAraNAdanupalabdhaH, AvaraNAnupalabdhezca" ityanena sUtrega zabdAbhAvakRtameva tadagrahaNamiti / na hi stimitA vAyavaH zabdamAvarItumarhanti, mUrta hi mUrtena vyavadhIyate nAmUrtamAkAzAdivat / na ca prakRtyaivAkAzAdivadatIndriyaH zabdaH, tasnAt kSaNikapratItestatkAlameva zabdasyAvasthAnamityasthAnahetorapi nAnyathAsiddhatvam / vAttikakRtA zabdA nityatve sAdhanamabhihitam, anityaH zabdo jAtimatve satyasmadAdibAhyakaraNapratyakSa10 tvAd ghttvditi| ___ yattvatra jAtInAmapi jAtimattvAdanakAntikamudbhAvitam 'ekArthasamavAyena jAtirjAtimatI yataH' iti tadatyantamanupapannam, nissAmAnyAni sAmAnyAdInIti suprasiddhatvAt, na hi ghaTe ghaTatvapArthivatve sta iti ghaTatvasAmAnye'pi pArthivatvasAmAnyamastIti zakyate vaktum / ato niravadya evAyaM hetuH / tena yaducyate jaatimttvaindriytvaadivstusnmaatrbndhnm| zabdAnityatvasiddhyarthaM, ko vade yo na tArkikaH // iti tadaviditatArkikaparispandasya vyAhRtam / iha tvaprayojakA hetavo bhavanti / zastanoccAritastasmAd gozabdo'dyApi varttate / gozabdajJAnagamyatvAd yathokto'dyeSa gauriti // 20 kAntikamiti / abhivyaGgye'pi bhAvAditi / yaduktam AvaraNAnupalabdhazceti sUtrA vayavam 'na hi stimitA vAyavaH' ityanena vyAkhyAtumAha / vAtikakRtApIti udyotkrenn| ekArthasamavAyena ityasyottaramardham 'AdhAratvamayocyeta nAmUrtAdhIyate hyasau' iti / ekasmin gavAdAvaNe samavetA yA sattA gotvena saha, tayA jAtimattA gotvena saha, 25 tayA jAtimattA gotvAdInAm / vastusanmAtrabandhanamiti / jAtimattvAdinA vastunaH sanmAnaM sAdhayituM zakyate, na punaranityatvAdivizeSa ityarthaH / Page #376 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam vijJAnagrAhyatA nAma vastusvAbhAvyabandhanA / nityatve kRtakatve vA na khalveSA prayojikA // aprayojakatA caivamprAyANAM caivamucyate / svayate prayujyante hetutveneti kintvidam // evaM nityatve durbalo yuktimArgaH tasmAn mantavyaH kArya eveti zabdaH / vAcoyuktatve vaidiko yo'nuvAdaH nyAye prayukte kiMphalastatprayogaH // nAbhAvAditi yaduktaM tadapi nRttam / anityasyApi zabdasya na kSaNikatvam kSaNabhaGgabhAvasyAbhAvAdapi zabdasya kSaNikatAM na vaktumalam / sthUlavi- 10 sUkSmavinAzApekSI nAzaH sthUlasthirasya kumbhAdeH / prakRtitaralasya nAzaH zabdasya sa eva hi sthUlaH // sattvAdyadi kSaNikatAM kathayet puro vA zabdastadaiSa kathamakSaNiko'bhidheyaH / gatyantarAd yadi tadeva hi tahi cintyaM fi prauDhavAdibahumAnaparigraheNa // nyAye pratyukte kiphalastatprayoga 'nyAyokte liGgadarzanam' iti bhavadbhireva vyavasthApitatvAt / na ca zabdanityatvasiddhau nyAyo'sti ato niSphalo 'vAcAvirUpanityayA, ityAdiliGgadarzanopanyAsaH / 325 sattvAd yadIti / na hi bauddhAnAM sthUlavinAzadarzanameva kSaNikatve heturapi tu sattvAdyapItyAha / gatyantarAdanityatve'rthapratyAyakatvAnupapattilakSaNAt / zaktyantarAditi vA pAThe zaktyantarAdarthapratyAyanasAmarthyalakSaNAt / kiM prauDhavAdibahumAnaparigraheNa / 5 15 20 Page #377 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ tRtIyam alamativitatoktyA tyajyatAM nityavAdaH kRtaka iti nayagRhyatAmeSa shbdH| . sati ca kRtakabhAve tasya kartA purANaH kaviraviralazaktiryukta evendumauliH // iti zrIjayantabhaTTaviracitAyAM nyAyamaJjaryA tRtIyamAhnikam / 5 matpakSo yukto yAvad bhavatpakSaH sarvathaiva nopapadyata iti vAdena yaH prauDhavAdyahamiti baTamAnastadAzrayaNena / kaviH kraantdrshnH|| bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarIgranthibhane tRtIyamAhnikam / Page #378 -------------------------------------------------------------------------- ________________ caturthamAhnikam zabdAnAmanityatvAt vedAH kartu pUrvakAH evaM kRtakatve varNAnAM sAdhite sati varNAtmanaH padAt prabhRti sarvatra puruSasya svAtantryaM siddhaM bhavati / padanityatvapakSe'pi vAkye tad racanAtmake / kartRtvasambhavAt puMso vedaH kathamakRtrimaH // tathA ca vaidikyo racanA: kartRpUrvikAH racanAtvAllaukikaracanAvat / eSa ca paJcalakSaNo hetuH prayojakazceti gamaka eva na hetvAbhAsaH / na tAvadayamasiddho hetuH 'zanno devIrabhISTaye' ityAdiSu vedavAkyasandarbheSu padaracanAyAH svarakramAdivizeSavatyAH pratyakSatvena pakSe hetoH vartamAnatvAt / nApi viruddha: kartRtvavati sapakSe kumArasambhavAdau racanAtvasya vidyamAnatvAt / nApyanaikAntikaH kartRrahiteSu gaganAdiSu gaganakusumAdiSu vA racanAyA adRSTatvAt / nApi kAlAtyayApadiSTaH pratyakSeNAgamena vA vede vaktrabhAvanizcayAnutpAdAt / nApi satpratipakSaH prakaraNacintAheto: sthANupuruSavizeSAnupalabdheriva hetutvenAnabhidhAnAt / nApi paramANvanityatAyAmiva mUrttatvam prayojakamidaM sAdhanam, racanAvizeSANAM kartR vyApArasAdhyatvAvadhAraNAt / yathA dhUmasya jvalanAdhIna AtmalAbho jJaptistu dhUmAdagnestatheha kartradhInA racanAnAmabhinivRttiH, pratItistu tAbhyaH kartturiti / tasmAt prayojaka evAyaM hetuH / vedAnAmapauruSeyatve mImAMsakAnAM pakSaH 15 nanu satpratipakSatve vivadante ca, tathA ca mImAMsakaH pratiheturiha gIyate / vedasyAdhyayanaM sarvaM gurvadhyayanapUrvakam / vedAdhyayanavAcyatvAdadhunAdhyayanaM yathA // iti / 5 jaTAjUTabharasyandadgaGgAmbughanaduddine / ullasaccandrakaM vande nIlakaNThasya tANDavam // // OM namaH zivAya // prakaraNacintAhetoriti / yata eva prakaraNe pakSe cintA 10 20 Page #379 -------------------------------------------------------------------------- ________________ 328 nyAyamaJja [caturtham netadyuktam, evamprAyANAM prayogANAmaprayojakatvAt / na hi tacchabdavAcyatvakRtamanAditvamupapadyate / anaikAntikazcAyaM hetu rate'pyevamabhidhAtuM zakyatvAt, bhAratAdhyayanaM sarvaM gurvadhyayanapUrvakaM bhAratAdhyayanavAcyatvAda, idAnIntanabhAratAdhyayanavaditi, nanu bhArate kartRsmRtiravigItA vidyate / yadyevaM vede'pi prajApatiH kartA smaryata eva / atha vaidikamantrArthavAdamUleyaM prajApatismRitiH, prajApatinA catvAro vedA asRjyanta catvAro varNAzcatvAra AzramA iti tatra paatthaaditi| ucyate / hanta tahi bhArate'pi tatra vacanamUlava pArAzaryasmRtiriti zakyate vaktum / yathA prajApatide tatra tatra prshsyte| bhArate'pi tathA vyAsastatra tatra prazasyate // atha praNetA vedasya na dRSTaH kenacit kvacit / dvaipAyano'pi kiM dRSTo bhavat pitRpitAmahaiH // sarveSAmavigItA cet smRtiH satyavatIsute / prajApatirapi sraSTA loke sarvatra gIyate // AH kimiti sadasadvivekavikalazAkaTikAdipravAdavipralabdha evaM bhrAmyasi? kila svalpamapi karma pitrA mAtrA vopadizyamAnaM tadvacanapratyayAdanuSThIyate ? tadayamiyAnanekaklezavittavyayAdinirvayoM vaidikaH karmakalApa evameva tadupadezinamAptamasmRtvaiva kriyata iti mahAn pramAdaH / evaJcoccAvacakaviracitajarata pustakalikhitakAvyavad asmaryamANakartRkeNa vedena vyavahArAnupapatteravazyasmaraNIyastatra kartA syAt / na ca kadAcana vedeSu vyavahAravicchedaH sambhAvyate, yena tatkRtaM jarat kUpArAmAdiSviva teSu karbasmaraNaM syAt / tasmAdavazyaM smaryaMta kartA, na ca saMsmaryate smattuM zakyate vA / smRtihi bhavantI tadanubhavamUlA bhavati na ca mUle'pi 15 saMzayaH / avigItA avipratipattyA sthitaa| nanu sRSTikAle kartRdarzana 'smRtemUlaM bhaviSyatItyAha na ca mUla iti prathamata ityrthH| __25 Page #380 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 329 10 katranubhavaH kasyacijjAtaH sargAderabhAvAt, bhAve vA karturazarIratvena drshnyogytvaabhaavaat| sazarIratvapakSe vA puruSaH ko'pi taadRshH| tadAnIM dRzyamAno'pi vedaM kurvanna dRzyate // adhIyamAne dRSTe'smistadA saMzerate jnaaH| kimeSa racayed vedamuta vAnyakRtaM paThet // yatkRtaM vA paThedeSa tasminnapi hi saMzayaH / bhaGgayA cedamanAditvamunmIladiva dRzyate // asatyAdipramANe ca kartRtAnubhavaM prati / smRtiH prabandhasiddhApi spRzatyandhaparamparAm // yogibhirgrahaNaM karturityetadapi durvacam / kartRtA hRdi durbodhA kathaM gRhyeta tairapi // yogibhiH sA gRhIteti vayametana manmahe / amanvAnAca gacchema visrabdhAstatpathaM katham // vedAt karbavabodhe tu spssttmnyonysNshrym| tato vedapramANatvaM vedAt kartuzca nishcyH|| tasmAtpaurvAparyaparyAlocanArahitayathAzrutamantrArthavAdamUlA bhrAntireSA na punaH paramArthataH kazcit kaJcidvedasya kartAraM smarati / tasmAdakRtakA vedAH, avazyasmaraNIyasyApi karturasmaraNAt / na ca vyadhikaraNo heturasmaryamANakartRkatvAdityevaM saadhnpryogaat| 20 tasmAt paurvAparyaparyAlocaneti / vidhAyakavAkyAnaGgatvena kevalAnAM mantrArthavAdAnAM vizvatazcakSurityAdInAM adarzanAd 'raudraM caru nirvapet' ityAdividhivAkyaikavAkyatayA vyavasthitAnapi tAn pRthag gRhItvA bhrAmyanti / yathA 'ghRtaghaTImAnaya, yAvad ApaNAd ghRtaM gRhyeta' ityetadvAkyaikavAkyatayA 'ghRtaghaTImAnaya' iti sthitaM riktaghRtaghaTIsaMpratyAyakaM pRthak kriyamANaM pUrNaghRtaghaTIbhramaM janayati / 25 42 Page #381 -------------------------------------------------------------------------- ________________ 330 nyAyAjA [ caturthama vedapauruSeyatvasiddhau yuktiH ___atrocyate, api tadgurvadhyayanapUrvakatvaM sAdhanamupekSitaM yAjJikaH, ayamabhinavo heturasmaryamANakartRkatvAditi prayuktaH / tasmAdastu nAma / nainAna hetvantaropanyAsino nigRhImaH / akSudrakatheyaM prastutA / ayamapi tu asmImANakartRkatvAditi hetuH kiM 5 svatantra evAkartRkatvasiddhaye prayojyate utAsmadupacaritaracanAtvapratighAtAyeti ? tatra na tAvadanumAnamanumAnAntaraparipandhi kastumuditam, pratyakSAgAmavadanumAnasyApyanumAnabAdhakatvAnupapatteH / nahi tulyAlayoranumAnayorbAdhyabAdhakabhAvastulyabalatvAdeva / atulyabalatve tu yatkRtamanyatarasya daurbalyaM tata eda tadaprAmANyasiddhaH kimanu mAnabAdhayA? tadviDambanArthaM tadabhidhAnamiti cet, tadapyayuktam / ekatra miNi 10 yugapaditaretaravirodhidharmadRyaprayojakahetudvayopanipAtAyogAt / na hi dvayAtmakAni vastUni bhavitumarhanti ityavazyaganyatarastatrAprayojakahetuH, aprayojakatvAdeva tasyAgamakatve ki viDambanArthena hetvantareNa pryuttog| viruddhAvyabhicAryapi nAma na kazciddhatvAbhAsa iti vakSAAmaH, prakaraNasamo'pi na yaH kazcit sattratipakSo hetu riSyate'pi tu saMzayabIjabhUto'nyataravizeSAnupalA nAtyA hetutvena prayujyamAna15 stathocyate iti darzayiSyAmaH / tasmAt parodIritaM hetu nirAcikIrSatA vAdinA tadgatapakSavRttitAdidharmaparIkSaNe manaH khedniiym| na hi pratihetutvAnveSiNA vRthATATayA krtvyaa| nanu kataradanayoH sAdhanayoraprayojakaM racanAtvAdasmaryamANakartRkatvAditi c| ucyate / racanAtvameva prayojakaM na hi puruSamantareNa kvacidakSaravinyAso dRSTaH / bho bhagavantaH sabhyAH kvedaM dRSTaM kva vA zrutaM loke / yad vAkyeSu padAnAM racanA naisagikI bhavati // yadi svAbhAvikI vede padAnAM racanA bhavet / paTe hi hanta tantUnAM kathaM naisargikI na saa|| 'zanno devIrabhiSTaye', 'nArAyaNaM namaskRtya', 'astyuttarasyAM dizi devatAtmA', 25 iti tulye racanAtve kvacit kartRpUrvakatvamaparatra taddhiparyaya iti mahAn vyAmohaH / evaM dhUmo'pi kazcidagnimAn kazcidanagnika ityapi syAt / kimidAnI kumArasambhavatulyo'sau vedaH sampannaH ? aho sarvAstikadhuryeNa vedaprAmANyaM sAdhitaM naiyAyikena / 20 Page #382 -------------------------------------------------------------------------- ________________ 331 Ahnikam ] pramANaprakaraNam alamupahAsena, racanAmAtrameva tulyaM vedasya kumArasambhavena naanyt| na ceyatopahasituM yuktam / kimasya zabdatvaM sAmAnyaM zaGkhazabdasAdhAraNaM nAsti, sattAsAmAnyaM vA sarvasAdhAraNamiti / nanu yAH kAlidAsAdiracanAH krtRpuuvikaaH| tAbhyo vilakSaNaiveyaM racanA bhAti vaidikI // ihAdhyayanavelAyAM rUpAdeva pratIyate / akRtrimatvaM vedasya bhedaistaistairnnygaiH|| nAmAkhyAtopasargAdiprayogagatayo navAH / stutinindApurAkalpaparakRtyAdinItayaH // zAkhAntaroktasApekSavikSiptArthopavarNanam / ityAdayo na dRzyante laukike sannibandhane // tenAdhyetRgaNAH sarve rUpAd vedamakRtrimam / manyante eva loke tu pItaM mImAMsakairyazaH // nAmAkhyAteti / nAmnAmabhinavatvaM sUcayati kRtaNatvasyAgnizabdasya vavacit pryogH| AkhyAtasyAbhinavatvaM hotA yajatu' ityatrArthe 'hotaH yakSat' iti pryoge| 15 upasargasya 'saM te vAyurvAtena gacchatAm' ityAdau vyavahitasya pryogH| stutiH prazaMsA yathA-'sarvajitA vai devAH samayajan sarvasyAptyai sarvasya jityai sarvamevaitenApnoti sarvaM jayati' ityAdi / aniSTaphalavAdo nindaa| 'sa eSa vAva prathamo yajJAnAM yajjyotiSTomo ya etenAniSTvA'nyena yajate sa garne patatyayamevaitajjIyate vA pramIyate vA' ityAdi / anyakatR kasya vyAhatasya vidhervAdaH prkRtiH| "hutvA vapAmevAgre'bhidhArayanti atha 20 pRSadAjyaM tadu ha kaThacarakAdhvaryavaH pRSadAjyamevAgre'bhighArayanti prANA vai pRSadAjyamiti vadantaH" ityAdi / aitihyasamAcarito vidhiH puraaklpH| 'tasmAdvA etena purA brAhmaNA bahiSpavamAnaM sAmastomamastauSan yone yajJaM pratanavAmahe" ityAdi nyAyabhASyoktAni stutyaayudaahrnnaani| viziSTanAmadheyakatR samba dhanirvaya'karmapratipAdakasAmAnyakatR mAtranivartyakarmapratipAdakayorarthadvAreNa vAkyayostu mImAMsakAH parakRtipurAkalpatA- 5 maahuH| AdigrahaNamanuvAdAdiparigrahArtham / zAkhAntaroktisApekSeti / zAkhAntarokti Page #383 -------------------------------------------------------------------------- ________________ 332 nyAyamaJjayAM [caturtham vedA na paThitA yaistu tvAdazaiH kuNThabuddhibhiH / kAryatvaM bruvate te'sya racanAsAmyamohitAH // ucyate / mImAMsakA yazaH pibantu payo vA pibantu buddhijADyApanayanAya brAhmoghRtaM vA pibantu vedastu puruSapraNIta eva nAtra bhrAntiH / yathA ghaTAdisaMsthAnAd bhinnamapyacalAdiSu / saMsthAnaM kartR mat siddhaM vede'pi racanA tathA // yaccAtra kiJcid vaktavyaM tatpUrvameva savistaramuktam / api ca yad vilakSaNeyaM racanA tadvilakSaNa eva kartAnumIyatAM na punastadapalApo yukta ityapyuktam / yAzcaitA nirvivAdasiddhakartRkAH kAlidAsAdiracanAH camatkAriNya stAsAmanyonya10 visadRzaM rUpamupalabhyata eva / amRteneva saMsiktAzcandaneneva cacitAH / candrAMzubhirivoddhRSTAH kAlidAsasya sUktayaH // prakaTarasAnuguNavikaTAkSararacanAcamatkAritasakalakavikulA bANasya vAcaH, ' pratikAvyaJca tAni tAni vaicitryANi dRzyante eva / nAmAkhyAtAdivaicitryabhAtreNa 15 kaJabhAvo vede rUpAdeva pratIyate iti nUtaneyaM vAcoyuktiH / api ca yadi rUpe samAzvasiti bhavato manaH tadAdimad arthAbhidhAnamapi vedasya rUpaM kathaM na parIkSase ? 'babaraH prAvAhaNirakAmayata' 'kusuravindaH auddAlakiH akAmayata, 'purUravo mA mRthA' sApekSatvena vikSipto yo'rthaH / tathAhi sAmavede 'eSa vAva prathamo yajJAnAM yajjyotiSTomaH' iti jyotiSTomasya prAthamyavidhAyaka vAkyam / na ca tatra jyotiSTomo vihito'sti, ataH shaakhaantrvihitsaapeksstaa| babaraH prAvAhaNirakAmayateti pazumAn syAmiti / sa etAmiSTimapazyat sa tAM niravapat sa pazUn pratyapadyatetyAdi vAkyazeSo 'babaraH prAvAhagirakAmayata' itysy| zAkhAntaraprasiddha ityaahuH| pravAhaNasya rAjJo'patyaM praavaanniH| uddAlakasyarSerapatyamauddAlakiH / purUravo mA mRthA iti / purUravo mA mRthA mA pra papto mA tvA vRkAso azivAsa u kSan / na vai straiNAni sakhyAni santi sAlAvRkANAM hRdayAnyetA / iti Page #384 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] iti / pratisarga punasteSAM bhAvAdanAditvamiti cet, pratisarga tahi vedAnyatvamapi bhaviSyati / yathoktam "pratimanvantaraM caiSA zrutiranyA vidhIyate' iti rUpAdakRtrimatvaJca kalpanAkalpitaiva sA / Adimad vastubuddhistu vAcakairakSaraiH sphuttH|| teSAmanyathA vyAkhyAnantu vyAkhyAnameva / paThanta eva tvadhyetArastata Adi- 5 mato'rthAn bahUnavagacchantIti nAnAdirvedaH / tasmAnna racanAtvamaprayojakam / kaJasmaraNameva svaprayojakamasiddhatvAt / siddhamapi vA vede kaJasmaraNamanyathAsiddham, vedakaraNakAlasyAtidavIyastvAt / tatpraNetuzca puMsaH sakalapuruSavilakSaNatvAniyatazarIraparigrahAbhAvAd idantayAsya pANinipiGgalAdivat smaraNaM nAsti, na tu sa nAstyeva, anumAnAgamAbhyAM tadavagamAt / kathaM pakSadharmatayA grahItuM zakyate 10 kaJasmaraNam, taddhayetatpuruSasambandhi vyabhicarati sarvapuruSasambandhi tu duravagamam, sarve pumAMsaH kartAraM vedasya na smarantIti kathaM jAnAti bhavAn ? na hi tava sakalalokahRdayAni pratyakSANi, sarvajJatvaprasaGgAt / na ca yat tvaM na jAnAsi tadanyo'pi na jAnAtIti yuktam, atiprasaGgAt / tasmAdasmaryamANakartRkatvaM durbodhameva / api ca 20 urvazIviyoge kRtamaraNAdhyavasAyaM vihitaprapAtapAtasthaM nizcitahiMsraprANizarIra- 15 pradAnaM rAjAnaM purUravasaM muniniSedhati he purUravaH mA mRthAH prANAn mA tyAkSIH, mA ca prapapta prapAtapAtaM mA ca kRthAH, mA ca patitaM santaM tvAM vRkA hiMsrA: prANinaH azivA bhISaNAH kSan vadhiSuH, yataH strIkRte bhavataitat sarvaM kriyate na ca tAsAM strINAM sambandhIni sakhyAni prItayaH santi / na sthirasnehA yoSita ityrthH| sAlAvRkANAM markaTAnAM hRdayaM cittamiva calA hyetA iti / prapatta iti sibU-aGi 'pataH pum" iti pumAgame ca rUpam , ' u ityanarthako nipAtaH; kSanniti hanterghazlAdeze luDicchAndasaM rUpam / evaM cAdimataH pUrvamanuSThitasyArthasyAbhidhAnAd vedasyApyAdimattvam, asatyarthe tadabhidhAnAsambhavAt, evaMvidhArthapAbhAvitvaM vedasyeti / teSAmanyathA vyAkhyAnaM tviti / tathA ca prAvAhaNirityasya vyAkhyAntaraM kRtm| pravahatIti prAvAhaNirvAyurucyate sa ca nitya eveti / taduktam "paraM tu zrutisAmAnya- 25 mAtram" iti| Page #385 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ caturtham karasmaraNe sati sutarAM vedArthAnuSThAnaM prekSAvatAM zithilIbhavet, na hyakartRka evopadezaH sambhavati, sambhavannapi vA prAmANyanizcayanimittAbhAvAt kathaM visrambhabhUmirau bhavet ? bAdhakAbhAvamAtrAcca na prAmANyanizcayo vacasAmityuktaM prAk / tasmAd AptapratyayAdeva nirvicikitsaM vedArthAnuSThAnaM sapratiSThAnAM sambhavati 5 nAnyatheti / tasmAnna kartrasmaraNasya racanAtvapratipakSatayopanyAsa upapannaH / 334 nApi svatantramevedaM kartra bhAvasAdhanaM bhavitumarhati anupalabdhiriyamanena prakAreNa kilocyate sAnupapannA, mAnena karturupalambhAt, anumAnenApi yadupalabdhaM tadupalabdhameva bhavati / nanu kartra bhAvasmaraNabAdhitatvAdanumAnamidamayuktam / itaretarAzrayaprasaGgAt / anupalabdhau siddhAyAmanumAnanirAsaH, anumAnanirAse ca 10 satyanupalabdhisiddhiH / anumAnaprAmANye'pi samAno doSa iti ced, na tasya pratibandhamahimnA prAmANyasiddheH / na hi tasyAnupalabdhisiddhinirAsApekSaM prAmANyam / tatraitat syAd / na vayaM kartrabhAve prAmANyaM brUmaH / sakalalokapadArthavyavahAriNo hi mImAMsakAH / parantu vedasya pauruSeyatAM bruvANaM pramANaM pRcchAmaH / taccAsya nAstIti balAdanupalabdhyA tadabhAvanizcayo vyavatiSThate iti / syAdetadevaM yadyanumAnaM na syAt uktazca racanAtvAdityanumAnam / 15 20 25 yat punaravAdi vedeSu puruSasya kartRtvamazavayaM grahItumiti, tadapyasAdhu / parokSasya kuvindAderapi abhinavAvarakapaTAdau kArye kathaM kartRtAvagamyate / paTAdiracanAM dRSTvA tasya cet sAnumIyate / vede'pi racanAM dRSTvA kartRtvaM tasya gamyatAm // zarIraparigrahamantareNa prANinAmupadezasya kartumazakyatvAt kadAcidIzvaraH zarIramapi gRhNIyAditi kalpyate / niyatazarIraparigrahAbhAvAcca vyAsAdivadasau na smaryate / tatazca adya sadyaH kaviH kAvye yathA kartteti mIyate / tathA tatkAlajaiH pumbhiH so'pi karteti mAsyate // anupalabdhiriyamaneneti / na cet smaryaMte nAsti tasyopalabdhiH, ato'nupalabdhera bhAvastasya // Page #386 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam yathA parakRtAzaGkA tasmin kAvye vyapeti te / deskRtAzaGkA tathA teSAM vyapaiSyati // parokSamanumAnena yacca buddhayAmahe vayam / pratyakSaM yoginAM taccetyuktaM pratyakSalakSaNe // pratyakSamanumAnazca tadevaM kartRtAmitau / mUlapramANamastIti smRtau nindAparamparA // mantrArthavAdamUlatvaM tata eva na tatsmRteH / yathoditAnumAnAdipramANAntarasambhavAt // ucyate tarhi sarvajJaH sraSTuM prabhavatIdRzam / vicitraM prANibhRtkarmaphalabhogAzrayaM jagat // tatkarmaphala sambandhavidA tadupadezinA / tenaiva vedA racitA iti nAnyasya kalpanA // ekenaiva ca siddhe'rthe dvitIyaM kalpayema kim / aneka kalpanAbIjaM na hi kiJcana vidyate // 10 yadapItaretarAzrayamabhASi puruSokte vede prAmANyaM vedaprAmANyAt puruSasiddhiriti, tadapi na samyak pUrvaM parihRtatvAt / anumAnAt prasiddhe karttari vedavAkyai - statpratIterupodbalana miSyate, na tvAgamaikazaraNa eva kartravagamaH / uktazca pUrvamapi pRthivyAdinA kAryeNa karturanumAnam / vedakartureva pRthivyAdiracayitRtvam kiM yenaiva kartrA pRthivyAdi kAryaM nirmitaM tenaiva vaidikyo racanA nirmitA iti ced ? omityucyate / kimatra pramANamiti cet ? mantrArthavAdamUlatvamiti / 'vizvatazcakSurityA 'dermantrArthavAdAdanyathA gRhItAdIzvarasattAM gRhItvA smarantIti / 335 upodbalana miSyata iti / udgataM balamudbalamadhikamudbalamupodbalaM tasya karaNam upodbalanaM tena / 5 15 20 25 Page #387 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [ caturtham jagatsraSTurekatvameva jagatsarge tAvadeka evezvara iSyate na dvau bahavo vA, bhinnAzayakalpane ekatra vaiyarthyAd, itaratra vyavahAravezasaprasaGgana tata ekasyezvaratvavidhAnAt / tathA hi anekezvaravAdo hi nAtIva hRdynggmH| te cet sadRzasaGkalpAH ko'rthoM bhubhiriishvraiH|| saGkalpayati yadekaH zubhamazubhaM vApi stysngklpH| tat siddhayati tadvibhavAdityaparastatra kiM kuryAt // bhinnAbhiprAyatAyAntu kAryavipratiSedhataH / nUnamekaH svasaGkalpavihatyAnIzvaro bhavet // ekasya kila saGkalpo rAjAyaM kriyatAmiti / hanyatAmiti cAnyasya tau samAvizataH katham // rAjyasaGkalpasAphalye vihatA vadhakAmanA / tasyAH saphalatAyAM vA rAjyasaGkalpaviplavaH // tena citrajagatkAryasaMvAhAnuguNAzayaH / eka evezvaraH sraSTA jagatAmiti sAdhitam // vedakarturapi nAnAtve pramANAbhAvaH evaM jagatsargavat sa eva vedAnAmapyekaH praNetA bhavitumarhati, nAnAtvakalpanAyAM pramANAbhAvAt klpnaagaurvprsnggaacc| tena yaducyate nanvekaH sarvazAkhAnAM karttatyavagataM kutH| bahavo bahabhirgranthAH kathaM na racitA ime // iti tatparihRtaM bhavati / atazcaikakartRkA vedA yataH parasparavyatiSaktArthopadezino dRzyante / ekameva hi karma vedacatuSTayopadiSTaH pRthagbhUtairapyekArthasamavAyi citrajagatkAyati / citraM jagallakSaNaM yat kAryaM tad yairguNaiH samAhartuM zakyate 2 sarvajJatAdibhisteSAmAzayaH sthAnam / Page #388 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] bhiraGgaranvitaM prayujyate / tatra hi hautramRgvedena yajurvedenAdhyaryavam , audgAnaM sAmavedena brahmatvamatharvavedena kriyte| pappalAdAdizAkhAbhedopadiSTaJca tattadaGgajAtaM tatra tatrApekSyate / tatra sarvazAkhApratyayamekaM karmetyAhuH / etaccAdUraevAgre nirNeSyate / ekAbhiprAyabaddhatvaM tena sarvatra gmyte| bhaved bhinnAzayAnAM hi kathamekArthamIlanam // kAvyasamasyApUraNe kA vArteti cet ? tatrApi prathamasyaiva kavestadvastudarzanAt / tadabhiprAyavedI tu so'nyastamanuvartate // anyathAnanvitaM kAvyaM syAd vizvavasukAvyavat / anvitatve tu sA nUnamAdyasyaiva kavermatiH // ihaapyekaashyaabhijnydvitiiyeshvrklpne| ekAbhiprAyataiva syAt kiM syAttatkalpane phalam // tasmAdeka eva kartA sarvazAkhAnAma, kAThakAdivyapadezastu prakRSTAdhyayananibandhano bhaviSyatIti bhvdbhirpyuktm| api ca yathA tarovikSiptAH hotraM hotRkarma yAjyAnuvAkyApAThAdi / Adhvaryavamadhvaryukarma puroDAzAdikaraNaM 15 homazca / audgAtra sudgAtRkarma stotrAdipAThaH / sarvazAkhApratyayamiti / sarvazAkhAdhInaH pratyayaH pratItiryasya / na hyekasyAM zAkhAyAM nirapekSaM karma prtiiyte| kAvyasamasyApUraNa iti / yatraikaH pAdaH kavinA racyate dvau vA ziSTamanyaiH pUryate sA kaavysmsyaa| yathA 'samudrAd vahnirutthitaH' iti 'sItAsamAgamAsahyAdAkarNAkRSTadhanvanaH / rAghavasya zarAGgAraiH' iti pAdatrayeNa pUrayanti / vizvavasukAvyam "jaradgavaH kambalapAdukAbhyAM dvAri sthito gAyati mattakAni' ityAdikam / prasiddhapadArthApekSayAnanvitArthamiti varNayanti, mImAMsakabhASyakRtAsyaivAnanvitArthodAharaNatvena pradarzanAt / prakRSTAdhyayananibandhano bhaviSyatIti / kaThenAsAdhAraNyenaivaiSA zAkhA proktA ziSyebhyo nigditaa| bhavadbhirapyuktam / 'vedAMzcaike sannikarSam puruSAkhyA' iti pUrva- 25 pakSayitvA 'AkhyA pravacanAt' iti siddhAntayadbhiH / 20 43 Page #389 -------------------------------------------------------------------------- ________________ 338 nyAyamaJjAM [ caturtham zAkhA bhavanti na ca kRtsnaM puSpaphalapatramekasyAM zAkhAyAM sannihitaM bhavati kintu kasyAJcit kasyAJcit, evaM vedasyApi zAkhAH pRthagaGgakarmopadezinyo vikSiptAzca / tAsAJca vRkSazAkhAnAmekasmAjjanma bIjataH / tathaiva sarvazAkhAnAmekasmAt puruSottamAt // kartA ya eva jagatAmakhilAtmavRttikarmaprapaJcaparipAkavicitratAjJaH / vizvAtmanA tadupadezaparAH praNItAstenaiva vedaracanA iti yuktametat // AptaM tameva bhagavantamanAdimIzamAzritya vizvasiti vedavacaHsu lokaH / teSAmakartRkatayA na hi kazcidevaM visrambhameti matimAniti varNitaM prAk // evaJca padavAkyaracanAdau tAvad vedeSu puruSApekSitvamupapAditam / 15 zabdArthayoH sambandhasvarUpavicAraH ___ yadapi sambandhakaraNe puruSAnapekSatvamucyate citrabhAnoriva dahanazaktiH zabdasya naisargiko vAcakazaktiH / vyutpattistu vRddhabhya eva vyavaharamANebhya upalabhyate iti kimatra puruSaH kariSyatIti ? tadapyaghaTamAnam, puruSaparighaTitasamayasambandhavyatirekeNa shbdaadrthprtyyaanutptteH| nanu naiva zabdasyArthena sambandhaH kazcidasti, kasyedaM puruSasApekSatvaM tannirapekSatvaM vA cintyate ? na hi zabdArthayoH kuNDabadarayoriva saMyogasvabhAvaH tantupaTayoriva samavAyAtmA vA sambandhaH pratyakSamupalabhyate, tanmUlatvAcca sambandhAntarANyapi na santi / taduktaM mukhe zabdamupalabhAmahe bhUmAvarthamiti / nApyanumIyate zabdasyArthena sambandhaH kSuramodakazabdoccAraNe mukhasya pATanapUraNAnupalambhAt / na ca zabdadeze arthaH sambhavati na cArthadeze zabdaH sthAnakaraNaprayatnAnAM taddhetUnAM ghaTAdyarthadeze'nupalambhAt / vyApakatvantu zabdasya pratiSiddhameva / Page #390 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam ucyate / na saMzleSalakSaNaH zabdArthasambandho'smAbhirabhyupagamyate / tat ki kAryakAraNanimittanaimittikAzrayAzrayibhAvAdayaH zabdasyArthena sambandhAH / ete'pi narAm / na hi tasya kazcidarthena sambandhaH ? na nAsti zabdasyArthena sambandhaH, pratyayaniyamahetutvAda dhUmAdivat / tat ki zabdArthayoravinAbhAvaH sambandhaH ? so'pi nAsti evaM hi zabdo'numAnameva syAt / kastahi samaya iti bruumH| ko'yaM samayo 5 nAma, abhidhAnAbhidheyaniyamaniyogaH samaya ucyate / yadyevaM kimanAzaGkanIyasaMzleSaparicodanena tadUdhaNena ca ? ucyate / zabdArthAbhedavAdinAM hi vaiyAkaraNAnAmeSa saMzleSaH, upapattimAna samayo'pyayamanupapanna eva, sa hi puruSakRta saGketo na ca puruSecchayA vastuniyamo'vakalpate tadicchAyA avyAhataprasaratvAt / artho'pi kimiti vAcako na bhavati, na caivamasti na hi dahanamanicchannapi puruSo dhUmAnna taM pratyeti / jalaM vA tata icchannapi pratipadyate, tatra yathA dhUmAgnyau.sagika evAvinAbhAvo nAma sambandhaH jJaptaye tu bhUyodarzanAdi nimittamAzrIyate evaM zabdArthayoHsAMsiddhika eva zaktyAtmA sambandhaH, tavyutpattaye tu vRddhavyavahAraprasiddhisamAzrayaNam / svAbhAvike sambandhe sati dIpAdivat kiM tadvyutpattyapekSaNeneti ced, na, zabdasya jJApakatvAt, jJApakasya dhUmAderetadrUpaM yat sambandhagrahaNApekSaM svajJApyajJApakatvam, uddayotAdayastu 15 tatki kAryakAraNeti / kAryakAraNalakSaNaH sambandho bIjAkurayoriva, nimittanaimitikalakSaNaH kuvindapaTayoriva, AzrayAzrayibhAvalakSaNastu kuNDabadarayoriva / AdigrahaNAt kAryotpAde'yanivRttaH kAraNavizeSayonistatkRtaH sambandhaH pitAputrayoriva / pratyayaniyamahetutvAditi / viziSTArthaviSayapratyayastenAsambandhAnnopapadyata iti bhaavH| niyogeti / vyavasthayA niyogo niyojanam / zabdArthAbhadavAdinAM hoti / zabda uccarite zabdAkAratayA prathamaM buddhirvivartate, sA tathA vittA satI tato'rthAkAratayA vipariNamate, tasyAJca tathAbhUtAyAM buddhau zabdasvarUpamevArthAkAratayA nivRttamavagamyata ityAdi yuktyupanyAsapUrvakaM zabdArthayorabhedamAhuH zAbdAH / saMzleSa iti / saMzleSarUpasambandha iti, prAguktanItyA zabdasaMsRSTasyaivArthasyAvagamAt / sAMsiddhika eveti / svAbhAvika eva zaktidvayaniyamalakSaNasambandha 25 ityarthaH / udyotAdayaH prdiipaadyH| Page #391 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM [caturtham pratyakSasAmagrayantargatatvAnna vyutpattyapekSA bhavanti, zaktistu naisagikI yathA rUpaprakAzinI dIpAdestathA zabdasyArthapratipAdane, tasmAna na samayamAtrAdarthapratipattiH / api cAbhidhAnAbhidheyaniyamaniyogarUpaH samayo jJAnameva na tato'rthAntaram / jJAnaJcAtmani vartate na ca zabdArthayoriti na tayoH sambandhaH syAt / kiJca samayaH kriyamANaH pratyuccAraNaM vA kriyate pratipuruSam, sargAdau vA sakRdIzvareNeti / pratyuccAraNaM prAktana eva kriyate natano vaa| navasya tAvata kriyamANasya kathamarthapratyAyanasAmarthyamavagamyate / tadavagatau vA kiM tatkaraNena / pUrvakRtasya tadA kRtatvAdeva punaH karaNamanupapannam / ekasya vastuno jJaptirasakRdAvartate notpattiH / pratipuruSamapi sambandho bhinno'bhinno vA kriyte| bhedapakSe kathamekArthasaJjJAnaM gozabdasya sAsnAdi10 mAnarthaH kesarAdimAnazvazabdasyeti / abhede'pi tathaiva kRtasya karaNAyogAja jJAna meva sambandhasya na karaNam / sargAdAvapi sakRt sambandhakaraNamayuktaM tathAvidhakAlAsambhavAdeva / na hi zabdArthavyavahArarahitaH kazcit kAla upapadyate / tasmAnnityasyaiva sambandhasya lokato vyutpattiH na punaH karaNam / vyutpattipakSaJca na karaNapakSAbhihitA doSAH spRzanti pratyakSasiddhatvAt / pratyakSaM hIdamupalabhyate vRddhAnAM hi svArthe vyava15 haramANAnAmupazRNvanto bAlAstatastataH zabdAttaM tamarthaM pratiyanti / te'pi vRddhA yadA bAlA AsaMstadAnyebhyo vRddhabhyastathaiva pratipannavantaste'pyanyebhya iti nAstyAdiH sNsaarsyeti| ___ api ca samayamAtrazaraNaH zaktizUnyaH zabdaH kathamakSinikocahastasaMjJAdibhyo bhidyata? sa hi tadAnIM kazAGakuzapratodAbhighAtasthAnIya eva bhavet, tathA ca zabdAdartha 20 pratipadyAmahe iti laukiko vyapadezo bAdhyeta samayAdartha pratipadyAmahe iti syAt / samayapakSe ca yadRcchAzabdatulyatvaM sarvazabdAnAM prApnoti, tena gavAzvAdInAM zabdAnAM niyataviSayatvaM na syAt / yat punarucyate jAtivizeSe cAniyamAt samayarUpaH sambandha iti, jAtizabdenAtra dezo vivkssitH| kila kvaciddezavizeSe kazcicchabdo dezAntaraprAptaprasiddhamartha25 mutsRjya tato'rthAntare vartate / yathA caurazabdastaskaravacana odane dAkSiNAtyaH prayu jyate, etacca samayapakSe yujyate, nitye tu sambandhe kathaM tadarthavyabhicAra iti, tadapyayuktam / sarvazabdAnAM sarvArthapratyAyanazaktiyuktatvAt kvaciddeze kenacidarthena vyava Page #392 -------------------------------------------------------------------------- ________________ Ahnikam ] hAraH / ata eva cAnavasambandhe zrute sati sandeho bhavati kamarthaM pratyAyayitumanenAyaM zabdaH prayuktaH syAditi / asatyAM hi zaktau akRtasamaye niravalambanA pratyAyakatvAzaGketi / atha vAryadezaprasiddha eva zabdAnAmarthaH, itarastu mlecchaja vasammato nAdaraNIya eva / tasmAt samayapakSasyAtidaurbalyAdakRtrima eva zabdArthayoH sambandha iti na tatra puruSasya prabhaviSNutA / pramANa prakaraNam atrocyate / na nityaH sambandha upapadyate, zabdavadarthavacca tRtIyasya tasya pratyakSAdinA pramANenApratIyamAnatvAt / 341 yatktaM samayasya puruSecchAdhInatvAt tasyAzcAvyAhataprasaratvAd vAcyavAcakavyatyayaH syAditi tadayuktam / zaktyabhAve zabdasyaiva vAcakatve yogyatvAt / kA punaH zaktyabhAve yogyatAsyeti ced, yo'yaM gatvAdijAtiyogaH kramavizeSopakRtA gatvatvAdisAmAnyasambandho hi yasya bhavati sa vAcakatve yogya iti / itarastu vAcyatve / yathA dravyatvAdyavizeSe'pi vIraNatvAdisAmAnyavatAzca paTaniSpattau na ca taMtra zaktirastItyuktam / na ca kAraNe kAryaM saditi sAMkhyairiva bhavadbhiriSyate / tasyAmasatyAmapi zaktau sAmAnyavizeSasambandhasya niyAmakatvAnna vAcyavAcakayorvyatyaya iti na zaktirUpaH zabdArthayoH sambandhaH / na ca tayoravinAbhAve dhUmAgnyoriva sambandhaH, tatra hi sambandhaH pratIyamAna evaM pratIyate dhUmo'gni vinA na bhavatIti / iha punarayamasmAt pratIyate iti etAvadeva vyutpattiparyavasAnam / ata evAvagatipUrvi - kaivAvagatirityanumAnAcchabdasya bheda uktaH / prakAzakatvamapi zabdasya samayaprasAdo 5 nanu zaktirUpaH sambandha ityuktaH zaktizca tadAzriteti kathaM dharmyantaravat pRthaktayA pratIyate ? naitat sAmpratam / svarUpaM sahakArivyatiriktAyAH zakteH sUkSmAyAH prAgeva vistarataH pratikSiptatvAt / na ca zaktiH pratyakSagamyA dravyasvarUpavadanupa- 10 lambhAt, nAnumeyA kAryANAmanyathApi ghaTamAnatvAt / kalpayitvA ca zaktimaparihAryaH samayaH, samayamantareNArthapratipatterasiddhaH / siddhe ca samaye tata evArtha siddhaH fi frtyasambandhAzrayaNena ? 15 2 evaM pratIyate 'dhUmagnivinA na bhavati' iti na punaH 'dhUmAdagniH pratIyate' 25 ityevam / yadi pratyAyakatvaM zabdasya svAbhAvikaM tat prathamazruta eva kasmAnna pratyAya Page #393 -------------------------------------------------------------------------- ________________ 342 yattu naisargike'pi prakAzakatve zabdasya dhUmAderiva jJApakatvAt sambandhagrahaNasApekSatvamuktam sa eSa viSama upanyAsaH / na hi dhUmAdeH pratyAyakatvaM svAbhAvikam, 5 analAvinAbhAvitvantu tasya nijaM balam, tatra cAgRhIte tasmin pratItireva na jAyate iti yuktaM tadgrahaNaM pratItyartham / iha tu pratItizaktireva svAbhAvikI bhavatAbhyupagamyate / sA cet svAbhAvikI ki vyutpattyapekSaNeneti / yaccocyate pratyAha iti pratyayaM dRSTvA avagacchAmo na prathamazravaNa iti yAvatkRtvaH zruteneyaM saMjJA ayaM saMjJItyavagamyate tAvatkRtvaH zrutAdarthAvagama iti so'yaM samayopayoga eva kathito bhavati / 10 saMjJAsaMjJisambandho hi samaya evocyate, tadupayogamantareNa pratyAyakatyAnavagamAna svAbhAvika zaktiH / nyAyamaJjaya [ caturtham panatameva na svAbhAvikam / sAMsiddhike hi tathAtve bhramitvAdiprayuktAdanyato vA yataH kutazcidabhinavAdapi dIpAdiva zabdAdarthapratItiH syAt / 20 yadapyabhANi samayamAtrazaraNe sRNipratodanodananivizeSe zabde zabdAdarthaM 15 pratipadyAmahe iti vyapadezo na syAditi, tadapi na kiJcit / naisargida zaktipakSe'pi zakterarthaM pratipadyAmahe na dhUmAditi syAt / tadaGgatvAdavinAbhAvAderna tathA vyapadeza iti cet / taditaratrApi samAnam / 25 yatvabhyadhAyi samayasya jJAnAtmakatvAdAtmani vRttiH na zabdArthayorityetadapyacaturazram / tadAzrayatvAbhAve'pi jJAnasya tadviSayatvopapatteH / dhUme hi vyAptipUrvatvaM zabde samaya pUrvatA / nAnayostadapekSAyAM karaNatvaM vihanyate // api ca / laukiko vyapadeza: samayapakSasAkSitAmiva bhajate / devadattenoktam ataH zabdAdamumarthaM pratipadyasveti evaM hi vyapadizati lokaH / tasmAt samaya eva / atazcaivaM dezAntare saGketavazena tata eva zabdAdarthAntarapratipattiH / nanvatroktaM sarvazabdAH sarvArthapratyAyanayuktA iti kenacidarthena kvacidvyavahAra iti, tadetadayuktam / zaktInAM bhedAbhedavikalpAnupapatteH / na zabdasvarUpAd bhinnAH zaktayaH tathAnavabhAsAt / avyatireke caikasmAcchandAdananyatvAt parasparamayedityAzaGkAnivAraNAyedaM zAbaraM bhASya " pratyAyaka iti pratyayaM dRSTvA " iti / sRNiraGkuzaH / Page #394 -------------------------------------------------------------------------- ________________ 343 Ahnikam ] pramANaprakaraNam vyatirekastAsAM syAt / na ca bhinna kAryAnumeyA bhinnAH zaktayaH, kAryabhedasyAnyathApyupapatteH / sarvazaktiyoge ca srvaarthprtyyprsnggH| samayopayogo niyAmaka iti cet, sa evAstu ki zaktibhiH ? yadapyagAdi zabdazravaNe sati sarvArthaviSayasandehadarzanAt sarvatra tasya zaktiH kalpyate iti, tadapyasAram / na hi zaktikRtaH sandehaH, kintu gatvAdivarNasAmAnyanibandhanaH / tathA ca gatvAdijAtimatAM varNAnAmarthe vAcakatvamavagatam, amI tajjAtiyogilo varNAH kasyArthasya vAcakAH syuriti bhavati sndehH|| yatpunaravAdi sa eva zabdasyArtho yaunamAryAH prayuJjate na mlecchajanaprasiddha iti, tadetat kathamiva zapathamantareNa pratipadyemahi / na hi mlecchadeze'pi tadarthapratyayo na jAyate bAdhyate vA sandigdho veti kathaM na zabdArthaH ? AryaprasiddhirbAdhiketi ceda, 10 Aryaprasiddharapi mleccha prasiddhiH kathaM na bAdhikA ? akSAdivacca vikalpamAnArthopapatteH vyavasthitaviSaya eva vikalpo bhaviSyati / pikanematAmarasAdizabdAnAJca kAryabhedasyAnyathApyupapatteH samayabhedenApyupapatteH / na ca vAcyaM kathamekasya zabdasya nAnArthateti, yato dRSTametadakSAdiSu zabdeSu; tadAha akSAdivaditi / yathA bibhItakAditrayavAcino akSazabdasya yugapat trayavAci- 15 tvAsambhavAt vikalpena trayavAcitve'pi prakaraNAdivazAt kvacideva vyavasthite niyate viSaye vRttiH / evaM dezAntare anyasminnanyasmin svArthe prayuktAnAM zabdAnAM vikalpenAnekArthadAcitve'pi dezavazAnniyatapadArthe vRttirbhvissyti| tatazca 'yava'zabdamAryA dIrghazUkeSu prayuJjate, mlecchAstu priyaGguSu, tat mlecchaprasiddhi bAdhitvA dIrghazUkeSvayaM yavazabdaH prayoktavyo na priyaGguSviti na vAcyam, ubhayavAcakatve'pi dezavazAd vyava- 20 sthAyAH sindaH / pikanematAmarasAdizabdAnAmiti / pikanemAdhikaraNe hi "coditaM tu pratIyetAvirovAt pramANena'' ityatraitaccintitam / bhavatu yavAdizabdAnAmAryaprasiddha evArthaH, ye tu pikanematAmarasAdayaH Aryana kvacit prayujyante teSAM kiM mlecchaprasiddha evArtha uta mAkaraNAdivyutpattisamAzrayaNenArthAntaraM klpniiymiti| tatrAziSTAcAratvAmleccha yavajhArasya varaM vyAkaraNAdinavArthakalpaneti pUrvapakSayitvoktam "aziSTairapi 25 yaccoditaM ziSTAnavagata tadapi pratIyeta pratyetavyaM pramANenAviruddhaM sat na cAtramlecchaprasiddhyAzrayaNe kazcit pramANavirodhaH' ityarthaH "coditaM tu pratIveta' iti sUtrasya / Page #395 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ caturtham bhavadbhiH mlecchaprayogAdarthanizcaya Azrita eva / aveSTayadhikaraNe ca rAjyazabdamAndhasiddhe'rthe varNitavanto bhavanta ityalamavAntaracintanena / tasmAt samaya eva sambandha iti yuktam / taduktaM jAtivizeSe cAniyamAditi / atha yaduktaM samayaH pratyuccAraNaM pratipuruSazca tatkaraNam, anabhyupagatameva 5 dUSitam / sargAdau sakRdeva samayakaraNamiti naH pakSaH / ata eva na sarvazabdAnAM yadRcchAtulyatvam / keSAJcideva zabdAnAmasmadAdibhiradyatve saGketakaraNAt ta eva yadRcchAzabdA ucyante / sargAdizva samarthita eva, Izvara siddhAvapya vikalpamanumAnamupanyastam / eSa eva cAvayovizeSo yadeSa zabdArthasambandhavyavahArastavAnAdirmama tu jagatsargAt prabhRti pravRtta iti / adyatve tu zabdArtha sambandhavyutpattau tulya evAvayAH 10 pikaH kokilaH / namo'rdham / tAmarasaM padmam / aveSTayadhikaraNe ceti / aSTau yajJasaMyogAt kratupradhAnamucyate" ityatrAveSTayadhikaraNe / atra hIyaM cintA kRtA / 'rAjA rAjasUyena svArAjyakAmo yajeta' ityatra nAnApazusomeSTisamudAyAtmakarAjasUyAkhyayAgamadhye'veSTirnAmeSTirAmnAtA, "AgneyamaSTAkapAlaM nirvapati hiraNyaM dakSiNA aindramekAdazakapAlamRSabho dakSiNA, vaizvadevaM caru pizaGgI paThauhI dakSiNA, maitrAvaruNImAmikSAM vazA dakSiNA, bArhaspatyaM caru zitipRSTho dakSiNA" iti paJceSTasamudAyAtmikA, tAmetAmaveSTimadhikRtyAha - etayAnnAdyakAmaM yAjayediti / punazca tAmevAdhikRtya zrUyate "yadi brAhmaNo yajeta bArhaspatyaM madhye nidhAyAhRtimAhuti hutvAbhighArayet, yadi vaizyo vaizvadevam, yadi rAjanya aindram" iti / tatra saMdehaH kiM rAjyasya kartA rAjeti vyutpattisamAzrayaNena janapadapuraparipAlanarUparAjyakartRtvena brAhmaNavaizyayorapi rAjazabdayogasambhavAd rAjasUye'dhikArAd bArhaspatyAdimadhyanidhAnAdilakSaNasya guNasya vidhI brAhmaNatvAdijAtinimittatvenopAdAnam, Ahosvid AndhraSu kSatriyajAtau rAjazabdaprayogAt tadAzrayeNa brAhmaNavaizyayoraprAptatvAt 'etayAnnAdyakAmaM yAjayediti viziSTaphalakAmayostayorapUrvopadeza iti / tatra pUrvapakSaH AryaprasiddhyanugrahAt rAjyakartari rAjazabdaprayogasAmarthyanimittArthatvena brAhmaNAdyapAdAnaM samarthitam, siddhAnte tu AndhraprayogAzrayaNenApyArya prasiddherbAdhAt tatsamAzrayaNena kSatriyajAtAveva rAjazabdaprayoga iti nizcityApUrva vidhireveti sthApitam / sUtrArthastu aSTau brAhmaNAdipratipAdanaM kratupradhAnamaprAptameva tayoryajJakarma vidhAtum, kutaH ? yajJasaMyogAt, rAjJo hi kSatriyasya rAjasUyajJena saMyogaH sambandho na tayoH, ato'prAptavidhirevAyaM brAhmaNavaizyayorityarthaH / 344 15 20 25 Page #396 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 345 Ahnikam ] panthAH, tatrApi tvayaM vizeSo yattava zaktiparyantA vyutpattirmama tu tad vajamiti / tathA ceyamiyatI vyutpttiloke dRzyate, yadayamasya vAcyo'yamasya vAcaka iti / na punaH zaktiparyantA vyutpattirasti / tathA hi yatra zRGgAgrAhikayA zabdamarthaJca nirdizya sambandhaH kriyate tatreyantamevainaM kriyamANaM pazyAmaH, ayamasya vAcyo'yamasya vAcaka iti / yatrApi ca vRddhabhyo vyavaharamANebhyo vyutpadyate tatrApIyadevAsau jAnAti 5 ayamarthaH amutaH zabdAdanena pratipanna iti / na tvanyAsya kAcicchaktirastIti / iyatyaiva ca vyutpattyA zabdAdarthapratyayopapattarasyAzca aparihAryatvAdadhikakalpanAbIjAbhAvAcca na nityaH zabdArthasambandhaH / ata eva ca 'sambandhastripramANakaH' iti yattvayocyate tadasmAbhirna mRssyte| 'zabdavRddhAbhidheyAMzca pratyakSeNAtra pazyati' iti satyaM 'zrotuzca pratipannatvamanumAnena ceSTayA" ityetadapi satyam / "anyathAnupapattyA 10 ca vettikti dvayAzritAm" ityetattu na satyam, anyathApyupapatterityuktatvAt / tasmAd dvipramANakaH sambandhanizcayo na tripramANakaH / tadevaM zabdasya naisagikazaktyAtmaka sambandhAbhAvAd IzvaraviracitasamayanibandhanaH zabdArthavyavahAro naanaadiH| nanvIzvaro'pi sambandhaM kurvan avazyaM kenacicchabdena karoti tasya kena kRtaH / sambandhaH ? zabdAntareNa cet tasyApi kena kRtastasyApi keneti na kazcidavadhiH tasmAdavazyamanena sambandhaM kurvatA vRddha vyavahArasiddhAH kecidakRtasambandhA eva zabdA abhyupagantavyA asti ced, vyavahArasiddhiH / kimIzvareNa kiM vA tatkRtena samayenetyanAdyapakSa eva zreyAn / ucyate astramAyuSmatA jJAtaM viSayastu na lkssitH| asmadAdiSu doSo'yamIzvare tu na yujyate // nAnAkarmaphalasthAnamicchayaivedRzaM jagat / sraSTuM prabhavatastasya kauzalaM ko vikalpayet // tava zaktiparyantA vyutpattiriti / vyutpattiH zaktidvayaniyamalakSaNasambandhAvagama iti / yathoktam - "anyathAnupapattyA ca vetti zakti dvayAzritAm" anyathApyupapatte- 25 rityuktatvAditi / 'apamasya vAcakaH ayaJca vAcyaH' ityetAvanmAtravyutpatAva yupapatteH / Page #397 -------------------------------------------------------------------------- ________________ 346 nyAyamaJja [ caturtham icchAmAtreNa pRthivyAderiyataH kAryasya karaNamasmadAdInAM yanmanorathapadavImapi nAdhirohati tadapi yataH sampadyate tasya kiyAnayaM prayAsaH ? tadatrezvarasadbhAve paraM vipratipattayaH ? tasmistu siddhe ka evaM vikalpAnAmavasaraH ? uktaJca tasiddhau nirapavAdamanumAnam / vayantu na kartAra eva sambandhasya yata evamanuyujyemahi agulyagreNa nirdizya kaJcidarthaM puraH sthitam / vyutpAdayanto dRzyante vAlAnasmadvidhA api // tasmAd IzvaraviracitasambandhAdhigamopAyabhUtabRddhavyavahAralabdhatadvyutpattisApekSaH zabdo'rthamavagamayatIti siddham / na ca nityasambandhAbhAve'pi zabdasyArthAspazitvaM samayabalenArthapratyayasyAbAdhitasya siddharityuktatvAd ityalaM vistareNa / tasmAt pade ca vAkye ca sambandhe ca svtntrtaa| puruSasyopapanneti vedAnAM tatpraNItatA // AppoktatvAd vedAH pramANam na svataH tasmAdAptoktatvAdeva vedAH pramANaM na nityatvAt / nanvAptoktatvasya hetoH pakSadharmatvaM kathamavagamyate ? na pratyakSeNa kSoNIdharadharmatvamiva dhUmasya vedAnAmApta15 praNItatvamavagamyate, zravaNayugalakaraNalabdhajanmani pratyaye vedAkhyasya zabdarAzereva pratibhAsAt / na codAttAdivadvarNadharmatvena AptoktatvaM gRhyte| nApyanumAnamasminnarthe sambhavati, linggaabhaavaat|praamaannye hi vedasyAptoktatvaM liGgam, AptoktatvAnumitau tu na liGgAntaramupalabhAmahe iti kutastyaH pakSadharmatvanizcayaH ? ucyate / alaM sarasvatIkSodena ukta eva pakSadharmatvanizcayopAyaH, tathAhi zabdasya sAdhitaM tAvadanityatvaM savistaram / racanAH kartRmatyazca racanAtvAditi sthitam // kartA sarvasya sarvajJaH puruSo'stIti sAdhitam / kAryeNAnuguNaM kalpyaM nimittamiti ca sthitam // pratyakSAdivisaMvAdo vede parihariSyate / 25 vyAghAtapaunaruktayAdidoSazca vacanAntare // Page #398 -------------------------------------------------------------------------- ________________ Ahnakam pramANaprakaraNam :47 vidhyarthavAdamantrANAmupayogazca vkssyte| na mAtrAmAtramapyasti vede kiJcidapArthakam // zabdabrahmavivAdikalpanAzca puroditAH / sarvAH parihariSyante kAryatvasya virodhikAH // itthaJca sthite kimanyadavaziSTaM vedeSvAptoktatAnizcayasya ? so'yaM sakalazAstrArthasthitau satyAM pakSadharmatvanizcayo hetorAptoktatvasya gIyate / Aptoktatvanizcaye mAnAbhAvanirasanam yattu pratyakSamanumAnaM vA tanizcayAnimittamiti vikalpitaM tatra pratyakSamAstAm / anumAnAni tu yAni racanAtvAdInyuktAni yAni ca paradarzanadvIMSi vakSyante tAni sarvANyAptoktatAyAH pakSadharmatAsiddhaupayikAnItyalaM vistrenn| ___ vyAptiHpunarasya hetorAyurvedAdivAkyeSu nishciiyte| pippalIpaTolamUlAderapyauSadhasyetthamupayogAdidamabhimatamAsAdyate, asya ca kSIratakrAdivirodhyazanasya parihArAdidamaniSTamupazAmyatItyAdiSvAyurvedazAstreSu pratyakSeNa tasyArthasya tathA nizcayAdarthAvisaMvAditvaM nAma prAmANyaM prtipnnm| taccedamAptavAdaprayuktam, yato yatrAptavAdatvaM tatra prAmANyamiti vyaaptirgRhyte| tathA mantrANAM prayoge vRzcika bhujagadaSTasya 15 bhakSitaviSasya vA niviSatvam, apasmArapizAcarUpikAgRhItasya tadunmocanam, atirabhasojjihAneSu duSTamegheSu sasyarakSaNamityevamupalabdham / atasteSAM viSabhUtAzanizamanakuzalAnAmAptA upadeSTAra iti tatrApi tathaiva vyAptinizcayaH / AyurvedAdInAM nAtoktatvAt prAmANyam iti zaGkAnirasanam __nanvAyurvedAdau prAmANyaM pratyakSAdisaMvAdAt pratipannam, naaptpraamaannyaat| ataH kathamAptoktatvasya tatra vyAptigrahaNam ? naitadevam / pratyakSAdisaMvAdAt tannizcIyatAM zabdabrahma iti / zabdabrahmaNo'nAdinidhanasyAyamAdyo vivarto vedAH na punaH kenacit kRtA iti vaiyAkaraNA yadAhuH "trayIrUpeNa tajjyotiH prathamaM parivartate" ityAdi tadidamapavargAhnike nirAkariSyate / atirabhasojjihAneSviti / atirabhasena sATopanupagacchatsu / 25 Page #399 -------------------------------------------------------------------------- ________________ 348 nyAyamaJjayAM [caturtham nAma prAmANyam, utthitantu tadAptoktatvAt / pratyakSAdAvapyarthakriyAjJAnasaMvAdAt prAmANyasya jJaptirutpattistu guNavatkArakakRtetyuktam / nadyAdivAkyAni ca vipralambhakapuruSabhASitAni visaMvadanti loke dRzyante, tenAptapraNItatvameva teSAM prAmANyakAraNam, kAraNazuddhimantareNa samyakpratyayAnutpAdAt / nizcayopAyastu pratyakSaM bhavatu na tu tatkRtameva prAmANyam / ato yuktamAptoktatAyA AyurvedAdau vyAptigrahaNam / nanvevamapi na yuktam, Aptoktatvasya tatra pricchettumshkytvaat| anvayavyatirekamUlamevAyurvedavAkyAnAM prAmANyaM nAptakRtam / anvayavyatirekau ca yAvatyeva dRzyete tAvatyevArthe prAmANyam, yathA harItakyAdivAkyArthe / yatra tu tayoradarzanaM 10 tatra apraamaannym| yathA somarAjyupayoge samAH sahasra jiivyte| Apte tu kalpyamAne' rdhajaratIyaM syAt, ardhe tasyAptatvamardhe ca kathamanAptatvamiti / tadidamanupapannama, anvyvytirekyorgrhiitumshkytvaat| tau hi svAtmani vA grahItuM zakyate vyaktyantare vaa| vyaktyantare'pi sarvatra kvacideva vA vyaktivizeSe / sarvathA saMkaTo'yaM pnthaaH| vyAdhInAM tannidAnAnAM tadupacayAnAM tadupazamopAyAnAmauSadhAnAM tatsaMyogaviyogavizeSANAM tatparimANAnAM tadasavIryavipAkAnAM dezakAlapuruSadazAbhedena zaktibhedasyakena janmanA grahItumazakyatvAt, janmAntarAnubhUtAnAJca bhAvAnAmasmaraNAt / jano'nantastAvaniravadhiriha vyAdhinivaho na saMkhyAtuM zakyA bahuguNarasadravyagatayaH / vicitrAH saMyogAH pariNatirapUrveti ca kutaH cikitsAyAH pAraM tarati yugalakSairapi nrH|| yadeva dravyamekasya dhAtorbhavati shaantye| yogAntarAt tadevAsya punaH kopAya kalpate // ___ardhajaratIyaM syAditi / yathA jaratyA ardhaM jaghanameva kAmayate'dhaM na vadanAdi / athavAnnAdisaMskAracAturyeNa tAM kAmayate bhadrikA pratipadyate na tUpabhogetyarghajaratIyam / 25 tatparimANAnAmiti / asya dravyasyeyAn bhAgo'syeyAniti / yathA 'karSaH karSo'rdhapalaM palatrayaM syAt, tathArdhakarSazca / maricasya pippalInAM dADimaguDayAvakazUkAnAm' ityAdI . parimANavizeSaH saMyogavizeSazca / Page #400 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam yA dravyazakti rekatra puMsi nAsau narAntare / harItakyApi nodbhUtavAtakuSThe virecyate // zaradyudriktapittasya jvarAya dadhi kalpate / tadeya bhuktaM varSAsu jvaraM hanti dazAntare // na copalakSaNaM kiJcidasti tacchavitavedane / yenaikatra gRhItAsau sarvatrAvagatA bhavet // yo vA jJAtuM prabhavati puruSastatsAmarthyaM niravadhividhayam / syAt sarvajJaH sa iti na vimatistasmin kAryA svavacanakathitaH // Ayurvedasya sarvajJa praNItatvasAdhanam 649 navasmRtavandhaparamparAdoSaH kasyacit sAkSAd draSTubhAvAditi / yathA kumbhaM karotIti kumbhakAra ityatra "karmaNyaN" tathA himavantaM zRNotItyatra kasmAnna bhavatIti codite sayAha-iha na bhavatyanabhidhAnAditi / 5 ayocyate, anAdirevaiSA cikitsakasmRtirvyAkaraNAdismRtivat, saMkSepavistaravivakSayaiva carakAdayaH karttAro na tu te sarvadarzinaH / na ca smRtAvandhaparamparAdoSaH, samUlatvAt / vyAkaraNasmRteH ziSTaprayogo mUlamevamihAnvayavyatirekau / ziSTa virodhe sati yathA mUlavirodhinI pANinyAdismRtirapramANaM tathA cAhu 'riha na bhavatyanabhidhAnAditi, evaM vaidyasmRtirapyanvayavyatirekaviruddhA na pramANamiti / tadetadayuktam / anvayavyatirekayoryathoktanayena paricchedAsambhavena tanmUlatvAnupapatteH / yadi hyanvayavyatirekAbhyAmazeSa dravyazaktInizcitya carakAdibhiviracitaM zAstra - miti IdRzamanvayavyatirekitvamucyate, tadapAkRtam / adyatve yAvantAvanvayavyatirekau vayasupalabdhuM zaknumastAvadbhyAM tAbhyAmekadezasaMvAdAt prAmANyakalpanAt tatra pravarttanaM 15 tAnta zAstrasya mUlaM avitumarhataH, sarvairasmadAdibhistAdRzazAstrapraNayanaprasaGgAt / anAditvamapi zAstrANAM vedavadanupapannam, carakAdikartRsmRteH, kAlidAsAdismRtivadavigItatvAt na ca cikitsAsmaraNaprabandha evamanAdiH, tathAtve'ndhaparamparAkAraNAnavadhAraNAt / na ca taduktaM tanmUlaM bhavitumarhati vyudastatvAt, tasmAt sarvajJapraNIta evAyurvedaH / 10 20 25 Page #401 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ tRtIya na nanu aviduSAmupadezo nAvakalpate iti vidvAMsazvarakAdayaH kalpyantAm, te tu pratyakSeNaiva sarvaM viditavanta ityatra kiM mAnam ? ucyate / anvayavyatireka yonirAsAnnAnumAnasyaiSa viSayaH, vedamUlatvamapi matvAdismRtivadayuktaM kalpayitum, karttA sAmAnyAsambhavAditi varNayiSyAmaH / puruSAntaropadezapUrvakatve carakeNaiva 5 kimaparAddham ? upamAnamanAzaGkanIyamevAsminnarthe / arthApattistu na pramANAntaram, aprAmANyantu nAsti bahukRtvaH saMvAdadarzanAt, ataH parizeSAt pratyakSIkRtadezakAla - puruSadazAbhedAnusArisamastavyastapadArthasArtha zaktinizcayAzcarakAdaya iti yuktaM kalpayitum / yadyevaM kathaM tarhi somarAjyAdivAkyeSu vyabhicAraH ? vyabhicAre cArdhajaratIyamityuktam, naiSa doSaH, karmakartR sAdhanavaiguNyAdeSu vyabhicAro bhaviSyati, vaidikeSu ca karmasu mImAMsakasya samAno doSaH / 10 350 15 kAryAdA kA te vArttA yasyAM na syAdiSTau vRSTiH / vaiguNyaJcet kartrAdInAmatrApyevaM zakyaM vaktum // yadi vidhuramabhuktaM karma zAstrIyamanyat phalavighaTana hetuH kalpyate sApi tulyaH / kvacidatha phalasampad dRzyate tatprayoge tadiha dRDhazarIrAH santi dIrghAyuSazca // 25 Ayurvedazca tasmAdAptakRto nAnyamUla iti siddham / evaM phalavedAdau prakAzamAptapraNItatvam // tasmAd Aptoktatvasya siddhamAyurvedAdau vyAptigrahaNam / vyAptipradarzanAyai va 20 sUtrakRtA "sadvividho dRSTAdRSTArthatvAt" ityuktam / dRSTArthazabde gRhItAvinAbhAvamAtoktvam, adRSTArthe'pi prAmANyaM sAdhayatIti / ata evoktam, " mantrAyurvedaprAmANyavacca tatprAmANyamAptaprAmANyAt" iti / te tu pratyakSeNaiva sarvaM viditavanto na punaranumAnAgamAbhyAmapIti / aviduSAmupadezo nAva kalpata ityanayA yuktyA vidvAMsaH kalpantAM nAmeti / evaM phalavedAdAviti / phalavedaH zasyapAlazAstram / Page #402 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 151 nanvatrApi na vaidyakaM viracayan dRSTo muniH sarvavit tadvyAptigrahaNaM jane yadi mRSAyurvedasaGkIrtanam / satyaM kintu dRDhA tathApi carakAdyAptasmRtirvaidyake nAsau cAryanibandhaneti kathitA tasyeha dRSTAntatA // ityAyurvedavAkyaprabhRtiSu bhavati vyAptirAptoktatAyAH pUrvoktena krameNa sphuTamakathi tathA pkssdhrmtvmsyaaH| na pratyakSAgamAbhyAmapahRtaviSayA nAnumAnAntareNa vyAdhUtA veti saiSA bhajati gamakatAM pnycruupopptteH|| anapekSatayA na vedavAcAM ghaTate niSpratimaH pramANabhAvaH / kva girAmayathArthatAnivRttiH puruSapratyayamantareNa dRSTA // tatpratyayAd bahutaradraviNavyayAdisAdhyeSu karmasu tapaHsu ca vaidikeSu / yuktaM pravartanamabAdhanakena naiva tasiddhirityalamasammata eSa mArgaH // tasmAdAptoktatvAdeva vedAH pramANamiti siddhm| vedaprAmANyasAdhane prakArAntaram anye tvanyathA vedaprAmANyaM varNayanti / tasya hi prAmANye'bhyupagataparaloko'. nabhyupagataparaloko vA paro vipratipadyate / tatrAnabhyupagataparalokaM prati tAvadAtmanityatAdinyAyapUrvakaM paralokasamarthanameva vidheyam / paralokavAdinAntu mate yadetat sukhiduHkhyAdibhedena jagato vaicitryaM dRzyate tadavazyaM krmvaicitrynibndhnmev| 20 karmANi cAnanuSThitAni nAtmAnaM labhante / alabdhAtmanAJca nabhaHkusumanibhAnAM kuto vicitrasukhaduHkhAdiphalasAdhanatvam ? tsmaadnusstthaanmessaamessitvym| anuSThAnazca tadvyAptigrahaNaM jane yadIti / loke satyArthamAptapraNItaM vaco dRSTam, vacanamapi ca satyArtham, tasmAdAptapraNItamiti / mRSAyurvedasaGkIrtanam / yena tasyAptapraNItatvaM siddhayati tenaiva vedasya setsyatIti / akathi kathitam anapekSatayA na vedavAcAmiti / nityatvena puruSaguNApekSAyA abhAvAdityarthaH / Page #403 -------------------------------------------------------------------------- ________________ 352 nyAyamaJjayAM [caturtham nAviditasvarUpANAM krmnnaamuppnnm| ajAnan puruSastapasvI kimanutiSThet ? tadavazyaM jJAtvAnuSTheyAni karmANi / tadidAnI teSAM parijJAne ko'bhyupAyaH ? na pratyakSamasmadAdInAM svargAdyadRSTapuruSArthasAdhanAni karmANi darzayituM prabhavati / nApyanumAnam, anvayavyatirekAbhyAM tRptimojanmoriva svargayAgayoH sAdhya5 sAdhanasambandhAnavadhAraNAt / jagadvaicitryAnyathAnupapattyA tu vicitraM kAraNamAtra manumIyate na ca tAvatAnuSThAnasiddhiH / uktaJca ___ adharme dharmarUpe vApyavibhakta phalaM prati / kimapyastIti vijJAnaM narANAM kvopayujyate // iti / upamAnantvatra zaGkayamAnamapi na shobhte| nApi parasparamupadizanto laukikAH 10 karmANi paralokaphalAni jAnIyuriti vaktuM yuktam, ajJAtvA upapAdayatAsApta tvAyogAt / jJAnantu laukikAnAM durghaTaM pramANAbhAvAd ityuktatvAt / evameva hi puruSopadezaparamparAkalpanAyAmandhaparamparAnyAyaH syAt / tasmAd avazyamabhyupagataparalokaiH paralokaphalAni karmANi kurvadbhiH zAstrAt karmAvabodho'bhyupagantavyaH / zAstraJca vedA eveti siddhaM tatprAmANyam / lokaprasiddherna dharmAdharmajJApakatvam nanu lokaprasiddhita eva dharmAdharmasAdhanAni karmANi jJA:yante, ki zAstreNa? upakArApakArau hi dharmAdharmayorlakSaNamiti prasiddhamevaitat / tathAha vyAsaH idaM puNyamidaM pApamityetasmin pddvye| AcaNDAlaM manuSyANAmalpaM zAstraprayojanam // iti / . naitadyuktam / lokaprasiddhanirmUlAyAH pramANatvAnupapattaH / lokAsiddhirnAma laukikAnAmavicchinnA smRtiH| smRtizca prabhavantI pramANAntaramUlA bhavati na svatantretyavazyamasyA mUlamanveSaNIyam / tacca pratyakSAdi nopapadyate iti nUnaM zAstramUlava lokaprasiddhiH, viruddhAnekaprakAratvAcca lokaprasiddharna tasyAM svatantrAyAM ___ adharme dharmarUpe veti / vicitraM dharmAdharmAkhyaM kAraNamAtramarthApattyAvagamyate, na punarvibhAgenApattito'vagatirasti, anuSmAt karmaNo'nuSThitAd idamiTaM phalamavApyate'nuSmAttvidamaniSTamiti / kvopayujyate'nuSThAnAnaupayikatvAt / padadvaye vastudvaye / viruddhAnekaprakAratvAditi / viruddho ghUkacaTakanyAyena hiMsA Page #404 -------------------------------------------------------------------------- ________________ 353 Ahnikam ] pramANaprakaraNam samAzvasiti lokH| na copakArakamAtralakSaNAveva dharmAdhamau vaktuM yujyete, japazIdhupAnAdau tadabhAvAt gurudAragamanAdau ca viparyayAt, ityavazyaM zAstrazaraNAveva taavessitvyau| api cedamiSTisatrAdikameva phalam / ayamasminnadhikRta iti| iyamitikartavyatA, eSa deza, ime Rtvija ityAdi ki lokaprasiddharadhigantuM zakyate ? tasmA- 5 davazyaM zAstrAdhIna eva viziSTakarmAvabodha essitvyH| zAstraJca veda evetyuktam / atastasya nirvivAdasiddhameva prAmANya miti / etAvatA karmaprabhRtInAmanAditve vedasyAnAditvAnnityatvamapIti zaGkAnirasanam ___ evantu varNyamAne saMsArAnAditvaM tAvaduktaM syAt / vedasyAnAditvaM karmajJAnA- 10 nAditvAt / yatazca mImAMsakavarmanaiva pramANatA siddhayati nAptavAdAt, tasmAd yathodAhRta eva mArgaH pramANatAyAmanuvartanIyaH / athavA vayamapi na viziSpo'nAdisaMsArapakSaM yugapadakhilasargadhvaMsavAde tu bhedaH / akathi ca racanAnAM kAryatA tena sargAta 15 prabhRti bhagavatedaM vedazAstraM praNItam // anAdirevezvarakartRko'pi sadaiva sargapralayaprabandhaH / sargAntareSveva ca karmabodho vedAntarebhyo'pi janasya sidhyet // 20 dharma ityevamAdirUpo'nekaprakAro ysyaaH| gurudAragamanAdau ca viparyayAt / niSiddhatvenAdharmarUpe'pyupakArApekSayA dhrmtvpraapteH|| iSTisatrAdIti / iSTayo darzapUrNamAsAdyAH satrANi dvAdazAhAdIni / yugpdkhilsrgeti| asmAkamapyanAdireva sNsaarH| kadAcit tu yugapat sarvaM pralIya punarudbhavati / bhavatAntu krameNa sRSTipralayAviti vizeSaH / athi ca racanAnAM kAryatA Page #405 -------------------------------------------------------------------------- ________________ 354 5 10 15 20 [ caturtham nyAyamaJjaya anyatve kiM pramANaM nanu tava sumate kiM tadaikyapramANaM dhvastaM tAvat samastaM bhuvanamiti tadA vedanAzo'pyavazyam / ekastvazo'vaziSTaH sa ca racayati vA prAktanaM saMsmared vA vede svAtantryamasmAnniyatamubhayathApyasti candrArdhamauleH // ekasya tasya manasi pratibhAsamAno vedastadA hi kRtakAnna viziSyate'sau / pratyakSasarva viSayasya tu nezvarasya tA smRtiH karaNameva tato'navadyam // tenAptanimitatayaiva niratyayArthasampratyayopajananAya janasya vede / zAstraM suvistaramapAsta kutarkamUlamohaprapazvamakaronmunirakSapAdaH // prAmANye'pi nAtharvavedasyeti zaGkA atra kazcidAha, yuktamitaretaravyatiSaktArthopadezitvenai kakartRkatvAnumAnadvArakaM trivedyAH prAmANyam, atharvavedasya tu trayyAmnAtadharmopayogAnupalabdhestrayIbAhyatvena (na? ) tat samAnayogakSematvam / anapekSatvalakSaNaprAmANyapakSe'pi vikSipta kathitetyarthaH / nezvarasya yuktA smRtiriti / smRtirhi parokSe bhavati, tasya ca sakaladazitvAt tadAnImanubhava eva vaidikAnAM zabdAnAM vaktavyaH / anubhavAzrayaNe ca vartamAnakAlaviziSTasyAnubhavo'GgIkAryaH tatkAlaviziSTasya vA ? tatkAlaviziSTasyAnubhave vartamAne sarge prANinAM vedAgrahaNaM syAt, vartamAnakAlaviziSTasya tvanubhave prAttanAdanyatvAt prAGnItyA zabdAnityatvAdavazyamapUrvakaraName trAyAti / saMskArAcca jJAne vinaSTe kAlAntare saMskAraprabodhAt smRtirbhavati, nityajJAnatvAcca bhagavataH kathaM smRti - sambhava iti / anapekSatvalakSaNaprAmANyapakSe'pIti / mImAMsakapakSa ityarthaH / hotradhvaryyAdi25 vyApArANAM vyatiSaGgaH parasparasambandhaH / Page #406 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam 355 zAkhAntaropadiSTaviziSTajyotiSTomAdyanekakarmAnupraviSTahautrAdhvaryavAdivyApAravyatiSaGgadarzanAt tadarthA trayyeva yathA pramANabhAvabhAginI bhavitumarhati na tathA pRthagvyavahArA AtharvaNazrutiH / tathA ca loke catasra imA vidyAH prANinAmanugrahAya pravRttA AnvIkSako trayI vArtA daNDanItiriti prsiddhiH| zrutismRtI api tadanuguNArthe eva dRzyete, zrutistAvad "RbhiH prAtadivi / deva Iyate yajurvedena tiSThati madhye'hnaH sAmavedenAstameti vedairazUnyastribhireti sUryaH" iti, tathA "prajApatirakAmayata bahu syAM prajAyeyeti sa tapo'tapyata sa tapastaptvemAMstrIllokAnasRjata pRthivImannarikSaM divamiti tAllokAnabhyatapattebhyastrINi jyotISyajAyanta agnireva pRthivyA ajAyata vAyurantarikSAddiva Aditya iti tAni jyotISyabhyatapat tebhyastrayo vedA ajAyanta agneRgvedo 10 vAyoryajurveda AdityAta sAmaveda'' iti, tathA 'saiSA vidyA trayI tapatI'ti smRtirapi mAnavI prativedaM dvAdazavArSikabrahmacaryopadezinI dRzyate 'SAtriMzadabdikaM carya gurau traivedikaM vratami'ti / zrAddhaprakaraNe'pi yatnena bhojayecchAddhe baha vRcaM vedapAragam / zAkhAntagamathAdhvaryu chandogaM vA samAptigamiti // trivedapAragAneva zrAddhabhujo brAhmaNAn darzayati nAtharvavedAdhyAyinaH / pratyuta niSedhaH kvacidupadizyate 'tasmAdAyarvaNaM na prvRjyaadi'ti| prajApatirakAmayateti / bahaH syAmeko vartamAno'nekaH syAmityarthaH / kathaJca tathAtvamityAha prajAyeyeti bhUtAtmanolayetyarthaH / sa tapo'tapyata iti / tapa iva tapa iti 'tapaH' zabdena sngklpo'bhihitH| satyasaGkalpatvAt paramezvarasya, tapasA yadApyate 20 tasya saGkalpamAtreNaiva siddheH / uktaJca "yasya jJAnamayaM tapaH" iti| tapo'tapyata sngklpmkrodityrthH| tAllokAnabhyatapat sAroddharaNAyAlocayat / SAzidabdikamityasyottaramardham "tadadhikaM pAdikaM vA grahaNAntikameva vA" iti / brahmacAriNA caryaM caraNIyaM brhm| kva ? gurau gurugRhe| kimartham ? traivedikaM trivedagrahaNArtham / kiMkAlAvacchinnam ? tadAha "SATtriMzadabdikam" SaTtriMzato'bdAnAM samAhAraH 25 SaTtriMzadabdaM tatra bhavaM SAtriMzadabdikam / "grahaNAntikameva vA"iti yAvatA kAlena vedatrayaM grahotuM zaknoti tAvata kaalmityrthH| 'AtharvaNena na pravRJjyAt' iti AtharvaNena karmaNA trayyuktaM karma na pravRJjyAnna mizrayediti brAhmaNa upadezaH / 15 Page #407 -------------------------------------------------------------------------- ________________ 356 a 5 nyAyamaJjaya 15 pUrvoktazaGkAyAH samAdhAnam 20 evamAkSepe sati kecidAcakSate yadi yajJopayogitvaM nehAstyAtharvaNazruteH / arthAntare pramANatvaM kenAsyAH pratihanyate // zAntipuSTayabhicArArthA eka brahmatvigAzritAH / kriyAstayA pramIyante trayyevAtmIyagocarAH // iti / evaM tattu sarva na sAdhvabhidhIyate / tathA hi 'tatpramANaM bAdarAyaNasyAnapekSatvAditi ya eSa vedaprAmANyAdhigatau jaimininA niradezi panthAH, yo vAkSapAdena kaNAdena prakaTitaH 'tad vacanAdAmnAyasya prAmANyamiti 'mantrAyurvedaprAmANyavacca 10 tatprAmANyamAptaprAmANyAditi sa caturSvapi vedeSu tulyaH / tatra vizeSatuSo'pi na kazcidasti prayatnenAnviSyamANaH prApyate / na hi mImAMsakapakSe evaM vaktuM zakyate yevAnAdimatI nAtharvaNazrutiH, tasyAM karttR smaraNasambhavAditi / nApi naiyAyikAdipakSe evaM zakyam AptapraNItAstrayovedAzcaturthastu nAptapraNIta iti / tena prAmANyAdhigamopAyAvizeSAt samAnayogakSematayA catvAro'pi vedAH pramANam d| caturtha yadi yajJopayogitvamiti / "krIta rAjakabhojyAnna" ityetad vAkyamatharvavede'rita / "agnISomIye saMsthite dIkSitasya gRhe nAznIyAt" ityetacca trayyAM zrUyate / atharvavedasya yajJopayogazUnyatvena prAmANya va nAstvataH kathamasya trayIgatena " agnISomIye saMsthi tIkSitasya gRhe nAznIyAt" ityanena saha virodha ityAzaGkya tantraTIkAyAmuktam krIta rAjakabhojyAnnavAkyaM cAtharvavaidikam / na ca tasyApramANatve kiJcidapyasti kAraNam // yajJAnupayogaH kAraNamiti cenetyAha yadi yajJopayogitvamiti / AtmIyagocarA iti / AtmIyaH svasambandhI padArtho gocaro viSayo yAsAm / yaH padArtho yasmin veda utpanna: sa padArthastasya vedasyAtmIyaH, ataratena vedena tatpadArthaviSayAH kriyAH / yathAsau padArthaH kriyate'nuSThIyate tathA pramIyate pratipAdyate nAnyapadArthagocarAH / yathA yajurveda utpannayo25 darzapUrNamAsayoH kriyA yajurvedena pratipAdyate na sAmavedotpannasya zyenAderiti / ekabrahmatvAzritA iti / RtvigantaranirapekSeNa brahmaNaiva nirvartyante yAH / Page #408 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 357 Ahnikam ] vyavahArAdito'pyatharvavedasya prAmANyam vyavahAro'pi sarveSAM sAretaravicAracaturacetasAM catubhirapi vaidaizcaturNA varNAnAmAtramANAJcatasRSu dikSu caturabdhimekhalAyAmavanau prasiddha iti ko'yamatrAnyathAsvabhramaH ? zrutismRtimUlazcAryAvartanivAsinAM bhavati vyavahAraH / te ca zrutismRtI caturo'pi vedAn samAnakakSAnabhivadataH / RgyajuHsAmavedeSvapi atharvavedAzaMtIni / bhUyAMsi vacAMsi bhavanti / tad yathA zatapathe atha tRtIye'hanItyupakramasyAzvamedhe pAriplavopAkhyAne 'so'yamAtharvaNo veda' iti zrUyate, chAndogyopaniSadi ca "Rgvedo yajurvedaH sAmaveda AtharvaNazcaturtha" iti paThyate / nanvitihAsapurANAni paJcama iti tatra paThyata eva kiJcAtaH ? kimiyatAtharvaNazcaturtho na bhavati vedaH ? caturthazabdopAdAnAditihAsAditulyo'sau na 10 vedasamAnakakSa iti cet, keyaM kalpanA ? caturthazabdopAdAnAdaprAdhAnye 'trayo vedA asRjyanta, ityAdau tritvasaMkhyopAdAnAt te'pi na pradhAnatAmadhigaccheyuH? itihAsAdibhirvA saha parigaNanamaprAdhAnyakAraNaM yaducyate tadapi sarvavedasAdhAraNamiti ytkinycidett|tthaa zatAdhyayane'pi 'Rco vai brahmaNaH prANAH, ityabhyupakramya 'AtharvaNo va brahmaNaH samAna' iti paThyate, tathA 'ye'sya pratyaJco razmayastA evAsyodocyo madhu- 15 nADyo'tharvAGgirasa eva madhukRta' iti, tathA taittirIye 'tasmAd vA etasmAt prANamayAdanyo'ntara AtmA manomayaH' iti prastutya tasya yajureva ziraHRg dakSiNaHpakSaH sAmotaraH pakSaH Adeza AtmAtharvAGgirasaH pucchaM pratiSThA'iti paThyate, tathAnyatra 'RcAM * azvamedhe pAriplavopAkhyAna iti / tatra rAjAnamabhiSiJcatIti rAjJo'bhiSekasamaye'bhiSeSacanIyeSTikrame AkhyAnAni santIti / harizcandropAkhyAnaM zaunakopAkhyAnaM 20 viziSTaSirAjacaritasambandhA granthavizeSAH pAThyatvena coditAH, tatra ca pArilavopAkhyAnasyAthabavedatayA stutiH kRtA / tathA ye'sya pratyaJco razmaya iti / tatra 'Adityo vai devamadhviti prakRte ye'sya devamadhvAtmana Adityasya / madhunADyo nu madhudhAriNyaH Rca eva puSpaM madhujanakam / atharvAGgirasa itythrvvedmntraannaamaakhyaa| atharvAGgirasa eva madhukRta ityatretihAsa- 25 purANaM puSpamiti granthazeSaH / manomaya iti / AzugatitvAd / puruSavidhatAM rUpayitvA tadavayavavibhAgamAha yajureva zira ityAdi / AdezaH "Adityo vai brahma" ityAdiko Page #409 -------------------------------------------------------------------------- ________________ 358 nyAyamaJjayAM [ caturthama prAcI mahatI digucyate dakSiNAmAhuryajuSAm sAmnAmutarAm atharvaNAmaGgirasAM pratIcI mahatI digucyate, iti, zatapathe brahmayajJavidhiprakrame "madhyame paya Ahutayo vA etA devAnAM yadRcaH' ityupakramya 'meda Ahutayo vA etA devAnAM yadatharvAGgirasaH sma ya evaM vidvAnatharvAGgiraso'harahaH svAdhyAyamadhIte meda Ahutibhireva devAn sa 5 tarpayati ta enaM tRptAstarpayanti' iti mantrA api tadarthaprakAzanaparA anuzrUyante / "tvAmagne puSkarAdadhyatharvA niramanthata" ityAdayo na caiSAmatharvA nAma kazcidRSirityevamprakAraM vyAkhyAnaM yuktam, anyatrApyasamAzvAsaprasaGgAt / ityevajAtIyakAstAvadudAhRtAH shrutivaacH| smRtivAkyAni khalvapi, manustAvat "zrutIratha rvAGgirasIH kuryAdityabhicArayan" iti zrutizabdena trayIvad vyavaharati / 10 yAjJavalkyaH caturdazavidyAsthAnAni gaNayan puraanntrkmiimaaNsaadhrmshaastraanggmishritaaH| vedAH sthAnAni vidyAnAM dharmasya ca caturdaza // iti catura eva vedAnAvedayate, nAnyathA hi caturdazasaMkhyA pUryate, smRtyantare ca spaSTamevoktam 15 rahasyavidhirUpo aMzavizeSaH / pratiSTheti / pucche hi sati labdhapratiSTho bhavati / brahma yajJavidhiprakrama iti| brahmayajJo yatra vedAdhyayanameva viziSTayetikartavyatayA kriyate / tat kriyamANaM yajJazabdavAcyam / tvAmagnepuSkarAditi / "tvAmagne puSkarAdadhyatharvA niramanthata / mUrno vizvasya vAghataH' ityagninirmathane mntrH| atrAtharvazabdenAtharvavid brhmaabhihitH| he agne tvAM puSkarAdaraNiSu zirArUpAdAkAzAd atharvA atharvavid 20 brahmA niramanthata nirmathitavAnudapAdayat / araNisparzanarUpavyApAravattvena tatkarmaNi tasya mukhyatvAt / kathaJca niramanthata ? adhi Adhipatyena yuktaH, RtvigantarANAmanujJAdAnena tasya prazAstRtvAt / tadanantarantu vizvasya mUrno mUrdhAnaH pradhAnabhUtA vAghata Rtvijo'gni nirmathitavantaH, hotrAdayaH vAghata RtvijaH, 'Rtvijo bharatAH kuravo vAghataH' iti RtviGnAmasu pAThAt / atra brahmaNa Rtviktve'pi mukhyatvena pRthanirdezo 25 'brAhmaNA AgatA vaziSThAzca' itivat / zrutIratharvAGgirasIrityasyAntyamardham 'vAkchastraM brAhmaNasya tena hanyAdarIn dvijaH' iti / vAgatrAbhicArarUpA vivakSitA / atharvamantrairAbhicArikaH zatrUnabhicaredityarthaH / kuryAt pryunyjiit| Page #410 -------------------------------------------------------------------------- ________________ 359 Ahnikam ] pramANaprakaraNam aGgAni vedAzcatvAro mImAMsA nyaayvistrH| purANaM dharmazAstraJca vidyA hyetAzcaturdaza // iti / anyatrApyuktam 'purANaM dharmazAstraM mImAMsA nyAyazcatvAro vedAH SaDaGgAnIti caturdaza vidyAsthAnAnI'ti / zAtAtapo'pyAha Rksaamyjurnggaanaamthrvaanggirsaampi| aNorapyasya vijJAnAd yo'nUcAnaH sa no mahAn // iti / tathAnyatra 'catvArazcaturNAM vedAnAM pAragA dharmajJAH pariSadi'tyuktam / zaGkalikhitau ca 'RgyajuH sAmAtharvavidaH SaDaGgavid dharmavid vAkyavid naiyAyiko naiSThiko brahmacArI paJcAgniriti 'dazAvarA pariSadityUcatuH / prAcetase 'catvAro vedavido dharmazAstraviditi paJcAvarA prissdi'tyuktm| tathA ca patitapAvanaprastAve caturvedaH // SaDaGgavit jyeSThasAmago'tharvAGgiraso'pyete paGktipAvanA gaNyante / tadayamevamAdivedacatuSTayapratiSThApraguNa eva prAcuryeNa dharmazAstrakArANAM vyvhaarH| anye'pi zAstrakArAstathaiva vyavaharanto dRshynte| yathA ca mahAbhASyakAro bhagavAn pataJjaliratharvavedameva prathamamudAhRtavAn 'zanno devIrabhiSTaye, iti, mImAMsAbhASyakAreNApi vedAdhikaraNe 'kAThakaM kAlApakaM maudgala pappalAdakam' iti yajurvedAdikavadatharva- 15 aNorapyasya vijJAnAditi na kevalam, api tu na hAyanai na palitai na vittena na bandhubhiH / RSayazcakrire dharma yo'nUcAnaH sa no mahAn // iti / 'varSAdikRtajyaiSThyavyatirekeNa sAGgavedAdhyayanabalalabdhAnUcAnavyapadezo no'smAkaM / mahAn jyAyAn' ityevam RSayo dharmamaryAdAM kRtavantaH / yAvadasya pUrvoktasya RgAdeH sambandhino'Norapi svalpasyApi arthadvAreNa vijJAnAdapi yo labdhAnUcAnavyapadezaH so'pi no mahAniti RSayo dharma cakrira ityarthaH / naiSThiko brahmacArI yo brahmacaryeNaiva zarIraM niSThAm antaM nayati / paJcAgniH sabhyAvasathyAbhyAM saha tretayA / vedAdhikaraNa iti / yatra 'vedAMzcaike sannikarSa puruSAkhyA' 25 iti kaThAdikRtatvena kAThakAdisamAkhyAvazAt kRtakatvena vedAnAM pUrvapakSaH kRtaH, vedAM caike sannikarSa sannikRSTakAlabhavaM vAkyajAtaM manyante / yataH puruSaiH kAThakAdibhistasya Page #411 -------------------------------------------------------------------------- ________________ 360 nyAyamaJjayAM [ caturtha vede'pi paippalAdakamudAjahe / sarvazAkhAdhikaraNe'pi vedAntarazAkhAntaravanmaudgalapappalAdakAkhye atharvazAkhe apyudAhRtya vicAraH kRtaH / tathA ca prathamayajJo nAma caturpu vedeSu na kazcidastItyadhikaraNAntare eva likhitm| evaM zrutismRtiziSTAcAravyavahAravidAmatra vipratipattisambhAvanaiva naasti| Aha, na bamo'tharvavedo na pramANamiti, kintu trayIbAhya iti / ucyate / trayIyamatharvavedabAva na kevalam, evaM trayyAmapi parasparabAhyatvamastyeva / RksAmabAhyAni yajUMSi, yajuH sAmabAhyA RcaH, RgyajurbAhyAni sAmAnIti kiyAnayaM doSaH ? srvbhaavaanaamitretrsaangkryrhittvaat| ye hi zabdAtmAno granthasaMdarbha svabhAvA ye va tadabhidheyA arthasvabhAvAste sarve'nyonyasaMmizritAtmAna eva / na ca 10 pareNAtmAnamamizrayanto'pi te svarUpamapi hArayantIti / athocyate nedRzaM trayobAhyatvamatharvavede vivakSitam, api tu yadeSa na trayopratyayaM karmopadizati na tatsambaddhaM kiJciditi tadasya trayIbAhyatvamiti / etadapi Akhyeti, tataH siddhAntitam 'AkhyA pravacanAt' iti / pravacananimittA'yAkhyA bhavati na kevala katR nimittaa| yataH kaThena prakarSeNAdhyayanamaraya kRtamataH kAThakamityabhidhIyate, "tena proktam" iti prokte'pi taddhitasmaraNAt / sarvazAkhAdhikaraNe'pIti / sarvazAkhAdhikaraNaM yatra pratizAkha zrUyamANAni agnihotrAdikarmANi kimanyAnyAni Ahosvid ekameva tatkauti cintyte| tatra kAThakaM kAlApakamityAdyabhidhAnAd bhedaH, kvacidagnISomIya ekAdazakapAlaH zrUyate kvacid dvAdazakapAla ityAdirUpabhedAdibhyazca bhinnatvamiti pUrvapakSamAzaGkya sarvazAkhAsvekatayA pratyabhijJAyamAnatvAt sarvazAkhApekSotpattikaM sarvazAkhApratyayamekaM karmeti jyvsthaapitm| adhikaraNAntara iti / "saGkhyAyuktaM kratoH prakaraNAt" ityatra / atra hi "eSa vAva prathamo yajJAnAM yajjyotiSTomaH" iti vacanasamAzrayaNena jyotiSTomasya prathamayajJatvaM pUrNapakSe vyavasthApya siddhAnte prathamaprayogAbhiprAyeNa prathamayajJazabdo nirUpitaH 'prathamaM prayujyamAno yajJaH prathamayajJaH' iti / atra prasaGge ceda nuktam "na caitadasti yajJasyaiSa vAda iti / catuLapi gedeSu na 25 prathamayajJa ityegaMsaMjJakaH kazd iyajJo'sti" iti / na trayIpratyayamiti trayIpratyayaM tryiiprtipaadym| tatsambaddham trayaM pratyaya Page #412 -------------------------------------------------------------------------- ________________ 361 Ahnikam ] pramANaprakaraNam na saadhuupdissttm| iSTipazvekAhAhInasatrAdikarmaNAM tatropadezadarzanAta |srvshaakhaaprtyymekN karmeti nyAyAta trayyupadiSTe'pi karmaNi atharvavedAta / sambaddhasarvazAkhApratyayameva nAtharvazAkhApratyayam, yataH somayAgAdikarmaNAmRgvedena hautraM yajurvedenAdhvaryavaM sAmavedenaudagAtraM kriyate nAtharvavedena kiJciditi / tadayuktam, atharvavedena brahmatvasya karaNAt / tathA ca gopathabrAhmaNam 'prajApatiH somena yakSyamANo vedAnuvAca kaM vo 5 hotAraM vRNIyamiti prakramya 'tasmAdRvidameva hotAraM vRNISva sa hi hautraM veda yajuvidamevAdhvaryu vRNISva sa hi AdhvaryavaM veda sAmavidamevodgAtAraM vRNISva sa hi audgAtraM veda atharvAGgirovidameva brahmANaM vRNISva sa hi brahmatvaM vedeti| evamabhidhAya punarAha 'atha cennaivaMvidhaM hotAramadhvaryumudgAtAraM brahmANaM vA vRNute purastAdeva vaiSAM yajJo ricyate iti tasmAdRgvidameva hotAraM kuryAd yajurvidamevAdhvaryu sAma- 10 vidamevodgAtAram atharvAGgirasovidameva brahmANamiti / tathA 'yajJe yadUnaM ca viriSTaM ca yAtayAmaM ca karoti tadatharvaNAM tejasApyAyayatIti / atha narte bhRgvagirovidbhyaH somaH pAtavya' iti / nandetAH zrutIratharvANa evAdhIyate nAnye trayovidaH / te tvevaM paThanti 'yadacA hotraM kriyate yajuSAdhvaryavaM sAmnA audgAtram / atha kena brahmatvaM kriyate iti trayyA 15 sambaddham / issttipshviaate| iSTayaH drshpuurnnmaasaadyaaH| pshvo'nuubndhyaadyaaH| ekAhA jyotiSTomAdayaH / ahInA ahrgnndviraatraadyH| satrANi dvAdazAhAdIni / trayyupadiSTe'pi karmaNi athrvvedaaditi| tasmAd brahmA purastAd homasaMsthitahomairyazaM parigRhNoyAdityanArabhya vAkyamiSTipazusomAdiSvAtharvaNaM purastAddhomaM saMsthitahomaM ca brahmaNA kriyamANaM darzayati, atharvaveda eva tayo.mayorAmnAnAditi / vedAnuvAca kaM vo hotArami- 20 tyatra kaM kiMjJamiti vyAkhyeyam, uttare RgvidamityAdizravaNAt / vaH yuSmAkaM madhyAt kiMjaM vRnnomiityrthH| purastAdevaiSAM yajJo ricyate prathamata eva rikto bhavati / yajJe yadUnamiti / UnamaGgairasampUrNam / viriSTaM vizeSeNa riSTaM, hiNsitmsmykkRtmntraadipryogm| yAtayAma nirvIryam / atharvaNAM mantrANAm / narte bhRgvaGgiroviddhaya iti / yAvad bhRgvaGgirovida Rtvijo brahmAkhyA na bhavanti tAvadanyavedavidi satyapi brahmaNi 25 somapAnAdhikAro naastiityrthH| Page #413 -------------------------------------------------------------------------- ________________ 362 5 ucyate / vayamapyevamAdIni vAkyAni na nAdhImahi kintveSAmayamevArtho'thavaGgirovideva brahmeti / katham ? yato na trayI nAma kimapi vastvantaram, api tu trayANAM vedAnAM samAhAra iti / samAhArazca samAhriyamANaniSTho bhavati / samAhiyamANAzca RgvedAdayastrayo hautrAdiparatve caritArthA na punastatra bhedamarhanti / ekaikazaH caritArthAnAM samudAyo'pi caritArtha eva / samudAyabuddhau hi vibhajyamAnAyAM samudAyina eva prasphuranti nAvayavivadarthAntaram, te cAnyatra vyApRtAH / ki nu khalu RgvedAdInAM brahmatvaM kurvatAmatibhAro bhavati na brUmo'tibhAra iti / 10 kintu tryAtmakatvena brahmatvakarttavyatopadizyate / tryAtmakazcAnyatamo'pi teSAM na bhavati vedaH / atharvavedastu tryAtmaka eva / tatra hi Rco yajUMSi sAmAni iti trINyapi santi / tena brahmatvaM kriyamANaM trayyA kRtaM bhavati / 15 20 nyAyamaJjaya [ caturtham vidyayeti brUyAditi / tathA ca yadRcaiva hautramakurvata yajuSAdhvaryavaM sAmnaudgAtraM yadeva trayyai vidyAyai zukraM tena brahmatvamiti / 25 nanu strIn vedAnadhIte tena ced brahmatvaM kriyeta tat kiM tayA na kRtaM bhavati ? bADhamityucyate / so'pi 'ekasmai vA kAmAyAnye yajJakratavaH samAhriyante sarvebhyo jyotiSTomaH sarvebhyo darzapUrNamAsAviti zrutAvapi yogasiddhyadhikaraNanyAyenAnyatamameva buddhAvAdAya vidadhyAnna samudAyaM buddhAvAropayituM zaknuyAdityetatkRtaM bhavati na trayyeti / nanvanye'pi tryAtmakA vedAH, yadyevaM sutarAmatharvavedo na pRthak karaNIyaH, sarveSAM rUpAvizeSAt / teSAM pRthakapratiSThaH svaH svairRgAdibhireva vyapadeza iti yogasiddhyadhikaraNanyAyeneti / yogasiddhyadhikaraNe hi ' ekasmai vA kAmAyAnyA iSTya Ahriyante, sarvebhyo darzapUrNamAsI, ekasmai vAnye kratavaH kAmAyAhriyante sarvebhyo jyotiSTomaH" iti zrutivAkya mudAhRtya cintitam 'kiM sakRtprayoge sarve kAmA uta paryAyeNa iti' / tatra sakRtprayogeNeti pUrvaM pakSitam, sarvanimittatvena zravaNAt; kaH khalu vizeSo'yaM bhavatyayaM na bhavatIti / tathA cAha " tatra sarve avizeSAt " iti / tataH siddhAntitaM ''yogAsiddhirvArthasyotpattiyogitvAt" iti / asyArthaH, na vA sarve kAmA yugapat, paryAyeNa yogasiddhiH kAmasambaddhasiddhiH / yadA yadA yaH kAmastadA tadA tasya siddhirityarthaH / arthasya kAmasya yugapadutpatterasambhavAdvirodhAcca / na hi AyuSkAmanA * I Page #414 -------------------------------------------------------------------------- ________________ 363 Ahnikam / pramANaprakaraNam na te samudAyazabdavyapadezyAH / yattu vAkyAntare 'trayya vidyAyai zukra tena brahmatvamiti tatreyaM caturthI SaSThayAH sthAne prayuktA / zukramiti sAramAcakSate / tena trayIvidyAyAH sAreNa brahmatvaM kriyate ityuktaM bhavati / na ca trayyeva trayyAH zukraM bhavati na cAtyantaM tato'rthAntarameva / tenedamatharvavedAtmakameva trayyAH zukram / zukramiti ca guhyamAhuH, atharvazabdo'pi rahasyavacano 'yajJAtharvANaM vai kAmyA iSTaya' iti / tena trayIzukrarUpeNAtharvavedena brahmatvamitItthamatharvavedasya na trayIbAhyatvam / itthaM sarvazAkhApratyayamekaM karmeti na sarvazabdaH saGkocino bhavati / ata eva brahmavedo'tharvaveda iti pUrvottarabrAhmaNe paThyate Rgvedo yajurvedaH sAmavedaH brahmaveda iti / tathA ca kAThakazatAdhyayane 'brAhmaNe brahmaudane zrUyate brahmavAdino vadanti purA vA auddAla. kirAruNiruvAca brahmaNe tvA prANAya juSTaM nirvapAmi brahmaNe tvA vyAnAya juSTaM 10 nirvapAmi'ityupakramya 'AtharvaNo vai brahmaNaH samAno'tharvaNamevaitajjuSTaM nirvapati tatazcatuH zarAvo bhavati catvAro hIme vedAstAneva bhAginaH karoti mUlaM vai brahmaNo maraNakAmanAdyAH sarvA yugapad utpattumarhanti, tathAvidhAnAM viruddhAnAmicchAnAM yugapadutpAdAdarzanAt / yajJAtharvANaM vai kAmyA iSTayaH 'citrayA yajeta pazukAmaH' ityaadyaaH| yajJA 15 atharvayajJA rahasyayajJA ityrthH| na sarvazabdaH saGkocito bhvti| azeSavedavRtterekaparihAreNa vRttiH saGkocaH / pUrvottarabrAhmaNe yatra 'RgvedaH kiM veda' iti pUrvamabhidhAya 'hautraM veda' ityuttaram / brahmodane zrUyata iti / brahmaudanAkhye carau, sa hi Rtvigudde zena kriyate na devatAntarodezena, 'yaha RtvijaH prAznanti tad brahmodanasya brahmaudanatvam' iti vacanAd RtviksaMskArArthatvaM tasya, na yAgadravyatvam; atazcatuHzarAvanivapeiSTau hutvA 20 Rtvija uddezyAH / brahmaNe tvA prANAya juSTaM nirvapAmi, brahmaNe tvA vyAnAya juSTaM nirvapAmi, brahmaNe tvApAnAya juSTaM nirvapAmi brahmaNe tvA samAnAya juSTaM nirvapAmItyabhidhAyAha 'zrutA yA devatAstAsAmevaitajjuSTaM nirvapati, Rco vai brahmaNaH prANAH, RcAmevaitajjuSTaM nirvapati; yajUMSi vai brahmaNo vyAno, yajuSAmevaitajjuSTaM nirvapati; sAmAni vai brahmago'pAnaH, sAmnAmevaitajjuSTaM nirvapati; atharvANo vai brahmaNaH samAnaH, 25 atharvaNAmevaitajjuSTaM nirvapati, iti / tatazcatuHzarAvo bhavatItyAha / yatazca mUlaM brahmaNo vedAH, vedAnAM mUlam Rtvijo'to yad Rtvigbhyo dattaM tadvedebhyo dattaM bhavatItyata Aha-'catuHzarAvo bhavati' iti / catvAro hIme vedAstAneva bhAginaH karotIti / Page #415 -------------------------------------------------------------------------- ________________ [ caturtham vedAH vedAnAmetanmUlaM yadRtvijaH prAznanti tad brahmaudanasya brahmaudanatvamiti / tathA sAmavede pRSThayasya caturthe'hanyArbhave pavamAne AtharvaNe sAmnaudgAtraM yattadvidhAne zrUyate catuNidhanaM bhavati catUrAtrasya dhRttyai catuSpadAnuSTubhA anuSTubhamevaitadaryaccaturthaM bheSajaM vAtharvANaM taddhi bhaiSajyameva tat karotyAthavarNAni 5 yAgabheSajAnItyetadAlambaneyaM stutirata eva prAguktam 'yajJe yadUnava viriSTazca yAtayAmazca karoti tadatharvaNA tejasApyAyayatI 'ti / tasmAdAtharvaNa eva brahmeti / etacca zAstrAntare vistareNAbhiyuktairyuktibhirupapAditamiti nehAtyantAya pratAyate / 364 1 stutiriyam, tasya prativedamekaikazarAvApekSayA yacatuH zarAva uktaH / catvAraH zarAvA 10 brIhINAmatra nirUpyante brIhipUrNAcchakaTAduddhiyante, juSTaM sevitam, tadudda ezena nirUpyate / pRSThyasya caturthe'hanIti / dvAdazAhena prajAkAmaM yAjayediti / dvAdazAhamadhye pRSThyaH SaDaha AmnAtaH, pRSThyaH pRSThayAkhyastotravizeSopalakSitaH / tathA ca dvAdazAhe'haH klRptiH, prAyaNIyo'tirAtraH, pRSTyaH SaDahaH, trayazchandogA avivAkyamaharudayanIyo'tirAtra iti / rbhave pavamAnaiti / tRtIyasavanabhAvini pavamAnAkhye stotravizeSe / catuNidhanaM' catvAri nidhanAni gAnabhaktivizeSA yatra / catUrAtrasya SaDahasambandhino'nutasya / dhRtyai pratiSThAyai / catuSpadAnuSTubhA catuSpAdAnuSTup chando'tra prayujyate / yadatra karmaNyAtharvaNaM bhavati tad bhaiSajyameva / yajJe tannirvahaNameva karoti yato bheSajaM vA / AtharvaNAnIti / yAgabhaiSajAnyetAni yadAtharvaNAni karmANItyarthaH / nanu " narte bhRgvaGgirovidbhayaH somaH pAtavyaH" ityasyAtharvavedavidaM brahmANaM vinA na somaH pAtavya ityartho vyAkhyAto, 202 bhRgvaGgirorUpANAM mantrANAmatharvaveda eva pAThAditi / taccAyuktam, Rgvede yajurvede ca bhRgvaGgirA nAma kazcid RSistena dRSTAnAM mantrANAM darzanAditi / " netadevam, 'Rg yajuH sAmAnyupakrAntatejAMsyAsaMstatra maharSayaH parivedayAM cakruH" ityArabhya 'narte bhRgvaGgirovidbhayaH somaH pAtavyaH' ityanenAbhidhAnAt ; gobalIvardanyAyena bhRgvaGgiromantrA atharvamantreSveva vartante" ityAkSepapratisamAdhAne vaktavye satItthaM kimiti noktam / tathA " yadetat tray vidyAyai zukram" ityasya yathAzrutacaturthyantasya vyAkhyAnAntaramapi kurvanti / zukraM sArabhUto'yamatharvavedo brahmavedastena brahmatvaM kuryAt / kimartham ? 'trayyai trayIgatabhraM SanibarhaNArtham" ityAdyanyadapi bahuvaktavyamatrAsti, tatkathaM granthakRtA noktamityAzaGkyAha etacca zAstrAntare vistareNeti / 15 nyAyamaJjaya 25 Page #416 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam yattu 'nAtharvaNena pravRJcyAditi tat kalpasUtravAkyatvAd vedviruddhmitynaadRtm| athApi zrautamidaM vAkyam ? tadApi prakaraNAdhItaM cettatra kvacit karmaNi nivekssyte| anArabhyavAdapakSe'pi pUrvoktavAkyapisadRzArthatvAdatharvavedasya ca trayobAhyatvena samparkaparihArArhatvAniyataviSayameva vyaakhyaasyte| yadapyucyate 'uccaiRcA kriyate uccaissaamnop|shu yajurSe'tivadatharvadharmo'pi 5 na kazcidAmnAta iti, tadapyasAram / mantradharmo hyayamupadizyate na vedadharmaH / mantrabrAhmaNasamudAyasvabhAvA hi catvAra ime vedgrnthaaH| mantrAstu te gadyapadyabhedAd dvidhaiv| gadyabandho yajurucyate padyabandha Rgiti gItinibandhanantu bhedAntaraM sAmeti / ata eva jaimininA mantravibhAgaM prastutya teSAmRga yatrArthavazena pAdavyavasthA, gotiSu sAmAkhyA, zeSe yajuH zabdaH, itthameva teSAM traividhyamupapAditam / teSAmeva cAyamuccairAdidharmo 10 na vedazabdavAcyAnAM mantrabrAhmaNasamudAyAtmanAM granthAnAm / atharvavede'pIyaM trividhava mantrajAtiriti tatrApIdaM dharmajAtamupadiSTaM bhvti| mantravibhAgakRta evAyaM trayIvyapadeza iti| tacca 'saiSA trayI vidyA tapatI'tyAdyapi na virotsyate / evaM RgyajuHsAmasamudAyAtmakamantropabandhAt trayyantargatazca atharvavedaH pRthagavyavasthitagranthasandarbhasvabhAvatvAcca bhinna iti sthitam / 20 vedaviruddhamityanAdRtam / kalpasUtrANAM vedavirodhe durbalatvAnmImAMsakaizcAvirodhe'pi teSA prAmANyAnabhyupagamAt / anArabhyavAdapakSa iti / 'anArabhyAdhItAnAM prakRtigAmitvam' iti yadyapi prakRtau nivizate tathApi prAGnayenAtharvavido brahmatvapratipAdanAdatharvavihitena karmaNA samparko duSparihara iti niyatakamai dezaviSayatayA tad vyAkhyeyamiti tAtparyam / teSAm Rgiti| arthavazena tathA 'agnimole purohitam' iti / atra kriyAkArakalakSaNArthaparisamAteH pAdavyavasthA / nanu hi "agniH pUrvebhirRSibhiH' ityatra kriyApadAzravaNAt pAdavyabasthA na prApnoti / uktamatra bhASyakRtavArthagrahaNam atrAnuvAdo vRttavazenApi bhavatIti / gotiSu sAmAkhyeti / yasyAm Rci sAmotpannaM sA zuddhA paThyamAnA na sAmazabdavyapadezaM labhate / tacca sAma Rgantare'pi gItaM tacchabdena vypdishyte| 25 tathAhi rathantaramanena zlokena gItamiti vyavahArastadevamanvayavyatirekAbhyAM gItereva sAmatvaM na Rgvishesssy| zeSe yajuriti yA na gItirna ca Rk tatra 'yajuH' zabdaH / Page #417 -------------------------------------------------------------------------- ________________ 366 nyAyamaJjayAM [ caturtham anye punaH RkpracuratvAt, praviralayajurvAkyatvAd, gIyamAnasAmamantratAvazAcca RgvedamevAtharvavedamAcakSate / ayamapi pakSo'stu na kshcidvirodhH| yat punarabhidhIyate vedazabdastrayANAmeva vAcako na caturthasyeti / so'yamatyuskaTo dveSaH, vRddhavyavahAro hyatra pramANam / vedo'yaM brAhmaNo'yamiti tatra tatra vedazabde uccArite catvAro'pi prtiiynte| vedo mayAdhIta iti vadantaM pRcchanti vyavahAraH katamastvayAdhIto veda iti, sa Aha atharvaveda iti| na tamevamAkSipanti nAsau vedo yastvayA paThita iti / sopapado'tharvavede vedazabda iti ced, vedAntareSvapi tulyametat Rgvedo yajurvedaH sAmaveda iti / nirupapado'pi teSu vedazabdaH prayujyate iti cet taditaratrApi samAnamityuktam, caturvedAdhyAyI bhAradvAja iti / 10 sarvathA tu sopapada evAyurvedAdiSu vedazabda iti na tattulyakakSatAdhikSepa-kSetratAmatharva vedo netavyaH / brahmayajJavidhizca zrautazcatujapyaviziSTa ityuktm| smArto'pi tathAvidha evAsti, yathAha yAjJavalkyaH medasA tarpayed devAnatharvAGgirasaH paThan / pitR zca madhusapiyA'manvahaM zaktito dvijaH // iti sAmpradAyikamadhyApanAdiyajanAdi sarvamabhinnamevetyalaM prasaGgena / tena pramANatAyAM vedasvAdhyAyazabdavAcyatve puruSArthasAdhanavidhAvapi catvAraH samA vedaaH| vedAnAmuttarAdharatAyAM pRSTe'tharvavedasyaiva prAthamyam yadi punarauttarAdharyeNa vinA na parituSyate tadatharvaveda eva prathamaH, tataH 20 paramasya mantrasya brahmaNaH prnnvsyaabhivyktH| tathA ca zrutiH, 'brahma ha vA idamagra 15 __ medasA tarpayediti / yo'tharvAGgirasaH paThati tena devA medasA pitarazca madhusapibhAM tarpitA bhvntiityrthH| sampradAyo gurunukhAd viziSTena rUpeNa grahaNam, tatprayojanaM yasyAvidhnArthasya 'asyAM tithAvadhyeyam' 'asyAM na' ityevaMrUpasya dharmajAtasya, tat saamprdaayikm|| brahma ha vA iti / etadbrAhmaNavAkyamadhye "so'paH spRSvA tAsu svAM chAyAmapa 25 Page #418 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 367 Ahnikam ] AsIdi'tyupakramya 'AtharvaNaM vedamabhyazrAmyadabhyatapat samatapat tasmAt tathA zrAntAt santaptAdomiti mana evorvmkssrmudkaamdi'tyaadi|tthaa mahAvyAhRtInAMzAkhAntaraprasiddhAnAmaprasiddhAnAJca bRhadityAdInAM tata evotthAnam / atharvavedakRtopanayanasaMskArasya vedAntarAdhyayanamaviruddham / anyavedopanIyamAnasya tu nAtharvaNopanayanasaMskAramaprApitasyAtharvavedAdhyayane'dhikAraH / taduktam, 'bhRgvaGgirovidA saMskRto'nyAn 5 vedAnadhIyIta nAnyatra saMskRto bhRgvnggirso'dhiiyote'ti|tryyekshrnnairpi caitadavazyA zyat, tAM cekSamANasya svaM reto'skandat tada"su pratyatiSThat" iti prakramya 'tAbhyaH zrAntAbhyaH taptAbhyaH saMtaptAbhyo yad reta AsIt tadabhRjyata, tasmAd bhRguH samabhavat, tat bhRgobhRgutvam" ityuktvA "tadatharvAbhavat" iti bhRgorevAtharvatAmabhidhAyAha tamAtharvaNam' iti / abhyazrAmyadabhyatapat samatapaditi / gAyatryAdicchandasAM punaH punaH prayo- 10 gAt tadabhimAninInAM devatAnAM pIDAtaH zramaH, gAyatryAghabhimAninInAM ca devatAnAM zramAdatharvavedAbhimAninInAmapi devatAnAM zramaH, gAyatryAdidevatAsambandhAt tAsAm; ato'nena dvAreNAtharvANamabhyazrAmyadakhedayat / antarbhUtaNyarthAH prayogA amI; abhyatapat viziSTaphalaniSpattaye samAlocayat praablydvaa| zramajananAdeva ca samatapat samatApayad utpannasantApamakarot / tasmAt tathAzrAntAdata eva taptAt saMtaptAt / yathA sambandhi- 15 pIDayA pIDitAH santaptA manasa UrdhvamutkrAntiM kurvate tathA tsmaadkssrmuurdhvmutkraantmityrthH| yathA ca loke taskaraiH pIDyamAne bAlakAdau tatsambandhino'tisnehAt prANotkrAntiM kurvanti taskarebhyazca sArabhUtaM sarvasvaM prayacchanti tathAtharvavedAd apriyAd bhItyA tathAvidhAvasthAprAptAt sArabhUtAkSaraniHsRtiriti tAtparyam / tathA mahAvyAhRtInAmiti / tathAhi "prajApatirvA idamagra AsIt' ityupakramyAha "sa imAstrIn vedAna- 20 bhitatApa / tebhyastaptebhyastrINi zukrANprajAyanta bhUriti RgvedAd bhuva iti yajurvedAt svar iti sAmavedAt tad Rgvedenaiva hautramakurvata yajurvedenAdhvaryavaM sAmavedenaudgAtraM yadeva trayyai vidyAyai zukraM tena brahmatvam" iti pRthag brahmavedapratipAdakena zukrazabdena vyAhRtInAM nirdezAdatharvavedAdutthAnamiti darzayati / tathA ca "mana evAkSaramUrdhva gudagAt" ityasyA- : vasAna Aha "sa ya icchet sarvairevAtharvabhizcAtharvaNaizca kurvItetyetayaiva taM mahAvyAhRtyA 25 kurvIta' ityAdi / anena prAguktotpattikAnAmAtharvaNatvaM drshitm| bRhadItyAdinAM bRhajjanaH Page #419 -------------------------------------------------------------------------- ________________ 368 nyAyamaJjar2yA [ caturtham zrayaNIyam' atharvavedavihita svakarmabhraSe prAyazcittamAcaraddhirityatharvaveda eva jyAyAn / ___ yattu mAnavaM vAkyamudAhRtaM 'SatriMzadAbdika' tat trivedAdhyayanaviSayam / vaikalpikaM 'vedAnadhItya vedau vA vedaM vApi yathAkramamiti / ekasmin vede dvAdaza5 varSANi vratam, dvayozcaturvizatiH, trayANAM SaTtriMzaditi / yastu caturo vedAnadhIte tasyASTacatvAriMzadvarSa vedabrahmacaryamupAsIteti smRtyantaramasti, na ca tadA dRtam / tatra trivedAdhyAyinAmeva prativedaM SoDazavarSANi vrataM carediti vyAkhyAnamasaGgatama, upakramavirodhAd anupayogAcca / tena vedAntarAdhyayanakRta evAyaM vikalpavidhirna dvAdazaSoDazavarSApekSa iti / anAdaro'pyasyAM smRtau 'kRSNakezo agnInAdadhote'ti zrutivirodhakRto nAtharvavedAdhyayananiSedhagarbha iti / traivedikavratabrahmacaryasmRtirapi ceyam atharvavedAdhyayanaparyudAsameva viSayIkaroti na ca vedAntarAdhyayananiSedhamiti atrApi na vizeSaheturasti / triSu vedeSvidaM vrataM na punareSveva triSviti niyAmaka vacanamasti / yadapizrAddhaprakaraNe yatnena bhojayediti trivedapAragaparikIrtanaM tad vedapAragamiti zAkhAntagamiti samAptigamiti vizeSaNapadaparyAlocanayA RgvedAdyaka tapaH mahaH satyamityAsAm / svakarmabhraSe prAyazcittamiti / tathAhi 'yadi Rkta AttimAchaMda bhUrityeva juhuyAt; yadi yajuSTaH bhuva ityeva; yadi sAmataH svar ityevetyatharvavihitaM praayshcittm| na ca tadAyairnAdRtamityanena mImAMsakairyadasyAprAmANyamApAditaM tadAzaGkate / upakramavirodhAt / sAmAnyena vedabrahmacaryamiti sarvavedaviSayatvenopakramAt / tena vedAntarAdhyayanakRta iti / yo'yaM SaTtriMzadAbdikam' ityasya 'aSTAcatvAriMzataM varSANi' ityanena vikalpaH sa vedatrayakRte dvArazakatraye sati caturthe dvAdazake'yarvaNe dApekSayA nirdiSTe tAvatsaGkhyAsadbhAvAditi sthitaH, na punaH prativeda dvAdaza SoDaza vA varSANItyevam / anAdaro'pyasyAmiti / aSTacatvAriMzataM varSANi brahmacarye kRte dArasaGgrahApatyotpAdanA. 25 dAvanyo bahukAlo yAtyataH kathaM kRSNakezateti virodhaH / atharvavedAdhyayanaparyudAsameveti / atharvAgodAdhyayanaparyudAsamatharvavedAdanyeSu gedeSTovaM vrata caraNIyam, na punaratharvavedaH sargathaiva nAdhyetavya iti tAtparyam / Page #420 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 369 vedAdhyAyinAmanadhikArameva zrAddhe sUcayati / atharvaNastu atharvaziro'dhyayanamAtralabdhapatitapAvanabhAvasyaikadezapAThino'pi tatrAdhikAra uppdyte| darzitaJcAtharvaziro'dhyayanamAtrAdapi paGktipAvanatvam, patitapAvanazca zrAddhabhojane'nadhikRta iti vipratiSiddham / ___ yattu jyeSThasAmagaH, trimadhuH, trisupaNika iti vedAntarakadezAdhyAyinAmapi 5 zrAddhabhojanAbhyanujJAnaM tadanukalpamiva bhAti, prathama kalpena samagravedAdhyayanopadezAditi, tasmAnAyarvaniSedhArthametadvAkyamiti / tadevamavasthite yad vAtikakAreNa bhayAdiva dvaSAdiva mohAdiva sAnukampamiva vedamucyate 'yadi yajJopayogitvamityAdi tadahRdayaGgamam, atharvavede pUrvottarabrAhmaNe vispaSTamiSTipazvakAhAhInasatrANAmupadezAt, vedAntareSu tccodnaabhaavaat| kimatharvavede tadupadezeneti cet, subhASita- 10 midm| evamapi hi vaktuM zakyam, atharvavede taccodanAyA darzanAt kiM tadupadezeneti ? na ca jAne kasyaiSa paryanuyogaH kiM nityasya vedasya kiM vA tatpraNeturIzvarasyeti dvAvapi hi tAvaparyanuyojyAvityuktam / arthAntarazAntipuSTayabhicArAdi vedAntareSvapi na na dRzyate, zyeno hi sAmaveda utpanna adbhutazAntyAdayazca yajurveda iti tadapi samAnam / ekabrahmatvigAzritA ityetadapi na satyam, yata 15 darzitaJcAtharvaziro'dhyayaneti / yaduktam vinAciketo virajAzchandogo jyeSThasAmagaH / atharvaziraso'dhyetA catvAraH paGktipAvanAH // iti // yattu jyeSThasAmaga iti taduktam agrayAH sarveSu gedeSu zrotriyo brhmvittmH| vedArthavijjyeSThasAmA trimadhuritrasuparNakaH // iti / / jyeSThasAma-trimadhu-trisuparNAni vratAni tdnusstthaayinstcchbdairuktaaH| tadanukalpamiti / eSa vai prathamaH kalpaH pradAne hvykvyyoH| anukalpastvayaM yajJe sadA sadbhiranuSThitaH // 25 Page #421 -------------------------------------------------------------------------- ________________ 370 nyAyamaJjA [ caturtham evaM tatra paThyate 'dve yajJavRttI bhavato vahArikI ca pAkayajJavRttizceti / tatra vahArikI nAmAnekatvigAzritAnAmekakriyANAmupadezaH zrutau, ekabrahmatvigAzritAstu zAntyAdikriyAH smRtau ityabhUmijJoktireSA / tragryevAtmIyagocarA iti etadapi paramamAdhyasthyam / na hyAtmIyaH parakIyo vA kazcidasti vedArthaH, sarvazAkhA5 pratyayatvAdekasya krmnnH| vedacatuSTayeSu madhye kasyApyekasya tataH pRthak karaNaM na ziSTasammatam tasmAt samAnayogakSematvAt sarvavedAnAmekasya tataH pRthak karaNaM vedanindAprAyazcittanirbhayadhiyAmeva cetasi parisphurati na sAdhUnAmityuparamyate / iti tulyprbhaavddhivrdhmaanocitstvaaH| vividhaabhimtsphiitphlsmpaadnodytaaH|| catvAro'pi parAkSepaparihArasthirasthitim / bhajanti vedAH prAmANyalakSmI haribhujA iva // catuHskandhopetaH prathitapRthagarthe ravayavaH kRtAnyonyazleSarupacitavapurvedaviTapaH / pratiskandhaM zAkhAphalakusumasandarbhasubhagAH prakAzante tasya dvijamukhanipItottama rsaaH|| ityabhidhAya jyeSThasAmagAdayo'nukalparUpatayA drshitaaH| vahArikIti / vihAra AhavanIyAdiragnistretA tatra bhavA naihArikI drshpuurnnmaasaadikaa| pAkayajJa aSTakAdayo gRhyAgninirgAH / vRttI prakArau / itybhuumijnyoktiressaa| ubhayAsAmapi tatraivopadeza20 drshnaaditi| tulyaprabhAvartIti / tulyaprabhAvaddhi mAhAtmyasampattyA pratyahaM vardhamAnaH adhikIbhavan ucito yogyaH stavo yeSAM bhujAnAM vedAnAJca / bhujapakSe bhagavadbhujAnAM karmaNi savyetarANAM vizeSAbhAvAt tulyaprabhAvaddhitvam / bhujapakSe vibudhA devA vedapakSe vidvAMsasteSAmupAyapradarzanadvAreNa phalasampAdakatvama / catuHskandhopeta iti / bedapakSe'vayanaividhya rthavAdamantranAmadheyAdivAcyaiH pRthagarthaiH pravartanAstutiprayogapradarzanAdipratipAdakairata eva 25 parasparasambaddhaiH / kSapakSe'vayavaimUlatvakpatrAdibhiH, te'pi pRthagarthAH pRthakprayojanAH / Page #422 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 371 Ahnikam ] tantrAgamAdInAmapi prAmANye eSaiva rItiH Aha kimetaditthaM prAmANyaM vedAnAmeva sAdhyate / tantrAgamAntarANAM vA sarveSAmiyameva dik // kizcAtaH Adya pakSe pareSvevaM bru vANeSu kimuttaram / uttaratra tu mithyAH syuH srve'nyonyvirodhinH|| kAni punarAgamAntarANi cetasi nidhAyaivaM vatsaH pRcchati ? purANetihAsadharmazAstrANi vA, zaivapAzupatapaJcarAtrabauddhArhatapramRtIni vaa| tatra zaivAdIni 10 tAvannirUpayiSyAma / manvAdipraNItAni dharmazAstrANi vedavattadarthAnupraviSTaviziSTakarmopadezIni prmaannmev| kasteSu vicAraH ? teSAntu pramANatvaM vedamUlatvenaiva kecidaacksste| tathA hi na tAvanmanvAdidezanA bhrAntimUlAH sambhAvyante, bAdhakAmAvAt, adyayAvadaparimlAnAdarairvedavidbhistadarthAnuSThAnAt / nApyanubhavamUlAH pratyakSasya trikaalaanvcchinnkaaryruupdhrmpriccheddshaasaamrthyaasmbhvaat| na ca puruSAntaropadezamUlAH puruSAntarasyApi tadavagame pramANAbhAvAt / bhAve vA manunA kima- 15 parAddham ? asati hi mUlapramANe puruSavacanaparamparAyAmeva kalpyamAnAyAmandhaparamparAsmaraNatulyatvaM dunirvAram / na ca vipralambhakA atrabhavanto manvAdaya evamupadizetathAhi kasyacid vRkSasya mUlAdayo bhinnakAryakartRtvenopalabhyante te ca parasparasambaddhA eva bhavanti / zAkhApakSe kusumaphale, vAkyavAkyAyauM veshpksse| vedapakSe dvijairbrAhmaNaiH pIta AsvAdita uttamo rasa upaniSadoM yAsAm, vRkSapakSe dvijaiH pakSibhiH / pareSvevaM bruvaannessu| yathA bhavadbhirvedAnAM prAmANyaM sAdhyata IzvarapraNItatvena tantrAgamAntarANAmapi tathaiva prtipaadytsu| tadarthAnupraviSTeti / vedArthe'nuSTheye'nupraviSTAni 'AcAntena kartavyam' 'zucinA kartavyam' ityAdIni yAni zaucAcamanAdIni karmANi / andhaparamparAsmaraNatulyatvamiti yathAndhaH rUpavizeSopalambhaM prati pRSTo'ndhAntaroktaM smRtvA kathayati 'tena samaivamAkhyAtam' iti / 20 Page #423 -------------------------------------------------------------------------- ________________ 372 nyAyamaJjayAM [caturtham yuriti yuktA kalpanA, bAdhakAbhAvAt sAdhujanaparigrahAccetyuktam / tasmAt pArizeSyAd vedAkhyakAraNamUlA eva bhavitumarhanti mnvaadideshnaaH| taddhayanuguNaM samarthaJca kAraNamiti / tadAha bhaTTaH bhrAnteranubhavAd vApi puMvAkyAd vipralambhakAt / dRSTAnuguNyasAmarthyAccodanava laghIyasIti // tatra kecit paridRzyamAnamantrArthavAdavalonnItavidhimUlatvaM manyante / anye viprakIrNazAkhAmUlatvam / - apare punarutsannazAkhAmUlatvamiti / anena ca vizeSavivaraNena na naH prayojanam / sarvathA yathopapatti veda eva tatra mUlaM prakalpyatAM na mUlAntarama, apramANa10 katvAt, vedamUlatvapakSe'pi ceyamakhilajagadviditA smRtisamAkhyAnugRhItA bhvissyti| pratyakSamUlatve hi vedavadatrApi kaH smRtizabdArthaH ? kiJca vedamUlatve sati smRteH zrutivirodhe sati tadatulyakakSatvAd bAdhyatvaM suvacaM bhavati / klRptamekatramUlamitaratra kalpyam / yAvadeva bhavAn smRteH zruti kalpayituM vyavasyati tAvadetad bhrAnteranubhavAdveti / ebhyaH sakAzAnmUlatvenAzrIyamANA codanaiva laghIyasI 15 klpnaarhitaa| dRSTAnuguNyasAmarthyAdityatra dRSTAnuguNyasAdhyatvAditi pAThAntara manye vadanti, vyAcakSate ca dRSTAnuguNaM sAdhyaM yasyAH sA dRSTAnuguNyasAdhyA tadbhAvastattvam / yadetad dRSTaM vedavidanuSThAnaM tadAnuguNyaM codanAmUlatve sati sAdhyaM bhavati siddhytiityrthH| paridRzyamAnamantrArtheti / 'yAM janA abhinandanti" iti mantrArthavAdAt __ "aSTakAH kartavyAH" iti smRteH; 'dhanvanniva prapA asi tvamagne'' ityataH "prapAH pravartayitavyAH" ityasyAH smRterutthaanm| viprakIrNazAkhAmUlatvamiti / viprakIrNA yAH kAzcit kvacideva deze paThyante na sarvAH sarvatra atastadarthasyaikatra DhaukayitumazakyatvAt smRtyupanibandhastadarthasaMkalanAnimittakaH / utsannazAkheti / yAH zAkhA anyaiH kaizcinna paThyante tA eva tu smRtikArAH 25 paThanti, tairanyAkhyAtrabhAvanotsAdamAzaGkamAnastadathaM granthopanibandhaH kRtaH / Page #424 -------------------------------------------------------------------------- ________________ Ahnikam / pramANaprakaraNam 373 virodhinI pratyakSazrutA zrutiravatarati hRdayapathamiti kathaM tadA mUlakalpanAye smRtiH prabhavet ? tadAha ___ so'yamAbhANako loke yadazvena hRtaM puraa| tatpazcAd gardabhaH prAptuM kenopAyena zaknuyAditi // apara Aha, vikalpa evAtra yuktaH / kila dvividho vedaH zrUyamANo'numIya- 5 mAnazca / zrUyamANazca zrutirityucyate, anumIyamAnazca smRtiriti / dvAvapi caitAvanAdI iti kiM kena bAdhyate ? vyaktAvyakto hi veda evAsau / ata eva na mantrArthavAdAdimUlakatvakalpanaM yuktam, smaryamANasya vedasyAnAditvAt / ___nanvevaM vedamUlatvena prAmANye varNyamAne bAhyasmRtInAmapi prAmANyaM vadantaH prAvAdukAH kathaM prativaktavyAH ? ucyate / pratyuktA eva te tapasvinaH / uktaM hi 10 bhagavatA jamininA api vA kartRsAmAnyAta pramANamanumAnaM syAditi' / kartR sAmAnyAditi ko'rthaH ? ekAdhikArAvagamAditi / ya eva vedArthAnuSThAne'dhikRtAH kartArasta eva smRtyarthAnuSThAne, AcamanAdismArtapadArthasaMvalitavedistaraNAdivaidikapadArthaprayogadarzanAt / na tvevamadhikArAvagamo bAhyasmRtiSu vidyte| tasmAnmanvAdismRtaya eva pramANaM na bAhyasmRtayaH / 15 nanu manvAdismRtayo'pi vedamUlatvAt pramANaM nAnyata iti / atrocyate, tadetad vedamUlatayA prAmANyama, yogipratyakSaM dharmagrAhakamamRSyamANAH kilAcakSate bhavantaH, etaJca na yuktam / yathAhi bhagavAnIzvaraH sarvasya kartA sarvasyezitA sarva. darzI sarvAnukampI ca vedAnAM praNetA samarthitastathA yogipratyakSamapi dharmagrahaNe nipuNamasmadAdipratyakSavilakSaNaM pratyakSalakSaNe samathitameva / tasmAt tanmUlA eva / manvAdidezanA bhavantu / yattu trikAlAnavacchinnaH kathaM pratyakSagamyo dharmaH syAditi codanaiva tatra pramANamucyate, prativihitaM tat / IzvarapratyakSaM yathAgnihotrAderdharmatvasya grAhakamevamaSTakAdiyAge tasya grAhaka mantrAdipratyakSaM bhaviSyatIti kimatra trikAlAnavacchedena AcamanAdismArtapadArtheti / 'AcAntena kartavyam' 'zucinA kartavyam' iti 25 smArtapadArthamizrANAM vedistaraNAdInAM darzanAt / Page #425 -------------------------------------------------------------------------- ________________ 374 5 10 20 nyAyamaJjaya 25 [ caturtham 1 tadavacchedena vA kRtyam ? yadyevam, aSTakAdikarmaNAM dharmatvAgrAhitvAdasarvajJa IzvaraH syAt ? jJAtvA vAnupadizanakAruNiko bhavet ? naiSa doSaH, sarvaM jAnAtyeva bhagavAn kiJcit svayamupadizati kiJcit parAnupadezayati / te hi tasyAnugrAhyA bhagavataH / teSAJca tadanugrahakRtaMva tathAvidhajJAnaprAptiH / manvAdInAM pratyakSo dharma iti vede'pi paThyate / sAkSAtkRtadharmANa RSayo babhruvuste parebhyo'sAkSAtkRtadharmabha upadezena mantrAn saMprAduriti vede'pi paThyate / nanvevaM pratyakSamUlatvAvizeSAcchra tismRtyorvirodhe vikalpaH prApnoti bRhadrathantaravidhyoriva na bAdhyabAdhakabhAvaH / na hIzvarapratyakSasya yogipratyakSasya ca prAmANye kazcidvizeSaH / naisargikAhAryatvakRtastu bhaviSyati ? ki tena ? ucyate / bhavatu vikalpaH, ko doSa: ? vedamUlatvavAdibhirapi kazcidvikalpo vyAkhyAta eva / viSaya bRhadrathantaravidhyoriva 'vRhatpRSThaM bhavati' rathantaraM pRSThaM bhavati' ityanayoH / veda15 mUlatvavAdibhirapi kaizcidvikalpo vyAkhyAta eveti / ayaM teSAmAzayaH kila bhavadbhiH pratkSayA zrutyAnumAnikI zrutirbAdhyata ityabhidhIyate / tatra brUmaH sA zrutirmanvAdInAM pratyakSA apratyakSA vA ? na tAvadapratyakSA, manvAdInAmAtatvahAneH evaJcAtivirodhe'prAmANyaprasakti: / atha pratyakSA, tadAnImidAnIntana pratyakSatvaM vavopayujyate teSAM; pratyakSatvena tasyAH prAmANyasiddheH prAmANyaJca bRhadrathantarazrutyoriva virodhe vikalpaH vArya ityAdi / viSayavibhAgena vA vikalpo vyAkhyAsyata iti yathA upadezena mantrAn saMprAduH / upadezena ziSyopAdhyAyikayA aparebhyaH avarakAlInebhyaH zaktihInebhyaH mantrAn granthato'rthatazca saMprAduH saMprattavantaH / arthatazca mantrANAM jJAnAd dharmo'pi jJAto bhavati, karmaNAM viziSTaphalapradatvasya mantraiH prakAzanAditi / prAjApatyAntu kRtveSTiM sarvavedasadakSiNAm / AtmanyagnIn samAropya brAhmaNaH pravrajed gRhAt // iti saptamAdye prAbhAkaraTIkA tAtparyam / [ nanu yathAkAryamupadeza iti ayamApatat satramityanena saha virodhe viSaya - vibhAgo darzitaH / yaH paripakvakaSAyaH vigatA rUpAccodakAt prAptiH sA hi 1. etaccihnAntargataM sarvamaspaSTArthakam / Page #426 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 375 Ahnikam ] vibhAgena vA vikalpo vyAkhyAsyate / na ca zrutismRtivirodhodAharaNaM kiJcidastIti svAdhyAyAbhiyuktAH / tasmAdAptapratyakSamUlatvena vedAnAmiva dharmazAstrANAM hi paJcamaM vedatvamAhuH / uktaJca itihAsapurANAbhyAM vedaM samupabRhayet / vibhetyalpazrutAd vedo mAmayaM pratariSyati // iti / atha vA kimasmAkaM durbhiniveshen| vedamUlatvAt smRtInAM smRtivat purANAnAmapi bhavatu prAmANyam / sarvathA tAvad vedAzcatvAraH purANaM smRtiriti SaDimAni vidyAsthAnAni saakssaatpurussaarthsaadhnopdeshiini| vyAkaraNAdIni SaDaGgAni aGgatvenaiva tadupayogIni na sAkSAd dhrmopdeshiini| kalpasUtreSvapi vikSiptakarmakramaniyamasaMgrahamAnaM naapuurvopdeshH| mImAMsA vedvaakyaarthvicaaraatmikaa| veda- 10 prAmANyanizcaya hetuzca nyAyavistara ityAmukha evoktam / tadimAni caturdazavidyAsthAnAni pramANam, kAnicit sAkSAdupadezIni kAnicit tadupayogIni iti siddhm| zaivAdyAgamAnAmapyanayaiva rItyA prAmANyam ____ yAni punarAgamAntarANi paridRzyante tAnyapi dvividhaani| kAnicit 15 sarvAtmanA vedavirodhenaiva pravarttante bauddhAdivat, kAnicit tadavirodhanaiva kalpitacodayatyAkSipati padArthAnupakArasiddhayadhitAthi tvaH taM prati jAgamayaM vAda iti / na ca zrutismRtivirodhodAharaNamiti / 'prAjApatyaM zatakRSNalaM caru nirvadAyudhkAmaH' ityAdau kAryasya kRSNalatApratipAdakAni tAni parasparaviruddhazrutyudAharaNAnyeveti bhaTTa AcaSTe / tathA .... lakSaNasya tatropakArasya darzanAnniyataparimANA hi 20 hemakanusmRtiriti bhASyakRtodAhRtam, anayozca virodhe hi sarvA veSTitAra ..... matyAdibAdhAprakaraNArambhavaiphalyaM svarasata evAprAptatvAt; sAGkhyAyane brAhmaNa etat paThyata iti hi sa Aha evamanyodAharaNeSvapi / ata eva . . . . 'nucodako yena yenAnArthI taM tmevaakssepsyti| kimida mucyate sotprAsamAha / sadAcArasyAppanibaddhasya vivAhe kaGkaNabandhanAdeH / vikSipta... yAgAnAmupadezenaiva dharmavidhAnamiti na 'prakRtivad 25 vikRtiH kartavyA iti / kAnicit tadavirodheneti / na hi zaivAdI vaidikAnuSThAnanindAdvAreNa svakIya Page #427 -------------------------------------------------------------------------- ________________ 376 nyAyamaJjayAM [ caturtham vratAntaropadezIni zaivAdivat / tatra zaivAdyAgamAnAM tAvat prAmANyaM bra mahe, tadupajanitAyAH pratIteH saMdehabAdhakAraNakAluSyakalApasyAnupalambhAt, IzvarakartRkatvasya tatrApi smRtyanumAnAbhyAM siddhatvAt, mUlAntarasya lobhamohAdeH kalpayitumazakyatvAt / na hi tatredaMprathamatA smaryate vedavadekadezasaMvAdAzca bhUmnA dRzyanta iti kuto 5 carIyAnuSThAnaprazaMsA / .... prathamaM kAryeNa dharmAH sambandhyante / yathAkAryamupadeza iti pakSazravaNe'tra vaidikyAstasyAzca vratacaryAyA yugapadanuSThAnAsambhavAd gRha IzvaravaTTikalpo bhavi .... / sambaddhAste tasyaiva na kAryAntarasya / darzapUrNamAsakAryAda aindrAgnasaMparyAdISTayanuSThAnAd vRSTidarzanAt saMvAda evamihApi viziSTamantrajapAdito viSAdyapA teSAM bihi tatvAi / aindrAgnAdiSTopadezataH prAptyabhAvAt prAptisiddhayaH / mImAMsakadRSTayAsmadRSTayA 10 vA smRtInAM prAmANye yo nyAyaH so'trApi mA vAbhUt tathApi prathamatastenaiva prathamaM sambadhya- . nta iti pUrvapakSayitvA niSphalatvAdyajeH saphalAdInAM prAmANyaM kathaM nirvahati / ucyate, smRtInAmeva tAvanmImAMsakasya prAmANyaM ... itikartavyatAM cAkSipati / prathamatastadAkSiptAnAM dvaarmaatrprdrshnprshruteH| yathaivASTakAdivAkyebhyo bAdhArahitA kAryAvagati rutpadyate svataH prAmANyaJca sthitam ato veda mUlatvakalpanA, tathehApi bhaviSyati ] / 15 athASTakAdismRtInAM vedamUlatva nupalabhyate naiSAm iti aSTakAdismRtInAmapi kuto vedamUlatvasamupalabhbhaH ? pratyakSAdimAnAntarANAmasmin viSaye'nAzaGkanAdanumAnamarthApattirvA / 'tasmin viSaye pramANamanumAnamastu' iti cenna, liGgAbhAvAt / 'aSTakAdikAryapratipattismRtiliGgamiti cet; manurghaSTakAH kartavyA iti smarati, na cApratipannasyASTakAdeH kAryatayA smaraNaM saMbhavati. kAryapratipattizca puMso'tIndriyArthe dRSTatvAbhAvAd vedaM vinA na sambhavatIti vedamUlatvakalpanam' iti / tanna; sarvaveSTanAdinA vyabhicArAt / tathAhi 'udumbarI sarvAM veSTayet' iti smarati; na ca tatsmaraNasya vedamUlatvaM bhavadbhiraGgIkRtam / atha tatra "audumbarI spRthvodgAyet" iti zrutibAdhitatvAnmUlAntarakalpanAyA abhAvAnmithyAtvam, na caivamaSTakAdAvapIti vAcyam, zrutibAdhAyA anupalambhAt / teSu tatsAmAnyena ca mithyAtvAzaGkAyAM svapnajJAnasAdharmeNa jAgrajjJAnasyApi mithyAtvAzaGkA syAt / atha tatra "doSajJAne tvanutpanne nAzaGkA niSpramANikA' ityAzaGkAnirAsaH, tahyevaM manvAdismRtAvapi bhaviSyati / na, niymaasiddheH| yadi hi vaha nyabhAve kvacidapi dhUmo dRzyeta tadA kiM zakyeta vaktuM yatraiva dhUmo dRSTastatraiva vahni vinA bhavatvantraya Page #428 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam mUlAntarakalpanAvakAzaH ? na ca vedapratipakSatayA teSAmavasthAnam, vedaprasiddhacAtuvAdivyavahArAparityAgAt / manvAdicodanAnyAyaH sa yadyapi na vidyte| zaivAgame tathApyasya nanu yuktA pramANatA // punardahanAdeva dhUma iti; evaM yatra smaraNaM vedamUlatvaM vinopalabdhaM sarvaveSTanAdau tatra vedamU- 5 latvaM vyabhicaratu nAma, anyatra tu vedamUlatvAvyabhicAri smaraNa miti / yato niyamasyAvinAbhAvasya nizcayo'numAnasya mUlam / tasya cAsiddhiviparyayasambhAvanAyAmapi, kiM punarviparyayadarzane'pi / viparyayazca drshitH| yat punaH "doSajJAne tvanutpanne" iti tat pratyakSAbhiprAyeNa, yato na pratyakSa liGgavaniyamanizcayApekSaM svaviSayaM pricchintti| kiM tahi ? bodhasvabhAvatvAdeva / atastatra satyAmapyAzaGkAyAM na niyamAsiddhiH / nizcita- 10 niyamasya gRhItAvinAbhAvasya tu liGgasya liGgatvAt kathaM viparyayadarzane'pi liGgatvam ? athArthApattito manvAdismRtInAM vedamUlatvanizcayaH smRtidADhya manyathAnupapadyamAnaM vedamUlatvaM kalpayati iti, tanna / sarvaveSTanAdAvanyathApyupapatteISTatvAd bhaTTapakSe, praabhaakrairevNvidhaarthaapttynbhdhupgmaacc| 'nanu kalpayitvA manvAdInAM pratArakatvamanyathApyupapapatteriti vaktuM na zakyate, tAdRzAJca mahAtmanAM doSavattvakalpanAyAM bahuduSTakalpanA 15 prApnoti' / n| saMsAriNAM rAgAdibahulatvena dRSTatvAt puruSavizeSAnabhyupagamAcca na kAcit klpnaa| taduktam 'sarvadA cApi puruSAH prAyeNAntavAdinaH' iti / athaivaM vedamUlatvAnabhyupagame'STakAdivAkyebhyo'vagatemithyAtvaM prApnoti, kAraNAbhAvAt / tanna / kAraNAbhAvanizcaye bhavataH pramANAbhAvAt, anizcite ca kAraNAbhAve'STakAdivAkyebhyaH pratipatterudbhavantyA apratipattitvAsiddhiH / yadi pratipatterapratipattitvaM neSyate bhavatA 20 tadasyAH pratipatterbhavataH kiM janakaM pramANamiti ced, vAkyameva / mama hi pratyakSapakSapAtino niyamanizcayAnapekSAd vaakyaadvgtirutpdyte| na ca pareNa mUlakAraNAbhAvo nizcetuM zakyate, sabhavAd vedasaMyogasya traivrnnikaanaam| traivarNikA hi manvAdayaH, teSAJca traivaNikatvAdeva vedasaMyogaH smbhaavyte| sambhavamAtreNa cAbhAvanizcayo nirasituM shkyte| uktaJca sambhavamAtranirasanIyazcAbhAvo naashngkitsiddhimpeksste|' evaM parokte 25 kAraNAbhAvanizcaye niraste niSpratipakSAvagatiH pramANam / na ca kAraNasadbhAvanizcayA 48 Page #429 -------------------------------------------------------------------------- ________________ 378 nyAyamaJjayAM [caturtham sarvopaniSadAmarthA niHshreyspdspRshH| vivicyamAnA dRzyante te hi tatra pade pade // ye ca vedavidAmagrayAH kRSNadvaipAyanAdayaH / pramANamanumanyante te'pi zaivAdidarzanam // 5 bhAvAt kAraNAbhAvo'pi sambhavatIti sambhavamAtreNAnubhavaviruddhakAraNAbhAvaH zakyate vaktuM, yathoktam 'doSajJAne tvanutpanne' iti / anyenApyuktam 'bAdhake sati sa nyAyaH, nAnubhUtaM tyaktavyam' / liGge punaniyamanizcayApekSAvagatiriti nAyaM nayaH samasti / ata eva prAGnayena vedamUlatvanizcayAbhAvAd bhASyakRtA "sambhavAd vedasaMyogasya" ityayuktam, anyathA nizcayo vaktavyaH, na sambhavamAtram / ata eva na vAcyaM 'vedasaMyoga eva vedamUlatve pramANaM bhaviSyati' iti, anizcaye pramANatvAsiddheH / atra zAstre smRtyadhikaraNe prabhAkaraTIkA sarvatropayujyate granthagauravabhayAt tu na prdrshitaa| tadevaM yathA smRtyAdivAkye yo'. vagatarutpadyamAnAyA mUlakAraNAbhAvena paraeNmithyArUpatA zaGkitA sA traivarNikAnAM vedasambandhasya sambhavamAtreNa kAraNAbhAvanizcayanirAkaraNena nirstaa| bhavanti hi manvAda yastraivaNikatvAd vede'dhikRtAH, arita teSAM vedena sambandhaH tat kadAcid veda eva 15 mUlakAraNaM sambhavatIti, evaM cet kathamekAntena kAraNAbhAvanizcaya iti, nathA zaivAdi zAstrebhyo'pyavagaterutpadyamAnAyA ayameva nyAyaH, tatkatRNAmapi vedasaMyogaH kenaaphnuuyte| . atastatrApi mUlakAraNAbhAvanizcayaH ra.mbhavamAtreNa nirasanIya eva / tathA ca paJrAtrAdau bhagavatsaGkarSaNAdayastraivarNikA avicchedena kartAraH smaryanta eva / na ca vidvajjanAnAda rasteSAm vidvadbhiH parivrAjakavarairapi tadAharaNAt turyeca jJAnakANDe bhagavad bAdarAyaNa. 2.) sUtravRttikRtA bhagavatpuSkarAkSeNa parivrAjaka mukhyena paJcarAtrAdervedamUlatvamaGgIkRtam / tatsUtrakRto'pi 'vijJAnAdibhAve vA tadapratiSedhaH' iti vadatastatrAmANyamabhipretamiti lkssyte| asya sUtrasyArthamAhuH "jJAnAnutpattikRtaM saMdehanibandhanaM viparyayahetukaM vA apramANaM bhavati / tadetat trividhamapi paJcarAtrAdiSu nArita 'vijJAnAdibhAve' vijJAnaM tAvat tebhya utpadyata iti vijnyaanaanusttilkssnnaapraamaannyniraasH| AdigrahaNAddhi saMzayaviparyayayoH pryudaasH| vAzabdaH pakSAntaranivRttyarthaH / atastadapratiSedhaH prAmANyApratiSedha ityartha ityalaM bhuuktyaa|" ye'pi vedavidAmanayA iti / tathA hi bhArate Page #430 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 379 paJcarAtre'pi tenaiva prAmANyamupaNitam / aprAmANyanimittaM hi nAsti tatrApi kiJcana // tatra ca bhagavAna viSNuH praNetA kathyate / sa cezvara eva / ekasya kasyacidazeSajagatprasUtihetoranAdipuruSasya mhaavibhuuteH| sRSTisthitipralayakAryavibhAgayogAd brahmeti viSNuriti rudra iti pratItiH // vede ca pade pade 'eka eva rudro'vatasthe na dvitIyaH' iti, 'idaM viSNuvicakrame iti rudro viSNuzca paThyate / tadyogAcca tadArAdhanopAyA vede'pi coditA eva / zaivapaJcarAtrayostu tadyogA evAnyathopadizyante / na caiSa vedavirodho vaikalpika- 10 svAdupAyAnAm / ata AptapraNItatvAd vedAviruddhatvAcca na tayoraprAmANyam / saugatAnAmapyAgamAnAM na prAmANyam __ye tu saugatasaMsAramocakAgamAH pApakAcAropadezinaH kasteSu prAmANyamAryosnumodate ? paJcarAtraJca sAGkhyaJca vedAH pAzupataM tthaa| jJAnAnyetAni rAjendra viddhi nAnA matAni ca // iti // jJAyate'neneti vyutpattyA vidyAparyAyeNa jJAnazabdena vedasamakakSatayA nirdizan paJcarAtrAdIsteSAM vedavat prAmANyamabhyanujAnAti / tathA droNaparvaNi pitRvadhAmarSitamazvatyAmAnaM svayameva sAntvayituM ''bhavatA liGgamUrtiH zivo nAciMto yathA kezavArjunAbhyAM prAgbhave'citaH, ato na parAjetuM zakyo bhavatA / viramyatAmato'sadgrahAt" iti bhaGgyA zaivazA- 20 straprasiddhaliGgArcanastuti vadatA tcchaastrpraamaannymnumnyte| dAnadharmeSu ca tacchAstraprasiddhAM dIkSAmupamanyunA kRSNAya pratipAditAM darzayaMstadeva zaivazAstrANAM prAmANyaM sphuTIcakAra mo(atraTIkA granthastruTitaH)tyatharvazirasi mUlamantrabhUto'pyupalabhyata eva / bauddhAdInAntu traivaNikAnAdarAd vedamUlatvAnabhyupagamAcca nAyaM nayaH samastIti / tadevaM momAMsakadRSTyA naiyAyikamatAzrayaNena vyAsAdivedavidRSTyA ca smRtivacchevAdi- 25 zAstraprAmANyamiti siddhm| Page #431 -------------------------------------------------------------------------- ________________ 380 nyAyamaJjayAM [ caturtham buddha zAstre hi vispaSTA dRzyate vedbaahytaa| jAtidharmocitAcAraparihArAvadhAraNAt / saMsAramocakAH pApAH prANihiMsAparAyaNAH / mohapravRttA eveti na pramANaM tadAgamaH // niSiddhasevanaprAyaM yatra karmopadizyate / prAmANyakathane tasya kasya jihvA pravartate // tato yadyapi siddhiH syAt kadAcit kasyacit kvacit / brahmahatyAjitagrAmyabhogavannarakAya saa|| niSiddhAcaraNopAttaM duSkRtaM kena zAmyati / ataH kAlAntareNApi narake patanaM punH|| yattvatra coditaM pareSu pUrvoktakrameNa buddhAdyAptakalpanAM kurvatsu kiM pratividheyamiti ? tatrocyate / mahAjanaprasiyanugrahe hi sati suvacamAptoktatvaM bhavati nAnyathA / mahAjanazca vedAnAM vedArthAnugAminAJca purANadharmazAstrANAM vedAvirodhinAJca keSAJcidAgamAnAM prAmANyamanumanyate na vedaviruddhAnAM bauddhAdyAgamAnAm, iti kutasteSAmAptapraNItatvam ? mUlAntaraM hi tatra suvacam, ajJAnalobhAdItyevamabhidhAya vedaspadhino bauddhAdayo niSeddha vyAH / Aha ko'yaM mahAjano nAma kimAkAraH kimAspadaH / kisaMkhyaH kisamAcAra iti vyAkhyAtumarhasi / api ca bauddhAdayo buddhAdInAptAna svAgamaprAmANya siddhaye vadanti / te 10 mahAjanamapi nijaM tat siddhaye vRndAdikam vadeyureva / kastatra pratIkAraH ? ucyate / cAturvayaM cAturAzramyaJca yadetadAryadezaprasiddhaM sa mahAjana ucyate / AkArastu saMsAramocakA iti / ye ghUkacaTakanyAyena prANivadhaM dharmamicchanti / niSiddhasevanaprAyamiti / yaduktam visradhArA mRtaJcaiva medo rudhirameva ca / pavitraM bhairave tantre sAdhakAnAM na saMzayaH // iti / / tato yadyapi siddhiH syaadaakaashgmnaadikaa| Page #432 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam tasya kIdRzam, pANipAdaM kIdRzam, zirogrIvaM vA, kiyatI tasya saMkhyeti puruSalakSaNAni gaNayituM na jAnImaH / cAturvarNyacAturAzramyarUpazcaiSa mahAjano vedaprathamapravRtta AgamAntaravAdibhirapratyAkhyeya eva / tathA caite bauddhAdayo'pi durAtmAno vedaprAmANyaniyamitA eva caNDAlAdisparza pariharanti / niraste hi jAtivAdAvalepe arra cANDAlAdisparze doSa: ? ye'pyanye kecidazucibhakSaNAgamyAgamanAdi - 5 nirvikalpadIkSAprakAramakAryamanutiSThanti te'pi cAturvarNyAdimahAjana bhItAstaM taM rahasi kurvanti na prakAzam / nirvizaGke hi tacchAstrapratyaye kimiti cauryavat tadarthAnuSThAnam ? ata eva na nijo mahAjana utthApayituM zakyate vRndakAdiH, kintvayameva cAtuvarNyAdimahAjanaH / sa caMSa mahAjano vedaviruddhamAgamaM pariharatyeva nAnumodate / saMsAramocakaM spRSTvA ziSTAH snAnti savAsasaH / bauddharapi sahaiteSAM vyavahAro na kazcana // vedadharmAnuvarttI ca prAyeNa sakalo janaH / vedAstu yaH kazcidAgamo vazvanaiva sA // niraste hi jAtivAdAvalepa iti / brAhmaNo'smIti yo jAtivAdastatkRto'lepo darpo jAtivAdAvalepaH / yadAha IdRzazcAyamananyasAmAnyavibhavo mahAbhAgo vedanAmA grantharAziryadanye 15. bAhyAgamavAdina enameva spardhante / te hi svAgamaprAmANyamabhivadanto vedarItyA vedaprAmANyaM jAtivAdAvalepa tIrthe snAnecchA kasyacit kartRvAdaH / saMtApArambhaH pApahAnAya ceti dhvasta prajJAnAM paJcaliGgAni jAye || iti || 381 astra keciditi / nAthavAdyAdayaH / yathAhu: mAtA ca bhaginI caiva tathAnyA yA svagotrajA / myArAganAtha evaM kilAbravIt // ityAdi // 10 20 25 Page #433 -------------------------------------------------------------------------- ________________ 382 nyAyamaJjayAM [ caturtham bhidadhati / vede yathA tathA praveSTamIhante / vaidikAn arthAn antarAntarA svAgameSu nibdhnnti| vedasparzapUtamivAtmAnaM manyante / teSAmapyantarhRdaye jvalatIva prAmANyam / ata evaMvidhAyA mahAjanaprasiddherAgamAntareSvadarzanAnna teSAmAptapraNItatvam / Aha mahAjanaprasiddhyaiva vedaprAmANyanizcayAt / kimarthaH kaNThazoSo'yamiyAnAryeNa saMzritaH // vedaprAmANyasiddhayarthaM hi idaM zAstramArabdhamiti gIyate / vedaprAmANyasya ca mahAjanasiddhava siddhatvAt kiM zAstreNa ? alaM kSudracothairIdRzaiH / mahAjanaprasiddhaM hi kecid viplAvayantyapi / atastadupaghAtAya zAstramastraM prayujyate // tasmAt pUrvoktAnAmeva prAmANyamAgamAnAM na vedabAhyAnAmiti sthitam / keSAzcinmate sAmAnyata AgamAnAM prAmANyam anye sarvAgamAnAntu prAmANyaM pratipedire / sarvatra bAdhasandeharahitapratyayodayAt // sarvatra vedavat karturAptasya priklpnaa| dRSTArtheSvekadezeSu prAyaH saMvAdadarzanAt // yat punaratroktaM sarva evAgamAH parasparaviruddhArthopadezitvAdapramANaM syuriti, tatrocyate, AptapraNItatvena tulyakakSyatvAdanyatamadaurbalyanimittAnupalambhAcca na kazcidAgamaH kaJcid baadhte| virodhamAtrantvakiJcitkarama, pramANatvAbhimateSu vedavAkyeSvapi parasparavirodhadarzanAt / puruSazIrSasparzanasurAgrahagavAlambhAdicodanAsu vacanAntaraviruddhamarthajAtamupadiSTameva / kiJcAgamAnAM virodho'pi nAtIva vidyate, pramANAnAM puruSArthe sarveSAmavivAdAt / 20 vaidikAn arthAn antarAntareti / vaidikAn bhUtadayAdIn / kecid viplAvayantyapi / yathA pratipAditaM 'ko'yaM mahAjano nAma' ityAdi / puruSazIrSeti / 'puruSazIrSamupadadhAti', 'surAgrahaM gRhNAti', gAmAlabhata' ityAdiSu / vacanAntaraviruddham / "nAraM spRSTvAsthi sasneham" ityAdiviruddham / Page #434 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 383 nAnAvidhairAgamamArgabhedarAdizyamAnA bhvo'bhyupaayaaH| ekatra te zreyasi saMpatanti sindhau pravAhA iva jaahnviiyaaH|| tathA hyapavarga upeyaH sarvazAstreSu nirdizyate jJAnaviSaye tu vivadante / tatrApi prAyaza AtmaviSayatAyAM bhuunaamviprtipttiH| prakRtipuruSavivekajJAnapakSe tu prakRteviviktatayA puruSa eva jJeyaH / nairAtmyavAdinastu AtmazaithilyajananAyApadi- 5 zanti / svacchantu jJAnatattvaM yattariSyate tat svAtantryAdanAzritatvAdAtmakalpameva, kUTasthanityatve pravAhanityatve ca vishessH| evaM pradhAnayostAvadupAyopeyayoravivAdaH / kriyA tu vicitrA / pratyAgamaM bhavatu nAma bhasmajaTAparigraho vA, daNDakamaNDalugrahaNaM vA, raktapaTadhAraNaM vA, digambaratA vAvalambyatAM ko'tra virodhaH? vede'pi kimalpIyAMsaH pRthagitikartavyatAkalApakhacitAH svargApAyAzcoditAH ? tasmAt paraspara- 10 virodhe'pi na prAmANyavirodhaH / atazca yaducyate kapilo yadi sarvajJaH sugato neti kA prmaa| athobhAvapi sarvajJau matabhedastayoH katham // iti tadapAstaM bhavati, pradhAne sati bhedAbhAvAta, kvacida vA tadabhAve'pi prAmANyAvirodhAt / na ca hRdayakozanahetukarmopadezAdAgamAntarANAmaprAmANyama, 1 tasyApramANatAyAmaprayojakatvAta / vicikitsA hi naziraHkapAlAdyazaneSu yaa| sApyanyadarzanAbhyAsabhAvanopanibandhanA // ekatra te zreyasIti / niHzreyase, sarveSAM tadarthatvAt / kuuttsthnitytveti| AtmA kUTastho'vicaladrUpaH san nityaH, jJAnasantAnastu 20 avicchedena pravahat pravAha iti / | kvacidvA tadbhAve'pIti / yathA nityAnandasyAtmano'vasthAnaM mokSa iti kecit, anye citimAtrasya parizuddhasya cittasantAnasya, itare vizeSaguNaviyuktasyAtmana ityupeye bhedaH / na ca hRdayakrozaneti / hRdayakrozanaM vicikitsaa| anyadarzanAbhyAseti / punaH punaryadabhyastaM 'nAraM spRSTavAsthi sasneham' 25 ityAdidarzanaM tatsaMskAravAsitAntaHkaraNAnAm / Page #435 -------------------------------------------------------------------------- ________________ 384 nyAyamaJjayAM [caturtham tathA ca zAntacittAnAM sarvabhUtadayAvatAm / vaidikoSvapi hiMsAsu vicikitsA pravartate // abhicArAdihiMsAyAM vaidikyAmapi bhavatu kAmaM hRdayotkampaH, karaNAMzopanipAtinI hi hiMseti lipsAtastasyAM prvRttiH| yattvagnISomIyAdipazuhiMsA itikarttavyatAMzasthA, yasyAM kratvartho hi zAstrAdavagamyate iti vaMdI pravRttistasyAmapi kAruNiko lokaH savicikitso bhavati vadati ca "yatra prANivadho dharmastvadharmastatra kIdRzaH" iti / na caitAvatA vedasyAprAmANyam, evamAgamAntareSvapi bhvissyti| yattu AgamAntarebhyaH kaulAdibhyaH khecaratAdyarthasiddhAvapi niSiddhAcaraNa10 kRtaH (pratyavAyaH ) kAlAntare'vazyaM bhAvItyuktam, tadapi na yuktam tasyArthasya tadA gamaniSiddhatvAbhAvAt. AgamAntaraniSiddhatve'pi vaikalpikatvakalpanopapatteH, puruSArthaprAptyupAyatvAcca tasya tasmin siddhe kutaH pratyavAyaH? bhavatu vA kAlAntare tataH pratyavAyastathApyadhikAribhedena tatphale karmaNi codyamAne zyenAdAviva nAgamaprAmANyamatra hIyate / 'zyenenAbhicaran yajete' tyatrAbhicaranniti zatrA lakSitaniSedhamadhikAriNamAcaSTe / tasya ca shyenyaagshvoditH| sa ca tatprayogAt kRtavadhaH prtyvtyev| na ca vedasyAprAmANyam / uktaJca 'ubhayamiha codanayA lakSyate artho'nrthshceti| 15 bhavatu kAmaM hRdayotkampaH, tasyAM hiMsAyAM vidheravyApArAt / kathamavyApArazcet tadAha karaNAMzopanipAtinI hIti / 'zyenenAbhicaran yajeta' ityatra hi zyenayAgA bhicArayorupAyopeyatAparijJAnamAtre'dhikAre vidheyApAraH pravRttau tu tatra vivirudAste 20 lipsAtastatra prvRttisiddheH| taduktam 'yasmin prItiH puruSasya tasya lipsArthalakSaNA' iti / kratyarthaH punaH kratUpakArako yo'gnISomIyapazvAlambhAdistasya phalaM prati karaNatvasya sAkSAdanavagamAt tatra lipsAtaH pravRtterabhAvaH, pravRttau cAsatyAM setikartavyatAkasya kratoranirvAhAt / tatra zAstravidhireva prvrtkH| taduktaM bhASyakRtA "kratvoM hi zAstrAdavagamyate" iti / ato'sAvabhicAro'vaidhaH zAstrAvihita iti / tathApyadhikAribhedeneti / yastajjanyaphalakAmastadapekSayA / zatrA laGktiniSedhamiti / abhicaranniti hi zatRpratyayo lkssnne| lakSaNaJca pUrvasiddhaM bhavati / 'zayAnA bhuJjate yavanAH' iti Page #436 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 385 Ahnikam ] adhikArabhedAcca vicitrakarmacodanA naanupnnaa| maraNakAmasya sarvasvArazcoditaH, AyuSkAmasya kRSNalacaruH / tasmAdetadapi naapraamaannynimittm| yadyapi bauddhAgame jAtivAdanirAkaraNaM tadapi srvaanugrhprvnnkrunnaatishyprshNsaaprm| na ca ythaashrutmvgntvym| tathA ca tatraitat paThyate na jAtikAyaduSTAn prvraajyediti| tasmAt sarveSAmAgamAnAmAptaiH kapilasugatArhataprabhRtibhiH praNItAnAM 5 prAmANyamiti yuktam / keSAzcinmate sarveSAmevAgamAnAmIzvarapraNItatvam anye manyante sarvAgamAnAmIzvara eva bhagavAna praNeteti / sa hi sakalaprANinAM karmavipAkamanekaprakAramavalokayan karuNayA tAnanugrahItumapavargaprAptimArga bahuvidhamutpazyannAzayAnusAreNa keSAJcit kvacit karmaNi yogyatAmavagamya taM tamupAyamupadi- 10 shti| svavibhUtimahimnA ca nAnAzarIraparigrahAt sa eva saMjJAbhedAnupagacchati arhaniti kapila iti sugata iti / sa evocyate bhagavAn / nAnAsarvajJakalpanAyAM yatnagauravaprasaGgAt / nanu buddhaH zuddhodanasyApatyaM sa kathamIzvaro bhavet ? parihRtametad bhagavatA kRSNadvaipAyanena yadA yadA hi dharmasya glAnirbhavati bhArata / abhyutthAnamadharmasya tadAtmAnaM sRjAmyaham // iti| zarIrameva zuddhodanasyApatyaM nAtmA / ataH pratiyugaM viSNureva bhagavAn dharmarUpeNAvataratItyAgamavidaH prtipnnaaH| nanu vedasamAnakartRkeSvAgamAntareSu kathaM tAdRzo mahAjanasaMpratyayo nAsti ? evaM 20 naasti| tena vartmanA bhagavatA katipaye prANino'nugRhItAH, yeSAM tAdRzaAzayo lkssitH| vaidikena tu vartmanA niHsaMkhyakAH prANino'nugRhItA iti tatra mahAnAdara Aga zayanasya pUrvasiddhasya lakSaNatvAt / maraNakAmasya sarvasvAra iti / 'sarvasvAreNa maraNakAmo yjet'| AyuSkAmasyeti / 'zatakRSNalaM caruna prAjApatyamAyuSkAmo nirvapet' iti / 'manvAdicodanAnyAyaH sa yadyapi na vidyate' iti zaivAdiprAmANyasamarthanAvasare / Page #437 -------------------------------------------------------------------------- ________________ 386 5 15 [ caturtham mAntareSu kRza iti / ekakartRke parasparavirodhaH kathamiti ced ? vevairevAtra varNita bhUmnaH parasparavirodhasya darzanAdityuktam / tasmAdIzvarapraNItatvAdeva sarvAgamAnAM prAmANyam / samAdhiH / teSvapi vedamUlatvenaivAgamAnAM prAmANyamiti kecit apare punarvedamUlatvena sarvAgamaprAmANyamabhyupAgaman / yo hi manvAdidezanAnAM vedamUlatAyAM nyAya uktaH bhrAnteranubhavAdvApi puMvAkyAd vipralambhakAt / dRSTAnuguNasAmarthyAccodanaiva laghIyasI // iti / sa sarvAgameSu samAnaH / na ca manvAdismRtInAM mUlabhUtA zrutirupalabhyate / 10 anumAnena tu tatkalpanamAgamAntareSvapi tulyam / 20 nyAyama nanu coktam, 'api vA kartRsAmAnyAt pramANamanumAnaM syAditi tacceha nAstIti kathaM zrutyanumAnam ? naiSa doSaH ekAdhikArAvagamo na prAmANye prayojakaH / mizrAnuSThAnasiddhau tu kAmaM bhavatu kAraNam // na ca pRthaganuSThIyamAnamapi karma na pramANamUlaM bhavati varNAzramabhedAnuSTheyakarmavat / kartR sAmAnyazUnyatvAdatha mUlAntarodayaH / tadasad bAdhakAbhAvAd bhrAntyAdipratiSedhanAt // pratyakSamUlatAyAntu gurvI bhavati kalpanA / vedastvanantazAkhatvAnmUlaM tatra svasaGgatam // nanvatra vedamUlatve dveSo vedavidAM katham / gatvA ta eva pRcchyantAM yeSAM dveSAdi vidyate // govadhe vA kathaM teSAM dveSaH suspaSTavaidike / pratyuktazva viruddhatvaM zAkhAnantyAcca durgamam // 5 yat kiJcit sRSTaM tadidAnIM sarvAgamaprAmANyapratipAdanAvasara udghATayati - apare Page #438 -------------------------------------------------------------------------- ________________ 387 mAhnikam ] pramANaprakaraNam kimiyad vedasarvasvaM yAvadasmanmukhe sthitam / zAkhAntarAd vA saMvAdo na labhyeteti kA prmaa|| tathA ca sAMkhyazAstraprasiddhatriguNAtmakaprakRtisUcanaparam 'ajAmekAM lohitazuklakRSNAmiti vaidikaM liGgamupalabhyate / nirgranthakathitavacasaH cittattvajJAnazaMsI cAyamanuvAdo dRzyate 'munayo vAtarasanA' iti / evaM raktapaTaparigrahabhasmakapAla- 5 dhAraNAdimUlamapyabhiyuktA labhanta ev| manvAdismRtivat kartRsAmyasyAsambhave'pyataH / pramANaM vedamUlatvAd vAcyA sarvAgamA smRtiH|| tatazca yaH kazcit kasyaciddharmo manunA prikiittitH| sa sarvo'bhihito vede sarvajJAnamayo hi saH // ityatra yathA manugrahaNaM gautamayamApastambasaMvartakAThakAdismRtyantaropalakSaNam evamahatkapilasugatAdyupalakSaNaparamapi vyAkhyeyam / nanu ca lokAyatAdyAgamo'pyevaM prAmANyaM prApnoti 'vijJAnaghana evaitebhyo bhUtebhyaH samutthAya tAnyevAnuvinazyati na pretyasaMjJAstIti vedamUladarzanAt / tatazca 15 lokAyatadarzane pramANabhUte sati svasti sarvAgamebhyaH / ucyate punarvedamUlatveneti / ajAmekAmiti / "ajAmekAM lohitakRSNazuklAM bahvIH prajAH sRjamAnAM sruupaaH| ajo Teko bhajamAno'nuzete jahAti cainAM bhuktbhogaamjo'nyH|" iti / atra lohitazuklakRSNagrahaNena rajaHsattvatamorUpatAM tasyA Aha / anuzete punaH punastayA sambandhaM bhajate / munayo vAtarazanA iti / vAta eva razanA vAso granyanaM 20 yeSAM te vAtarazanA ato vAsaso'bhAvAdeva vAtasteSAM razanA ata eva nirgranthA bhaNyante / rasanA iti tu pAThe rasyata AsvAdyata iti rasanaM bAta eva rasanaM yeSAM vAyubhakSA ityrthH| evaM raktapaTaparigraheti / tathAhi raktapaTa darzanasaMsthopaniSadvAkya bhudAharati"polkaso'polkasazcANDAlo'cANDAlo brAhmaNo'brAhmaNaH zramaNo'zramaNaH" ityAdi taddarzayati / prasiddhAmalamArgapravRttaM zramaNamAcakSate, 'zrAmaNyamamalo mArgaH' iti hi te / AhuH itiH prabhRti TIkAgrantho madhye khnndditH| Page #439 -------------------------------------------------------------------------- ________________ 288 nyAyamaJjar2yA [ catuthama na hi lokAyate kiJcit kartavyamupadizyate / vaitaNDikakathaivAsau na punaH kshcidaagmH|| nanu ca 'yAvajjIvaM sukhaM jIvediti tatropadizyate ? n| svabhAvasiddhatvenAtropadezavaiphalyAt / 'dharmo na kArya:' 'tadupadezeSu na pratyetavyami'tyevaM vA yadupadizyate tat prativihitameva, puurvpkssvcnmuultvaallokaaytdrshnsy| tathA ca tatrottarabrAhmaNaM bhavati 'na vA are ahaM mohaM bravImi avinAzI vA are'yamAtmA mAtrAsaMsargastvasya bhavatIti / tadevaM pUrvapakSavacanamUlatvAllokAyatazAstramapi na svatantram, uttaravAkyapratihatatvAttu tadanAdaraNIyam / zAstrAntarANAntu pUrvapakSavAkyamUlakatvakalpanamayuktam, samanantarameva tatpratipakSavacanAnupalabdherityato vedamUlatvAt sarvAgamaH prmaannm| AgamaprAmANye granthakAramatam sarvAgamapramANatve nnvevmuppaadite| ahamapyadya yaM kazcidAgarma racayAmi cet // tasyApi hi pramANatvaM dinaH katipayairbhavet / tasminnapi na pUrvoktanyAyo bhavati durvcH|| jaratpustakalikhitaM yadapi tadapi kiJcididAnIM kenApi dhUrtena prkhyaapyte| . mahAjanasamUhe ye prasiddhi praapuraagmaaH| kRtazca bahubhiryeSAM ziSTariha parigrahaH // adya pravartamAnAzca nApUrvA iva bhAnti ye| yeSAM na mUlaM lobhAdi yebhyo nodvijate janaH // teSAmeva pramANatvamAgamAnAmiheSyate / na mRSyate tu yatkiJcitpramANaM kuTTinImatam // tathA hi amitaikapaTanivItAniyatastrIpusavihitabahuceSTam / nIlAmbaravratamidaM kila kalpitamAsId viTaiH kaizcit // tadapUrvamiti viditvA nivArayAmAsa dharmatatvajJaH / rAjA zaGkaravarmA na punarjanAdimatamevam // Page #440 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 389 ityAptoktatvahetoH parimuSitaparodIritAzeSadoSAdeSAM vedAgamAnAM sudRDhamupagate mAnabhAve praroham / tanmUlatvAt tathAtvaM puruSavacanato vAstu zAstrAntarANAM tadvAreNApi vaktu na khalu kaluSatA zakyate vedavAcAm // vedaprAmANye zaGkA nanu nAdyApi vedasya prAmANyaM susthavat sthitam / svadehasaMbhavaireva dossairnRttaadibhiH|| 'citrayA yajeta pazukAmaH' putrakAmaH 'putraSTayA yajete'ti shruuyte| na ceSTayanantaraM putrapazvAdiphalamupalabhyate / tasmAdasatyAH citrAdicodanAH / nanu ca yaH pazukAmaH sa iSTi kuryAditIyAneva vaakyaarthH| tatra yAgAt 10 pazavo bhavantIti etadeva taavduppaadym| te ca bhavanto'pyanantarameva bhavantItyetad durupapAdanam / ataH kathaM na satyArthatvaM citrAdicodanAnAm ? ucyate, yAvajjIvaM yajeta yAvajjIvaM juhuyAditi jIvanavadasAdhyamAnapazukAmanava nAdhikArivizeSaNaM bhavitumarhati, pazUnAM tataH karmaNaH siddhimanavabudhyamAnasya tatrAdhikAra eva na samJavarttate eva iti nirNeSyate etat / Anantaryamapi karmasvabhAvaparyAlocanenaiva gamyate, / samanantaraphalatvena karmaNAM dRSTatvAt / Aha ca 'karmakAle ca phalena bhavitavyam, yatkAlaM hi mardanaM tatkAlaM mardanasukhamiti / adhikAryapi pazvAdyabhAvaparitapyamAnamAnasa eva karmaNyadhikriyate yadi sadya eva tataH phalamAsAdayet / kAlAntare ca karmaNaH pradhvaMsAt kutaH phalam ? Aha ca 'yadA tAvadiyaM vidyamAnAsIttadA phalaM na dattavatI yadA phalamutpadyate tadAsau nAsti, asatI kathaM phalaM dAsyatIti / api ca kAlAntare phalasyAnyat pratyakSaM kAraNamupalabhyate sevAdi / tasmizca kAraNe dRSTe sati ko nAma sUkSmadRSTiradRSTaM citrAdikAraNaM kalpayet ? tasmAdasatyAzcitrAdicodanAH, pratyakSAdipramANaparicchedayogyArthopadezatve satyapi tatsaMvAdazUnyatvAt, evaMvidhavipralambhakavAkyavat / citrAdivacasAmevamapacArasya darzanAt / anAzvAso'gnihotrAdicodanAsvapi jAyate // Page #441 -------------------------------------------------------------------------- ________________ 390 nyAyamaJjayAM [ caturthama agnihotracodanA mithyA, vedaikadezatvAt,citrAdicodanAdivat, tadatra tAvadasaMvAdAdaprAmANyam / evaM 'putrakAmaHputraSTayA yajete'tyevamAdAvapi asaMvAdo drssttvyH| visaMvAdo'pi kvacid dRzyate / pramote yajamAne pAtracayAkhyaM karmopadizyavamAdideza vedaH sa eSa yajJAyudhI yajamAno'JjasA svarga lokaM yAtI'ti tatraiSa iti 5 tAvadAtmano nirdezaH kliSTa eva, parokSatvAt, sphyakapAlAdiyajJAyudhasambandhAbhA vAcca / kAyastveSa nirdizyate sa na svarga lokaM yAtIti / tadviparItabhasmIbhAvopalambhAditi visaMvAdaH / evaJcAsaMvAdavisaMvAdAbhyAmapramANaM vedaH / vyAghAtAcca / udite hotavyamanudite hotavyaM samayAdhyuSite hotavyamiti homakAlatrayamapi vidhAya nindArthavAdastadeva niSedhati zyAmo vA asyAhuti10 mabhyavaharati ya udite juhoti, zabalo vA asyAhutimabhyavaharati yo'nudite juhoti, zyAmazabalAvasyAhutimabhyavaharato yaH samayAdhyuSite juhoti / na cArthavAdamAtrametaditi vaktavyam, yataH vidhAnaM kalpate stutyA nindayA ca niSedhanam / vidhistutyoH samA vRttistathA nindaanissedhyoH|| nahinindA nindyaM ninditumupAdIyate kintu ninditAditarata prazaMsitumityayamapi prakAro'tra na sambhavati, kAlatrayasyApyatra niSedhAt, kasyAnyasya tannindayA prazaMsA vidhIyate ? tasmAt parasparaviruddhArthopadezalakSaNAd vyAghAtAdapramANaM vedaH / paunaruktayAcca / 'triH prathamAmanvAha triruttamAmi'tyabhyAsacodanAyAM prathamo ..... ca niSedhena nivarate tathA nindayApIti samA vRttiH| itaraprazaMsArthamapi nindA bhavati yathA prAya gANDIvadhanvAnaM viddhi kaurava tAn striyaH' iti na kevalaM pratiSedhAyeti yo manyeta tamapi pratyAha na hi nindA ninyaM ninditumityAdi / triH prathamAmiti / sAmidhenyaH samidhAmagnau prakSepaNamantrAH, tasya prakSepaNAkhyasya karmaNo hi prakAzako'sau mantraH, tacca sakRduccAritenApi tena zakyate kartuM prakAzanamiti triruccAraNaM punaruktam / ekAdaza ca te mantrAH paThyante, 'paJcadaza sAma25 dhenIranubrUyAt' iti ca zrUyate, ataH prathamottamayostriruccAraNaM paJcadazasaGkhyA sampattyarthaM kriyte| Page #442 -------------------------------------------------------------------------- ________________ pramANaprakaraNam Ahnikam ] 391 tamayoH sAmidhenyostrirvacanAta paunruktym| sakRdanuvacanena tatprayojanasampatteranarthaka trirvacanam / tasmAditthamanRtavyAghAtapunaruktadoSakaluSitatvAdapramANaM vedaH / tadAha sUtrakAraH "tadaprAmANyamanRtavyAghAtapunaruktadoSebhyaH" putrkaamessttihvnaabhyaasessviti| vedaprAmANye zaGkAnirasanam atra samAdhimAha "na / karmakartRsAdhanavaiguNyAditi" / ayamAzayaH aprAmANyasAdhanamanRtatvaM pararuktam, anRtatve ca sAdhanaM phalAdarzanam, etaccAnakAntikam, anyathApi phlaadrshnopptteH| kiM vedasyAsatyArthatvAdatra phalAdarzanam uta kartAdivaiguNyAditi ? na vizeSaheturasti / nanuna kadAcidapi karmasamanantarameva phalamupalabdhamiti tadanRtatvameva tadadarzanakAraNaM na kAraNavaiguNyamiti, tdyuktm| aviguNAyAM kArIyA~ prayuktAyAM sadya eva vRsstterdrshnaat| na ca tat kAkatAlIyama, AgamenAnvayavyatirekAbhyAJca tatkAraNatvadarzanAt / putrAdistvaihikamapi phalaM vastusvabhAvaparyAlocanayeva na sadyo bhavitumarhati / na hi nabhasastadAnImeva vRSTiriva nipatati putraH, striipusyogkaarnnaantrsvypeksstvaattdutptteH| pazvAdiprAptistu kasyaciduttarakAle'pi dRzyate pratigrahAdinA / tathA hyasmapitAmaha eva grAmakAmaH sAMgrahaNIM kRtavAn / sa iSTisamAptisamanantarameva gauramUlakaM grAmamavApa / nanvevaM tahi pratigrahAdyeva dRSTaM kAraNamastu pazcAdeH putrasya ca strIpusayogaH, kimiSTeH kAraNatvakalpanayeti ? maivaM vocH| satsvapi ca dRSTeSu kAraNeSu tadadarzanAd iSTiprayogAnantaraM caitaddarzanAdiSTikRtaM strIpusayogAdikAraNatvamiti nishciiyte| kiJca karmakartRsAdhanavaiguNyAditi / iSTayA pitarau saMprayujyamAnau putraM janayata iti|| iSTiH karaNaM sAdhanam, kartR lakSaNaM pitaraH, tatsamprayogaH karma, trayANAmapi guNasaMyogAt putrajanma, vaiguNyAd viparyayaH / iSTayAzrayaM tAvat karmavaiguNyaM samIhAbhraSaH; kartRvaiguNyam avidvAn prayoktA kapUyAcaraNaM vA; sAdhanavaiguNyaM havirna saMskRtamupahRtamiti, mantrA nyUnAdhikAH svaravarNahInA iti, dakSiNA durAgatA hInA ninditA veti| upajanAzrayaM karmavaiguNyaM mi [thyAsamprayogaH], katR vaiguNyaM yonivyApado bIjopaghAtazca; sAdhanavaiguNyamiTyAmabhihitam, kapUyAcaraNaHkutsitAcAraH, mithyAsamprayogaH puruSAyitatvAdinAsamprayogA: 25 Page #443 -------------------------------------------------------------------------- ________________ 392 nyAyamaJjayAM [caturtham sevAdhyayanakRSyAdisAmye'pi phalabhedataH / vaktuM na yuktA ttpraaptidRssttikaarnnmaatrjaa| bhUtasvabhAvavAdazca purastAt pratiSidhyate / tasmAnUnamupetavyamatrAnyadapi kAraNam // taduktam, taccaiva hi kAraNaM zabdazceti / yatra punaraviguNe'pi karmaNi prayujyamAne kAlAntare'pi putrapazvAdiphalaM na dRzyate tatra tIvra kimapi prAktanaM karma pratibandhakaM kalpanIyam / yathoktam "phalati yadi na sarvaM tat kadAcittadeva dhruvamaparamabhuktaM karma zAstrIyamAste' iti / karmAdivaiguNyagrahaNamupalakSaNArthamRSiNA prayuktam / na tu vedasyAprAmANyakalpanA sAdhvI sAdguNye karmaNaH prAcuryeNa phldrshnaat| api ca citrAtaH pazavo bhavantItyetAvAneva shaastraarthH| Anantarye tu na kiJcit prmaannmsti| tadayaM pratyakSAdisaMvAda AnantaryaviSayaH, citrAdicodanA tvanirdiSTakAlavizeSaviSayeti viSayabhedAnna sA tena bAdhyate / tadAha bhaTTaH AnantaryAdyasaMvAdo nAvizeSapravatinIm / codanAM bAdhituM zaktaH sphuTAd viSayabhedataH // ti bhUtasvabhAvavAdazceti / zarIrArambhakANi yAni bhUtAni teSAmohaka kazcit svabhAvavizeSo yat kAnicideva pazvAdibhiH sambadhyante kAnicinneti / taccaiva hi kAraNam iti| zAbaraM bhASyam 'yacca kAlAntare phalasyAnyat pratyakSaM kaarnnmstiiti| naiSa doSaH" iti / ataH paraM sthitam / yadyapi pratyakSataH sevAdInAM kAraNatvamavagamyate tathApi zabdAt 'citrayA yajeta pazukAmaH' ityAdezcitrAdInAmapi kAraNatvAvagamaH; yathA pratyakSaM pramANaM tathA zabdo'pItyarthaH / karmAdivaiguNyagrahaNamiti / yathA karmAdivaiguNyAt phalaM na bhavati evaM tIvraprAgbhAvikarmA tarapratibandhAdapIti / nanu kathamevaMprAyAH kalpanAH sthApyante, kimAbhirityAzaGyAha-na tu vedasyAprAmANyakalpaneti / sAdguNye karmaNa iti / araNinirmathanasAdguNyena kRtAdagnyutpattidarzanAdanyathA caadrshnaaditi| nAvizeSapravatinImiti / 'citrayA pazukAmo yajeta' citrAtaH pazavo bhavantItyetAvatyevAvizeSeNa codanaiSA sthitA, na punaranantaraM bhavantIti vizeSepItyarthaH / Page #444 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam yatta karmasvabhAvaparyAlocanayA citrAderanantaraphalatvamuktam, yatkAlaM hi mardanaM tatkAlaM mardanasukhamiti / tadetadatyantamanabhijJasyAbhidhAnam / vidhiphalAnAM kriyaaphltulytvaanupptteH| iha kiJcid vidhiphalaM bhavati kiJcit kriyAphalam / kRSyAdau tu bhUmipATavAdi kriyAphalaM sasyasampattistu vidhiphalam / kaH punaH kRSyAdau vidhirasti ? vA vidyAyAM vRddhopadeze vA kazcidvidhiH ? anvayavyatireko vA tatra 5 vidhisthAnIyau bhaviSyataH / loke'pi vetanakAmaH pacatItyAdau pAkakriyAphalamodanaH, vidhiphalantu vetanam / tatra kriyAphalAnAmevaiSaniyamo yat kriyAnantarabhAvitvam / vidhiphalAnAntu vetanAdInAM nAsti kAlaniyamaH / iSTAvapi havivikArAdi kriyAphalaM sadyo bhavati, mRdanatastu puMsaH sevAphalamaniyataphalam / grAmakAmo mahIpAlaM sevetetyevamAdiSu / laukikeSu vidhiSvasti na kAlaniyamaH phale // AyurvedopadiSTAnAmapyauSadhavidhInAM na kriyAvat sadya eva phaladarzanam / api tu kAlApekSameveti na phalAnantarye kiJcit pramANam / yattu pazuvirahakRta-kadazanAdidodUyamAnAdhikArisvarUpaparyAlocanayA sadyaH phalatvamucyate tadapi na sAmpratam, puruSecchAmAtrametanna pramANavRttam / 15 api caihikatvaM phalasya tAvatA setsyati na punaH kriyAphalavat sadyastvam / santi caihikaphalAnyapi kAlAntarasavyapekSANi karmANi, yathA 'brahmavarcasakAmasya kArya viprasya paJcame' iti / na tatra paJcamavarSe upanItamAtra eva mANavako brahmavarcasasampanno bhavati kAlAntare tu bhavatIti / evaM vIryakAmAdiSvapi draSTavyam / tasmAd vidhiphalAnAmAnantaryaniyamAbhAvAnna tadvisaMvAdo dossaay| kAlAntare'pi 20 yatra phalAdarzanaM tatra kriyAvaiguNyakarmAntarapratibandhAdi kAraNamityuktam / vaartaavidyaayaaN| kRSiH pAzupAlyaM vANijyA ca vArtA / mRdnato mrdnkrtuH| evaM vIryakAmAdigviti / uttrshlokaardhaapekssyaa| taduktaM 'rAjJo balArthinaH SaSThe vaizyasyArthAthinoSTame' iti / Page #445 -------------------------------------------------------------------------- ________________ 394 nyAyamaJjayAM [ caturtham vedaprAmANyasamarthane matAnantaram anye kaadivgunnyklpnaannumodinH| ihAphalasya citrAdeH phalamAmutrikaM jaguH / sarvAGgopasaMhAreNa kAmyakarmaprayogAt ko'vasaraH karmavaiguNyakalpanAyAma ? 5 janmAtare tu tatphalamiti klpnaa| tathA ca trividhaM karma kiJcidaihikaphalameva kiJcidaniyataphalameva kiJcidAmuSmikaphalameva iti klpnaa| tatra kArIryAdi tAvadaihikaphalameva / taddhi sakalajanapadasaMtApakAriNi mahatyavagrahe prastUyate / vRSTilakSaNaJca tatphalaM svabhAvata eva sakalalokasAdhAraNam / Asa10 natayaiva tadabhilaSaNIyamiti sadya eva bhavitumarhati / vacanAni ca tatra tAdRzyeva dRzyante 'yadi varSe tAvatyeveSTi samApayed yadi na varSecchvobhUte juhuyAdi'ti / AmuSmikaphalantu karma jyotiSTomAdi phalasvabhAvamahimnava pAralaukikaphalaM bhavati / svargo nirupamA prItizo vA tdvishessnnH| bhoktuM nobhayathApyeSa dehenAnena zakyate // citrAdi tvaniyataphalaM karma / tatkalasya pazvAderiha vA paratra vA loke sambhavAt, avazyaM caitadevaM vijJeyam / tathA hyakRtacitrAyAgAnAmapi iha janmani pazavo dRzyante te paridRzyamAnasevApratigrahAdikAraNakA eveti kathyamAne karmanimittatvahAne bRhaspatimatAnupravezaprasaGgaH / karmanimittakatve tu teSAM pazUnAmupapAdakaM kiM karmeti niruupnniiym| na hi brahmavarcasaphalAt karmaNaH pazavo kAdivaiguNyeti / kAdivaiguNyaM phalAdarzane kaarnnmnnumodmaanaaH| sarvAGgopasaMhAreNeti / yadA sarvAGgAnyupasaMhartuM zaknuyAt tadA kAmyaM kuryAditi vyavasthApanAt / avagrahe varSapratibandhe / zvobhUte juhuyAd / dvitIye dine homazeSaM samApayed / nanUpanayanAdebrahmavarcasAdiphalAt karmaNaH pazavo bhaviSyantItyAzaGkyAha na hi brahmavarcasaphalAditi / 25 Page #446 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 395 niSpadyante / citrA ca pazuphalA iha janmani tainaM kRtava, pUrvajanmakRtA tu tasminneva janmani phalaM dattavatIti niyataihikaphalAbhyupagamAditi kutaH pazusampat? nanu gautama vacanaprAmANyAta pUrvakRtabhuktaziSTajyotiSTomAdikarmanimittakaH pazulAbho bhavivyati ? yathoktam 'varNAzramAzca svakarmaniSThAH pretya phalamanubhUya patantaH zeSeNa viziSTadezazrutavRttavittAdiyuktaM janma pratipadyanta iti / naitad yathAzrutaM 5 boddhaM yuktam na hyanyaphalakaM karma dAtumISTe phalAntaram / sAdhyasAdhanabhAvo hi niyataH phalakarmaNAm // tasmAt smuuhaapekssaashessvaacoyuktiyaakhyeyaa| bahUni karmANi varNA AzramAzca kRtavantaH, tataH karmasamUhAjjyotiSTomAdiphalaM pretyAnubhUyate, tataH zeSeNa citrA- 10 dinA karmaNA viziSTaM janma pratipadyante ityarthaH / tasmAt pUrvajanmakRtacitrAdinibandhana iha janmani pazulAbho nAkarmanimittako nAnyakarmanimittaka ityevamaniyataphalatvAccitrAderiha janmani phalAdarzane'pi nAnRtatvaM taccodanAnAM, janmAntare hi tA iSTayaH phalaM dAsyantIti / vedaprAmANyazaGkAnirAse prakArAntaram ___ atrocyate, kiM vAcanikametat karmaNAM traividhyam ? atha vidhivRttaparIkSAgamyam, Aho phalarUpaparyAlocanayA labhyam, uta puruSecchAdhInamiti / tatra vacanaM tAvatrividhavibhAgapratipAdakaM nAsti 'kArIrI nirvaped vRSTikAmaH' 'jyotiSTomena svargakAmo yajete'ti 'citrayA pazukAmaH' ityetaavnmaatrshrvnnm| na hyatraihikatvaM pAralauki katvamaniyatatvaM vA phalasya kvacita ptthitm| vidhivattamapIyadeva yat sapratyayapravartanaM 20 nAma |ttridmevNkaamen kartavyamityetAvaoNlliGarthaH / apuruSArtharUpe tuvyApAre pravartakatvalakSaNasvavyApAranirvahaNamanadhigacchan vidhiradhikArivizeSaNasya kAmyamAnasya svargAdeH, bhAvArthasya ca yAgAdeH sAdhyasAdhanasambandhamAkSipati, na kAmyamAnasya sadyaH kAlAntare vA niSpattimAkSipatIti / phalasvarUpaparyAlocanayA tu satyaM svargasya pAralaukikatvamavagamyate na tu pazvAdeniyamaH / puruSecchA tu puruSecchava, na tayA / zAstrArtho vyavasthApayituM zakyaH / tasmAniSpramANakaM traividhyam / sapratyayapravartanamiti / sacetano hi kathaM niSphale pravartateti / Page #447 -------------------------------------------------------------------------- ________________ 396 5 nyAyamaJjaya [ caturtham yastu citrAdInAmaniyataphalatve nyAya uktaH 'citrAdInAM phalaM tAvat kSINaM tatraiva janmani' ityAdi, sa kAroryAmapi nizcitaihikaphalAyAM yojayitu N zakyaH / tasmAt sApyaniyataphalA bhavatu / atha sasyasampatsampAdya sukhasambhogasAdhanabhUtAdRSTanimittA kArIrISTiradyA kRtAyAmapi kAryAmiti manyase ? tarhi dadhikSIrAdibhakSaNasukhAkSepikarmanimittaka: pazulAbho bhaviSyati / akRtacitrAyAgAnAM kAryadhIna odanaH, citrAdInAM dadhIti, dadhyodana bhojanasukhasAdhanAdRSTakAritA pazuvRSTi sRSTirbhavatu | atha zRGgagrAhikayA pazuphalA citreSTirupadizyate tena na sukha10 sAmAnyAkSepikarma nibandhana: pazulAbhaH ? evaM tahi vRSTAvapi zRGgagrAhikayA kArIrI paThyata eveti vRSTirapi sAmAnyAdRSTanibandhanA mA bhUt ? 'atha na yadi varSecchvobhUte jahuyAdi tyAdivacanaparyAlocanayA tasyAmaihikaphalatvamucyate / yadyevaM yatra tAdRzaM vacanaM nAsti 'yo vRSTikAmaH sa saubhareNa stuvIta yadi kAmayeta varSetparjanyaH' iti 'nIcaiH sado minuyAdityAdau, tatra pAralaukika15 phalatvaM syAt ? yadi ca 'zvobhUte juhuyAditi vacanamahimnaiva phale sadyastvamAtramadhikaM bhavatu, tAdRzavacanarahitAnAM karmaNAM vispaSTasiddhamapyaihikaphalatvaM nivarttate / 20 taratri kAya na hi devo na varSati / janmAntarakRtA tatra kArIrI kiM na kAraNam // yat punarbahu sAdhAraNatvena vRSTareMhikatvamucyate tadapi pazvAdau samAnam / na hyAtmambharireva yajamAno bhavati, tasyApi svavAsinI kumArAtithibhRtyAdibhojanapUrvakasvabhojananiyamopadezAd / bahutaropakArakatvantu vRSTerityalaM tulayA / yadapi pratyAsannatvena kAmyamAnatvAd vRSTeraihikatvaM kathyate tadapi tAdRgeva, pazvAderapi tathaiva kAmyamAnatvAt / tatrAvagrahavihitasantApatayA pratyAsannatvena vRSTi kSINaM tatraiva janmani / 'na ca svargaphalasyeha kazcidazo'nuvartate' iti zeSaH / yo vRSTikAma iti / yo vRSTikAmaH sa saubhareNa stotravizeSeNa stuvItetyetAvadevoktam / tatra 'yadi na varSet' ityAdi noktam / yadi kAmayeteti / sado yatra hotrAdayaH 25 Rtvijo yAjyAnuvAkyAstotrAdipAThavyApAramupaviSTAH sampAdayanti tannIcairminuyAt anuccAH sthUNAstatra nidadhyAdityarthaH / Page #448 -------------------------------------------------------------------------- ________________ Ahnakam ] pramANaprakaraNam rabhilaSyate ihApidaurgatyodvegAdAsannatayava pazavaH kAmyante / tasmAd vAridastRptimApnoti sukhamakSayamannadaH' ityAdivacanopadiSTa saamaanysukhsaadhnaadRssttnibndhnveym| ihAkRtakarmaNAMvRSTipazvAdisampaditi na bRhaspatimatavadakarmanimittaM phlm| nApi karmaphalasAdhyasAdhanabhAvaniyamavyavahArollaGghanamiti / yacca kAroH kvacit phalasaMvAde samAdhAnamuktam 'phalati yadi na sarva tat kadAcit tadeva / dhruvamaparamabhuktaM karma zAstrIyamAste' // iti / tena sAppaniyataphalava syAd / na hi tat karmAntaramAsaMsAraM pratibandhakaM bhavati phalopabhogAddhi tasyAvazyaM kSayeNa bhavitavyam / pratibandhake ca kSINe kArIryA svaphalaM tadA dAtavyameva / sApyadattaphalA na kSIyate eva ityevaM janmAntare 10 tatphalasambhavAt tasya aniyataphalatvam / anena ca prakAreNa citrAderapyaniyataphalatvamasmAbhiriSyate eva yatra samyaka prayuktAyAmapISTau karmAntarapratibandhAdeva pazUnAmanupalambhaH kalpate / sarvathA ra dyaHphalatvamAtravarja samAnayogakSemA kArI citreSTiH / etena brahmavarcasavIryAnnAdyagrAmAdikAmeSTayo'pi vyaakhyaataaH| tasmAd yathAzrutameva boddhavyam / / yadapyabhyadhAyi samagrAGgopasaMhAreNa kAmyakarmaprayogAt kutaH karmaNo vaiguNyAvasaraH ? iti tadapyasAram / sarvAGgopasaMhAreNa pravRttAvapi pramAdAdasaMvedyamAnavaguNyasambhavAt / sa ca vicitraH pradazito bhASyakAreNa / tasmAt pUrvokta eva pratisamAdhAnamArgaH zreyAn / karmaNAmadRSTadvAraiva phalajanakatvam 20 yat punaH pUrvapAkSikeNa kathitaM kAlAntare karmAbhAvAt kutaH phalamiti, tadapi na samyak yathAzrutameva svargAdiphalApekSayaiva zeSatvamiti / pradarzito bhASyakAreNeti / 'karmaka sAdhanavaiguNyAt' iti sUtravyAkhyAne pradarzitaH, tathaiva prAk pratipAdito'smAbhiH / Page #449 -------------------------------------------------------------------------- ________________ 398 5 10 nyAyamaJjaya yadyapyAphalaniSpatteH karmaNo nAstyavasthitiH / tathApyastyeva saMskAraH puruSasya tadAhitaH // karmajanyo hi saMskAraH puMsAM buddhyAdivad guNaH / tasya cAphalasaMyogAdavasthitirupeyate // yathendriyAdisaMyogAdAtmano buddhisambhavaH / tathA yAgAdikarmabhyastasya saMskArasaMbhavaH // buddhistu bhagurA tasya saMskArastu phalAvadhiH / sAdhyasAdhanabhAvo hi nAnyathA phalakarmaNoH // smRtibIjantu saMskArastasyAnyaMrapi mRSyate / tathaiva phalasaMyogabIjaM so'sya bhaviSyati // sa yAgadAna homAdijanyo dharmagirocyate / brahmahatyAdijanyastu so'dharma iti kathyate / / [ caturthabha dharmapadArthasvarUpaviSaye matAntarakhaNDanam kApilastu antaHkaraNasya buddhervRttivizeSamAhuH / ArhatAH puNyapudgalAn 15. dharmatvena vyapadizanti / zAkyabhikSavazcittavAsanAM dharmamAcakSate / vRddhamImAMsakA yAgAdikarmanirvartyamapUrvaM nAma dharmamabhivadanti / yAgAdikarmaiva zAbarA bruvate / arrer eva niyogAtmA apUrvazabdavAcyo dharmazabdena sa evocyate iti prAbhAkarAH kathayanti / tatra puNyapudgalavRttipakSayoH kapilArhadgranthakathita yo stanmatanirAsAdeva 20 nirAsaH / Atmanazca samarthayiSyamANattvAt tasyaiva vAsanA na cetasa iti saugatapakSo'pyayuktaH / svargayAgAntarAlavattanazca sthirasya nirAdhArasyApUrvasya niSpramANakatvAjjarajjaiminIyapravAdo'pyapezalaH / api ca phalasya vA kAcidutpadyamAnadazA pAstviti / yAgabrahmahatyAdikriyAbhiniSpannasaMskAro yo'bhivyajyamAnaH prakAzarUpabuddhivRttisvarUpo viziSTaphalaheturdharmAdharmAviti sAGkhyAH / puNyapudgaleti / 25 puNyapudgalAH puNyaparamANavaH / nirAdhArasyApUrvasyeti / te hi kriyAnirvatryaM kriyAbhivyaGgyam AzritamevA pUrvamAhuH / Page #450 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam yAgasya vA zaktiragnizabdenocyate / na cAniyogo vAkyArtha evApUrvazabdavAcyaH, tasyopariSTAdapAkariSyamANatvAt / nApi yo yAgamanutiSThati taM dhArmika ityAcakSate iti yAgAdisAmAnAdhikaraNyena prayogAt sa eva dharmazabdavAcya iti yuktaM vaktum, tasya kSaNikatvena kAlAntare phaladAtRtvAnupapatteH sAmAnAdhikaraNyaprayogo'pi caikAntato nAstyeva / yAgadAnAdinA dharmo bhavatItyapi laukikAH / prayogAH santi te cAmI saMskriyApakSasAkSiNaH // evaM 'yajJena yajJamayajanta devAstAni dharmANi prathamAnyAsanniti vaidiko'pi prayogastadviSaya eva vyAkhyeyaH, tasya sthAyitvena kAlAntare phaladAnayogyatopapatteH / saMskAro nRguNaH sthAyI tasmAddharma iti sthitam / tasmAcca phalaniSpatterna citrAdau mRSArthatA // yadapi yajJAdhivAkye pratyakSaviruddhatvamupapAdyate sma bhasmIbhAvopalambhAt kAyasyeti tadapyasamIcInam / eSa iti zarIrAbhedopacAreNAtmana eva nirdezAt tasya ca svargagamanaM bhavatyeva / gamanaJca tadupabhoga eva tasyocyate yathA zarIrAdiyogaviyoga janmamaraNa iti / na tu vyApinaH parispandAtmakakriyAyoga upapadyate / jJAnacikIrSA prayatnasamavAyazca tasya kartRtvamiti varNayiSyate / yajJAyudhasambandho'pi svasvAmibhAvAdiH, tasyaiva vyApakatvAvizeSe'pi vyavasthayopapadyate iti na kazcidatra virodhaH / tasmAt sarvatra niravakAzamanRtatvAdidUSaNam / aise vanakAlafvidha vyAghAtadoSo darzitaH so'pi na doSa eva / tatrAnuSThAnabhedena kAlatritayacodanAt / yo yasya coditaH kAlo laGghanIyo na tena saH // tatazcAnyatamaM kAlamabhyupetyainamujjhataH / nindeti na virodho'tra kazvidvidhiniSedhayoH // nanu vyApakatvAdAtmanAM yajJAyudhIti kathamekasyaiva vyapadeza ityAha yajJAyudhambandho'pIti / vyavasthA yasya tAni yajJAyudhAni tasyaiva upakArakANi nAnyeSAm / 399 5 10 15 20 25 Page #451 -------------------------------------------------------------------------- ________________ 400 nyAyamaJjayAM [ caturtham abhyAse paunaruktyaJca kAryArthatvAdadUSaNam / saMpAdyaM pAJcadazyaM hi sAmidhenISu coditam // 'imamahaM paJcadazAreNa vajraNApabAdhe yo'smAn dveSTi yaJca vayaM dviSma' iti shruuyte| ekAdazasAmidhanya RcaH ptthynte| tatrAbhyAsamantareNa pAJcadazyaM nAvakalpate 5 ityevmvshykrttvyo'bhyaasH| sa cAyamaniyamena prApto vacanena niyamyate prathamottame Rcau triruccAraNIye iti / tasmAt tatprayojanArthatvAnna punaruktatAdoSaH / abhyAse phalarahite hi paunaruktyaM doSaH syAdiha tu na tasya niSphalatvam / vyAghAtAnRtapunaruktatAdi tasmAd vedasya zlathayati na pramANabhAvam // iyaJca vAkyArthavicAraNApi prAmANyasiddhayaupayikIti matvA / cakre svazAstra munineha vedaprAmANyanirvAhaNadIkSitena // nanu nAdyApi vedasya bhavaddhinipuNarapi / svadehasambhavA doSA nikhilAH pripinyjitaaH| arthavAdAnAmanizcitArthakatvAd vedAprAmANyam tathA hi 'so'rodId yadarodIt tadrudrasya rudrtvm| prajApatirAtmano vapAmudakhidat tAmagnau prAgRhNAt tato'jastUpara udagAt / devA vai devayajanamadhyavasAya dizo na prAjAnan' ityevamAdInAmarthavAdAnAM kiM yathAzrutavastuparatvam, uta tebhyaH kAryarUpArthopadezaparikalpanam, uta liDAdiyuktavAkyAntarapratipAdyamAnakAryarUpAauMpayikatvamiti cintym| sarvathA ca pramAdaH / svarUpaparatve tAvat pramANAntaraviruddhArtho paJcadazeti paJcadazasaGkhyAsampattyA vjrbhuutyaa| so'rodIditi / sa ( atratyaSTIkAgranthaH khaNDitaH ) udakhidat 2. udaharat / prAgRhNAt prAkSipat / tUparaH zRGgarahitaH pazuH / devayajaneti devA ijyante yasmistad yajJasthAnamasminnasmAbhiryaSTavyamityadhyavasAya nizcitya / tathAtvanizcayAbhAvAditi / rodanAdi hi pramANAntara 20 Page #452 -------------------------------------------------------------------------- ________________ bhAhnikam ] pramANa prakaraNam padezAd aprAmANyamevAvata rati, rodanavapotkhedanadiGmohAderarthasya tathAtvanizcayAbhAvAt / kizva ' stenaM mano'nRtavAdinI vAgityevaM jAtIyakAnAmarthavAdavAkyAnAM vispaSTameva pramANAntaraviruddhArthapratyAyakatvam / na hi nisargata eva sarvaprANinAmanRtavAdinI vAg bhavati stenaM vA manaH / api ca 'dhUma evAgnedivA dadRze nAciracirevAgnernaktaM dadRze na dhUmaH ' iti pratyakSaviruddhamidamabhidhIyate, naktandinaM dvayorapi indriyArthasannikarSe sati grahaNAt / api ca gargatrirAtrabrAhmaNamadhikRtya zrUyate ' zobhate'sya mukhaM ya evaM vede 'ti na hi kasyacidevaMvidato mukhaM zobhate iti pratyakSavirodhaH / anyakarmAnarthakyazaMsI ca kazcidarthavAdo bhavati 'pUrNAhutyA sarvAn kAmAnavApnoti', 'pazubandhayAjI sarvAMllokAnabhijayati' 'tarati mRtyuM tarati pApmAnaM tarati brahmahatyAM yo'zvamedhena yajate yazcaivaM vedeti' / yadi pUrNAhutyaiva sarvakAmAvAptiH, pazubandhayAgenaiva sarvalokajayaH, azvamedhavedanenaiva tatphalAvAptistat kimarthamanyakarmoM 401 fara 'enna vidma yadi brAhmaNA: smo'brAhmaNA ve 'ti brAhmaNajAterupadezasahAya pratyakSa gamyatvAt tadviruddha eSo'rthavAdaH / zAstravirodho'pyasti "ko ha vai 10 tadveda yadamuSmi~lloke'sti vA na ve 'ti / zAstre svargAdiphalAnAM jyotiSTomAdikarmaNAmupadezAt keyamanavaklRptiH ? 5 naveti / 15 grahaNayogyaM vastu, siddhatvAt; siddhaM hi vastu loke pramANAntaragrAhyameva 'rAjA yAti' vat zabdena pratipAdyamAnaM dRSTam, ato vede'pi tathaiva bhavitumarhati / na ca pramANAntareNa 20 rudrAdirodanagrahaNasambhavaH / rodanasya grahaNAbhAvAdeva pramANAntaraviruddhatvam / vapotkhedanAdInAM tu viparyayagrahaNAt / ko havaM tadvedeti / ko vai tadveda, naiva kacijjAnAti paraloke phalamasti trirAtrabrAhmaNamiti / gargatrirAtrAkhyasyAhInasya kratoH pratipAdakaM brAhmaNaM 25 gargatrirAtrabrAhmaNam / AdhAnAnte homavizeSa: pUrNAhutiH / yazcaivaM veda yazcAzvamedhamantrabrAhmaNArthaM jAnAti / 51 Page #453 -------------------------------------------------------------------------- ________________ 402 nyAyamaJjaya [ caturtham padezaH ? upadiSTAnyapi tAni bahuklezasAdhyAni karmANi vyarthAni bhaveyuranenaiva laghunopAyena tatphalaprApterdarzanAt / api ca 'na pRthivyAmagnizvetavyo nAntarikSe na divIti' vede cayananiSedha evAtra bhaGgayA bhaved / divi cAntarikSe ca tAvaccayanaprayoga eva nAsti kiM tanniSe5 dhena ? pRthivIcayananiSedhArthaJca yadvAkyaM taccayanapratiSedhArthameva bhavet apRthivyadhikaraNasya cayanasyAnupapatteH / 25 api ca ' yajamAnaH prastaraH' 'Adityo yUpaH' ityevaMjAtIyakAnAM pratyakSaviruddhArthAbhidhAyinAmarthavAdAnAM kA pariniSTheti ? tasmAnna svarUpaparatvaM teSAmupapadyate / nApi tebhya eva kAryarUpArthaparikalpanamupapannam, azakyatvAt / 'so'rodId10 yadarodIt tadrudrasya rudratvamityatra kAryaM kalpyamAnamevaM kalpyeta rudraH kila ruroda ato'nyenApi roditavyamiti / taccAzakyam / priyaviprayogajanitasaMtApavazena hi vASpamocanaM rodanamucyate / na taccodanopadezAt kattu zakyate / 'prajApatirAtmano vapAmuccikheda tasmAdanyo'pyevamutkhidedAtmano vapAmiti duranuSThAno'yamarthaH / ko hi nAmAtmano vapAmutkhidet / kasya vA vapAhome sati samanantarameva ajaH pazustUpara 15 udgacched iti / devA dizo nAjJAsiSurato'nyo'pi na jAnIyAditi azakyopa - dezaH / na hi diGmoho nAmopadezAt kartuM zakyaH / na ca sarvasmAdarthavAdAd vidhiH kalpayituM zakya iti madhyamo'pi na satpakSaH / nApi tRtIya: pakSa: sambhavati / vAkyAntaravihita kAryarUpArthI pakatvaM hi tadupayogidravyadevatAdividhAnadvArakaM bhavati yathA 'agnihotraM juhotI' tyatra 'dadhnA 20 juhoti' 'payasA juhotI' ti drvyviniyogvidheH|'ydgnye ca prajApataye ca sAyaM juhoti' iti devatAvidhervA / na cAyamarthavAdeSu prakAraH sambhavati / na caibhiH 'vrIhInavahanti' na pRthivyAmagniriti / agnyAdhArabhUtAnAmiSTakAnAM viziSTena sannivezena sthApanamagnicayanam / tAsAmAdhArabhUto darbhaH prastaraNam / agnihotraM juhoti / kena dravyeNetyapekSAyAmAha payasAgnihotramiti / kA ca tatra devatetyAha yadagnaye ceti / vrIhIn avahantIti / dRSTetikartavyatAtaNDulaniSpattyarthamapekSaNAt / prokSaNaM taddRSTopakArArthamanapekSaNAdadRSTetikartavyatA / Page #454 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNa 'vrIhIna prokSanI' tivad dRSTA adRSTA vA kAciditikartavyatopadizyate / tasmAnna teSAM tadaupayikatvam / 403 nanu prekSAvatAM prarocanAtizayakaraNena pravRttyutsAhamA vahanto'rtha vAdAstadupayogino bhaviSyanti ? naitadapi samyak / pravRttyutsAho hi keSAJcinmate nirapekSazabdapratyayAdeva siddhayati / asmanmate tu tatpraNetRpuruSapratyayAditi kiM prarocanayA ? 5 evaM kAma idaM kuryAdityukte yastatra na pravarttate sa prarocanayApi na pravartata eveti yatkizvidetat / tadevaM prakAratrayeNApyarthavAdapadAnAmananvayAt ekadezAkSepeNa sarvAkSepa eva kriyata iti apramANaM vedaH / nanu yAvatyeva pramANAntaraviruddhatvamupalabhyate tAvatyevAprAmANyamastu sarvatra tu kutastyA tadAzaGketi ? maMvam / tatsAmAnyAdanyatrApyanAzvAsaH / mImAMsakapakSe 10 hi arthavAdarahitakevalavedagranthAnupalambhAt tadanuSaGgeNa sarvatra sApekSatvamavatarati / naiyAyikamate tu vedapraNeturIzvarasya kvacid vitathavAditve dRzyamAne kathamanyatra satyavAditAyAM dRDhaH pratyayo bhaveditya prAmANyaM sarvatreti / vedaprAmANye'rthavAdAnAM bAdhakatvanirasanam atrAbhidhIyate / vidhyekavAkyatayaiva bhUmnA tAvadarthavAdapadAni paThyante / 15 'vAyavyaM zvetamAlabheta bhUtikAmamaH' 'vAyuvaM kSepiSThA devatA' ityato yadyapi kriyA nAvagamyate nApi tatsambaddhaH kazcidarthastathApi vidhyuddezenaikavAkyatvaM pratIyate / bhUtikAma ityevamanto vidhyuddezaH, tenaikavAkyabhUto vAyu kSepiSThetyevamAdiH 1 kathamekavAkyabhAvaH ? padAnAM sAkAGkSatvAt / nanubhUtikAma ityevamantena vAkyena vidheyaM vihitam, utpAditaM pratipattura- 20 nAkAGkSatvam, kRtazca zabdakartavyamiti kimanena kSepiSThetyAdinA prayojanam ? tadarthasyaiva stutiriti brUmaH / keSAJcinmate mImAMsakAnAm / vAyavyamiti vAyumeva svena bhAgadheyenopadhAvati vAyave deyo yaH pazuH sa vAyoH svaM bhAgadheyam, tena vAyumupadhAvati upasarpati svAbhimukhaM karoti / kriyayA sambandhaH 25 dravyadevatAdiH / evamanto vidhyuddezaH / vidhiranubandhadvayAnubaddha uddizyate yena / Page #455 -------------------------------------------------------------------------- ________________ 404 nyAyamaJjA [ caturtham nanu stutyA ki prayojanam, stuto'stutazca tAvAneva so'rthaH ? maivam |stutipde hi vAkye stutipadasahitaM vidhAyakaM vidhAyakaM bhavati / kimidAnIM kevalaM liDAdiyuktaM vAkyaM na vidhAyakamucyate yadi stutipadAni na zrUyante ? tad bADhaM bhavati vidhAyakam / eteSu ca satsu tatsahitaM tadvidhAyakaM bhavati na kevalam, tathA pratIteH / 5 stutipadasambandhe sati bhinnavAkyatAmAbhUditi vidhipadena ca stutipadena ca sambhUyArtho vidhIyate, tathAvagamAt / anyathA hi pratIyamAnaH padArthAnvayastyajyeta, vAkyabhedo vA kalpyeta / tasmAnna stutipadAnAmAnarthakyam / nanu kevalasyApi vidhivAkyasya sAmarthyAt kimarthaM stutipadAni prayujyanta iti ? ucyte|aprynuyojyo jaiminIyAnAM matezandaH / asmAkaJca bhgvaaniishvrH| ukte sati pratipattArovayam vedasya na kartAraH / pratipattau ca kramo darzitaH / evaJca yadyapi dravyadevatetikartavyatAvidhAnadvArakamaGgavidhivadarthavAdavAkyAnAM kAyau payikatvaM nAsti tathApi pratItyaGgatvaM na nivaaryte| ata eva pramANopayogitvamAcakSate na prameyopayogitvama / kevalavidhipadazravaNe hi na tadAdriyante yjvaanH| tatra vidhivibhakteH shktirvsiidti| tAM nimajjantImivArthavAdajanitakarmaprAzastyapratyaya uttabhnAti / 'sarvajitA yajete' tyato na tathAvidhaH zraddhAtizayo bhavati yathAvidhaH 'sarvajitA vai devAH sarvamayajana sarvasyAptyai sarvasya jitya sarvamevaitena sarva jayati' ityarthavAdapadebhyaH / loke'pi iyaM gauH kretavyetyato na tathA kretAraH pravartante yathA eSA bahasnigdhakSIrA suzIlA sApatyA anavaprajA cetyevamAdibhyaH stutipadebhyaH / 20 aGgavidhivat / aGgavidhayaH pryaajaadividhyH| pratItyaGgatvamiti / kevalAd vidhyuddezAt stutirahitasya viSayasya pratItiH sArthavAdakAttu sastutikasyeti sastutikaviSayapratItAvaGgamarthavAdAH |daaraa ityAdI bahutvavadvA pratItyaGgabahutvayuktaM dravyaM pratIyate kevalam, kAryayogaH punarekasyaiva; evaM sastutiko viSayaH pratIyata eva, anuSThIyate tu zuddha eveti / ata eva pramANopayogitvamiti / zabdataH pratipannApi stutiH pramANasya liGAdeH pratyayasya kartavyatAvabodhaM prati sAhAyyakaraNAt prmaannopyoginii| ata eva prAbhAkarA vedo'rthavAdA na tu vaidikAH ityAhuH; vedo'vabodhakA na vaidikAH prameyA ityarthaH / na prameyopayogitvam / prameyaM tAdRgeva stutaM cAstutaM ceti / Page #456 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 405 svAnubhavasAkSiko'yamarthaH / ata eva kecidazrutArthavAdake'pi vidhivAkye tatkalpanamicchanti, yathA kvacidarthavAdAda vidhikalpanamiti / yathoktam (vidhistutyoH sadA vRttiH samAnaviSayeSyate' / anadhigamyamAnavidhivAkyasaMbandhAcca arthavAdAd vidhirunnIyate na gamyamAnavidhisaMbandhAt / ___ ata eva ca 'so'rodIdi' tyevamAdibhyo na roditavyamityAdividhikalpana- 5 miSyate / mudhaiva pUrvapakSiNA tadAzaGkitam / vidhyantareNakavAkyatvaM hi pratyakSamihopadizyate / vahiSi rajataM na deyamityasya vidheH zeSo'yaM so'rodiidityaadiH| 'rudroruroda' tasya yadazru azIryata tadrajatamabhavat, 'yo hi barhiSi rajataM dadAti purAasya saMvatsarAd gRhe rodanaM bhavatI' ti tasmAd bahiSi rajataM na deyamiti / 'prAjApatyamajaM tUparamAlabhete' tyetasya vidheHzeSaH prajApatirAtmano vapAmudakhidaditi vapAhomamAhAtmya- 10 pradarzanArthamucyate 'agnau vai pragRhItamAtrAyAM vapAyAmajastUpara udagAditi / 'AdityaH prAyaNIyazcaruri'tyasya vidheH zeSo'yaM devA vai 'devayajanamadhyavasAya dizo na prAjAnanitthaM vyAmohAnAmAdityazca zayitA yathA diGmohasyeti / evaM tatra tatra vidhizeSatvamarthavAdAnAM veditavyam / kathaM punaridamasatyamevocyate rudraruditAdrajatamajAyata, prajApativapAhoma- 15 samiddhAdagnerajastUpara udagAditi ? ucyate / nedamasatyam / yadasya vAkyasya pratipAdyaM tatra satyArthamevedam |n cAsya yathAzruto'rthaH pratipAdyaH kintu vidheyo niSedhyo vA svAnubhavasAkSika iti / stutivAkyameva vidhivAkyam. stutita eva vidhyarthAvagamAt na tatrAnyasya vidhivAkyasya kalpanamupayujyata ityanubhavasAkSikametat / yad vidhivAkyAt pratIyate tat stutipadebhyo'pi pratIyata ityatrAnubhavaH saakssii| tathApi kecit kalpanamicchanti / yathA 'yo brAhmaNAyAvagUret taM zatena yAtayAt' ityarthavAdAd 20 brAhmaNAvagUraNaM na kartavyamiti niSedhavidhivAkyakalpanam / AdityaH prAyaNIyazcaruriti / prayanti prArabhante'nena yajJamiti praaynniiyo'ditidevtaakshcruH| darzapUrNamAsakarmasambaddhasya haumikasya vahnaH karmasamUhasyopasthAnAt kiM kathaM kartavyamiti karmakramAdyanavadhAraNarUpo yo bhramaH so'nena caruNA nivartyate, avakAzadAnAt / atra pravRttyA hi avakAzaM labhante 'idaM kRtvA idaM kriyate' iti / 25 yathA diGmoheti diGmoha iva diGmohaH, yathA diGmohe sati na kvacit pravartituM zakyata evaM karmakramAdyanavadhAraNe'pIti / api diGmohasya kiM punaH diGmohasyetyarthaH / Page #457 -------------------------------------------------------------------------- ________________ 406 nyAyamaJjayA~ [caturtham kazcidarthaH / ihAnvAkhyAne dvayamApatati yacca vRttAntajJAnaM yacca kasmizcidarthe prarocanAdveSau / tatra vRttAntajJAnaM na pravartakaM na nivartakamiti prayojanAbhAvAdanarthakamanAdaraNIyam / prarocanAdveSau tu pravRttyaGgatvAt tadathI gRhItvA prarocanAyAH pravarteta dveSAnnivarteteti tatra tatpratipAdyasatyArtha evaarthvaadH| yattu arudati rudre kathaM tadrodanavacanam, anazruprabhave'pi rajate kathaM tadudbhavatAbhidhAnamiti gunnvaadmaatrm| gauNa eSa vAdaH / zvetavarNasArUpyAdinA rodanaprabhavaM rajataM ninditumucyate / evaM pazuyAge vapAhomaprazaMsAya 'prajApatirAtmano vapAmudakhidaditi vRttAntAkhyAnaM yojanIyam / AdityacaruprazaMsAya devA devayajanamadhyavasAya dizo na praajaanniti| atha vA naiyAyikAnAmanekaprakArapuruSAtizayavAdinAM yathAzrute'pyarthe nAtyantamasambhavaH / rudrasya ruditAdrajatajanma, prajApatervapokhedaH, taddhomAtUparapazUdgamaH, devAnAM devayajanAdhyavasAne diGmoha ityevaMjAtIyakamapi satyamastu ko doSaH ? tata, sarvathA arthavAdAnAM praamaannym| evaM 'stenaM mano'nRtavAdinI vAgi'ti gauNa eSa vAdaH / pracchannatayA stenaM 15 mana ucyate bAhulyAbhiprAyeNa cAnRtavAdinI vaagiti| ___ 'dhUma evAgnedivA dadRze nAciracirevAgnernaktaM dadRze na dhUmaH' iti dUrabhUyastvAbhiprAyeNa kasmaicit prayojanAya sAyaMprAtahI madevatAstutaye kthyte|| 'na caitad vidmo yadi brAhmaNAH smo'brAhmaNA veti pravarAnumantraNaprazaMsAya 10 20 vRttAntajJAnaM puraivamAsIditi / yattvarudati rudra iti / arudati pramANAntarAdanupalabhyamAnarodana ityarthaH / anazruprabhave'pIti / pramANAntarAd rajatAkArAd rajataprabhavadarzanAt / evaM stenaM mana iti / somamAne zrUyate 'hiraNyaM haste bhavatyatha gRhNAti' iti hiraNyaM haste gRhItvA atha somaM mAtuM gRhNAtItyarthaH / nanu ahiraNyahasta eva kasmAnna gRhNAti tadAha 'stenaM mano'nRtavAdinI vAgi'ti / hiraNyahastena yat kRtaM tat satyaM na manasA vAcA veti hiraNyastutyarthaM tayonindA ( ataHparaM TIkAgrantho naSTaH ) / .......'brAhmaNA veti saMzayarUpamajJAnam, abrAhmaNo'pyanena brAhmaNo bhavatIti Page #458 -------------------------------------------------------------------------- ________________ 407 .5 Ahnikam ] pramANaprakaraNam saMzaya iva dazitaH / abrAhmaNo'pi yajamAnaH pravarAnumantraNena brAhmaNaH syAditi / 'ko ha vai tadvada yadamuSmibloke'sti vA na veti dRSTaphalaM kimapi krmstonucyte| 'zobhate'sya mukhaM ya evaM vedeti vidyaaprshNsaissaa| zobhate iti ziSyarudvIkSyamANasya mukhmiti| sarvAn kAmAnabApnoti iti sarvatvaM prkRtaapekssm| stutyarthaJcAzvamedhAdhyayane'pi tatphalavacanam / _ 'hiraNyaM nidhAya cetavyamiti stutyarthatayA divyantarikSe pRthivyAJca cayanaM pratiSidhyate / anupahitahiraNyAyAM pRthivyAmagnirna cetavyo na punarna cetavya eva tasyAmiti / 'Adityo yUpa' itthamaJjane sati tejasvitayA yUpasyAdityarUpatA stutaye kathyate / tatkAryakAritvAcca yajamAnaH prastara ucyte| na hi mukhyayaiva vRttyA loke 10 zabdAHpravartante, gauNyApi vRttyA vyavahAradarzanAtaH / evaM vede'pi teSAM tathA prayogo bhaviSyati / itthazca mantreSvapyandrayA gArhapatyopasthAnamaviruddham / evaM stutinindaastutiH| ko ha vai tadvaveti yaducyate tad dRSTaphalaM karma stotumucyate / 'dIkSitazAlAyAmupabhadrAdipracArakAle 'dikSvatIkAzAn kuryAt' iti zrUyate / atIkAzA dhuumnirgmnvivrprdeshaaH| kimati kuryAdityAkAGkSAyAM vAkyazeSa: 'ko ha vai tadveda' / 'ko hi 15 tadanyat svargAdi phalaM jAnAti yadamuSmilloke bhavati vA na vA' iti / etattvatIkAzakaraNaM dRSTaphalameva, dRSTena dhUmanirgamanalakSaNena phalena phalatattvAdasyeti stutiH| vidyAprazaMsA grgtriraatrbraahmnnjnyaanstutiH| sarvatvaM prakRtApekSamiti / pUrNAhutyA sarvAn kAmAnavApnoti / sarvakAmaphalasya darzapUrNamAsAdikarmasamUhasya nimitta AhavanIye prApyamANe pUrNAhutyA sarvAn kAmAn avApnotIti stutiH / evaM tarhi 20 antardhAnAdiphalAnAmapi karmaNAmAhavanIyo nimittaM prApta ityAha prakRtApekSamiti / prakRtAni yAnyagnihotrAdikarmANi teSAM nimittaM pUrNAhutyA AhavanIyaH prApyate, tasmin prApta prastutAni karmANyanuSThIyante agnihotrAdikAni, tatastattatphalamiti / dRSTazca prakRtApekSaH sarvazabdaH 'sarvamanena bhuktam' itivat / azvamedhAdhyayane'pIti / AstAM tAvadazvamedhAnuSThAnaM yo'pi veda so'pi mRtyuM taratItyazvamedhAnuSThAnasyaiva stutiH| 8 aJjane sati ghRtaadinaa| tatkAryakAritvAd yajJanirvartakatvAd yajamAnakAryakAritvaM prastarasya / aindrayA gArhapatyopasthAnamaviruddhamiti indrapratipAdakAnAM Page #459 -------------------------------------------------------------------------- ________________ 408 nyAyamaJjayAM [caturtham svarUpAstAvadarthavAdA vidhyekavAkyatvena pramANam / parakRtipurAkalpasvarUpA api tathaiva yojyaaH| kvacit punararthavAdeva kazcidaMzaH pUryata iti, na tu pratItyaGgatvameva tasya kAryAGgatvamapi bhavati / yathA 'pratitiSThanti havA ya etA rAtrIrupayanti' ityazrUyamANAdhikArasya rAtrisatravidharadhikArAMzo'rthavAdAdeva labhyate / yathoktaM 'phalamAtreyo nirdezAdi'ti, tatra hi pratiSThAkAmAH satramAsIran ityarthavAdavazAd gamyate vaakyaarthH| kvacid vidhivAkyasyArthasaMdehe'rthavAdAtmakAna vAkyazeSAt taMnizcayo bhvti| yathA 'aktAH zarkarA upadadhAtI'tyaJjanadravye ghRtatailavasAdibhedena tadihyamAne 'tejo 10 vai ghRtamiti arthavAdAd ghRtenAktAH zarkarA upadheyA iti gamyate / ityarthavAdA vidhinaikyabhAvAt tadvat pramANatvamamI bhjnte| asti pratItyanvayitA hi teSAM kvacicca kAryAnvayitA tu dRSTA // yadvA svarUpaparatAmapi saMspRzanti prAmANyavarma ta ime na parityajanti / naiyAyikA hi puruSAtizayaM vadanto vRttAntavarNanamapIha yathArthamAhuH // padAnAM 'kadAcana starIrasi nendra sazcasi dAzuSe' ityasyAmaindrayAmRci aizvaryAdiyogAd gauNyA vRttyA gArhapatye'pi prvRttirviruddhaa| parakRtipurAkalpasvarUpAH pUrvaM darzitAH, yathA cAtra dAlbhya Aha -- mASAneva mahyaM pacate'ti parakRtirUpo'rthavAdaH, tasmAdAraNyAnevAznIyAdityetad vidhishessH| 'ulmukairha sma purA samAjagmuri'ti ca purAkalparUpo'rthavAdaH / tasmAd gRhapatereva nirmanthyAgniSu sa pacan pacedityetaccheSaH / viziSTanAmadheyatayA jJAtakartRka karmasambaddho'rthavAdaH parakRtiH, avijJAtakartRkarmasambaddhastu purAkalpa iti / pratitiSThanti ha veti / 'trayastriMzadrAtramupeyuri'tyetAvanmAnaM zrUyate, kiMkAma iti tu na shruuyte| phalamAtreyo nirdezAditi / 'pratitiSThanti havA' ityAdi kiM phalArtha 20 25 Page #460 -------------------------------------------------------------------------- ________________ pramANaprakaraNam 5 Ahnikam ] AdityayUpavacanAdiSu tu svarUpayAthArthyamitthamupapAdayituM na zakyam / gauNIntu vRttimavalamvya kRtA tadartha vyAkhyeti teSvapi na viplavanAvakAzaH // mantrANAmapi na vedaprAmANyopaghAtakatvam athedAnI mantrA vicAryante / kimarthaprakAzanadvAreNa vidhyarthopayogitA teSAma uta uccAraNamAtreNeti ? nanUbhayathApi prAmANyAvizeSAt kiM tadvicAreNa ? na hIdaM zAstraM vedasyArthavicArAya mImAMsAvata pravRttama,apitu praamaannynirnnyaayaiveti| stym| prAmANyanirNayAyedaM zAstraM pravRttam, avivakSitArthatve tu mantrANAmapratipAdakatvalakSaNamaprAmANyameva bhavet tatasAmAnyAd vedabrAhmaNavAkyAnAmapitathAbhAvaprasaGga iti 10 vedasya karmAvabodhArthatvaM hiiyte| na ca saMzayaviparyayajananamevAprAmANyam, ajnyaanjnktvmpypraamaannymev| tducyte| uccAraNamAtropakAriNo mntraaH| kutaH? tathA viniyogopadezAt / 'uru prathA uruprathasve'ti puroDAzaM prathayati / yadyarthaprakAzanopakAriNo mantrAH, sAmarthyAdeva prathanopayogI mantro'yamiti kimarthaM prathane viniyujyate vavanena ? vAdamAtramuta phalavidhiriti saMzaye phalArthavAdamAtramityatra pUrvapakSe sUtram "krato phalArthavAdamaGgavat kArNAjiniH' iti kratAvasmin rAtrisatre phalamarthavAdatayA kArNAjinirAcAryo mene, yathA 'yasya khAdiraH suvo bhavati cchandasAmeva sa rasenAvadyatI'tyatrAGgavidhAvarthavAdamAnaM phlnirdeshH| tataH siddhAntasUtraM 'phalamAtreyo nirdezAdazrutau hanumAnaM syAt' iti / Atreya AcAryaH / phalavidhimeva manyate sH| phalaM hyavazyaM kalpyam, tacca nirdiSTameva, azrutau hyanumAnaM kalpanA bhavatIti / atra cArthavAdavicAre pUrvapakSAvasthAyAM 20 'so'rodIdi'tyAdyA udAhRtAH, siddhAnte tu vAyurvaM kSepiSThe'tyAdayaH; tatra ko'bhipraayH| ucyate / teSu svArthAsatyatvAzaGkA vidyate, amISu tu svArthAsatyatvAzaGkAyA abhAvaH ! eSAJcaikavAkyatvaM vidhinA sAdhayituM pAritaM tadanenaiva nyAyena teSAmapi setsyatIti / ki arthaprakAzanadvAreNeti / prayogakAle yo'yaM mantrANAM pAThaH sa kiM prayojyAn padArthAn prakAzayituM teSAM smaraNAya uta adRSTArtha muccAraNamAtramiti / uruprathA uru prathasva / tvaM puroDAza uruprathAH uru kRtvA prathasva iti / uruprathAH prathaHzabdaH saantH| ' ata uru vistIrNaM kRtvA prathasva vistAraM bhajeti / prathayati piNDarUpaM santamapUparUpaM 52 Page #461 -------------------------------------------------------------------------- ________________ nyAyamaJjaya [ caturtham yathA sAkSaH puruSaH pareNa cennIyate nUnamakSibhyAM na pazyatIti gamyate / 'agnIdagnIn vihare 'ti ca / karotyevAsau RtvigagniviharaNaM kiM vacanena ? uccAraNamAtropakAriNi mantre taduccAraNAdeva dRSTaM kizvidupakArajAtaM kalpyate / vAkya kramaniyamAcca aviva kSitArthAn mantrAnavagacchAmaH / niyatapadakramA hi mantrAH paThyante / yadyarthapratipA 5 danenopaku niyatakramAzrayaNamanarthakaM syAt kramAntareNApi tadarthAvagamasampatteH / 410 itazcAvivakSitArthA mantrAH / avidyamAnArthaprakAzino hi kecid dRzyante / yathA ' catvAri zRGgA trayo asya pAdA dve zIrSe sapta hastAso asya / tridhA baddho vRSabho roravIti maho devo martyAnAviveza' iti / na hi catuH zRGgaM tripAdaM dviziraskaM kiJcid yajJasAdhakamasti yadanena prakAzyeta, atazcaivam / acetana10 praiSa pradarzanAd 'oSadhe trAyasvanamiti, na hyoSadhirbuddhayate trANAya niyuktAsmIti / 'zRNotu grAvANa' iti codAharaNam / na hyacetanA grAvANaH zrotuM niyujyante / api ca 'aditidyau' rantarikSami' ti vipratiSiddhamabhivadanti mantrAH / kathaM saiva dyaustadevAntarikSaM bhavitumarhati ? keSAJcicca mantrANAmartho jJAtumeva na zakyate te kathamarthaprakAzanenopakuryu' : ? ' amyak sA ta indra RSTiriti 'zRNyeva jarpharI turkarItu' iti, 'indraH 15 somasya karake 'ti ca / tasmAdavivakSitArthA mantrAH / 20 api coccAraNamubhayathApi karttavyam, mantrANAmadRSTAya vA arthapratyAyanAya vA / yato'rthamapi nAnuccAritAH zabdAH pratyAyayitumutsahante / tasmAdavazyakartavye'sminnuccAraNe tata eva yajJopakAre siddhe kim arthapratipAdanadvAraparigraheNa prayojana miti / tatrocyate / kiM mantrebhyo'rthapratItireva nAsti, kiM vA bhavantyapi ninimittAsau, uta sannimittApi grahaikatvapratItivadavivakSiteti / na tAvatpratItireva nAsti, zabdArtha sambandhavyutpatti saMskRtamatInAM 'bahirdevasadanaM dAmI ' tyevamAdimantrazravaNe sati tadarthapratIteH svasaMvedyatvAt / nApyasau nirnimittA, lokavat padAnAmevAtranimittatvAt / vyutpattirapi na nAsti, ya eva laukikAH zabdAsta eva vaidikAsta eva teSA 25 sampAdayati / agnIdagnIn vihareti mantreNAgnIdho'gniviharaNaM kartavyaM prakAzyam, taccAgniviharaNamasAvanena vacanenAprakAzitamapi karma pAThakramavazAdeva jAnan karoti / asmin hyavadhItasthAgniviharaNaM paThyate / Page #462 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam marthA iti lokavyavahAratastadvayutpattisambhavAt / nApi sambhavantyapi mantrebhyo'rthapratItiH grahaikatvapratItivadavivakSitA bhavitumarhati, avivakSAnivandhanasya kasyacidapyabhAvAta, grahAdivacanAntaranitisaMkhyatvAt somAvasekaniharaNasya ca sammArgakAryasya sarvagrahasAdhAraNatvAda, graham iti vibhaktazca karmakArakasamarpaNamAtreNApi sArthakyopapatteH, yuktamekatvamavivakSitamiti kathayitum / iha tu 'bahirdevasadanaM dAmI'- 5 tyevamAdivAkyakriyamANaM RtUpayogidravyAdiprakAzanam tasya vidhyapekSitatvAnmantreNa smRtaM karma karoti / tathAkriyamANamabhyudayakAri bhavati iti na yajJAGgaprakAzanamavivakSitam / ato noccAraNamAtropakAriNo mantrAH / japamantrANAntu 'pAvamAnI japediti vidhinaiva tAvanmAtrAkSepaNAnArthena prakAzitena prayojanamiti / kiM tatra kriyate ? yatra tu japediti vidhirna zrUyate na tatra tadarthaH pratIyamAno'pekSyamANazco. 10 pekssituyuktH| ___ nanu yadi japediti vidhervaiSNavyAdiSu nArtho vivakSyate tahi svAdhyAyo'dhyetavyaH ityakSaragrahaNamAtravidhAnAt sarvasya vedasyAvivakSitArthatvaM syAt / etacca grahaikatvapratItivaditi / 'grahaM sammASTi' ityatra grahaM nirdizya sammArgo vidhIyate / nirdezastu vacanAntaranitisya bhavati, vacanAntareNa ca navasaMkhyo'sau vihita ityekatvA- 15 vivkssaa| somAvasekaH somaavlepH| apekSyamANazceti / yathA 'bahirdevasadanami'tyasya dravyaprakAzanaM yo'rthaH sa vidhinA apekSyate / * sarvasya vedasyAvivakSitArthatvaM syAditi / 'nanu kathamavivakSitArthatvam, svAdhyAyAdhyayanavidheH svAdhyAyo'dhyetavyaH' ityasyArthajJAnaparatvAdityAha 'akSaragrahaNamAtravidhAnAt' iti / 'svAdhyAyo'dhyetavyaH' pAThenAmukhIkartavya iti hi tasyArthaH / dRSTo 20 hi tasyArthaH karmAvabodhanamiti / ataragrahaNamAtrasya niSphalatvAdavazyaM vidhinA pravartakazaktyavidhAtAya phalAntaraM klpym| yAvacca kalpyate tAvad dRSTamevArthAvabodhanaM lacityAdi prathamAhnikArambha eva prpnycitmiti| nanu 'yad Rco'dhIte ghRtakulyA bhavanti, yad yajUSyadhIte madhukulyA bhavanti' iti RgAdyadhyayanAt phalAntarazravaNAt kathamarthAvabodha eva phalamiti / atiprasiddho'yamarthaH, prathamasUtra eva mImAMsAyAmasya vicAraNAdata 25 evAha etacca zAstrAntara iti / 'anyArthatve svAdhyAyasyAvagate teSAmarthavAdatayaiva samanvayaH' ityAdhuttaramatra / Page #463 -------------------------------------------------------------------------- ________________ 412 nyAyamaJjar2yAM [ caturthama zAstrAntare vistarato nirNItam iha tu vitanyamAnamasmAkamavAntaravicAravAcAlatAmAviSkarotIti na pratanyate / yattu tadarthaviniyogopadezAdityavivakSitArthatvamuktaM tatra 'uru prathA uru prathasve'ti liGgAdeva mantrasya prathanaviniyogasiddheH kAmaM tadvidhAyakaM vacanamanarthaka bhavatu prAptAnuvAdakatvAd, na tu pratIyamAno mantrAdarthastyaktuM yuktH| tat kiM vacanamanarthakameva ? nAnarthakam, pratipannArthaviSayantu tat / arthavAdArthaM vA tadvacanam / yajJapatimeva tatprathayatIti tad yajJapati yajamAnameva prajayA pazubhiH prathayatIti / kvacittu guNArthavidhAnaM yathA 'tAM catubhirAdatte' iti, evam 'agnIdagnInvihare'di tyAdAvapi drssttvym| yattu niyatapadakramatvAduccAraNamAtropayogino mantrA iti tadapyasAdhu / mImAMsakAnAmanAditvAd vedasya tatkramalaGghanAnupapatteH / yathoktam 'anyathA karaNe cAsya bahubhyaH syAnivAraNam' iti / asmAkamapi yAdRgIzvarapraNIto vedastadanyathAkaraNe kimadhyetRNAM svAtantryamasti ? tasmAnArthavivakSAya mantrakramaH prabhavati braahmnnvaakykrmvt| yadapi ' catvAri zRGge'tyavidyamAnArthavacanamAzaGkitam, tdpynbhijnytyaa| ya tadvidhAyakama uruprathA iti puroDAzaM prathayatIti / pratipannArthaviSayantu tadityanena nirAlambanatvakRtamanarthakatvaM pariharati, arthavAdArtham vetyanena tvanuvAdamAtratvam / kvacittu guNArthavidhAnamiti / santyAdAnasamarthA mantrA 'devasya tvA' ityAdayaH, tAn paThitvAha 'tAM catubhirAdatte' iti / tAmityabhiM; vedyartha mRt khanyate yayA sA 20 abhriH / tatra tadAdAnaprakAzanasAmarthyAdeva mantreNa tadAdAne labdha punastAM caturbhirAdatta iti vacanaM niSphalamAzaGkya sanuccitaizcatubhirAdAnaM kArya naikaikeneti samuccayalakSaNaguNasya vizeSasya vidhAnArtham / yadyapi samuccayo na vAcyastathApyasamuccitairekaikaza AdAnaM kriyamANaM kathaM caturbhirAdAnaM kRtaM syAditi phalataH smuccylaabhH| evamagnIdagnIn vihreti| atra yadyapi tasya jJAnaM sthitaM mayaitatkartavyamiti tathApi prayogakAle'vazyaM 25 smartavyaM tat, upAyAntareNa smaraNapratiSedhArtha mantreNa smRtaM kartavyamiti mantrasyopayogaH / anyathA karaNe cAsyeti / bahubhyo'dhyetRbhyo nivAraNam, evaM mA paThIriti / Page #464 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANa prakaraNam 1. yajJasya vaiSa guNavAdena / saMstavaH / catvAri zRGgA iti vedA uktAH trayo'sya pAdA iti savanAni, dve zIrSe iti dampatI yajamAnau, sapta hastAsa iti cchandAMsi, tridhA baddha iti mantrabrAhmaNakalpainibaddho bRSabha iti, kAmAn varSati, 'roravItI 'ti stotra - zastraprayogabAhulyAcchabdAyamAnaH 'mahodevo martyAnAviveze 'ti manuSyakartRkatvenaivameSa yajJaH stuto bhavati / tad yathA cakravAkamithunastanI haMsadantAvalI zaivAlakezI kAzavasanIti nadI stUyate / 'oSadhe trAyasvanamiti cetanavanniyogastasyAH stutyartha: / 'zrRNota grAvANa' iti prAtaranuvAstutiH / itthaM nAmaiSa prAtaranuvAkaH 'prazasyo yadacetanA grAvANo'pi zrRNuyuH aditidyauraditirantarikSamiti guNavAdAdapratiSedhaH / tad yathA loke tvameva me mAtA tvameva me pitA tvameva bhaginI tvameva me bhrAteti / yattu keSAJcinmantrANAmartho na jJAyate iti, puruSAparAdhaH / arthAvagamopAyeSu bahuSu satsvapi tadanveSaNAlasaH puruSo nArthamavagacchati na punarmantro'trAparAdhyati, 413 yattu keSAJcinmantrANAmartho na jJAyata iti / tatra 'amyak sA ta indra RSTirasme sanemyabhvaM maruto junanti agnividdhi SmAtase zuzukAnApo na dvIpaM dadhati prayAMsi' iti tAvanmantrasyAyamarthaH ' agastyo'maratvaM prArthayamAna indramAha he indra sA te bhavatsambandhinI RSTirAyudhavizeSaH asme asmAkaM sthitaiva, kiMviziSTA ? amyak 5 10 savanAni prAtaH savana, mAdhyaMdinasavana, tRtIyasavanAni / chandAMsi gAyatryA - dIni / kalpo yajJasUtram / kAmAn svargAdIn / sa evaMbhUto maho devo mahAn devo yajJo martyAn manuSyAn Aviveza, teSAmeva yajJe'dhikArAt / catvAri zRGgAstridhA baddha ityanayoratharvavedabhaktyA svavyAkhyAnaM kRtavAn granthakAraH, bhASyakArastu catvAro hotrAH zRGgANIvAsyeti tridhA baddhastribhirvedairbaddha iti ca vyAcacakSe / hotrA iti RtvigvizeSANAM brahman-AcchaMsi- potR- neSTRlakSaNAnAM caturNAmabhidhAnam, teSAM yajJa nukhapradezavartatvAcchRGgatulyatvam / oSadhe trAyasveti / pazusaMjJApanakAle pazuparitrANArthamadhvayurdarbhamAha 'oSadhe 20 trAyasve'ti / tasthA acetanA yA zvetanavattvasamAropaH stutiH / prAtaranuvA kastutiriti prAtaranuvAkAkhyaH zastravizeSaH RgvedaprasiddhaH / yadacetanA grAvANo'pi zRNuyurityasya kiM punarvidvAMso brAhmaNA iti zeSaH / 15 25 Page #465 -------------------------------------------------------------------------- ________________ 414 10 yadyapi ca 'agnivRtrANijaGghanadi 'ti vede kRtaNatvamagnizabdaM paThanti 'uttAnA 5 vai devagavA vahanti vanaspate hiraNyaparNa pradivaste arthamiti laukikavaidikayoH zabdayorarthayozca nAnAtvamivAzaGkyate, tathApi tathAtvaM pratyabhijJAnenAvadhArya ISadvikRtAsta eva vede iti laukikyeva vyutpattiH / lokaprasiddhivipratiSedhe tu zAstravitprasiddhiH pramANIkriyate yathA 'yavamayazcaru' 'varAhI upAnahau' 'vaitase kaTe prAjApatyA sazvinotI' tiyavavarA haveta sazabdAdIrgha zUka sUkara vaJjulakeSuziSTa prasiddhayA niyamyante, 15 nyAyamaJjaya [ caturtham brAhmaNavAkyavadupAyatastadarthAvagamadarzanAt / upAyazca prathamastAvad vRddhavyavahAra eva / tulyatvAlloke vede zabdArthAnAm / ya eva laukikAH zabdAsta eMva vaidikAsta eva caiSAmarthA iti / 20 amizabdaH sahArthe ami saha aJcatItyamyak yA tava sahacAriNItyarthaH / agniH cit hi sma agniriva hi atase zuSkatRNe, zuzukAn dIptavAn zuSka tRNaprajvalitAgnitulyA yA lakSyata ityarthaH / ye'yete marutaH sanemi purANamabhvaM toyaM junanti vRSTirUpeNa kSaranti / ata eva prayasyannAdyAni dadhati dhArayanti tava sakhAH te'pyasmAkameva kathaM (atra TIkAgrantho naSTaH) tAvacchbdau prAGnItyA praharaNahiMsAparI sati ca prahartavye tatparatvamanayornAnyathA azvinozca devabhiSajorjaraNamaraNe eva prahartavyahaMsitavye ca nAnyat / ata uktam jaraNamaraNanimittAviti / yata eva ca jarAmaraNayoH prahartArau hiMsitArau cAzvinAvata eva tAbhyAmajaratvamamaratvaJca prArthitavAnagastya iti / 'ekayA pratidhApivat sAkaM sarAMsi trizatam / indraH somasya kANukA' iti mantreNendraH stUyate / ekayA pratidhA ekena prayatnena sAkaM yugapat trizataM sarAMsi pAtrANi somasya pUrNAnIndro'pibat / kAjukA kAmayamAnaH san / agnivRtrANIti / agnirvRtrANi pApAni jaGghanadatyarthaM hatavAnityarthaH / hiraNyaparNeti / na hi loke vanaspatInAM hiraNmayaparNatvamityarthAnyatvam / vArAhI upAnahau varAhacarmanirmite / vaitase kaTa ityazvamedhe zrUyata etat / vetasanirmite kaTe prajApatidevatAkAnazvAdinAnApazvavayavAn saJcinoti sahacarayati / ziSTaprasiddhayA zAstra25 vitprasiddhayA / tathAhi 'yavamayeSu karambhapAtreSu vihiteSu vAkyazeSaM yatrAnyA oSadhayo mlAyante tatraite modamAnA ivottiSThantIti'; na caivaMrUpatA priyaGguSu sambhavati, sarvoSadhisAdhAraNe zaratsamaye tadudbhavAt; yavAnAntu grISme samudbhavaH, atasteSveva pratyayastasmAd / Page #466 -------------------------------------------------------------------------- ________________ 415 Ahnikam ] pramANaprakaraNam na priyaGgukRSNazakunijambUSviti / yatra tu ziSTaprasiddhirnAsti tatra mlecchebhyo'pi tadarthavyutpattirAzrIyate, yathA piknemtaamrsshbdessu| mlecchaprasiddherapyabhAve nigamaniruktavyAkaraNavazena dhAtuto'rthaH priklpniiyH| tenAzvinasUktaprakramAjjaraNamaraNanimittau jarpharIturpharItU iti dvivacanAntasarUpAvetau zabdAvazvinorvAcakAviti gamyate, evmnytraapyutprekssnniiym| tadanenApi nimittena na mantrANAmavivakSitArthatvaM 5 vaktavyam / amI tasmAdathaprakaTanamukhenaiva dadhati kriyArthatvaM mantrA na tu paThanamAtreNa japavat / na taddvAreNApi zlayitumataH zakyata idaM pramANatvaM vede sakalapuruSArthAmRtanidhau // nAmatheyapadasArthakyam idamidAnI parIkSyate, 'udbhidA yajeta' 'citrayA yajeta pazukAmaH' 'agnihotraM juhuyAt svargakAmaH' 'zyenenAbhicaran yajeta' 'vAjapeyena svArAjyakAmo yajete'ti shruuyte| tatra kimudbhideti citrayeti agnihotramiti zyeneneti vAjapeyeneti guNavidhaya ete,tattat karmanAmadheyAni veti ? kimanena parIkSitena prayojanam ? ubhayatrApi 15 prAmANyaM nopapadyate iti tadarthamevedaM priikssyte| yadi tAvad 'vrIhibhiryajeta' 'dadhnA juhotI tivad guNaH kazciduddhidAdipavidhIyate anena dravyavizeSeNa yAgaH kartavya iti tadA bhAvArthasya yajyAderanyato'vagatima'gyA, anavagate bhAvArthe guNavidhA'varAhaM gAvo'nudhAvanti' ityatastu vAkyazeSAt sUkare varAhazabdo na kRSNazakunau kAke; na hi taM gAvo'nudhAvantIti / 'apsujo vetasaH' ityamuSmAcca vAkyazeSAd vaJjule 20 vetasazabdo na jambvAm / nigameti nigamA nighaNTavaH, asyeyanti naamaaniityevNpraayaaH| mantrArthapradarzanaparANi vesvAkyAnyeva yAni yathA 'yuJjAnaH prathamaM manaH' ityasya' mantrasya 'prajApatirve yuJjAnaH' ityAdiko vyAkhyArUpo nigama ucyate / vyutpattyArthapratipAdanaM yena kriyate tnniruktm| tatra kimiti udbhidyate mRt khanyate yena tadudbhit kuddAlAdi, tena 'udbhidA 25 yajeta' iti guNavidhiH, yavairyajetetivat / Page #467 -------------------------------------------------------------------------- ________________ 416 5 r 0 nyAyamaJjaya nanu yajeteti rUpasAmyAdubhayatrApi saMbadhyate yajeta svArAjyakAmo vAjapeyena ceti tulyamasyobhayatrApi rUpam ? na / rUpa sAmyasyAsiddhatvAt / svArAjyaM prati yajira1) prAptatvAd vidhIyate guNazva prati prAptatvAdanUdyate / anavagate hi karmaNi guNavidhAnamaghaTamAnamityavazyaM guNavidhipakSe guNaM prati yajiH prAptatvAduddezyo bhavati pradhAnaJca / sa eva svArAjyaM prati vidheyatvAdupAdeyo guNazceti viruddharUpApatterna yajirubhAbhyAM yugapat sambandhumarhati / yaH svArAjyaM sAdhayitumicchet sa yajetetyanyadrUpam, yad yajeta tad vAjapeyenetyanyapadrUm / tasmAd bhAvArthaprAptau pramANAntarApekSaNAd guNavidhipakSe tadapramANaM vacanam / athaiSa doSo mA bhUditi nAmadheyapakSa AzrIyate ? 25 [ caturtham nasyAnupapannatvAt / 'Agneyo'STAkapAlo bhavati' 'agnihotraM juhotI 'ti vidhyantareNa bhAvArthe codite tatra 'vrIhibhiryajeta' 'dadhnA juhotI 'ti / nanu ' vAjapeyena svArAjyakAmo yajete' tyanenaiva vAkyena yAgAkhyo bhAvArtha: codayiSyate guNazca tasmin vAjapeyAkhyo vidhAsyate iti ko doSaH ? kathaM na doSa: ? arthadvayavidhAnena vAkyabhedaprasaGgAt / yAgena svArAjyaM kuryAditye ko'rthaH, vAjapeyena guNena yAgaM kuryAditi dvitIyo'rthaH na ca sakRduccaritaM vAkyamartha - dvayavidhAnAya prabhavati / guNazca tasmin vAjapeyakhya iti / vAjamannaM vAjaJca tat peyaJceti yavAgUrucyate, saguNa:, tena yAgaH kartavya iti / 1 rUpasAmyAditi / tadeva yAgAdyAtmakaM rUpamubhayatrApi sambadhyamAnasya, atastantregobhayatra sambadhyata iti / pradhAnaJceti / anyenopakriyamANatvAt pradhAnam / tasmAd bhAvArthaprAptAviti / vaidikAni tAvada vidhAyakAni sarvANyeva guNavidhAne paryavasitAni sarvANi hi sopapadAni, udbhidA yajetetivat / tacchuddhasya yAgasya vidhAyakamavazyamanyat pramANAntaraM mRgyam, atazca pramANAntarasamprapekSatvAdapramANamiti prabhAkaramatam / tathA ca Aha 'tasmAt karmavidhAnAsambhavAdaprAmANyam / katham ? laukikakarmAzriyaNAt / avazyaM hi guNavidhipare vAkye laukikaM karmAzrayaNIyam / vaidike na khalu bAdhA doSaH kintu asmbhvH| kathamasambhavaH ? sarvatropapadazruteH / evamapi kimityaprAmANyam ? dhAtvarthe'nyataH pravRttirmRgyA / anyatazcet sApekSatvaprasaGgaH, sApekSatvAccAprAmANyaM prasaktam" ityAdi / Page #468 -------------------------------------------------------------------------- ________________ 417 Ahnikam ] pramANaprakaraNam tadeSAmudbhidAdipadAnAM vispssttmevaanrthkym| yAvadevoktaM bhavati yajeteti tAvadeva vAjapeyeneti / evmaanrthkyaadnytraapysmaashvaasH| nAmadheyapadasArthakyam atrocyate, guNavidhipakSe yathA bhavAnAha tathaiva, nAmadheyapakSa evatu shreyaanitybhyupgmyte| tathA hi bhAvArthasya phalaM prati karaNatvAt tatsAmAnAdhikaraNyena tRtIyA , prayujyate tatra vAjapeyeneti / sAdhyazca bhavan bhAvArthaH karaNabhAvamanubhavatIti sAdhyatvApekSayA tatsAmAnAdhikaraNyena kvacid dvitIyApi prayujyate agnihotraM juhotiiti| nanu guNavannAmApi vidhAtavyameva anabhihitasyAnavagamAt / tatazca guNavidhipakSaspRzo vAkyabhedAdidoSAstadavasthA eva ? naitadevam / na hyasya karmaNa idaM nAma / veditavyamiti saMjJAsaMjJisambandhaM vedo vidadhAti / yogena kenacit pravarttamAnaM nAmadheyamavagamyata eva, udbhedanamanena pazUnAM kriyata ityudbhidam, dadhi madhu ghRtaM dhAnA udakaM tatsaMsRSTaM prAjApatyamiti nAnAvidhavicitradravyasAdhyatvAccitrA, agnaye hotramasminnityagnihotram, yathaiva zyeno nipatyAdatte evamanena dviSantaM bhrAtRvyamAdatte ityarthavAdAt zyena eva zyeno yAgaH, vAjamannaM pIyate'sminniti vAjapeyo yAgaH, 15 tasmAt krmnaamaanyetaani| yattu nAmadheyapakSe nairarthakyamAzaGkitaM tadapi na cAru, nAmApi guNaphalopabandhanArthavaditi abhiyuktaiH parihatatvAt / evaMnAmedaM karmatyavagamyate tatra guNo dravyadevatAdiH, phalaJca tasya svargaH pazcAdavagamyata iti / tsmaannaamdheypdaanaamviruddho'nvyH| kvacit punaraprApte bhAvArthe saguNameva tatkarma codyate, yathA 'Agneyo'. guNavidhipakSaspRza iti / phalaM prati vidheyatvAd dhAtvarthasya, nAmavidhi prati , coddezyatvAt / saMjJAsaMjJisambandhamiti / kAryaparatvAd vedasyeti bhaavH| yogena kenacidityAdinA nAmadheyasyAnUdyamAnatvaM darzayati / yogena pazUnAnubhedanena phala. bhUtAnAM prakAzanena yat siddha mudbhittvaM tadanenAnUdyate na vidhIyata ityrthH| yenAnena yAgavizeSeNa pazukAmo yajate bhavatyevAsAvudbhit pazUnA subhedanAdityarthaH / gunnphlopbndhenaarthvditi| tatsambandhitvena guNaphalayovidhAnAdityarthaH / Page #469 -------------------------------------------------------------------------- ________________ nyAyamaJjayAM 415 [ caturtham STAkapAlo'mAvAsyAyAM paurNamAsyAJca cyuto bhavati' iti / yathA vA 'etasyaiva Agneyo'STAkapAla iti / acyuta ityubhAdhAmapi darzapUrNamAsAbhyAM na cyavata iti / atra hi aSTakapAleSu yaH saMskRtaH sASTAkAla Agneyo bhavati, tasya puroDAzasyAgneyatA vidhIyate; na hyavidhIyamAna Agneyo bhavati / sa punaraSTAkapAla evamAgneyo 5 bhavati yadagnaye saMkalpya dIyate, saMkalpamantareNAgneyatvAbhAvAt / saMkalpitasya yAgena vinA arthavattA nAstItyevamanena prakAreNa taddhitAntanirdezAnyathAnupapattyA yAgo vihitaH / sa caivaM dravyadevatAsambandhAtmako yAgo vidhAyamAno na zakyaH sambandhinAvagnipuroDAzAvantareNa vidhAtumiti saguNasya karmaNo yAgasya vidhaanm| tathA ca jaiminiH "tadguNAstu vidhIyerannavibhAgAdvidhAnArthena cedanyena ziSTAH' iti / yathA vA etsyaiveti| 10 "sameSu karmayuktaM syAt' itytrtccintitm| trivRdagniSTudagniSTomastasya vAyavyAsveka vizamagniSTomasAma kRtvA brahmavarcasakAmo yajeteti / tata: punaruktam etasyaiva revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajeteti / tatra prathamaM trivRtstomako'gniSTunnAmako yAgaH sa cAgniSTomo'gniSToma saMstharatasya vAyavyA yA RcaH tAsvekaviMzamekaviMzatyA stotrIyAbhiRgbhinirvo'gniSTomAkhyaH stotrvishessH| pazcAdetasyaivetyAha / atra vizeSaH revatyAkhyAsu RkSu vAravantIyAkhyasyAgniSTomasAmno vidhaanm| tatra sNdehH| kiM pUrvaprakRtasyAgnistuto'gni Thomasya yo guNo vAravantIyAkhyastasmin pazavaH phalam athavA etena yajeteti karmAntaravidhAnamiti / tatra pazukAmo yadi yajetAnena yadevaM kRtveti sambandhAdetasyaivetyanena tasyaiva parAmarzAt tasyaiva guNavidhiriti pUrvapakSite "sameSu karmayuktaM syAt" iti siddhaantH| sameSvevaMjAtIyeSu revatyAdivAkyeSu karmayuktaM phalamapUrvAt karmaNaH phalaM na pUrvasyaiva gunnvidhirityrthH| katham ? guNavidhipakSe vAkyabhedAt tasya tAvat prakRtasya revatyo na santi tA vidheyAstAsu cAgniSTomasAma nAsti pUrvasiddhaM tadapi vidheyam / siddhAnte tu revatyAdhAravAravantIyastotranirvRttipUrvakatvaviziSTo yAgo vidhIyate / tadA ca vizeSaNAnAmavidhAne kathaM tadviziSTasya yAgasya vidhiriti balAt saguNasya karmaNo vidhAnamAyAti / yadA caivaM nyAyastadA etasyetyevaM dharmakasyeti vyAkhyeyam / atra ca 'yAgapravRttau satyAM sAmna: karaNamupapadyate na tu pUrvam' ityAkSiNya prAbhAkaraiH 'pratItipaurvAparye ktvAzrutirna prayogapaurvAparye' ityAdi samarthita Page #470 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 419 revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajete ti| alaM zAstrAntaroktagahanakathAvistareNa iti nAsti nAmadheyadvAreNApi praamaannyaakssepH| sarvaprakArameba siddhaM vedapramANatvamiti / vedaprAmANyasiddhayarthamitthametAH kathAH kRtaaH| na tu mImAsakakhyAti prApto'smItyabhimAnataH // kArya evArthe vedAH pramANamiti zaGkA nanyevaM vidhyarthavAdamantranAmadheyAnAM kAyauM payikatvadarzanAt kArya evArthe vedAH pramANamityuktaM syAt / tataH kiM siddhe'rthe tasya prAmANyaM hIyate ? tato'pi kiM bhUyAn bhUtArthAbhidhAyigrantharAzirupekSito bhavet ? sakalasya ca vedasya prAmANyaM pratiSThApayitumetat pravRttaM zAstram / 10 atra kecidAhaH, sarvasyaiva vedasya kArye'rthe prAmANyam / tathA hi gRhItasambandhaH zabdo'rthamavagamayati, sambandhagrahaNaJcAsya vRddhavyavahArAt / vRddhAnAca vyavahAraH pAnIyamAnaya gAM badhAna grAmaM gaccheti kAryapratipAdakareva zabdaiH pravartate iti tatraiva vyutpadyante baalaaH| prayojanoddezena hi vRddhA vAkyAni pryunyjte| na ca siddhArthAbhidhAyinA pravRttinivRttI anupadizatA zabdena kiJcit / prayojanamabhinivartata iti tasya na prayogayogyatvam / aprayujyamAnasya ca na smbndhgrhnnm| agRhItasambandhasya ca na pratipAdakatvam / apratipAdakasya ca na prAmANyam / api ca AkhyAtapadoccAraNamantareNa nirAkAGkSapratyayAnutpAdAdavazyamAkhyAtayuktaM vAkyaM prayoktavyam / AkhyAtapadena sAdhyarUpo'rtha ucyate nAmadheyapadena ca siddhaH / bhUtabhavyasamuccAraNe bhUtaM bhavyAyopadizyata iti vAkyasya sAdhyArthaniSThateti , na bhUtArthaviSayaM tasya prAmANyam / atazca kArye'rthe zabdasya prAmANyam, yatazca kAryarUpo'rthaH zabdasyaiva viSaya iti / na ca zabdaH pramANatAM siddhe'rthe labhate / siddho'rthaH prasiddhatvAdeva pramANAntaraparicchedayogya iti tatpratipAdane tatpramANAntarasavyapekSaH mityAstAM tAvadetat / sa evAnenA yuktam alaM shaastraantretyaadi| samuccAraNe shoccaarnne| Page #471 -------------------------------------------------------------------------- ________________ 420 nyAyamaJjayAM [ caturtham zabdo bhavati / tatazca tadgrAhiNaH pramANAntarasyaiva tatra prAmANyaM syAnna zabdasya / zabdazca tadupasthApanamAtraniSTha eva syaat| tasmAcchabdaprAmANya micchatA kArya evArthe tatprAmANyamaGgIkartavyamiti / akArya'pi arthe vedAH pramANam / atrocyte| yad brUSe kArya evArthe vAkyasya vyutpattiriti tadayuktam / evaM hi siddharUpo'yaM tasyArtha iti kathaM tvayocyate ? na hyalabdhavyutpatteH zabdAdarthapratyayo yujyate / arthapratItizca tato dRzyate vyutpattizca tatra nAstIti citram / na ca kAryaparaireva zabdoke vyavahAro vartamAnApadezakebhyo'pi vyavahArapravRttestatrApi vyutpa ttirbhavatyeva / api cAgulyAdinA puro'vasthitamartha nirdizya yadA kazcit kathayatya10 syedaM nAmeti tadA kAryopadezamantareNApi bhavatyeva vyutpattiH 'asmAcchabdAdayamarthaH pratipattavyaH iti / kAryopadeza evAsau iti cet ? tAdRzAnAmakSarANAmazravaNAt / asyedaM nAmeti hi zrUyate nAsmAdayaM pratipattavya iti| asyedaM nAmetyeSAmevAkSarANAmeSo'rtha iti ceda ? n| apadArthasya vAkyArthatvAyogAta / na caivaMkalpayitumapi zakyate, asyedaM nAmetyetAvataiva ca tatpratipattisiddhaH pratipattikarttavyatAvidhAnasya niSprayo15 janatvAt / kAryaparAdapi zabdAd vyutpattirbhavantI na vAkyArthamAtraparyavasAyinI bhavati kintvekaikapadAdAvApodvApadvArakapadArthaparyantA sA bhavati / padArthavyutpattisaMskRtamatezca abhinavakaviviracitavartamAnApadezazlokazravaNe'pi vAkyArthapratItidRzyata eveti nAvyutpattikRtamaprAmANyam / na cAsau bhUtArthapratipAdakazabdajanitA pratItirbAdhyate sandigdhA vaa| tena pratyakSAdipramANAntarakaraNakapratItivat pramANa20 phalameva sA bhavitumarhati / yatpunarabhyadhAyi kArye'rthe pramANAntaranirapekSatayA pramANaM bhavati zabdaH, na siddhe'rthe,pramANAntarasApekSatvAditi, tadasat / pravarttayitumeva na zaknoti ityavo 20 pratipattikartavyatAvidhAnasya niSphalatvAditi / yathA bhujau pravRttastRti prati na niyujyate svata eva bhAvAdevaM zabdazravaNAdeva pratipatteH siddhatvAt 'pratipatti kuru' 25 iti pratipattikartavyatAvidhAnaM niSphalam / Page #472 -------------------------------------------------------------------------- ________________ mAhnikam ] pramANaprakaraNam 421 cAma, vakSyAmazca vaakyaarthcintaayaampi| pramANAntarasApekSatvaM tasya pratyuta praamaannymaavhti| kiJcedaM sApekSatvamiti vktvym| ki siddhArthAbhidhAyinaH zabdasyotpattAveva pramANAntarApekSatvam, uta tadviSayasya prmaannaantrpricchedyogytvmityubhythaatiprsnggH| utpattau pramANAntarasavyapekSatayA yadyaprAmANyaM varNyate ? hanta hatamanumAnam, tasyotpattau pratyakSAdisApekSatvAt / vaNitazca tatpUrvakaM trividhmnumaanmiti| tadviSa- 5 yasya pramANAntaragrahaNa yogyatAyAntu tadaprAmANye pratyakSAdInAM sarveSAmaprAmANyaM prApnoti, pramANasaMplavasya prAkpratipAditatvAt / kiJcalaukikeSu vAkyeSu adhISva' 'gAM badhAna' 'grAmaM gacche'tyevamAdiSvanvayavyatirekAbhyAM hitAhitaprAptiparihArasAdhanasAmarthyAvagamena pravRttisiddhaH viniyoganiSTha eva vidhirbhavati / apravRttapravartanAtmakanirapekSanijavyApAravadhuryAt kAryaparatvAnupapatteH anuvAdamAtraM vidhi- 10 vacanamiti kAryArthaprAmANyavAdinAM sarvameva laukikaM vAkyamapramANaM syAt / ye tu bhUtArthavAdiSu pravRttinivRttikAriSu vidhiniSedhau kalpayanti te nitraamRjvH| zrUyamANo'pi vidhiranuvAdIbhavati yatra tatrAzrutaH kalpayitavya iti kimanyadetat paramArjavam / pravRttau tu tatra vidhiraprayojaka eva, anvayavyatirekAbhyAM puruSArthasAdhanasAmarthyAvagamAt puruSapratyayAd vA lokeSu pravRttisiddhaH, tatratat 15 syAt / laukikavAkyAnAM vivakSAparatvAnna kAryArthatvam / kiJca laukikeSviti / tra kiJca laukikeSviti Arabhya anuvAdamAtraM vidhivacanamiti evaMvadatAM kAryaprAmANyavAdinAmiti samanvayaH / hitaahiteti| hitahitaprAptiparihArayoryatsAdhanaM siddhistatra sAmarthyamavagatya grAmagamanAdestatra grAmagamanAdau prabRtteH / viniyoganiSTha eva / 'grAmaM gaccha grAmagamanAddhitaM bhavati' iti hitaprAptiprAmagamanayoryaH / / sAdhyasAdhanasambandhalakSaNo viniyogastanniSTha iti| anuvAdamAtramiti / pravartanAbhidhAnadvAreNa hi pravRttau tAtparya liGAdeH, sA cAnyataH sukhasAdhanatvAvagamanAderyA prAptA tAmasAvanuvadati nApUrvI vidadhAti / ye tu bhUtArthavAdiSviti / 'nidhimAnayaM pradezaH' 'pratirodhakavAnayamadhvA' ityAdiSu 'gRhANa' 'mA gamaH' ityAdi kalpayanti / tatrAzrutaH kalpayitavya iti kalpa- 25 yitvApyanuvAdIkartavyaH, tad vrmklpnaivetybhipraayH| na ca kalpanAmapi vinA kAcit kSatirityAha pravRttau viti| Page #473 -------------------------------------------------------------------------- ________________ 5 10 nyAyamaJjayAM [caturtham api ca pauruSeyAd vacanAdevamayaM puruSo vedeti bhavati pratyayo naivmrthprtiitiH| vaidikAni punarapauruSeyatayA kAryaparANyeva vAkyAnIti, etadapi na pezalam / apauruSeyasya vacasaH pratikSiptatvAt, vede'pi karturIzvarasya sAdhitatvAt / na ca puruSavacanamapi vivakSAparamiti darzitam / tathA hi na vivakSA vAkyArtho devadatta gAmabhyAja kRSNAM daNDeneti padagrAme vivakSAvAcinaH padasyAzravaNAt, apadArthasya vAkyArthatvAnupapatteH / na ca viSabhakSaNavAkyasyeva paragRhe bhojananivRttau pauruSeyavacaso vivakSAyAM tAtparyazaktirapi prabhavati / na hi sarvAtmanAbhidhAtrI zaktimavadhI: yeva tAtparyazaktiH prasaratIti na vivakSAparatvam / kathaM tahi puruSavacanAduccAritAd vivakSAvagama iti ceda, anumAnAditi brmH| kAryatvAt padaracanAyAH puruSacchApUrvakatvamanumIyate / arthAvagamapuraHsaraJca puruSavacanAd vivakSAnumAnamevamayaM veda evamayaM vivksstiiti| arthoparAgarahitasya vivakSAmAtrasya jIvatAM nisargata eva siddhH| aya. martho vivakSita ityarthoparajyamAnA tu vivakSA na zakyA arthe'navagate'vagantum / arthazcet prathamamavagato vAkyAnna tahi tadvivakSAparam, arthaparameva bhavitumarhati / lokavAkyAnAM vivakSAvara ve bAhye'rthe sambandhagrahaNAsambhavAd vedAdapi vAkyArthA15 vagamo na syAdityalaM prasaGgana / tasmAnna kAryaparatvenaiva zabdasya prAmANyam / yatpunarabhANi, nAkhyAtazUnyaM vAkyaM prayogArham, tena vinA nairaakaajhyaanupptteH| AkhyAtasya ca bhavyarUpo'rtho, na nAmnA iva bhUtaH, bhUtabhavyasamuccAraNe ca bhUtaM bhavyAyopadizyate iti sarvatra kAryaparatvam, tadapi na sAmpratam / putraste jAtaH kanyA te garbhiNIti sukhaduHkhakAriNAmanupadiSTapravRttikAnAmanAkhyAtAnAmapi vAkyAnAM 20 loke prAcuryeNa prayujyamAnatvAt / atha sukhI bhava duHkhI bhaveti tatra kAryaparatvaM vyAkhyAyate, tadapi na yuktam / IdRzAnAmakSarANAmazravaNAta, kalpanAyAzca niSphalatvAt / na hi bhavetyupadezAdasau sukhI bhavati sukhIbhavituM vA kvacit pravartate, upAye pUrvameva pravRttatvAt, upeye ca evamayaM puruSo vedeti / evamasya jnyaanmstiityrthH| na hi sarvAtmanAbhi25 dhAtrImiti / padAnAM hi padArthe'bhidhAtrIH zaktiH, padArthasaMsargAtmake vAkyArthe tAtparyazaktiH, padArthAbhAve ca kathaM ttsNsrgaatmkvaakyaarthlaabhH|| upAye pUrvameveti / putrajananAd yadutpadyate sukhaM tasya putrajananAtmako vyApAra Page #474 -------------------------------------------------------------------------- ________________ Ahnikam ] pravRttyanupapatteH / kintu putrajanmazravaNata evAsau sukhIbhavati / tathA kasyaciduttarIyAvaguNThitatanonidrAyamANasya kvacit kenacit kelinA rajjuveSThitavapuSaH pazcAt prabodhasamaye sahasA sarIsRpavalitamAtmAnaM manyamAnasya bhayAdanunmIlitacakSuSaH kenacit prayujyamAnaM rajjvA veSTito'sIti vacaH zravaNapathamavatarati tat siddhArthabodhakamapi pramANam / na ca tatra mA bhaiSIriti prayogakalpanAprayojanam / rajjuveSTanapratyayA- 5 deva bhayanivRtteH siddhatvAt / tathA ca viSamaviSadharAdhiSThito'yamadhvA nidhiyukto'yaM bhUbhAga iti bhUtArthakhyApakaM vaco dRzyate na ca tadapramANam / na ca tatra mA gAstvamanenAdhvanA, nidhi gRhANeti vidhiniSedhaparatvaM yuktam, eSAM padAnAmazravaNAt 1 423 pramANa prakaraNam nanu vaktuH prekSApUrva kAritayA niSprayojanavacanAnuccArAdavazyaM mA gA gRhAti kAryAkSarANi hRdaye parisphuranti kathavidAlasyAdinA noccAritAnIti, 10 naitadyuktam / prekSApUrva kAritvAdeva vaktuH yathAvasthita vastusvarUpamAtrakhyApakavacanoccAraNameva yuktam, arthAt pravRttinivRttyoH siddhatvAt, parAbhiprAyasya cAnavasthitatvena niyatopadezAnupapatteH, sarpabandhajIvino hi sapannagaH panthA upAdeyatayAvabhAti, vItarAgasya ca brahmavido vittaiSaNAvyutthitasya govindasvAmina iva nidhirapi yatayA parisphuratIti kasmai kimupadizyatAm / vastusvarUpe tu kathite yathAhRdaya - 15 vattirAgadveSAnuvartanena kazcit tatra pravartatAM kazcit tato nivarttatAmiti bhUtArthakathanameva loke prekSAvAn karoti, na vidhiniSedhau prayoktumarhatIti / upAyaH / yespi bruvate sarvatra pratipattikartavyatAvidhAnamevAdau veditavyam, avidhikasya vAkyasya prayogAnarhatvAditi te'pi na sAdhu budhyante / viditazabdArthasambandhasya puMsaH zabdazravaNe sati pratipattayeH svataH siddhatvenAnupadezyatvAt / asiddhAyAM vA 20 w vittaMSaNAbhyutthitasya dhanAbhilASanirapekSeNa vartamAnasya / govindasvAmina iva iti / bhagavAn govindasvAmI hi dhanAharaNAya purA kiM kiM na vyadhatta tathApi kRtayatnAtizayo na kAmapi yadA dhanamAtrAmAsasAda tadA kAlena mahadvairAgyamasya prAdurabhUt, tathAviraktaca kAvinnivipalabhya tadupari mUtrapurISotsargamakaroditi zrUyate / 25 Page #475 -------------------------------------------------------------------------- ________________ 424 nyAyamaJjaya pratipattau pratipattikattavyatApi kutaH pratIyeta ? nanu kAryArthapratipAdakaM padamantareNa padAntarANi saMsargameva na bhajante, kAryAkAGkSAnibandhatvAt sambandhasya, tena sarvatra kAryaparatvamucyate ? naiSa niyamaH kAryA - kAGkSAgarbha eva sarvatra sambandha iti varttamAnApadezakAnAmapi prekSApUrva kArivAkyA5 nAmitaretarasaMsRSTArtha pratItijanakatvadarzanAt / na hi dazadADimAdivAkyasadR zi varttamAnApadezIni vacAMsi bhavanti / kAryanibandhane hi sambandhe tadrahitAnAmananvaya eva syAt / darzitazcAnvayaH pUrvodAhRtavAkyAnAm / api ca liGanta padayukte'pi vAkye padArthAntarAnAM parasparamanvayo dRzyata eva / sa kathaM samarthayiSyate ? kAryAkAGkSAbandhane hi, kArye sarveSAmanvayo na parasparamiti / atha bUyAt sarvathA kAryasambandhe prathamamavagate sati pazcAdaruNa kahAyanInyAyena vAkyIyaH parasparAnvayo'pi setsyatIti ? hantaM ! tarhi parasparAnvaye kAryAkAGkSA kAraNam / tarhyaruNayA piGgAkSyA ekahAyanyA somaM krINAtIti dravyaguNayovibhaktayA so pratiyuktatvAt prathamaM krayasambandha eva tayorgamyate / yazca pAzcAtyaH parasparAvayastatra kArya pAratantryApAdikA vibhaktirakAraNam, asatyAmapi tasyAM zuklaH paTa iti sAmAnAdhikaraNyaprayogeNAnvayasiddheH / tasmAt kAryekyanibandhano'nvaya iti niyamo ya ucyate sa kalpanAmAtraprabhavo na prAmANa vyavasthAgamya iti / 15 10 [ caturtham 20 25 yatta bhUtabhavyasamuccAraNe bhUtaM bhavyAyopadizyata ityayamapi na sArvatriko niyama viparyayasyApi vrIhIna prokSatItyAdau darzanAd / alaM vA darzapUrNamAsaprakaraNanivezAnujjhitakArya mukhaprekSaNadaMnyena brIhiprokSaNodAharaNena / pratipattikartavyatApi kuta iti / pratipatti kuvityupadizyate sA cecchadAdbhavati tadA kartuM zakyA / padArthAntarANAm / zuklaibrahibhiryajetetyAdiSu dravyaguNAdInAM vAkyIyaH parasparasambandhaH sAkAMGkSANAM sannidhAnakRtaH / vibhaktyA tRtIyayA / kAryapAratantryApAdikA vibhaktiriti tRtIyayA hi dravyaguNayoH krayakAryaM prati pAratantryaM pratipAditam, atastatraivopakSINAsau / zrIhIn prokSatIti / prokSaNasya bhavyasyApi brIhyarthatvAt / nanu darzapUrNamAsaprakaraNAdaparityaktapArArdhyAnAmeva vrIhINAmasau saMskAra ityAzaGkyAha alaM veti / Page #476 -------------------------------------------------------------------------- ________________ Ahnikam ] pramANaprakaraNam 425 AtmA jJAtavya iti tu siddhapara eva sAdhyopadezaH / nAtra karma kiJcit sAdhyaM pradhAnamupadizyate'dhikArAzravaNAt / na ca vizvajidAdivadadhikArakalpanA kaacidupdishyte| na ca karmapravRttihetutvamAtmajJAnasyeti vkssyaamH| arthavAdastvarthavAda eva nAdhikArikalpanAya prabhavati / tasmAdapahatapApmAdiguNayuktAtmasvarUpaniSThatvamevatatrAvatiSThate, tasminnavagate purussaantrpraarthnaadainyaanupptteH| sa eva hattamaH puru- 5 SArthaH, sa ca siddha eva na sAdhyaH, yatnastu kRtabuddhInAmavidyoparamAyaiveti vyaacksste| jJAtavya iti pratipattikarttavyatAparo'yaM vidhiriti cenna / pratipatteH pramiti karma kiJcitsAdhyaM pradhAnamiti / darzapUrNamAsapradhAnakarmopadezAt tAdayaM vrIhyAdInAM naivamatra jJAnameva pradhAnaM karma bhaviSyati / tatra sAdhyaguNatvenaivAtmano 10 dravyasya sambandha iti cenn| sAdhikAraM hi pradhAnaM karma bhavati, na cAtrAdhikAraH shruuyte| na cAdhikArakalpanA bhavati; sA hyanuSThAnAya kriyate, anuSThAnaJca vakSyamANanItyApi smbhvtiitybhipraayH| nanu karmapravRttisiddhayarthaM nityatvenAtmano jJAnopadezAt pArArthyameva, tannetyAha na ca karmapravRttIti 'athAtmA jJAtavyo nididhyAsitavyaH' ityAdyupakramya 'evaM vartayan yAvadAyuSaM brahmalokamabhisampadyate na sa punarAvartate' 15 ityAderarthavAdAdapunarAvRttikAmo'dhikArI labhyate / tannetyAha arthavAdastviti / AtmasvarUpaniSThatvameveti / AtmA jJAtavyaH, apahatapApmatvAdiguNavata AtmanaH sAkSAtkAro yathA bhavati tathA kuryAt, na punastajjJAnenAnyaditi / tasmAdapahatapApmAdIti / "eSa AtmApahatapApmA vijaro vimRtyurvizoko vijighatso'pipAsaH satyakAmaH satyasaGkalpaH" ityAdigrahaNena shrutiprigrhH| yadi na tenAnyat sAdhayet tarhi 20 tatsvarUpamAtrapratipattau niSphalAyAM kimarthaM pravartatetyAha-tasminnavagata iti / sa eva hya ttamaH puruSArthaH, tathAvidhAvasthAyA eva kaivalyazabdavAcyatvAt / yadi tAdRgasau tahi sthita eva tena rUpeNeti kimarthaM tadupAsanAdiyatnavizeSa ityAha ytnstviti| prtipttikrtvytaapro'ymiti| aymrthH| 'AtmA jJAtavyaH' iti nAyaM vidhirapahatapApmatvAdiviziSTAtmasvarUpapratipAdanaparaH, kintvevaMvidhAtmapratipattiratra 25 kartavyatayopadizyate, ataH pratipattiviSayo yo niyogastatraivAsya tAtparyam, ubhayaparatve Page #477 -------------------------------------------------------------------------- ________________ 426 nyAyamaJjayAM [caturtham tvAt pramitezca prameyaniSThatvAjjJAtavya iti karmaNi cAyaM kRtyapratyayanirdezAt karmaNacepsitatamatvAt ttprtvmevaagmyte| vidhistvatra prasaran kva prasaret ? 'phalaM tAvadvidharna viSaya ev| yathA''ha bhaTTaH 'phalAMze bhAvanAyAzca pratyayo na vidhAyakaH' iti / upAyastu jJAnameva, jJAca jJeyaniSThamityuktam / yastu yamaniyamAdipratipattItikartavyatAprakAropadezaH so'pi tathAvidhAtmarUpAdhigataye satyAsatyasva mAnanAmarUpatrapaJcavilApanadvArA tatropayujyata iti siddhatantrameva saadhym| tiSThatu vA yamaniyamaprANAyAmapratyAhAradhAraNAdhyAtmajJAnayogItikartavya vAkyabhedaprasaGgAriti / pramitezca prmeynisstthtvaaditi| prameyasAkSAtkAraM vinA prati10 pattikartavyatAyA evAsampatterita garthaH / karmaNi cAyaM kRtyapratyayeti / bhAvanAkarmaNi yAgena svarga zAdayedya yA tathA zrutenAtmAnaM sAkSAtkuryAditi na punavidhikarmaNi vidheye somena raSTaThAmitidat / viSNurupAMzu yaSTavyaH prajApatirupAMzu yaSTavya iti vA yathA kRtyapratyayaH upAMzuyAjastutyarthatvena tathehAtra sAkSAt tasyaiva jJAnena prepsitatvAt / phalaM tAvadvidharna viSaya eva / svata eva tatra pravRttatvAt, tathA cAha bhASyakAraH 15 "vedaivAsau mayaitatkartavyamupAyantu na veda" iti / phalAMze bhAvanAyAzcetyasya zeSaH "vakSyate jaiminizcAha tasya lipsArthalakSaNA' iti / ( atra TIkAgranthasya spaSTAkSaratvam jJeyam) phalAMza eva na vidhAyakaH karaNetikartavyatAMzayostu vidhAyaka eveti / satyAsatyasvabhAveti / tathAhi yathA ghaTazarAvodaJcanaprabhRtIni nAnArUpANi abhidhAnAbhidheyAni prapaJcato bhedavyavahArarUpatayA sthitAni mRdapekSayA asatyAni, 20 teSAmupasaMhAre kevalaM mRdrUpatApratibhAsAt / sApi dravyarUpatayA asatyeva, mRdUpatopasaMhAre kevaladravyarUpatApratibhAsAtH evaM sattApekSayA dravyarUpatApyasatyeva / ityevaJca sAmAnyarUpaH sanmAtraM brahma ityastamitajJAtRjJeya (atratyaSTIkA grnthonoplbdhH)| ityatra puruSasaMskArakatvenopayogAt / tathA ca zrutiH "tametaM vedAnuvacanena brAhmaNA vividiSanti, brahmacaryeNa tapasAzraddhayA yajJena dAnenAnAzakena vA" iti| yajJeneti yajJasya vividiSAyAmAtmajJAne'GgatvaM pradarzayati / tathA 'yena kena ca yajetApi davihomenApahatapA'maiva bhavati' iti ca / tathA ca vyaasH| Page #478 -------------------------------------------------------------------------- ________________ Ahnikam ] tAvidhiH / anye'pi jyotiSTomAdividhayastanniSThA eveti vedAntinaH / sAdhyasya sarvasya kSayitvenAnupAdeyatvAt, siddhasya brahmaNa evAnAdyavidyAtItasyAnapAyinaH puruSArthatvAt, stokastokaprapazvavilApanadvAreNottamAdhikArayogyatvApAdanAd, brahmaprApyaupayikA eva sarva vidhayaH / tathA ca manuH svAdhyAyena vratairhomaistravidyenejyayA sutaiH / mahAyajJaizva yajJaizva brAhmIyaM kriyate tanuH // tadevaM siddha evArthe vedasyAhuH pramANatAm / sarvastAvadviSayo bahu vaktavyaH pramANatA tu girAm I X pramANa prakaraNam 427 40 sarvaM karmAkhilaM pArtha jJAne parisamApyate / ArurukSoryogaM karma kAraNamiSyate // iti // stokasto prapaJcetyAdinA tanniSThatvameva tatra pradarzayitumAha / tatra prapaJcapravilayaM kecidevamAhuH / tathA ca jyotiSTomena yajetetyatastAvaccharIravyatirikto nitya AtmAstIti pratIyate tena zarIreNa svargasyAptumazakyatvAt / ato deh evAtmeti yaH prapaJcastasya pravilayaH / tathA kalaJjapratiSedhavidhipi rAgato yA pravRttistasyAH pravilayaH / anyAsvapi kAmacodanAsu phalArthaM yA pravRttistasyAH pravilayanamuttamaphalArtha- 15 tvena, yAni pravRttyantarANi teSAmapi pravilaya iti prAsaGgikaphalapradarzanadvAreNa ca pradarzita eva prapaJcapravilaya iti / uttamAdhikArayogyatvApAdanAditi / yathA yathA hi prAGnItyA karmAnuSThAnadvAreNa paripakvakaSAyatA bhavati tathA tathA AtmasAkSAtkArayogyatAsya jAyata iti / 10 svAdhyAyena vratairiti / svAdhyAyenopanayanAGgabhUtena praNavavyAhRtigAyatryAdipAThena / vratairvedagrahaNArthe rupanayanottarakAlaM sAvitrAdibhiH / traividyena trivedAdhyayanena / ijyayA guruzuzrUSayA / sutairdharmaprajotpattyA / mahAyajJaiH paJcabhiH smArtabhUtayajJAdibhiH / yajJaizva jyotiSTomAdibhiH zrItaiH / brAhmIyaM kriyate brahmaprAptiyogyA kriyate / brahmaprAptiparyavasAyinaH svAdhyAyAdayaH / brahma cAtmA siddhasvabhAva eveti / nanu brahmaNaH siddhasvabhAvasya pramANAntaragrahaNayogyatvAt tatparatve vedAntAnAmanuvAdakatvaM prAptam / 25 tatsvarUpasya ca svAdhyAyAdhyayanAdevAvagatenaiSphalyamityAdyAkyAha AstAM cAyaM x zlokarUpeNa mudritApIyaM paMktizchadohInatvAdasmAbhiH gadyatvenAtramudriteti mantavyam / 20 Page #479 -------------------------------------------------------------------------- ________________ 428 nyAyamaJjayAM [caturtham kitantratA bhavati tasya tayoritIyaM carcA cirAya na mahatyupayujyate nH| santoSavRttimavalambya vayaM hi vedaprAmANyamAtrakathanAya gRhiitytnaaH|| prAmANyasAdhanavidhAvupayogi yacca vaktavyamatra tadavAdi yathopayogam / vaktavyamiSTamapi kiJcidihAbhidadhmastacchayatAM yadi na dhIH parikhidyate vH|| iti zrIjayantabhaTTakRtau nyAyamaJjayaryA caturthamAhnikam / 10 viSaya iti / kitantratA tasyeti / tayoH siddhasAdhyayormadhyAt tasya zabdasya kitantratA kiprtvmiti| nanu adhunaiva sAdhitaM siddhaparatvamiti, tatra prAguktAbhiprAyeNaivAha mahatIyaM carcA na cirAya na kadAcidasmAkamupayujyate ityartha iti / __ bhaTTazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhaGge caturthamAhnikam // Page #480 -------------------------------------------------------------------------- ________________ pariziSTam 1 (vishissttnaamsuucii|). aMzaniSkarSapakSe 150 / 17 anekaprakArapuruSAakSapAdaH .. 8420, 10 / 14, tizayavAdinAm .. 406 / 10 1145 99 / 16, anekezvaravAdaH 3365 1411 antarvyAptiH - 165 / 19, 166|18aksspaadmuninaa 1648 16,166 / 20 akhyAtipakSe - 255 / 12 anyatrApyuktam 66 agnicayanam 402 / 23 anye (nyA0 maM0 agninirmathanam 358 / 18 TIkAkArabhedaH) 4 / 24 agniviharaNam .. 410 / 2 (vaibhASikAH) 24 / 15 agnIdhaH 410 / 55 (anyathApaThantaH) 38 / 26 atimuktakusume 316:18 (rucikArAdayaH?) 51 / 14 atIkAzAH (dhUma (AcAryAH) 200 / 16, ___ nirgamanavivaram) 407 / 14-15 66 / 2, 99 / 3, atrAha .. 295.12 . 132 / 21, 181 / 16 atrAhuH , 187 / 10, 189 / 4 / / 187 / 2, 217 / 12, atharvavede 356 / 16, 3699 . 277 / 14, 281 / 1, atharvA 3586 .315 / 1, 366 / 1, atharvAGgirasa- . 357/25 372 / 6, 382 / 13, adhyAsapakSaH 147 / 24 ... 383 / 23, 3858, adhvavyaGgayakAlavAdI 203 / 25 anavaprajA (gauH) 404 / 18 anArabhyavAdapakSaH 365 / 3 anye tu 1364 - anupalabdhayaH 88 / 16-89 / 7 . . (vedAntavAdinaH) 148 / 16 anupalabdhividaH - 89 / 16 .. anyenApyuktam anumeyabAhyArthavAdI 26 / 12 378/6 anumeyamArutapakSe . ..302 / 14 ..... anyaiH / , 276 / 20 . anuvaakyaa337|15 aparaH 120 / 12, 2183, anubandhyA (yAgaH) 361 / 16 37315 .. .364 / 2 270 / 13-14, Page #481 -------------------------------------------------------------------------- ________________ 2 apara Aha apare ( zAkyAH ) ( prAbhAkarAH ) aparaiH apUpaH abhivyaktipa arthadRSTA arhat kapilaga arhan arhanta 134/9, 311 / 10, 323 / 3 23/4, 35/4, 18119, 182/4 2815, 372/8, 386/5 36 / 13 194 / 19 152 / 16 409/27 abhidhAtrIMzaktim 4227 abhinavAvara kapaTaH 334 / 17 abhiSecanIyeSTiH 357/20 avagrahe abhriH (vedyarthaM mRtkhana nopakaraNam) 412 / 19 araNanirmathanam 392/24 358/19 araNiSu aruNaikahAyanInyAyena 424/10 aTaH (hetu vi TIkAkAra :) 267 / 1-2, 302111, 303 / 12, 316 / 5, 318.13, 323 / 17 nyAyamaJjaryyAm 152/25. 27/9, 31 / 81 387 / 13 385 / 11 304 / 11 avagUraNam (tADa nArthaM daNDodyamaH, avajJAmAtraM vA ) 405 / 21 394 / 89 azucibhakSaNAgamyA gamanAdinirvikalpa - dIkSA azvatthAmA asmatpa 381 / 5-6 379/18 111 / 11 asmanmatAnupravezaH 112/7, 318/15 105/16, 403 5 4046, 412 / 12 20/2, 93 / 14, asmanma asmAkam asmAbhiH (jayantena) ahargaNa - ( yAgaH ) kArpaNapakSa AgamaH 283|10 AgamavidaH 305/19 AgamAntaravAdibhiH 30113 AcAryaH (akSapAdaH) 117 (diGnAgaH) AcAryA (rucikAra prabhRtayaH) AcAryam AcAryamatAni 303 / 7308/8 361 / 17 93 / 13 AcAryaH AcAryaiH ( rucikArA dibhiH ) ATabika: AtreyaH (AcAryaH) Adhvaryavam 94/21, 22 105/11, 121 / 10, 125/6, 130/12 200/26 135 / 5 135 / 24 132 / 7 205 / 22 409 | 16 337/1 Page #482 -------------------------------------------------------------------------- ________________ pariziSTam 1 itaraH AnandavardhanAcAryaH 76 / 13 332 / 23,339 / 24 / AnvIkSikI 621 383 / 23 AyurvedaH 393 / 12 itihAsapurANam 357/15-26 AraNyakaH 205 / 23 itihAsapurANAni 357 / 9 AryadezaH 300 / 21 ityAhuH 58.16 AryAH 2662 ityuktam 84 / 9 AryAvarta- 357/4 indriyaparIkSA 114 / 20-21 AryaH 3656 IzvaraH 4049 ArhatAH 398 / 14 IzvarakRSNaH (sAMkhya- 163 / 15 AhetAstvAhuH 3017 kArikAkAraH) AvApodvApa- 224 / 6 281132, uktam 75 / 14, 204 / 25, 42016 283324, 293 / 15, 266 / 12, 323 / 30, Aha 34 / 24, 46 / 12, 65 / 18 15 / 23, 306 / 11 uktaM taiH 181123 62 / 13 (bauddhaH) 201 / 6, 169/2 uktaM hi 38 / 16, 371 / 10 (saugataH) 110 / 23, 14212, uktaJca 146 / 15, 222 / 2, 142 / 11 233 / 25, 235, (nyA. sa. kAraH)2.64 312 / 14, 375/3, (vaizeSikaH) 22015 377 / 25, 384116, (bhartRhariH) 78 / 19, 79 / 6 384 / 16, 266 / 21 / 97125 utsannazAravA 37218 AhuH (diGnAgaH) 47 / 14 uddAlakaH (RSiH) 332 / 23 (mImAMsakAH) 83 / 20 uddyotakaravivRtikRtaH 10525 228 / 18, 236 8, uddyotakaraNa 325/22 267 / 21, 283 / 13, udbhaTaH (cArvAkadhUtaH) 100 / 19-20 310 / 3, 300 / 16, (lokAyatasU. vivRti 382 / 4, 45/14 / kAraH) (puSkarAkSapAdAH) 378 / 22, udbhid (kuddAlAdiH) 415/25 71 / 17, 161 / 24, unduravairiNaH 157/2 207 / 22, 217 / 9, upabhadra 407114 314 / 6, 331 / 26, upamanyunA 379/22 Page #483 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm upalambhapratyakSatApUrvakA kapitthAdijAtIya- 105/3,7,26, 21 rthapratyakSavAdinaH . kapitthAdau 105/23, 1066 (diGanAgasya) 47 / 18-16 kapitthAlocanaH 105/8-9 upavarSaH (mo. sU. kapila 385 / 12 . vRttikAraH) 154 / 24 kapilamuniprakriyA upAMzayAjastutiH 426 / 13 prapaJcaH 4011 umbekAdidRSTayA 66 / 15 kapilasugatArhataurvazIviyoge , 333 / 15 prabhRtibhiH 385 / 5 RgyajuHsAma- 35715 kapilAItagrantha 398 / 19 ekAtmavAdaH 309 / 5 kapUyAcaraNam 391 / 23 eke (vaizeSikAH) 306 / 10 karaNapakSa- 340 / 13 eke . 65 / 10 312 / 18, karaNasaMskArapakSa- 217 / 9 312 / 20 karabha- 21120 ekendriyavAdaH 126 / 18 kareNu 211020 232 / 1 etena karmanairapekSyapakSa- 286 / 8 kalaJjapratiSedhavidhi- 427 / 14 audgAtram 3371 kalpasUtravAkya- 365 / 1 auddAlakirAruNiH 363 / 6-10 kavi 326 / 4 auSadhavidhiH 393 / 11 kazAGkazapratodAkaTha- . 35626 bhighaat337|24 kazcit ___ 56 / 27, 134 / 20 kaNabhojinA 321119 kazcid gulakastrikoNaH 307 / 24 kAkatAlIyam 37/4, 160-14, . kaNavrataH 173 / 14 kaNavratamate 391 / 11 114 / 6 kaNAdavacanam 3237 kAkodara 38 / 26 kaNAdasUtre 173 / 18 kAkodumbara 38 / 12, 25 knnttkvRkmkrvissdhr-33|11 337/13, 359 / 26 kapikacchuH 38 / 25 kAThakazatAdhyayana kapitthajAtIyaH 105.6 brAhmaNa 3636 31316 kapityAdi107/10, 11012. kANAdAH 2068 5, 7, 19, 24, kAnane 191 / 14 kAnyakubja 300 / 14 kaThena kAThaka Page #484 -------------------------------------------------------------------------- ________________ pariziSTam 1 . kApilAH . 300 / 12, 398 / 14, kecana ( nyA0 sU0 14 / 18, 136 / 6 kArIyA~ 361 / 11 vyAkhyAtRbhedaH ) 175/8 kArIryAdi- 394 / 8 kecit 52 / 18, 146 / 1, kAryatvapakSa- 301 / 10 181 / 1, 166 / 11, kAryapakSa32311, 323 / 17, 21746, 314/25, 3241 321 / 14, 372 / 6 kArNAjiniH 3895,383 / 22 (AcAryaH) 409 / 16 405 / 1, 405 / 16 kAlidAsaH 331 / 4 (nyA0 sU0 kAlidAsAdi- 349 / 16 vyAkhyAtRbhedaH) 13 / 2 kAlidAsAdiracanAH 332 / 9 (pravarAdayaH) 51112 kAvyasamasyA 337116 (prAbhAkarAH) 255 / 8 256 / 24 kAvyasamasyApUraNa- 3376 276 / 25, 356 / 2, kirITinA 108 / 25 419 / 11 kuhinImatam (granthaH) 388 / 22 kecidAhuH ... 186 / 2 kuNDavadagyoH 339 / 17 kenacit 100 / 14 kumArasambhavam kezabeNDUka 26217, 262 / 3 (kAvyam) 327110-11 keSAJcit .. 227 / 25 kuraGgAdau 2006 keSAJcit sAMkhyAnAm 300 / 23 kuravaH keSAJcinmate 186 / 22, 403 / 4 kuvindapaTayoH 33617 36 / 26, 135 / 25, kuvindAdeH 334.17 163 / 11 232 / 4, kUTakArSApaNa- 234 / 13, 241 / 27 , 248 / 13, 261 / 24 kRtkpkss267|1,7 2651 kRtyArAvaNanATakam 252 / 24 kokilaH 344 / 10 kRSNadvaipAyanAdayaH 3783 kaulAdibhyaH 384/9 kRSNadvaipAyanena 305 / 15 ... kriyAnimittasaMsargakRSNalacaruH .. 385 / 2 vAdinaH .. 304 kRSNazakuniH (kAkaH) 4151 . kriyAnumAnavAdaH . . . 197 / 11-12 .393 / 4 kSaNabhaGgam 5116 kRSNAya 376 / 22 kSaNabhaGganirAkRtI... 173 / 3 358118 kaizvit kRSNAdau Page #485 -------------------------------------------------------------------------- ________________ gargaH nyAyamacAm kSaNabhaGgabhaGge 26 / 3, 3716, gauramUlaka (jayantasyA 667 145 / 16 bhijanagrAmaH) 80 / 15-16-17, 25 kSaNikavAdinaH 306 / 20-29 84 / 14, 85, 3 kSaNikavAdimate 152 / 10 300 / 14 kSatriyajAtAveva rAja granthakAraH (jayantaH) 130 / 10, 413 / 16 - zabdaH 344 / 25 ghUkacaTakanyAya 380 / 22 cakradharaH (zrIzaGkarAkSatriyajAto 244/21 tmajaH, granthibhaGga kSapaNakAnAm 9.12 TIkAkAraH) 314 kSIratakrAdivirodhya catuHzarAvanirvApeSTiH 363 / 20 zana 347/12 caturasratrikoNavatalakhyAtitrayavAdibhiH 254 / 8 tvAdi- 307112-13 khecaratAdyarthasiddhiH 3849 caturnidhana ( gaan84|11, 13 __bhakti vi0) 364 / 3 garga (gotraH). 80 / 16, 17 caturvedAdhyAyI gargatrirAtrabrAhmaNa- 401 / 13, 25 bhAradvAjaH 3666 407/18 carakAdayaH 346 / 11 gargAdeH . 85/3 cArvAkaH 272 / 10, 11 gargAbhAvaH 84/11 cArvAkadhUtaH (maTTogavala106/10 1008 gItajJAnAm 311 / 2 cArvAkavat 302 / 7 cArvAkAH (varAkAH) 9 / 16, gunnvaad40|6 43 / 7, 103 / 22, guNavidhipakSaH 417/4 2665 guravaH 106 / 25 citrapratyaye 162 / 14 gurudAragamana- 3532 chatrAdiH (zAkabhedaH) 30 / 12 gRdhrarAjaH (sampAtiH) 157 / 26 15713 chAndogyopaniSad 357 / 7 gopathabrAhmaNaH 361 / 5 japazIdhupAna- 35311 govalIvardanyAya 364 / 23 . jambu 41531 govindasvAmI 423 / 14, 23-25 jarajjaiminIya- 36822 gautamavacana- 365 / 2-3 jaratpustaka- 38816 gautamayamApastamba jarannaiyAyika- 134 / 1 saMvartakAThaka- 387 / 12 jAtivAda- 301/4 Page #486 -------------------------------------------------------------------------- ________________ pariziSTam 1 jAtivAdanirAkaraNam 385 / 3 jAtyAdiviSayaniSedhana___ manorathaiH(zAkyaiH) 51 / 3 jaina 103 / 22 jainAH 266 / 4 jaiminiH 10 / 15, 3511, 35 / 14 365/6, 4188 jaimininA 356 / 8,373 / 11 jaiminIyaM sUtram 163 / 10 jaiminIyAH 21016 jaiminIyAnAM mate 4046 jaiminIyaiH 15313, 231 / 10 jJAnakANDe 370 / 16 jJAnazRGkhalA 108 / 4-5 jyeSThasAmagaH 3665 jyeSThasAmatrimadhu trisuparNAni 369 / 22 jyotiHzAstraM 203 / 10 jyotirgaNakAH 201416 jyotirgaNakAdeH 138 / 18 ta AhuH 174 / 25 taTTIkA (vRhatI ?) 195 / 17 tatrabhavatAM (vaizeSikA NAm) 29966 tathAgatAH 135/12 tathA cAha 153 / 23, 167/17 tathA cAhuH 25 / 17,143 / 17, 177/1 tathAcoktam 175 / 20, 233 / 17, 30018 tathAha 124/6 tadAha 150 / 27, 214 / 9, 373 / 2 (bhaTTaH) 372 / 3 tadAhuH 4614 tadidamuktam 24011 taduktam 10 / 22, 35 // 4, 35/9,36 / 16 3713,44 / 10, 44 / 14,44 / 23 55 / 26,80 / 12 111 / 1,116 / 12 141 / 15, 142 / 18, 155/6 160 / 24, 188 / 11,169 / 21, 227 / 23, 3298, 230124, 231 // 3, 236 / 25, 237 / 15, 238 / 3, 239 / 11, 236 / 11, 260 / 22, 267 / 25, 268 / 25, 273 / 18,274 / 6, 281 / 26, 286 / 3, 29418,321 / 22, 333 / 25,338 / 23, 344 / 3, 36715, 369 / 19,377 / 17, '384 / 20,39215 tantuturIvemazalAkA kuvindAdi- 2014 tantraTIkA 356 / 18 Page #487 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm tantrazuddhiH (mImAMsA___ prakaraNagranthaH) 298/25 tAtparyazaktiH 42217,8 tAntrika 183 / 4 tAmarasa 343 / 12,415/2, 344 / 10 / tArkikakalpanA 302 / 10 tArkikAH (prAbhAkarAH) 254 / 14 tAkikaiH 169 / 3 titau 2625 tIrthAntarAbhihitarUpam 40 / 18 turaGga 211 / 20 tuhina- 101 / 11 tUparaH (zRGgarahitaH 400125 tRtIyasavanam 413 / 13 te (bhikSavo bauddhAH) 43 / 16 taiH (nyA0 sU0 vyA khyAtR bhedaiH) 12 / 25 taittirIye (brahmopa niSadi) , 357 / 16 trayI 926 trimadhuH 369 / 5 triyantryAdInAM (1) 234 / 26 trisuparNakaH 36605 tvanmate 295/3 dakSiNA 361 / 24 daNDakamaNDalugrahaNa- 3838 daNDanItiH 625 darzapUrNamAsa- .. 356 / 25 dazaratha- . -7 / 20 dazarathanandanasundarI 157 / 3-4 dAkSiNAtyaiH / / 340 / 25 dAnadharma (parva) 376 / 21 dAlbhyaH 40821 digambaratA 3839 diGmohaH 402 / 16 divyakaraNa- ... 61 / 27 duSTamedheSu sasyarakSaNam 347 / 17 duSTasaugataH .. 128 / 5 droNaparva 379 / 18 dvayasaMskArapakSa- 268 / 23 dvAdazAhaH (yAgaH) 361 / 17 dharmakIrtiH 61 / 27, 152 / 15, 25, 240 / 18. dharmottaraH 91 / 26,159 / 24. : thunI (nadI) 16020 dhUrtena 30016 dhvaniH (kAvyaprabhedaH) 76 / 3 dhvanikAraH 76 / 13 . nandikuNDam .. (tIrtha vi.) 122 / 12 / nahuSanAgaraka- 205/20. . nAthavAdAdyAgamA- 22724 , nAthavAdI 381 / 23 nAmadheyapakSa- 417/4 nArikeladvIpa- 180 / 22,213 / 15 174 / 20 nAstikaiH 102 / 3 nigama 4152 nigamAH (nighaNTavaH) 415/26 7/21 Page #488 -------------------------------------------------------------------------- ________________ pariziSTam 1 nityatvapakSe 318 / 6, 322 / 25 paJcAgniH (sabhyAvasathAbhyAM niyogabhAvanAvAdI 227 / 21 ___saha tretayA) 359 / 24-25 nirAkArajJAnavAdinAma 24 / 26 paNDitammanyaH nirukta 415 / 3 (dhvanikAraH) 76 / 3 niruktam (vyutpattyArtha pataJjaliH (yogasUtrapratipAdakam) 415 / 23-24 kAraH) 283 / 13 nimrantha 307 / 4,387 / 21 pataJjaliH (mahAbhASyanirvahaNasandhi 57 / 12 kAra) 359 / 13 nItirahasyavedibhiH 272 / 2 patprasArikA 166-9 nItividaH 45/16 padanityatvapakSe 32715 nIlAmbaravrata 38bAra5 padmam 344 / 10 nema 343 / 12, 415 / 2, paraH (savikalpasya 344 / 10 zAbdatvavAdI) 122 / 24 naiyAyikaH 62 / 24 parakaviracita 197/20 naiyAyikamate. 403 / 12 parakRtiH 408 / 24 naiyAyikA 129 / 19, 213 / 1, 2, paradarzanadvIMSi 3479 245/20 paralokavAdI 275/19,351418-16 pariNAmavAdinaH 306 / 20 naiyAyikAdipakSe 356 / 12-13 parAmarzApalApavAdinaiyAyikAnAm 133 / 17, 212 / 15, nAm (pravarAdInAm) 106 / 16 406 / 10 paripavanama 262 / 25 nairAtmyavAdinaH 3835 paraiH 43 / 5, 152 / 2, naisargikazaktipakSe 342 / 15 156 / 1 nyAyapallava (jayantabhaTTakRtagranthaH, 39/15 syAdvAdaratnA0, pR0 62-64) | pavanajanitasaMskArapakSaH 298 / 4 nyAyabhASya 331123 pavamAna 364 / 2 nyAyavAdI 16 / 18 pazuyAga 4067 nyAyavistaraH 816,21,9 / 10,19, pazusaMjJapana 413 / 20 102 pAkayajJaH (aSTakAdayaH) 370 / 18 paMktipAvanaprastAva 359 / 10 pANiniH 10 / 15, 333 / 9 paJcarAtrAdau 378 / 17 pANinismRteH 288 / 22 paJcarAtre 379.1 pAtracayaH 228 / 20, 3903 paryudAsavRttyA Page #489 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm pikA 139180 pAdaprasArikA 169 / 11, 180 / 1 / paippalAdAdi 337 / 2 pArAzaryasmRtiH 3288 . paippalAdi0 312 / 15 pArAzaryaH / 338 / 14 paurADAsikabrAhmaNa 214 / 18 pAriplavopAkhyAna 3576,21,22 prakRtipuruSaviveka jJAnapakSe 383 / 4 343 / 12, 344 / 10, pratyakSapavanavAdinAm 302 / 13 415 / 2 prapaJcavilApana 426 / 6, 42713 pikanematAmarasAdaya 343 / 23 prabhAkaraH 52 / 17, 311 / 22 / pikanemAdhikaraNa prabhAkaraTIkA 374/23, 37810 (mI0 sU0) 343 / 21 prabhAkarapakSa 64/20 piGgalaH (chandaHsUtra prabhAkaramata 416 / 22 kAra:) 10116, 33319 prabhAkareNa 212 / 23 pippalIpaTolamUla 347 / 11 prabhAkaropAdhyAyaH 72 / 14 pIThabandhaH 231 / 10 pramANasaMplava 42117 puTapAka 159/18 pravarapakSaH 139 / 12, 16,19 puNyapudgala 3981:4,19 pravaraprabhRtayaH (nyAyapurAkalpaH 408/24,25 bhASyavivaraNakartAraH) 106 / 17 purANetihAsadharma pravaramatena 51 / 27 zAstrANi 371 / 9,10 pravarAH (bhASyavivaraNapururavasam (rAjAnama) 333 / 16 kArAH) 129 / 2 puruSazIrSasparzanasurA pravarAnumantraNa 406 / 18 grahagavAlambha 382 / 20 pravAhaNasya (rAja.) 332 / 23 358 / 17 prazAstR 391 / 26 puruSAyitatva prasajyapratiSedha puroDAza 409 / 13 prastaraNam 402 / 23 puSkarAkSaNa 370 / 20 prAcetasa (smRtiH) 359 / 9 pUrvapakSiNA 4056 prAtaHsavanam 413 / 13 pUrvapAkSika 397 / 21 prAtaranuvAkaH (zastrapUrvAcAyaH 34521 vizeSaH) 41321 pUrvottarabrAhmaNa prAbhAkarama 230127 (atharvavedIya) 36318, 17,366 / 9 prAbhAkarAH 7.15:57 / 16,64 / 4, pRSThaya (stotravi0) 364 / 2 68 / 9, 69 / 8, paiThInasi 312 / 15 164 / 22, 368 / 17 paippalAdaka 36011 404 / 26 Page #490 -------------------------------------------------------------------------- ________________ bauddhavat bauddhasya priyaGga pariziSTam 1 prAbhAkarANAma 96 / 20 bauddha darzana 25/25 prAbhAkarAn 96 / 14, 249 / 24 bauddhapakSAt prAbhAkaraprAbhAkaraiH 377 / 13, 418 / 26 pakSasya vizeSaH 66 / 18 bauddhapakSe 6619 prAmANikaiH 258 / 14 bauddhamate 26 / 21 prAyanIyaH (aditi 312 / 10 devatAkazcaruH) 405 / 22,23 67/25 prAvaraM matam .200 / 26 bauddhAH 9 / 13, 43 / 8, prAvAdukAH 373 / 10 253 / 25, 306 / 20 prAha 1549 bauddhAgame 385 / 3 1048, 414 / 26 bauddhAdayA 301 // 3 41511 bauddhAdInAm / 37623 phalavizeSaNapakSa 104 / 14, 1138 bauddhAdyAgamAngam - 300 / 14 phalaveda 350 / 18 bauddhAnAm 325 / 22 bandhUka (kusumavi0) 316 / 18 bauddhAbhiprAyaH 62 / 24 bahirvyAptiH 166 / 20 bauddhoktam 167/22 43 / 11 brahmaNA 356 / 26 bArhaspatyAnAm 275 / 20 / brahmatvam 337 / 2 bAhyasmRti 373 / 14 brahmayajJavidhiprakrama 385 / 2 bAhyAgamavAdinaH 381 / 16 brahmahatyA 398/12 bAhyArthanihnavavAdinaH 28 / 13 brahmaudanaH (caruvi0) 363 / 9 bIjopaghAta 391 / 25 brAhmaNavaizyayoH .. 344 / 28 brayuH (mImAMsakAH) 154 / 19 buddhaH 305 / 14 bhakSitaviSa 347 / 16 buddhAdIn 38019 bhaTTaH (kumArilaH) 810, 11 / 24, bRddha naiyAyikAH 2056 47 / 6, 133 / 16, bRhaspatimata 186 / 10, 225 / 16, bodhaprAmANyavAdinaH 278 317 / 11, 17, bauddha (AgamaH) 375 / 16 392 / 13, 426 / 3 103 / 20 bhaTTa AcaSTe 375/20 bauddhaH 128116 bhaTTadRSTayA 308 / 13 bauddhagRhe .. . 111 / 10,11 ... bhaTTapakSa.... 32 / 6, 377 / 13 Page #491 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm bhaTTazlokaH 151/19 bhavanmate 255/15, 294 / 21, bhaTTAnAm 28.15 2667 bhaTTena 3176 bhavAn (kumArilaH) 84122, bhadrikA 348 / 24 , (naiyAyikaH) 141 / 8, bharatA 358 / 18 ., (mImAMsakaH) 158 / 6,8, 161 / 17 bhatR mitraH (tantrazaddhi bhasmajaTAparigraha 3838 ___ kAraH) 268 / 4,25, 317 bhATTam 27 / 27 bhartRhariH 124/7 bhATTaH 52 / 18 bhavataH (mImAMsakasya) 158 / 9 bhATTAH 52 / 21 bhavatAM darzanam 257 / 4 bhATaiH 196 / 21 bhavatAM hi pakSe (bauddhapakSe) bhArate (mahAbhArate) 157 / 20, 32812, 173 / 1 5,11, 37827 bhavatA (diGnAgena) 144 / 23 ., (saugatena), 63 / 22 bhASya (zAbara0) 64 / 7, 65 / 21, 342 / 6 " (mI0 bhA0) 313 / 26 bhavatAm (naiyAyikA bhASyakAraH (vAtsyA2681 18:1,24,16 / 10, bhavadbhiruktam 366 52 / 4, 109 / 5, bhavadbhiH (naiyAyikaiH) 61:10 138 / 15, 206 / 24, , (miimaaNskaiH)62|18, 213 / 1, 313 / 24, 325 / 18, 344 / 1 (zabarasvAmI) 2812, 31 / 13,146 (dharmakI-- 413 / 16, 426 / 14 . dibhiH) 93 / 2 bhASyakArIyam 162 / 14 173 / 13, 337 / 14, bhASyakAreNa 53 / 15, 191 / 17 341 / 19 397/18 bhavantaH 213 / 9 ., (mImAMsakAH) 213 / 16,344 / 2 / / bhASyakRt , (kumArilaH) 373 / 17 " (vAtsyAyanaH) 106 / 1 ., (vaizeSikAH) 299 / 4 bhASyakRtaH 110 / 20 bhavanmate (mImAMsakamate) 28 / 20 " (vAtsyAvanasya) 130 / 20 1977, 241 / 8, bhASyakRtA (zabareNa) 74 / 22 237 / 15 nAm) yanaH) 20122, Page #492 -------------------------------------------------------------------------- ________________ bhASyakRtA ", 106 / 17, (vAtsyAyanena ) 219/8, 246 / 1; bhASyavivaraNakRtaH (pravaraprabhRtayaH) 106 / 17 bhASyasya (zAbarabhA0 ) 68 / 27 bhASyAkSarANi 206 / 1 bhikSavaH 43 / 15,169 / 3, 242 / 13 bhikSuH (dharmakIrtiH ) 141/5 (pIThabandhaH) bhikSuNA ( diGnAgena) 144 / 21, 151 / 15 bhISmavadhaH 108/24 bhUtasvabhAvavAda bhUmikAraca nam 265/23, 275/21, 27838, 384 / 23, bhUmipATava bhedapakSe bhramaraH 231 / 27 363/4 340/9 bhedavAkyArthavAdimatam 56 / 23 189 / 26 392/3 manuvat mantrArthavAda maThacchAtrANAm maThaparSadaH madhUka manISiNaH 179/4 manuH (saMhitAkAraH ) 5 / 21, 358 / 8 285/23 285/5 316/19 pariziSTam 1 122 / 17 372/6 mantriNA (mantraprayoktrA ) 61 / 24 markaTAnAm 333/19 359 / 13 mahAbhASyakAraH mahAmuniH (akSapAdaH) 41 / 6 mahAvyAhRtiH mahiSazRGgam mahezvaraH mAghe (kavinA) mAdhyandinavanam mAnavavAkyam mArjAraH mImAMsakaH mImAMsaka pakSa mImAMsakAH mImAMsakAnAm 367/2 186 / 26 281 / 12 130/6 413 / 13 mImAMsakapAzaH mImAMsakaprabhRtayaH mImAMsakabhASyakRtA 165/21, mImAMsakamatAnuvAda 240/22 mImAMsA 353 / 11 mImAMsakasya 306 / 18 268 / 3 157/19, 26 272 10,13 mImAMsAbhASyakAra muni: (akSapAdaH) 356 / 11, 403 / 10 249 / 8 bhecakatA mecakapratyayaH mekabuddha mekabuddhayA mervAdInAm 43 / 9 mImAMsakaiH mImAMsA (vedavAkyArtha 10/7, 331 / 25 83/19, 181/22, 298/2, 403 / 23, 412 / 11 vicArAtmikA ) 88 9 10 21 198/7, 327/16, 368/19 356/14 10/25, 18/16, 6e|16, 21013 muninA ( akSapAdena ) 19 / 1 mecakajJAnam 84 / 21 13 84 /25 162 / 14 84120, 21 84 / 1 90/23 Page #493 -------------------------------------------------------------------------- ________________ yajurveda nyAyamaJjaryAm mokssshaastre(nyaayshaastr)209|19 . yatpunarabhihitam 167 / 16 mlecchajana 343 / 8 yat punaH 1.36, 225 / 8, mlecchajanasammata 34113 246 / 4, 248 / 13, mlecchadeze 343 / 260 / 25.262 / 14, mlecchaprayogAn 344 / 1 276 / 25, 283 / 17, mlecchaprasiddha 343 / 23 267 / 22, 3165, mlecchaprasiddhiH 343 / 11,19 316 / 18, 334 / 16, mlecchavyavahArasya 343 / 25 340123, 343 / 8, mlecchAH 343 / 29 366 / 3, 382 / 17, . mlecchebhyaH 4.5 / 1 yathAha vRddhaH kumArilaH) 124 / 1, 133 / 19, yaH punaH 262 / 11 225419, 285 / 1, yacca 185 / 1,232 / 3, 309 / 14,317/17 241 / 1,3427 yathA hi 31854 356 / 24 yathAhuH 158 / 23 yajJAyudha 369 / 16 yathoktam 7/11,9 / 3,257,25, yajvAnaH 404 / 23 37 / 9, 57 / 1, yattAvat 2724 15 / 18, 153 / 12, 22 / 7, 22 / 19 . 161114, 181 / 17, yattu (mImAMsakamatam ) 29 / 18 186 / 3, 212 / 9, 65 / 12,83 / 6, 95 / 5 223 / 22, 2247, 11118, 136 / 16, 246 / 20, 229 / 24, 14712, 153 / 16, 233 / 2, 39217, 168 / 9, 1817, 39524 405 / 2, .. (bhATTamatam) 225 // 6, 229 / 18, 40815 412 / 11, 247 / 19, 2486 yadapi 183 / 10, 12, 14.: 250 / 14, 259 / 3, 189 / 23 190 / 13, 266 / 18, 315 / 21, 244 / 16, 267/8, 3177 318.18, 275 / 6, 278 / 23, . 319 / 1319 / 11. 31215, 317 / 21, 32113 324 / 11, 321 / 14, 335 / 6, 342 / 3, 342 / 12. 338 / 16, 342 / 14, 34718,369 / 5 / 34314, yattatam 275 / 18, 341 / 14 yadapyuktam 2765 yatta Page #494 -------------------------------------------------------------------------- ________________ pariziSTam 1 yadapyucyate 3004, 3655 ye (diGnAgAdayaH) 2412, 265 yadAha 19 / 22, 58 / 22, ye tu ... 252 / 17, 323 / 11.. 87 / 11. 111 / 22, ye'pi ...219 / 22 1427, 22510, yaiH (nyAyasUtravyAkhyAtRbhedaiH) 12 / 21 234 / 23, 2387, yaistu mImAMsakaiH) 96 / 9 28118 yogasiddhayadhikaraNa yadAha bhaTTaH 190 / 23 (mii0suu04|3|10|206) 362 / 15 yadAhuH (bhartRhariNA) 59 / 15. 146 / 20 25 / 15, 64 / 10, yogAcAradarzana .. 26 / 24 yaduktam yoginaH 157 / 9. 1668 . 1576 186 / 19 198 / 19, yogivijJAne 159 / 1 244 / 18, 256 / 21, yogyatAmAtravAde . 8413 285 / 17, 313 / 2, yogyaayogytvkRtgrhnnaa324|20, 325 / 11,. grahaNaniyamavAde 802 344 / 4, 366 / 16, yonivyApat 391 / 25 . . 380123 raktapaTadhAraNa 383 / 9 / 9719, 203 / 1, raktapaTaparigrahabhasma 324 / 18, 336 / 16 kapAladhAraNa 3875 yadRcchAzabda 340 / 21, 34417 raktapaTAH 8523 yadvA 186 / 6 : rasavIryavipAka . 348/15 yamaniyamaprANAyAmapratyAhAradhAraNAdhyA rahasyayajJa 363316 tmajJAna 426 / 8 ... ..... .. rahasyavidhi . . 358 / 15 yamaniyamAdi .... 4265 .... rAjavArtikakAraH 163 / 26 ... yazca 32015.. . .. rAjyazabda 344 / 1 yastu - rAjazabdayoga . 344 / 19 , (pramANasamuccayakAraH) 11311 rAjazabda(rAjyakartari) 344 / 23,24 26124, 2845 yAjyavalkya 358 / 10, 366 / 12 rAjA (rAjavArtikakAraH, kAnyakubjAdiyAjJikaiH 3302 nagarAdhipaH kazcid raNaraGgamallAkhyo bhojaH / yuktidIpikAkhyarAjayAjyA yugapadakhilasargadhvaMsavAda 353314 vArtikasya kartA) 163 / 17 yudhiSThira 223 / 24 rAtrisatra 4085 yuSmAn (mImAMsakAn) 213 / 3 . rAmabharatAdi 720,21 yaducyate ..... 939 Page #495 -------------------------------------------------------------------------- ________________ nyAyamaJjAm rAmAdInAm 6024 vAkabhadrikA 46 / 2, 5116 rAmAyaNe 15714,19. vijJAnavAda 944 rAmAyaNoktyA 157 / 19 vijJAnavAdinirAkaraNe 47/20 rucikAraH (adhyayananAmA) 105 / 25 vijJAnAdvaita 267 ruruH (prANI) 207 / 9 viTaiH 388/25 rolamba: 186 / 18 viduSAm 14016 liGgArcana 379/21 vidyoddeze (kau * a0, 112,10,12 18 / 23 lokaprasiddhi / 352 / 20 ,, (nItizAstraprakaraNe) 18126 lokAyatadarzana, 387 / 16 vidhivRttaparIkSA 77. 395 / 16 lokAyatazAstra. 3887 viparItakhyAtivAda 32 / 25 249 / 9,10 lokAyatAdyAgama 387 / 14 vipriitkhyaativaadibhiH258|5 lokAyate 3881 viprakIrNazAkhA 31217 vadanti (mImAMsakAH) 161 / 11 vibhISaNAdeH (rAvaNabhrAtuH) 82 / 16 vanecarapuruSaH 206 / 8,9 vizvarUpaTIkA (nyA0 bhA0 TI0) 130 / 16 vayantu (bhATTAH) vizvavasukAvya 3379 279 bayamapi 1681 viSabhUtAzanizamanakuzala 347 / 17,18 viSNuH 379/3 vAkyavidbhiH (mImAMsakaiH) 571 vIraNatva 341 / 18 vAkyavinmata 75 / 5 vRkAH (hiMsrAH prANinaH) 333 / 17 vAghata / 358 / 23 vRttikAraH (upavarSaH) 154 / 9 24 vAjapeyam (yavAguH) 416 / 16 vRddhanaiyAyikAH 121 / 2 vAjam (annam) 416316 vRddhamImAMsakAH 398 / 15 vANasya (kaveH) 332 / 14 vRndakAdiH 30128 vAdarAyaNasUtrabRttikRt 370 / 19,20 vRzcikabhujagadaSTa 347 / 15 vAdarAyaNasya . 35 // 15 . vRSadaMza 157/17 vArtA (zAstra) 9 / 25 vetanam 39317 vArtAvidyA 39315 vetanakAmaH 39316 vArttikam zlovA0) 65 / 21 vedamUlakatvavAdI 374 / 10 vArtikakAraH (kumArilaH) 369 / 7, 237 / 16 vedAdhikaraNa (zAbarabhASye) 359 / 15 vArtikakRtA (kumArilena) 28 / 3, 273 / 2 / / vedAntinaH 42711 , (uddyotakarega) 3248 vedistaraNa 373 / 13,14 vArtikavyAkhyAnam 66 / 15 vaibhASikamate 26 / 21 Page #496 -------------------------------------------------------------------------- ________________ vaibhASikAnAm vaibhASikaiH vaiyAkaraNavat vaiyAkaraNAH vyAkaraNa vyAkhyAtAraH (pravaraprabhRtayaH) vaiyAkaraNAnAm vaizeSikAH vaihArikI darzapUrNamAsAdikA vyAkhyAtRmata vyAkhyAntaram vyAsaH vyAsAdivat vyutpattipakSa zaGkaraH ( TIkAkatu: pitA) zaGkara varmA (rAjA) zaktivAdaH zaGkhalikhitau zatapatha 24/26 26 / 23 306/5 zatAdhyayana zabdaparIkSAyAm zabdabrahma zabdavidaH zabdavidAm 15/2, 227/19, 347 / 23 306/16, 339 / 7 9118, 306/19 370/18 415/3 106/4, 1222 105 / 24 333 / 24 281 / 15,328 / 11, 352 / 17 334 / 21 340 / 13 3 / 13 388|27 64/8 356 / 7,8 357/6 357 / 14 53 | 14, 63 / 2 306 / 5 pariziSTam 1 309/15 311 / 2 zabdavyaktivAdinAm 323 / 14 zabdAdhikaraNabhASyam 272 / 19 3 zabdAdhyAsa rakSAvataraNam 130 / 18,19 zabdArthAbhedavAdinAm 336 | 7 zamitA (adhvaryu karmakaraH pazu nihantA ) zazAGkarabhaTTaH (cakradharaguruH, vizvarUpaTIkA vyAkhyAtA) zasyapAlazAstram zAkyaH zAkya kApila nigrantha zAkya dRSTyA zAkyapathaH zAkyaprAyAH zAkya bhikSavaH zAkyAnAm zAkyo'pi zAtAta zAbaram zAbaraM bhASyam zAbarAH (bhATTAH 318 / 23-25 3 / 15, 130 / 19 350/25 " zAbdapakSe zAbdAH zAstre (nyAyazAstre) zikSAvidaH zikhaNDI ziSyopAdhyAyakA zuddhodana zUnyavAda 272 / 10 323 / 15 161 / 15 643|12 302/5 358|15 zAkyAH 1 5 28 / 13, 116 / 8 65 273 / 6 zAkhyAyanabrAhmaga 3 5 / 22 3052/4 197 / 23 342 / 26, 362 / 18 27/8 : 20 / 27, 390 / 16 127|14 336/24. 108/10 304 / 10 17 - 108/25 374|11 385 | 14 : 260 / 14, 19 Page #497 -------------------------------------------------------------------------- ________________ 15 zRGgAi zaiva paJcarAtrayoH zaivapAzupatapaJcarAtra bauddhArhat 371 / 10 zaivAgama zaivAdidarzanam . zaivAdizAstrebhyaH zaunakopAkhyAna zyenAdi (yAgaH ). zramaNa 378 | 15 376/1 zauddhodaniziSya 174 | 11 zaunaH zeSAdyupAkhyAnam 73 / 22 zrAddhaprakaraNa (manu) zrAddha bhojana zrAddhe zrotriya zrotriya kalpanA SaTtaka saMplava palApinAm saMsAramocaka saMskriyApakSa 396 / 9,10 376 / 10 saH akSapAdaH) ( mImAMsakaH) rw zrotriyAH mImAMsakAH) 2819 zrotriyaiH 37714 378|4 saGkarSaNAdayaH sajAtIya zabdasantAnA rambhapakSa sattAdvaitavAdI satyavatIsuta 657/20 356 | 25 387/25 (bauddhAnAm ) 50|17 2 145, 368 / 14 366 / 6 360 / 1 156/20 202/11 223 / 22 9 / 19 nyAyamaJjaryAm 380/3, 381 / 11 399/7 122/15 156 / 24 370|18 320 / 16 150/5 328|14 sadaH ( yatropaviSTA Rtvijo yAjyAnu vAkyA stotrAdipATha kurvanti) samayapakSa samavAya pratyakSatvava dinAm 83/2 samAnatantre (vaizeSike) 204/20 mahAbhraSaH 391 / 22 sammAtiH (gRdhrarAjaH ) 157/3. 17 sarvazAkhAdhikaraNa ( mI0sU02/4/8) 360 1 sarvasarvajJatA 3218 sarvasvAraH 385 | 1 sarve 119 / 1 sazarIratvapakSe 32 / 3 sahAnavasthAnasaMskAro cchedAdipakSAH 262/19 sAkArajJAnavAda sAkArajJAna vAdinaH sAkArajJAnavAdI sAkArapakSe sAkAra vijJAnaM sAMkhyaH 396 / 24,25 340 / 2126; 341 / 4 sAMkhyavat sAMkhyavyAkhyAtA sAMkhyAH sAMkhyAnAm sAMkhyabhiprAyeNa sAMkhyAtAnAm sAMkhyaiH 40 / 1327 2619 25/26 27/45 26/7 4012, 103 / 22, 3.7 / 3 312 / 7 48 / 18 438, 2994, 306/20 167/24 308 | 13 9/11 40|23 Page #498 -------------------------------------------------------------------------- ________________ pariziSTam 1 16 sAMkhya riva 341 / 19 sUtrakArasya kauzalam 187 / 18 sAmagrIvizeSaNapakSaH 1.45 sUtrakArAzayam 122 / 13 sAmaveda 356 / 25 sUtrakAreNa akSapAdena) 172 / 17 sAmidhenI 4102 sUtrakRt (ajapAdaH) 135 / 4, 187 / 25, samidhenyaH (samitprakSepamantrAH) 360 / 22, 209 / .5 39111 sUtrakRtA (akSapAdena) 121 / 20, 132 / 17 sAlAvRkANAm 333119 323320 siktha 3078,6,11 . sUtrapadasaGgatiH (nyA0 sU0 1 / 1 / 4) sikthagulakAH 307118 104 / 17 siddhadarzanam 161 / 12 sUtrasya (mI0sU0 113, 5 / 10) 343 / 27 siddhAnte 344 / 24 sUtrArthaH(nyA sU0 1 / 1 / 4) 104 / 16,281 / 1, sugata 385 / 12 313 / 19,304 / 26 sugandhibandhUka 1238 sUtrAvayavam 324 / 20,21 suzikSitacArvAkAH sUtre(nyA suu01|1|7) 100 / 5, 1306, (udbhaTAdayaH) 52 / 19,26 14018 suzikSitatarAH (cArvAkAH) 1846 ,. (jaiminIye) 154 / 5, 293 / 23 sUtreNa suzikSitAH 32415 (prAbhAkarAH) 2468 sRNipratodanodana 342 / 4 sUktavAkanigadaH 73 / 12 somAvasekaH (somAvalepaH) 411 / 3.16 sUkSmadRSTibhiH 169 / 11,12 saugata 52 / 13 sUtram (nyA0 sU0) 1138 185 / 2 saugatapakSa 398/20 203 / 23, 209 / 23, saugatavat 32 / 21 21818 saugtsNsaarmockaagmH379|13 / , (mI0 sU0) 313 / 23 saugatAH 3618,269 / / sUtrakAraH (akSapAdaH) 41 / 1, 19, 121 / 22 saugatAnAm 93 / 10 122 / 13, 17, saugatena 124 / 12 134 / 11, saugataiH 1:19 205 / 2, 391 / 3 saugatodgIta 174/3 48Ira, Page #499 -------------------------------------------------------------------------- ________________ 20 nyAyamaJjaryAm stavarakaH (paTTasUtraH svaragrAmabhASAvibhAgaH nirmitacitrarUpaH (saGgItaviSayakaH) 31112 paTaH) 281 / 9, 281 / 23 ... svarUpavizeSaNapakSa 13 / 13, 104 / 5 sphyakapAlAdi . 360 / 5. svarUpasAmagraM vizeSaNasmRtipramoSavAda . 32 / 14 / ___pakSau . . 104 / 13 smRtizAratram __75 svasvAmibhAva . ...399 / 17 smRtyantare (zAtAtape 358 / 13 svAdhyAyAbhiyuktAH 375/2 svaprakAzamate 32 / 22 harizcandropAkhyAna 375 / 20 svaprakAzasukhavAdinAm 117 / 13 havanakAlavidhi 399 / 16 svabhAvahetu ...642 19 hotram 337 / 2 : ... / Page #500 -------------------------------------------------------------------------- ________________ 414 / 4 pariziSTam 2 uddhRtavacanAnAM sandarbhasthAnanirdezaH aktAH zarkarA upadadhAte. 4086 akSasyAkSasya prati viSayaM (nyA0 sU0 bhA0 1 / 1 / 3) .. 106 / 18 agniH pUrvebhiRSibhiH (R ve0 11) 36522 agnimIle purohitam (R0ve. 1 / 1) 365 / 21 agnirAptopadezAt pratIyate (nyA. sU0 1 / 1 / 3) ... 5214,5 agnirida havirajuSatAvIvRdhata (tai brA0 3 / 5 / 10 / 3). 73 / 10, 12 agnivRtrANi jaGghanad (R0 0 6 / 16 / 34) - agniSomIye saMsthite 356116 agnihotraM juhuyAt svargakAmaH 75 agnihotraM juhoti 402 / 19 agnihotra trayo bedAstridaNDaM (bRhaspatimatam ) 228/25, 26 . agnIdagnIn viharet 4158 agnerUva'jvalanam (vai0 sU0 5 / 2 / 14) . 319 / 23 agnau vai pragRhItamAtrAyAM vapAyAmajastUpara udagAt 405 / 11 agrathAH sarveSu vedeSu (yA0 va0 smR0 11219) . 366 / 20, 21 aMGgAni vedAzcatvAro ajAmekAM lohitazuklakRSNAm (zvetA* upa. 4 / 5) 3873, 4 17 ajJo janturanIzo'yam (ma0 bhA* vana0 30 / 28) 4 / 18, 286 / 4,5 atyantaprAyaikadezasAdhAd (nyA0 sU0 2 / 1 / 44) 209/23 atyAdayaH krAnta dyarthe dvitIyayA (vA0 1 / 479) 140 / 22, 23 atra kecinnItijJammanyA anavadhRta0 (bRhatI 1 / 113) 165 / 19, 20 atha tRtIye'hani azvamedhe (zatapatha0 1 / 3 / 3 / 7) 357 / 6,7 atha tvadhikatA kAcit (zlo0 vA0 u0 9 .. 2132 . atha na yadi varSecchavo bhUte juhuyAt 396 / 12 atha zabdAnuzAsanam (mahAbhASyam 131) 15 // 3, 4 Page #501 -------------------------------------------------------------------------- ________________ 22 nyAyamaJjaryAm 3246 athAtastattvaM vyAkhyAsyAmaH (lokAyatasU01) 1008,20 athAtmA jJAtavyo nididhyAsitavyaH (chA0 upa0 8 / 15 / 1) 425/14 aditiaurantarikSam 410 / 12 adharma dharmarUpe (zlo0 vA. pratyakSa0 105) 352 / 7 adhigatamarthamadhigamayatA pramANena piSTaM piSTaM sthAt 45/14,15 analArthyanalaM pazyannapi na tiSThenna (hetu0 bindu0, pR0 67) 44|4 anAdinidhanaM brahma (vAkyapa0 1 / 1) 149 / 21 anityaH zabdo jAtimattve mati (nyA0 vA0 2 / 2 / 14) anumeyAkArAdhyavasAyazca (pra0 vA0 2 / 81 tulyaH) 36 / 25 antarikSamasUn 31814 anyathAkaraNe cAsya (zlo0 vA0, tR0 sU0 145 zlo0) 412 / 11 anyathAnupapattyA ca (zlo0 vA0, samba0 141) 134 / 21; 345 / 10,25 anyathaivAgnisaMbandhAd dAhaM dagdho'bhimanyate (pra0 vA.) 46 / 13, 14 anyadeva hi satyatva (zlo0 vA vAkyA0 631) 225 / 11, 12 anyadevendriyagrAhyamanyaH zabdasya gocaraH (pra0 vA. " ) 46 / 10,11 anyarUpatayA tu tadgrahaNam 45 / 15 16 apaJcamyA0 (aSTA0 sU0 2 / 4 / 83) aparIkSAmiSeNApi " zlo0 vA0 zabda0 7) 14020 aparyanuyojyA hi vastuzaktiH 125 / 22 apANipAdo javano grahItA (zve0 u0 3 / 19) 28014,5 api vA kartR'sAmAnyAt pramANamanumAnaM syAt (mI0sU0 1 / 3 / 2) 386 / 11 apratyakSopalambhasya nArthadRSTiH prasiddhayati (pra0 vini., pR0 96) 47 / 14,15,25 / aprAmANyamavastutvAt zlo0 vA0 codanA 36) 232 // 3,4 abhAve'pi pramANAbhAvo nAstItyasyAsannikRSTArthasya (zAba bhA0 11115) 68 / 26-27 amumeva ca saMskAra (zlo0 vA0 zabdanitya0 130) 317118 amyak sA ta indra' RSTirasme (RksaM0 1 / 169 / 3) 143 / 24,26, 41114 ayathArthaH pramANoddezaH (nyA0 sU0 bhA0 2 / 2 / 1) 16 / 11,26, 20 / 22 / ayameveti yo hyeSaH (zlo0 vA0 abhAva0 15) 85 / 1-2 aruNayaikahAyanyA somaM krINAti (tai0 saM0 6 / 1 / 6 / 7) 57 / 17, 18 arthakalpanA (zA0 bhA0 13 // 5) 64/8 Page #502 -------------------------------------------------------------------------- ________________ pariziSTam 2 36 / 24 39/10, 11 188 / 25, 26 142 / 3,4 266 / 13, 14 177 / 18,19; 183 / 12 35/5 73 / 17 344 / 10 343 / 25 27 372 / 20 59 / 23 arthapratItijanakaM pramANam arthapratItireva pramANakAryA (nyA0 vi0 TI0 pR0 44) arthAntarAnapekSitvAt (pra0 vA0 3 / 6) arthopayoge'paM punaH (pra0 vi0, pR0 42) alpIyasA prayatnena zlo. vA0 spho0 10) avasthA dezakAlAnAm (vAkyapa0 1 / 32) avisaMvAdakatvaJca prApakatvam avIvRdhetAM maho jyAyo'krAtAm (tai0 brA0 3 / 5 / 10 / 3) aveSTau yajJasaMyogAt RtupradhAnamucyate (mI0 sU0 2 / 3 / 2 / 3). aziSTairapi yaccoditam (zA0 bhA0 1 / 3 / 5 / 10) aSTakAH kartavyAH aSTakAyai surAdhase svAhA (atha0 ve0 ) aSTakAzikhAkarmaprapApravartanAdi aSTakRtvo gozabda uccarita iti (zA0 bhA0 1 / 1 / 6 / 20) asambhave pratinidhiH astyuttarasyAM dizi devatAtmA (kumArasaM0 111) asmadAdau prasiddhatva t (zlo0 vA. pratyakSa0 21) asyedaM kArya kAraNaM saMyogi (vai sU0 1 / 18) AkhyA pravacanAt (mI0 sU0 111 / 8 / 30) AgneyamaSTAkapAlaM nirvapati (tai0 saM0 1 / 8 / 19) Agneyo'STAkapAlaH . Agneyo'STAka.pAlo bhavati (tai0 saM0 2 / 6 / 3 / 3) Agneyo'STAkapAlo'mAvAsyAyAM paurNamAsyAJca cyuto bhavati (tai0 saM0 2 / 6 / 3) AcAntena kartavyam Atmendriyamano'rthasannikarSAd (vai0 sU0 3 / 1 / 13) AtharvaNaM na pravRJjyAt AdityaH prAyanIyazcaruH Adityo yUpaH Adityo vai devamadhu (chA0 u0) Adityau vai brahma (chA0 u0 3 / 16 / 1) AdimattvAdaindriyakatvAt (nyA sU0 2 / 2 / 14) 313 / 24,26 21521,22 330 / 24 15526 173 / 14 25 / 26 360113 344 / 13,15 2142 60 / 22, 68 / 19 417420,418 / 1 371 / 24; 373 / 25 163 / 11, 12 21 355 / 27 405 / 11, 12 402 / 7; 4076 357/23 359 / 21 32320 Page #503 -------------------------------------------------------------------------- ________________ 24 nyAyamaJjaryAm AdhAratvamathocyeta (zlo0 vA zabdanityatA 340) 324 / 23 AnantaryAdyasaMvAdo nAvizeSapravartinIm (zlo0 vA citrAkSe0 4) 392 / 14,15 AnvIkSikItrayIvArtAH (kAmandaka, arthazAstra) 9 / 21,22 AptaH khalu sAkSAtkRtadharmA, yathAdRSTasya cikhyApayiSayA .. __ prayukta upadeSTA ceti (nyA bhA0 ) 2168-9 AptavAdAvisaMvAdasAmAnyAdanumAnatAm (pra0 vA. 3 / 216) 221 / 11 AptopadezaH zabdaH (nyA0 sU0 1 / 1 / 7) 121 / 21 ASaM dharmopadezaJca (manu0 12 / 106) 16 / 23,24 iko yaNaci (aSTA0 sU0 6 / 177) 288122 icuyazAstAlavyA (aSTA.) 288 / 20,21 itihAsapurANAbhyAM vedaM (mahAbhA0 A0 50 11265) 7.12, 375 / 4,5 idaM puNyamidaM pApaM 352110,19 idaM viSNurvicakrame 379 / 8 idamahaM paJcadazAreNa vajraNApavAdhe yo'smAn dvaSTi yaJca vayaM dviSmaH 4003 indraH somasya kANukA (R0 saM0 877 / 4) 410 / 1415 indriyArthasannikarSItpannam (nyA0 sU. 1 / 1 / 4) 41 / 4,5 iD na bhavatyanabhidhAnAt 349 / 13,4 uttamaH puruSastvanyaH (gItA) 281 / 18 19 uttAnA vai devagavA vahanti vanaspate hiraNyaparNapradivaste artham 41464,5 utprekSAmAtraniSThitazaktayaH (nyA. bi. TI0, pR0 86) 4623 udAharaNasAdhAt (nyA0 sU0 1 / 1 / 34) 172 / 1718185 / 10 udite juhotyanudite juhoti 227/26 udite hotavyamanudite hotavyaM samayAdhyusite hotavyam 3908 udumbarI sarvAM veSTayet 376 / 21 udbhidA yajet (tA0 brA0 1672 / 3) 415/25,26 upAnmantrakaraNe (aSTA0 sU0 1 / 3 / 25) / 7218 ubhayamiha codanA lakSyate arthAnazceiti (zAba0 bhA0 1. sU0 2) 384 / 16 ubhayAntaparicchinnA vastusattA (nyA0 vA0 2 / 2 / 12) .:: 171 / 6,7 uru prathA uru prathasva (vAja0 saM0 1 / 2) . . .: 409 / 13, 25, 412 // 3 Page #504 -------------------------------------------------------------------------- ________________ pariziSTam 2 161111 ulmukairha sma purA samAjagmuH 408 / 22 RksAmayajuraGgAnAM (zAtAtapa0) 359 / 5,6 RbhiH prAtardivi deva Iyate (tai0 brA. antimaprapA0 a0 18) 355 / 5,6 RgyajuHsAmAtharvavidaH (zaGkhalikhitasmRtiH) 359 / 8,9 Rgvedo yajurvedaH (chA0 u0 76) 35718 RcAM prAcI mahatI (tai0 brA0 antimaprapA0 a0 10) 357 / 18, 358 / 1,2 Rco vai brahmaNaH prANAH (zatAdhyayane) 357 / 14,15 RSINAmapi yajjJAnaM tadapyAgamapUrvakam eka eva rudro'vatasthe na dvitIyaH 3798 ekayA pratidhApibat sAkaM sarAMsi (Rk saM0 87714) 414 / 17,18 ekasmai vA kAmAyAnye yajJakratavaH (zA0 bhA0 uddhRtam) 362 / 14,15, 20 ekasyArthasvabhAvasya (pra* vA0 3 / 42) 14331,2 . ekArthasamavAyena jAtirjA timatI (zlo0 vA zabdani0 340) 324 / 11,12 ekena tu pramANena 158 / 12 etadantAstu gatayo (manusaM0 1 / 50) pA22 etanna vidmo yadi brAhmaNAH smo'brAhmaNA vA 40zakSa etayAnnAdyakAmaM yAjayet / 344 / 16, 22 etayaiva dizA vAcyA (zlo0 vA0 zabdani0 411). 306 / 22,23 etasyaiva revatISu vAravantIyamagniSTomasAma (tA. brA0 177 / 1) 68 / 22,23, 418 / 1; evaM tracaturajJAna (zlo0 vA0 sU0 2 / 60) 416 / 1 evaMbhUto'yaM raudrazcaruH 280/23 evaM rUpaM yat tat pratyakSaM boddhavyam (zAba0 bhA0 112 / 3) 153 / 15 evaM satyanuvAdatvaM (zlo0 vA. pratyakSa 0 36) 153 / 15,16 eSa apahatapApmA vijaro vimRtyuH (chA0 u0 8 / 1 / 5) 425 / 16 20 eSa pratyakSadharmazca vartamAnArthatayaiva 161115 eSa vAva prathamo yajJAnAM (tA0 brA0 16 / 1 / 2) 332 / 18; 360121 eSa vai prathamaH kalpaH (manu0 3 / 147) 369 / 24 25 aindrAgnaM caruM nirvapet prajAkAmaH 60 / 23 24 Page #505 -------------------------------------------------------------------------- ________________ nyAyamaJjayAm aindrayA gArhapatyamupatiSThate (mai0 saM0 3 / 2 / 4) 72 / 17 oSadhe trAyasvainam 410110 autpatti-stu zabdasyArthena sambandhaH (mI* sU0 1 / / 5) 35/14, 5 audumbarIM spRSTvodgAyet 376 / 22 kadAcana starIrasi nendrasazcasi dAzuSe (R0 ve0 8 / 51) 408 / 16 kapilo yadi sarvajJaH sugato neti kA pramA 383112,13 karNazaSkulyAM pavana janitaH saMskAraH zrotram (bhatR mitravacanam ) 298 / 25,26 katRsAmAnyasiddhau vA vizeSAvagatiH kutaH 276/25 karmakatR sAdhanavaiguNyAt (nyA0 sU0 2 / 1 / 56 bhASye) 397 / 24 karmaNyaNa (aSTA sU0 3 / 2 / 1) 349 / 25 karmabhiH sarvabIjAnAM (zlo0 vA sambandhAkSe0 75) 285 / 1 karSaH karSo'dhapalaM 348 / 25,26 kasyacitta yadISyeta (zlo0 vA0 sU0 2 / 47) 234 / 24 kasyaciddhetumAtrasya (zlo0 vA0 sambandhAkSe0 75) 285/20,21 kAkebhyo rakSyatAM sarpiH (vAkyapa0 2 / 312) 78 / 16,17 kAThakaM kAlApakaM maudgalaM paippalAdakam (zAba0 bhA0 1 / 1 / 27) 356 / 15 kAmazokabhayonmAda (pra0 vini0 pra071) 158124,25 kArIrIM niva ped vRSTikAmaH 395618 kAlpanike'pi santAne 378 kulAlavacca naitasya 283 / 25,26 kusuravinda auddAlakirakAmayata, pururavo mA mRdhA (R0 ve0 10 / 95 / 15) 332 / 17 kRttaddhitasamAreSu sambandhAbhidhAnam (kAtyA0 vA.) 12413 kRSiH pAzupAlyaM vANijyA ca vArtA (ko0 a0) 383 / 22 kRSNa kezo'gninAdadhIta 368 / 9 kRSNalamavahanti 71 / 14 kRSNaviSANAM cAtvAle prAsyati 70 / 17 kecittu paNDitammanyA (zlo. vA0 zabdani0 131) 317/16,20 ko ha vai tad veda yadasmilloke'sti na vati 401 / 10-11, 4072 kratau phalArthavAdamaGgavat kArNAjiniH (mI0sU0 4 / 3 / 17) 409/15,16 Page #506 -------------------------------------------------------------------------- ________________ pariziSTam 2 27 kratvartho hi zAstrAdavagamyate (zAba0 bhA0 4 / 1 / 2) 38423,24 kriyAvatAmabhede hi (zlo0 vA0 zabdAdhi0 362) 294 / 9,10 krItarAjakabhojyAnnavAkyaM (tantravA0 1 / 3 / 2) 356 / 16 20, 356 / 15 klezakarmavipAkAzayairaparAmRSTaH puruSavizeSa (yo sU0 1 / 24) / 267 / 25, 26 283 / 13, 14 zrINadoSo'nRtaM vAkyaM na yAt, hetvasambhavAt (mATha0 bhA0, ___ sA. kA0 ) 219 / 25 zIre dadhi bhavedevaM (zlo0 vA0 abhAva0 4) 87 / 12,13 gAmAlabhate 3:2 / 25 girAM mithyAtvahetUnAM (pra0 vA0 3 / 224) 240 / 20,21 girAM satyatvahetUnAM (pra0 vA0 3 / 225) 24023,24 gRhadvAri sthito yastu (zlo0 vA0 arthA0 34) 6519,20 gRhItvA vastusadbhAvaM (zlo0 vA0 abhAva 27) 8013,14 godohanena pazukAmasya praNayet (Apa0 zrau0 1 / 16 / 3) 57 / 22, 71 / 13, 2381 gauNo hi prayogo na lakSaNAyAm (bRhatI 1 / 4) 72 / 13 grahaM sammASTi 411 / 14 ghrANarasanatvakcakSuHzrotrANIndriyANi bhUtebhyaH (nyaa0suu01|1|12) 217 / 9,10 caturNidhanaM bhavati"yAgabheSajAni (tA. brA0 12 / 9 / -10) 364 / 3,5 catvArazcaturNA vedAnAM pAragA" pariSad 3597 catvAri zRGgA trayo asya pAdA dve zIrSe sapta hastAso asya / tridhA baddho vRSabho roravIti maho devo mAnAviveza // 4107.8 catvAro vedavido (prAce smR0) 359 / 6,10 camasenApaH praNayanti 237/21 cayastviSAmityavadhAritaM purA (mAghakA 0 1 / 3) 53078 codanAlakSaNo'rtho dharmaH (mI0 sU0 1 / 1 / 1) 15314,13 citrayA pazukAmaH 36519 citrayA yajeta pazukAmaH (tai . saM. 2 / 4 / 6 / 1) 363 / 15, 3868, 362 / 26 citrAdInAM phalaM tAvat kSINaM zlo. vA0 ci0 parihAra 15) 366 / 1-2 Page #507 -------------------------------------------------------------------------- ________________ 28 nyAyamaJjaryAm cirasthAyIti ( bRha0 TI0 ) coditaM tu pratIyetAvirodhAt pramANena (mI0 sU0 123 / 5 / 10) caurazabdastaskaravacana odane dAkSiNAtyaiH prayujyate chandasi parespi (aSTA sU0 114 | 81 ) janmatulyaM hi buddhInAM (zlo0 vA vAkyA0 246 ) jaradgavaH kambalapAdukAbhyAM mindratyAdi ( zlo0 vA0 anu0 21) jAtivizeSecAniyamAt (nyA0 sU0 2 / 1 / 56 ) jJAnAnutpattikRtaM sandehanibandhanam (puSkarAkSavRttitaH) jyotiSTomena svargakAmo yajeta Thak hrasvazca (aSTAdhyAyI, vArttikam 5 | 4 | 34 ) taccaiva hi kAraNa zabdazva ( zAba0 bhA0 111 5 ) tatazca dAnavAdena ( zlo0 vA0 vAkya 0 ) tato'nye kAraNaM hetuH (abhidharmako 0 2150 ) ityalaM bahUktyA tatpramANaM vAdarAyaNasyAnapekSatvAt ( mI0 sU0 1/115). tatra pratyayaikatAnatA (yo0 sU0 3/2) tatra yo'nveyaM zabdaM (zlo0 vA0 vAkyA0 160 ) tatra sarve'vazeSAt ( mI0 sU0 4 | 3 | 10 | 27 ) tatrA vAda nirmu kta ( zlo0 vA0 sU0 2268) tatrApi vyApyataiva syAd (zlo0 vA0 anu0 9) tatrApUrvArthavijJAnaM (pra0 vA0 bhA0 pR0 21 ) tathA codanayApyarthaM 34 / 6 343121-2227 340|25,26 tadardhikaM pAdikaM vA ( manu0 331 ) tadApyavidyamAnatvaM ( zlo0 vA0 arthA0 35 ) 280106 226 / 3-4 337 / 21 324 / 15-16 340 / 23, 34413 378 / 22,26 395 / 18,19 15 / 26 392/5 226 / 1,2 25/18 240 11, 356 / 7 6 / 27 224 / 7 362 / 24 273 / 15,16 160 / 25,26 266 / 24,25 149 / 25,26 308 / 21, 22 231 / 3 'tathedamamalaM brahma' bRhadAra0 bhA0 vA0 3 / 5 / 44) tathaiva nityacaitanyAH ( zlo0 vA0 zabdani0 407 ) tathyamapi bhavati ( zAbara bhA0 112 2 ) sadatadrUpiNo bhAvAH (pra0 vA0 2 / 251 ) tadaprAmANyamanRtavyAghAtapunaruktadoSebhyaH ( nyA0 sU0 1/2/56 ) 361/3 116 / 13,14 tadabhAvaH kvacit ( zloka vA0 sU0 2 / 62 ) 355 | 23 65/24, 25 Page #508 -------------------------------------------------------------------------- ________________ pariziSTam 2 tadupadezeSu na pratyetavyam (bArhaspatyamatam ) tadevArthamAtra nirbhAsaM (yoga sa0 3 / 3 ) tadguNAstu vidhIyeran ( mI0 sU0 1/4/6/9 ) tadvacanAdAmnAyasya prAmANyam (vai0 sU0 11013) tamenaM vedAnuvacanena brAhmaNA vividiSanti dAnenAnAzakena vA / ( praznopani0 1/2, bRhadA0 4/4/22 ) tarati mRtyu tarati pApmAnaM tarati brahmahatyAM yo'zvamedhena yajate zcaivaM veda / taruNyekAhamevAsmi sArdhaM dRkcchra tihInayA / zvazrA ciragato bhartA pAntha mA me gRhaM viza | ( dhvanyAlokaH ) tasmAt karmavidhAnAsaMmbhavAd " sApekSatvAccAprAmANyaM prasaktam tasmAdadyavadevAtra ( zlo0 vA sambandhAkSe, 113 ) 'tasmAd dharmaviziSTasya' ( zlo0 vA0 anumAna 47 'tasmAd vA etasmAt' (taitti, brahmopani 2/3 ) tasmAdvA etena purA brAhmaNA ( nyA0 bhA0 2|1|64 ) ... 'tasmAd vaidharmyadRSTAnte' ( pra0 vA0 3125 ) 'tasmin sIda' ( tai' brA0 3 / 7/5 ) tasya bhAvasvatau ( aSTAdhyAyI 5 | 1|119 ) tAM caturbhirAdatte tRtIya saptamyorbahulam (pANini0 2 / 4 / 84 ) jo ghRtam tena tulyaM kriyAced vatiH ( aSTAdhyAyI 5 / 1 / 115 ) tena proktam (aSTAdhyAyI 4 | 3 | 101 ) tena yatrApyubhau dharmau ( zlo0 vA0 anu0 6 ) tenopanItasambandha (zlo vA zabda0 408 ) teSAmRg yatrArthavazena ( mI0 sU0 2 / 1 / 65, 37 ) ( zAbarabhA0 2 / 1 / 37 ) trayANAM pratyakSatvarUpavattvadravatvavattvAdIni (vai0 sU0 ) trayIrUpeNa tajjotiH prathamaM parivartate ( vAkyapa 0 1 / 1 ) trayo vedA asRjyanta 3=8|4 6 / 26 418/9 356 6 426 / 23,24 __401 / 16,17 77/13,14 416 / 23,27 285 18, 19 18611,12 357 / 16,18 331 / 22,23 167|18,16 73/8 172 / 22 41338 140/21 40816, 10 193 / 26 360 / 15 2733,4 308 / 23,24 365/6 196 / 21,22 347|23 357111,12 29 Page #509 -------------------------------------------------------------------------- ________________ nyAyamaryAm triHprathamAmanvAha trirUttamAm 22727, 390118 trikeNa virudhyate (jai0 nyAyamAlA 1 / 46) 46 / 27 trinAciketo virajA ( parAzarasmRtiTIkAyAM mAdhavAcAryoddhRtaM yamavacanam) 369 / 17,18 trividhA cAdRzyatA bhavati ( nyA. bi0 2 / 27) 6022 lyAsiddhehetorahetusamaH ( nyAyasa0 5 / 1 / 18) 1227 trailakSaNyaparityAgo ( zlo. vA0 zabda0 18 ) 225/24,25 tvAmagne puSkarAdadhyatharvAniramanthata ( tai0 saM0 3 / 5 / 11) 358 / 6,17 daNDI maitrAvarUNaH praiSAnanvAha dadhAnaM tacca tAmAtmanyAdhigamanAtmanA (pra0 vA0 2 / 308) 26/17 'dadhnA juhoti' 402 / 16 danturo romazaH "taM caitramavadhArayaH 207 / 12,13 dabdhirnAmAsya dandho'haM bhrAtRvyaM dabheyam (tai0 saM0 1 / 6 / / 4) 58 / 17,18 darzanasamanantarotpattyavAptadarzanacchAyAnurajyamAnavapuSo ___ bikalpAH / ( tu0 hetubinduTIkA, pR0 33 ) 468 darzanasya parArthatvAt ( mI0 sa0 1 / 1 / 6 / 18 ) 304 / 21, 3056 darzapUrNamAsAbhyAM yajeta svargakAmaH 60123,6820 dikSvatIkAzAn kuryAt 407 / 14 duSTakAraNabodhe tu (zlo0 vA0 sU0 2 / 58) 238/4,5 dRzyavikalpAvarthAvezIkRtya pravartate (pra0 vA. svopajJavR0 pR0 25) 368 dRSTaH zruto vA ( zAbarabhA0 1 / 1 / 5) / 686 dRSTAnuguNasAdhyatvAditi ( tantravA0 1 / 3 / 2 pAThAntaram ) 372 / 15 devA vai devayajanamadhyavasAya dizo na prajAnan itthaM vyAmohAnA___ mAdityazvara zayitA yathA diGmohasya 405 / 12,13 dezAntaragataM kAryam (zlo0 vA zabdanitya * 62) 300 / 18,19 daivikAnAM yugAnAntu (manu0 1172) 271 / 25,26 doSajJAne tvanutpanne 181 / 23-24,376 / 25 dvA suparNA sayujA (muNDako0 3 / 1) 281 / 21 22 dvAvimau puruSau loke (gItA 15/16 ) 281416,17 dviguprAptAMpannAlaMgatisamAseSu (vArttikam 2 / 4 / 26) 14024 Page #510 -------------------------------------------------------------------------- ________________ pariziSTam 2 370 / 1 dve yajJavRttI bhavato vaihArikI ca pAkayazavRttizceti dhanvanniva prapA asi tvamagne 312 / 20 dharma pramIyamANe tu 8 / 11 dharmo na kAryaH ( bArhaspatyamatam ) 388 / 4 dhUmAvagamavelAyo " ( zlo0 vA0 arthA0 20) - 5.5 / 26 dhUma evAgnerdivA dadRze nArciH, arcirevAgnernaktaM dadRze na dhUmaH 228 / 21, 401 / 6, 406316 na karmakartRsAdhanavaiguNyAt ( nyA0 sU0 1 / 2 / 57 ) 39116 na catuSTvamaitidyArthApattisambhavAbhAvaprAmANyAt (nyA suu02|2|1) 19 / 26 na ca svargaphalasyeha kazcidaMzo'nuvartate (zlo. vA. citrA0 pari0 15) 366 / 22 na cApyayutasiddhAnAM (zlo0 vA. pratyakSa. 146) 83 / 21 na caitadasti yajJasyaiSa vAda ...... yajJo'sti (zAbarabhA0 3 / 3 / 12 / 33) 360 / 24 na caitad vidmo yadi brAhmaNAH smo . ... .. 'gopathabrA0 pUrva0 5 / 21) 406 / 18 na jAtikAyaduSTAn pravrAjayet (vinayapiTaka ) 385 / 4 / na tasya kiJcid bhavati na bhavatyeva kevalam (pra0 vA.) 95/20 nanu caitrAdhiSThitadezavyatiriktasamIpadeze... ...."avagamA___ bhAvAdapattipUrvakatvam ( umbekaTIkAyAM zlo0 35) 66 / 9-13 na pRthivyAmagnizyetavyo nAntaride na divi 402 / 3 na me pArthAsti kartavyaM (gItA 3 / 22 ) 513 nate bhRgvagiro vidbhyaH somaH pAtavyaH ( gopathabrA0 111) 364 / 18,19 na vA are ahaM mohaM bravImi avinAzI vA are'yamAtmA mAtrA saMsargastasya bhavati / 3886,7 na so'sti pratyayo loke ( vAkyapadIyam 12123 ) 12418,9,14-15 na hAyanairna palitaiH 356/17,18 na hi zrAvaNatA nAma ( zlo0 vA0 anu0 60) 47/78 Page #511 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm na hyajJAte'rthe kazcid buddhimupalabhate ( zAbarabhA0 1 / 1 / 5) / 2812, 233 / 25 nAnyato vedavidbhyazca (zlo0 vA0 43) 10 / 22 nAnyathA hyarthasadbhAvo ( zlo0 vA zUnya. 178 ) 28 / 45 nAraM spRSTvAsthi sasneham 382 / 26 nArAyaNaM namaskRtya (mahAbhAra0) 330 / 24 nAsiddha bhAvadharmo'sti (pra0 vA0 3 / 190) 5823 24; 188 / 12 nityastu syAd darzanasya pararthatvAt ( mI0 sa0 1 / 1 / 6 / 18) 293 / 15 313 / 2,3; nirviSayatve jJAnasya ( madhyamakazA0 1 tulanIyam ) 26 / 24 nirvyApAratvAt sarvadharmANAm (pra0 samuccayavRttiH 9, prA0 vA0 bhA0 pR. 366) 26 / 21 nivezanaH saGgamano vasanAm ( mai0 saM0 2 / 7 / 12 ) 72 / 15 nIcaiH sado minuyAt 366 / 14 nyAyamArgatulArUDhaM ( hetu0 bi0 TI0 pR0 1 ) 152 / 23 nyAyokte liGgadarzanam (mI0 sa0 3 / 8 / 21 / 41) / 325118 paJcadazAM sAmidhenIranubrUyAt 390124.25 paJcarAtraJca sAMkhyaJca vedAH ( mahAbhA0 zAnti0 337 / 56) 376 / 15. 16 pataH pum ( aSTAdhyAyI 7 / 4 / 16 ) 333 / 20 payasA juhoti 40220 paraM tu zrutisAmAnyamAtram ( mI0 sa0 1 / 1 / 8 / 31 ) 336 / 2 pazu bandhayAjI sarvAMllokAnabhijayati 401 / 16 pAcakatvaupagavatvarAjapuruSatvAdau......." 124 / 20 pAntha mA me gRhaM viza ( dhvanyAlokaH ) 766 pAvamAnI japet 41138,6 piNDasArUpyameva sAmAnyam 198/19 putrakAmaH putreSTyA yajeta 3902 puDheSTyA yajeta 3898 purANaM dharmazAstraM.. 359 / 3 purANaM tarkamImAMsAdharmazAstrAGgamizritAH / ( yAjJavalkyasmR0) 9 / 4, 358 / 11 Page #512 -------------------------------------------------------------------------- ________________ pariziSTam 2 pururavo mA mRthA"" (RgvedaH 1065 / 15) 332 / 25,26 puruSazIrSamupadadhAti 382 / 25 pUrNAhutyA sarvAn kAmAnavApnoti 401115,16 pUrvasaMskArayuktAntya ( zlo0 vA zabda. 16 ) 225/2. pRthivyApastejovAyuH ( lokAyatasU0 2 ) 100120 paurNamAsyAM paurNamAsyayA yajeta amAvasyAyAmamAvasyayA yajeta 20317 paulkaso'paulkasazcANDAlo'cANDAlo brAhmaNo'brAhmaNaH zramaNo'zramaNaH (bRhadA pani 4 / 3 / 22 ) 387/24 prakRtivad vikRtiH kartavyA 75 / 25,375 / 25 prajApatiH somena yakSyamANo" ( gopathabrA0 pUrva. pra. pR0 1, pR0 11-15) 36115,13 prajApatiraka'mayata"" (zatapatha0 kA0 11, prapA0 4, brAhma0 11) 355 / 7-11 prajApatirvA idamagra AsIt (tapatha0 1114134) 367 / 20-23 pratitiSThanti ha vA ya etA rAtrIspayanti 408Ara 'pratinidhirapiM caivaM............ ( zlo0 vA. upa0 23) 215/1 prati manvantaraM caiSA zruti... 33332 pratirAbhimukhye vartate .. (yuktidIpikA, kArikA 5) 163317 prataviSayAdhyavasAyo dRSTam ( sAMkhyakArikA ) / 163315 pratyakSatvamado hetu0 ( zloka0 vA pratyakSa0 21) 1556 pratyakSapUrvakaM saMjJAkarma 206 / 19, 2074 pratyakSAderanutpattiH ( zlo0 vA* abhAva. 10) 79 / 14 pratyakSAnumAnopamAnazabdAH pramANani (nyA0 sU0 1 / 1 / 3) 4131 pratyakSeNAdhyavasito yaH (bodhicaryAvartAraH 10? tulanIyam ) : 36 / 24 pratyAyaka iti pratyayaM dRSTvA (zAbarabhASyam 1 / / 5) , 342126 pradIpaH sarvavidyAnAM (nyA0 bhA0 1 / 1 / 1) 1 // 22 prapAH pravartayitavyAH 327120 pramANato'rthapratipattau pravRttisAmarthyAdarthavat pramANam (nyA0 sU* bhA0 1111) Page #513 -------------------------------------------------------------------------- ________________ nyAyamaryAm pramANAmavisaMvAdakam 35/4 pramANasyAgauNatvAt "" (granthimaGgagranthasapAdakamatAnusAraM ___ sambhAvyate yat lokAyatasUtramidam ) 77 , 18 // pramANAntaradarzanam (bRhatI 1 / 1 / 2) 230 / 24 pramAtA pramANaM prameyaM pramitiriti catasRSu vidhAsu tattvaM pAri___ samApyate ( nyA. sa0 bhA0 1 / 1 / 1 ) prayatnenAnvicchanto na ced doSamavagacchema" (zAbarabhA. 1 / 15) 246 / 20 prayAjazeSeNa havIMSya bhaghArayati ( mI0 sU0 4 / 1 / 14) 70 / 2..3 prasaktapratiSedhe'nyAtrAprasaGgAcchiSyamANe sampratyayaH 6324 prasiddhasAdhAt sAdhyasAdhanamupamAnam (nyA0 sU0 1 / 1 / 6) / 4.18 209 / 4 prAguccAraNAdanupalabdheH (nyA sUH 2 / 2 / 18) 324/4 prAgbhAgo yaH surASTrANAM mAlavAnAM sa dakSiNaH / prAgbhAgaH punareteSAM teSAmuttarataH sthitaH / / (zlo. vA0 zabdanityatA 163-164) 204 / 16 prAjApatyaM zatakRSNalaM caruM nirvadAyuSkAmaH 375/18 prAjApatyamajaM tUparamAlabheta 405/9 prAjApatyAM tu kRtveSTim (bRhatI 71 ) 374 / 21 prApakaM pramANam 39 / 25 prApaNazaktiH prAmANyam (dharmottarapra0 pR0 16, ratnakIrtinibandhaH, pR0 90, pra. vA0 bhA0 pR0 22) 35.9 prApya gANDIvadhanvAnaM viddhi kaurava tAn striyaH 390120 phalamAtra yo nirdezAta (mI0 sa0 4 / 3 / 18) 408/5 phalati yadi na sarvaM tat kadAcit tadeva dhruvamaparamabhuktaM karma zAstrIyamAste 36217, 3976 phalAMze bhAvanAyAzca pratyayo na vidhAyakaH ( zlo0 vA0 2 sa0 2 zlo0 222) 426 / 3-4 bavaraH prAvAhaNirakAmayata (tai0 saM0 7 / 1 / 10) 332 / 17 bahirdevasadanaM dAmi ( mai0 saM0 1 / 1 / 2) 57 / 15, 410 / 22 Page #514 -------------------------------------------------------------------------- ________________ pariziSTam 2 31114 pAya / sa nyAyo nAnubhUtaM tyaktavyam 378 / 6 buddhikarmaNI api hi pratyabhijJAyete te'pi nitye prApnutaH buddhirupalabdhi""(nyA. sU0 1 / 1 / 15) 218/23 buddhInAmapi caitanyaM ( zlo0 vA0 zabda0 404) 308 / 15 buddhyArUDhatvavarNanAt (pra0 vA0 svopajJavRttau pR. 2 uddhRtam) 507 bRhatpRSThaM bhavati rathantara pRSThaM bhavati 374 / 14 . . brahmaNe tvA prANAya juSTaM nirvapAmi (kAThakazatAdhyayane ) 363 / 21-25 brahmavarcasakAmasya kArya viprasya paJcame / (manu0 2 / 37) 393117 brahmavAdino vadanti purA vA (kAThakazatAdhyayane) 3636-364 / 1 brahma ha vA idamagra AsIt (gopathabrAhmaNa pUrva pra0 1, pR0 2,4) 366 / 20-3672 bhama dhammia vIsatthI (gAthAsapta0 2 / 75) 76 / 6, 22 bhinnAnumAnAdupame muktA"..." (zlo0 vA0 upa0 52 ) 214/10 bhUyo'vayavasAmAnya......(zlo0 vA. upa0 ) 212 / 16 bhrama dhArmika vizrabdhaH 76 / 24 bhrAnteranubhavAd vApi (tantravA0 1 / 3 / 2) 3867 bhRgvaGgirovidA saMskRto'nyAn...... 3675 maNipradIpaprabhayoH (pra0 vA0 2 / 57) 36 / 20 mAtA ca bhaginI caiva tathAnyA yA svagotrajA / gamyA'parA tvagamyeti nAtha evaM kilAbravIt / / 381 / 24 mASAneva mahyaM pacata 408021 munayo vAtarazanA (RgvedaH 10 / 136 / 2) 38715 madhyame paya Ahutayo ..... (zatapatha0 11 / 3 / 8) 358 / 2-5 mana evAkSaramUrdhvamudagAt " (gopathabrA0 1 / 1) 367 / 24-26 mantrAyurvedaprAmANyavacca tatprAmANyamAptaprAmANyAt (nyA0 sU0 2 / 1 / 68) 350 / 21, 3566 manvAdicodanAnyAyaH sa yadyapi na vidyate 385/25 mamatvadRSTimAtreNa 181 / 17 mukhe zabdamupalabhAmahe bhUmAvartham 338 / 23 mukhe hi zabdamupalabhAmahe 223 / 22 Page #515 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm mudhaiSAM bahumAno'yam (zlo0 vA0 zabdanityatA 132) 317121 mRddaNDacakrasatrAdi...."tUtpannamapekSate 233118 medasA tarpayed devAn (yAjJavalkyasmR0 1 / 44) 366 / 13 maitrAvaruNaH praiSyati cAnu cAha 131121 yaH kazcit kasyaciddhoM (manu0 1 / 7) 387110 yaH prAgajanako buddhe (pra. vini0 42) 141 / 16 yacca kAlAntare phalasyAnyat pratyakSa kAraNamasti ... (zAbarabhASyam 1 / 15) 392 / 18 yajamAnaH prastaraH 402 / 7, 407 / 10 yajjAtIyaiH pramANaistu 162 / 4 yajJArvANaM vai kAmyA iSTayaH (taitti0 saM0 2 / 4 / 6 / 1) 36315 yajJena yajJamayajanta devAstAni dharmANi prathamAnyAsan / 3998 yajJe yadanaJca tejasApyAyayati (gopatha0) 364 / 5 'yatkAlaM hi mardanaM tatkAlaM hi mardanasukham' 309 / 16 36311 yatnena bhojayet (manu0 2 / 145) 355 / 14, 368 / 14 yatra ca duSTaM karaNaM (zAbarabhA0 1 / 1 / 5) 237 / 15 yatra tenaiva dhUmena".. sAmAnyatodRSTam (tula0 zlo0 vA0 anu0 140-143) 166 / 21-22 yatra prANivadho dharmastvadharmastatra kiidRshH| 384/7 yatrAnyA oSadhayo mlAyante tatraite modamAnAstiSThanti . (zAbaramA0 1 / 3 / 4 / 9) 414 / 25 yatrApi syAt paricchedaH (zlo0 vA.) 33 / 14 yatrApyatizayo dRSTaH (zlo0 vA. codanA0 114) 157 / 10 yatrApyanumitAlliGgAda (zlo0 vA0 anumAna0 171 ). 1864 yatrArthaH zando vA tamarthamupasarjanIkRtasvArthoM (dhvanyA0 1 / 13) 76 / 16 yayA gaurevaM gavaya ityupamAne prayukte (nyA0 bhA0 1 / 1 / 6) 206 / 25 yathAdhyavasAyamatattvAd ..(pra0 vA. svopajJavR0 pR. 32) / 3713 yathAdhyavasitaprApakaJca pramANam / 362 yathAphalasya hetUnA (pra0 vA0 2 / 309) 111 / 23 yathArtha eva pramANoddazaH (nyA0 sa0 bhA0) 19 / 11 yathA vA darpaNaH svaccho (zlo0 vA0 zabdani0 406) 308 / 19 Page #516 -------------------------------------------------------------------------- ________________ pariziSTam 2 yathA vizuddhakAzaM (bRhadAra0 bhA0 vA0 3 |5|43) yathA hi svapnadRSTo'rthaH yadagnaye ca prajApataye ca sAyaM juhoti yadanyarUpaM hi bahirvadavabhAsate (AlambanaparIkSA 6 ) 149 / 23 266 / 22 402/20 254|1 yadA jJAnaM pramANaM tadA hAnAdibuddhayaH phalam (nyA0sU0 bhA0 1 / 1 / 3) 113 / 7 yadA jJAnaM vRttistadA hAnopAdAnopekSA buddhayaH pramitiriti (nyA0 sU0 bhA0 1|1| 3 ) dAbhAsaM prameyaM tat (pra0 samu0 1110 ) yadi Rkta ArtimAcched (atharvavedaH ) yadi tvavazyaM vaktavya . ( zloka0 vA0 zabdAdhi0 150 ) yadi brAhmaNo yajeta bArhaspatyaM madhye (mai0 saM0 4/4/9) yadi varSet tAvatyeveSTiM samApayed yadutpattau yatsantAna nivRttiH (pra0vA0 bhA078) yacA hautraM kriyate yad Rco'dhIte ghRtakulyA bhavanti yadetat trayyai vidyAyai zukram (zatapatha0 11 / 4 / 14) yad vA vakturabhAvena na syurdASA nirAzrayAH yavamayazvaruH yasmin prItiH puruSasya N khAdiH sruvo bhavati ... yasya jJAnamayaM tapaH ( mI0 sU0 4 |1| 2) guNasya hi bhAvAd (tu0 nyA0 vA0 22/12) 106/2,19 11313 * 368 / 06 317/12 344|17 394|11 25 / 19 361 / 14-362 / 2 411 / 23-24. 364/25 267/8 414/8 384/20 409/17 171 / 20-21, 26 355/21 150/18, 151 / 17 67 / 1,24 69 / 18 yasya yatra yadabhUtiH ( zlo0 vA0 abhAva0 13 ) vastvantarAbhAvo ( zlo0 vA0 arthA * 40 ) yasyobhayaM habirArtimAcchet ( tai0 brA0 3 / 7 / 1 / 7 ) yAM janA abhinandanti rAtriM dhenumivAyatIm (atharvavedaH 3 | 10) 56 / 21,372/19 yAdRgiti (prA0 1 / 13) 275/5 yAvajjIvaM sukhaM jIvet ( bArhaspatyamatam ) 3883 yAvaddhIndriyasambaddhaM tat pratyakSamiti sthitam ( zlo0 vA0 upa0 9 ) 37 Page #517 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm yena kena ca yajetApi davihomenApahatapApmaiva bhavati 42625 ye'pi cAtizayA dRSTA 157 / 13 yeSAmanavagatotpattInAm (zAbarabhA0 1 / 1 / 6 / 21) 272 / 13, 20.25 ye'sya pratyaJco razmayastA (chAndogyopani0 3 / 3) 357115 yairuktA tatra vaidharmya (zlo. vA0 zabda0 17) / 225/22 yogasiddhirvArthasyotpattiyogitvAt (mI0 sa0 4 / 3 / 10 / 27) 362 / 25 yo brAhmaNAyAvagUret taM zatena yAtayAt (tai0 saM0 2 / 6 / 10 / 2) 405 / 20 yo yasya dezakAlAbhyAM (zlo0 vA0 anu0 5) 273 / 22 yo vRSTikAmaH sa saubhareNa stuvIta, yadi kAmayeta varSet parjanyaH ( tANDayabrA0 8 / 8 / 18) 396 / 13,23 yo hi barhiSi rajataM dadAti purA asya saMvatsarAd gRhe rodanaM bhavati 405 / 8 rajataM gRhyamANaM hi cirasthAyIti gRhyate 34 / 25, 36 / 10, 161 / 16 rAjA rAjasayena svArAjyakAmo yajeta 344 / 11 rAjA svArAjyakAmo vAjapeyena yajeta 42111 rAjJAmAdeSvRtvameva hartRtvam 38 / 16 rAjJo balArthinaH SaSThe ( manu0 2 / 37) 393 / 24 rodhopaghAtasAdRzyebhyo" (nyA0 sa0 2 / 1 / 37) 19222 raudraM caruM nirvapet 329 / 22 liGgaliGgidhiyorevaM (pra0 vA0 2 / 82) 36 / 22 lohitoSNISA RtvijaH pracaranti 131 / 8 vakSyate jaiminizcAha tasya lipsArthalakSaNA ( zlo0 vA. codanA0 sU0 223) 426416 varNAzramAzca svakarmaniSThAH "(brahmasU0 zAGkarabhA0 3 / 18 ) 395/4 vartamAnAbhAvaH patataH patitavyapatitakAlopapatteH __ (nyA0 sU 0 2 / 1 / 39 ) 203 / 22 varhiSi rajataM na deyam 4.57 vasante brAhmaNo'gnInAdadhIta 2038 vastutvAttu guNaiH ( zlo0 vA0 codanA0 39). 23227 'vastubhedaprasiddhasya' (pra0 vA0 1 / 14) 274/9 vAkacchastraM brAhmaNasya manu0 11 / 33 . 358 / 26 Page #518 -------------------------------------------------------------------------- ________________ pariziSTam 2 'vAcArambhaNaM nAmadheyaM vikAro mRtti tyeva satyam' ( chAndogyopa0 6 / 114 ) vAcA nirUpanityayA ( zAbarabhA0 1|1| 7 | 23 ) vAyavyaM zvetamAlabheta bhUtikAmaH ( tai0 sa0 2 / 1 / 1) vAyupaSTha devatA vahI upA vAridastRptimApnoti sukhamakSayamannadaH vikalpayonayaH zabdA '' vijJAnaghana evaitebhyAM bhUtebhyaH vijJAnAdibhAve vA tadapratiSedhaH (vedAntasU 2 2 44, (bauddhAnAM kArikeyam ) vidhistutyoH sadAvRttiH samAnaviSayeSyate / viniyoktrI zrutiryatra tu0 zAbarabhA0 3 / 3 / 7 / 14) viniyoktrI zrutistAvat ( vA0 3 / 3 / 14) vibhASAvyoH (aSTAdhyA0 3 | 1049 ) 'vizeSaNaM vizeSyazca' (pra0 vA0 2 / 145) vizeSe'nugamAbhAvAd (karNagomi0 pR0 26 ) vizvajitA yajeta (tANDya brA0 19 / 4/5 ) vizvatazcakSuruta vizvatomukhaH ( tai0 A0 10) vispaSTamiSTametacca (zlo vA0 anu0 8) visradhArAmRtaJcaiva medorudhirameva ca / pavitraM bhairave tantre sAdhakAnAM na saMzayaH / / vRttistu sannikarSo jJAnaM vA (nyA0 sU0 bhA0 1 / 113 ) ( dharmakIrtiH) , vedaprAmANyaM jAtivAdAvalepastIrthe vedasyAdhyayanaM sarvam vedaivAsau mayaitatkartavyamupAyaM tu na veda vedAMzcaike sannikarSaM puruSAkhyA ( mI0 sU0 1|1|8|27) vedAnadhItya vedau vA (manu0 ) vaise kaTe prAjApatyA saJcinoti vyatiSaktato'vagatervyatiSaGgasya ( bRhatI0 1|1|1) vyavahitAzca (aSTAdhyAyI 12 / 4482 ) vrIhIn avahanti 148 / 20 304/22 325/19 403|16 403 / 16 41418 397 / 1 229/9 387|14 405/2 56 / 18 57/2 221 / 22 1428 177/12, 183 / 10 59/26 280/1 273|19 380 | 24 106 / 18 381116-22 327/20 426|15 *337/25; 359/25 368/4 41418 227/23 280/16 56 / 27, 402 / 21 39 Page #519 -------------------------------------------------------------------------- ________________ . nyAyamaJjaryAm vrIhan prokSati zatakRSNalaM caruM prAjApatyamAyuskAmo nirvapet zanno devIrabhISTaye (atharvavedaH) 40311 385 / 24 32719, 330124, 359 / 14 133 / 26, 3456 239 / 11 384 / 26 349 / 3 268 / 26 371 / 24, 373 / 25 73 / 27 410111 410 / 14 401213, 4073 39018-11 zabdavRddhAbhidheyAstu (zlo0 vA sambandhAkSepaH 140) zande doSodbhavaH (zlo0 vA. sU0 2 / 62) zayAnA bhuJjate yavanAH (mahAbhASyam) zaradyudriktapittasya jvarAya dadhi kalpate zastrauSadhAdisambandhAt (pra* vA0 1 / 24) zucilA kartavyam zundhadhvaM daivyAya karmaNe (tai0 saM0 1 / 1 / 3 / 1) zRNotu grAvANaH zRNyeva jarpharI tupharI tu zobhate'sya mukhaM ya evaM veda zyAmo vA asyAhutimabhyavaharati ... zyenenAbhicaran yajeta. zrAmaNyamamalo mArgaH zrutIratharvAGgirasIH kuryAdityabhicArayan / (manu0 11 / 33) . zrotuzca pratipannatvaM (zlo0 vA sambandhAkSepa 0 140) zrotrazabdaH prasiddho'yaM (zlo* vA0 zabdanityatA 137) zvayateraH (aSTAdhyAyI 7 / 4 / 18) patriMzadAndakaM ..... (manu0 3 / 1) . SaNNAmAzritatvamanyatra nityadravyebhyaH / (prazastapA. sAdhAryapraka0) SATtriMzadAbdikaM carya (manu0 2 / 145) saMkhyAbhAvAt (mI0 sU0 11 / 6 / 20) saMkhyAyuktaM kratoH prakaraNAt (mI0 sU0 3 / 3 / 12 / 32) saMjJitvaM kevalaM param (zlo. vA. pratyakSa0 175) saM te vAyurvAtena gacchatA saM yajatrairaGgAni samAziSA yajJapatiH (maitrA0 saM0 112:15) saMyogAntaM karmeti nyAyAt 38.4 / 14 387 / 25 3589 345/10 317/23 221022 3683 3.1122 355/12 31315 360 / 21 1241 264 / 21, 331116 197/11 Page #520 -------------------------------------------------------------------------- ________________ pariziSTam 2 .. . saMzayAtmA vinazyati (gItA 4 / 40) saMskAravyatirikte ca (zlo0 vA. zabdani0 136) 317 / 22 sa etAmiSTimapazyat..."(tai0 saM0 71 / 10) 332 / 21 sa eva cobhayAtmAyaM (zlo0 vA0 anu0 24) 190 / 24 sa eSa yajJAyudhI yajamAno'jasA svarga lokaM yAti (zAbarabhA0 111 / 5) 228 / 18, 3904 sa eSa vAva prathamo yajJAnAM (nyA0 bhA0 2 / 1 / 64) 33118 saktUn juhoti saGketasmaraNopAyaM (pra0 vA0 2 / 174) 142112 * satyakAmaH satyasaGkalpaH . 283 / 10 satsamprayoge puruSasyendriyANAM (mI0 sU0) 153 / 2, 155 / 2 samyagarthe hi saMzabdo (zlo0 vA. pratyakSa0 38) 153 / 16 sadasatI tattvam (nyA0 bhA0 1 / / 1) 93 / 17, 20 sadRzakSaNasantateradRSTAntarAlAyAH ..... (tu. pra. vA. bhA0 203) (pra0 vA0 svopajJa0 24) 37 / 24 sadRzapratyayahetutvameva sAdRzyam / ( bRhatI 1 / 1 / 5) 2226 sa dvividho dRSTAdRSTArthatvAt ( nyA. sU0 1 / 1 / 8 ) 35020 santAnAdhyavasAyajananameva prApakatvam / (dharmottarapra0 pR0 27) 35 / 12 saptamyaiva hi labhyeta (zlo vA pratyakSa0 37 ) 153 / 24 sabhAgahetuH sadRzAH (abhidharmako0 2152). 25/16 samAnaviSayatve ca jAyate sadRzI matiH / 465 samidho yajati (zatapatha0 2 / 6 / 1 / 1) 58 / 16,.68 / 19 : samIhA pravRttirityucyate sAmarthya punarasyAH phalenAbhisambandhaH / (nyA0 bhA0 1 / 1 / 1) samudrAd vahnirutthitaH 337 / 19 sameSu karmayuktaM syAt (mI0 sU 0 2 / 2 / 12 / 27 ) 418/10 sambaddhaM vartamAnaJca gRhyate cakSurAdinA 161 / 14 sambandhastripramANakaH (zlo* vA * sambandhAkSepaH 141-142). 13319 3458 246 / 1..... Page #521 -------------------------------------------------------------------------- ________________ nyAsamaJjAm 154/1 42719 sambhavamAtranirasanIyazcAbhAvo nAzaGikatasiddhimapekSate 377125 sambhavAd vedayogasyaH / 37818 samyagartho hi saMzabdo" ( zlo0 vA. pratyakSa0 38 ) .... sarva karmAkhilaM pArtha: ( gItA 6 / 3) sarva evAyamanumAnAnumeyavyavahAro (pra0vA svoSajJavRttau kasyaciduktiH, pR0 2) 5021-25 sarvajitA yajeta . 404 / 15 sarvajitA vai devAH samayajan sarvasyAptyai" (nyA bhA0 2 / 1664) ___ uddhRtamidam ) : 331117 sarvajitA vai devAH sarvamayajan sarvasyAptyai sarvasya jityai sarva- . __ mevaitena sarva jayati .. 40416 sarvatra yaugapadyAt ( bhI0 sU. 0 1 / 1 / 6 / 19) 31333 sarvatra vizeSyapravaNaiva matiH, 131 / 12 sarvadA cApi puruSAH prAyeNAnRtavAdinaH (zlo0 vA. codanA0 144 ) 377117 sarvasyaiva hi zAstrasya....( zlo0 vA0 zlo0 12) .. sarvasvAreNa maraNakAmo yajeta sarvo'nirdhAritaH pUrvaH.. savyApArapratItatvAt (pra0 samu0 1 / 9) 11111 savyApAramivAbhAti (pra0 vA0 2 / 308) 25 / 8, 26 sAMvyavahArikasyaitatpramANasya lakSaNam (pra0 vA. manovR0 17) 379 sAkAGkSAvayava bhede ( vAkyapadIyam 214) 59 / 16 sAdRzyamiti sAdRzyam (bRhatI 12115). 21223 sA dezasyAgniyuktasya (zlo. pA0 anu0 47) 222 / 10 sAdhyasAdhAt taddharmabhASI ( nyA0 sa0 1 / 1 / 36 ) 172 / 18 sApekSatvaM ghaTasyApitatsiddhezcakSurAdivat / 233 / 21-24 sApekSamasamarthaM bhavati / 14 / 11 sAmAnyavacce sAdRzyam (zlo0 vA. upa0 35) 72 . 197) 11/25 385/23 175/21 Page #522 -------------------------------------------------------------------------- ________________ pariziSTam 2 . siddha yAdRgadhiSThAtR (pra0 vA0 1 / 13) rA . siddhe zabdArthasambandhe lokato'rthaprayukte" (aSTA0 vArtikam 1 / 1 / 1) 281 / 26 ko sItAsamAgamAsahyAd ..... 337116 surAgrahaM gRhNAti 38 25., . sUrya cakSugamayatAd dizaH zrotram / .318 / 4 / / sUrya te cakSurgamayatAd ... 31TA22 saiSA vidyA trayI tapati ( nArAyaNopani0 a0 14) 355 / 11 / / so'paH spRSTvA tAsu svAM chAyAmapazpat / (gopathabrA* pUrva pra0 1) 366 / 25-367 somarAjyupayoge samAH sahasrajIvyate 348 / 10 so'yamAbhAgako loke ( tantravA0 1 / 3 / 3) 373 / 3 so'rodId yadarodIt tadradrasya rudratvam / (tai0 saM0 1 / 5 / 1) prajApatirAtmano vapAmudakhidat / tAmagnau prAgRhNAt / tato'jastUpara udagAt / devA vai devayajanamadhyavasAya dizo na prAjAnan / 400 / 18-20, 402 / 9 mo'rtho vijJAnarUpatvAt tatpratyayatayApi vA (AlambanaparIkSA 6) 254 / 21 / saurya caLaM nivapet brahmavarcasakAmaH ( tai0 saM0 2 / 3 / 2 / 3) 60119, 214 // 3 stutinindApradhAneSu (vAkyapa0 21247) 78 / 20 stenaM mano'nRtavAdinI vAk 401 / 3, 406 / 14 smRtyanumAnAgamasaMzaya... (nyA. sU * bhA0 1 / 1 / 15) 138 / 15 syonaM te sadanaM kRNomi ghRtasya dhArayA suzevaM (tai0 brA0 3 / 75) 72 / 20, 7317 svataH sarvapramANAnAM (zlo0 vA0 sU 0 2 / 76) 236 / 26 svarUpantu tadeveti (zlo0 vA0 zabdani0 412 ) 309 / 24 svarUpamAtraM dRSTvApi (zlo0 vA0 abhAva0 28) 84/7 svarUpeNa yathA vahniH (zlo0 vA0 zabdani0 405) 308 / 17 svargakAmo yajeta 70 / 25. svAdhyAyena vrataiomai ..." (manu0 228) 4275 svAdhyAyo'dhyetavyaH (tai0 A0 2 / 15 / 1) 411 / 12, 20 harItakyApi nodbhUtavAtakuSThe virecyate 349/2 Page #523 -------------------------------------------------------------------------- ________________ * nyAyamaJjAm harttavyaM prati rAzAmAzAdAnameva hartRtvam 35/8 hastasparzAdinAndhena (vAkyapadIye) 17945 hiraNyaM nidhAya cetavyam 4016 hiraNyaM haste bhavatyatha gRhanti 406 / 22 hutvA vapAmevAgre'bhidhArayanti (nyA bhA0 2 / 1 / 64 ta uddhRtaH) 331 / 20 hetunA yaH samagreNa (pra0 vA0 3 / 6) 188 / 20121, 190113 zastanoccAritastasmAd (zlo0 vA0 zabdani0 ,416) ... 324 / 18 aan Page #524 -------------------------------------------------------------------------- ________________ 24610 3304 263 / 24 258412 12019 841 3.216 662 171119 212 / 3-4 pariziSTam 3 sarasoktisaGgraharUpam akRtAstrAH akSudrakatheyaM prastutA ajJaH ko'pi nAma mImAMsakaH ata eva tatpRSThabhAviparAmarzavAdino varaM satyavAcaH atikelinA atiprasaGgacodanA dhunoti ativyAmUDhabhASitam atyantamatrabhavatAmanAryajanocitaM ceSTitam atyantAnabhijJasya codyam atrabhavataivAtmanaH pratikUlamabhihitam athavA nedRzI carcA kavibhiH saha zobhate / vidvAMso'pi vimuhyanti vAkyArthagahane'dhvani // anabhijJo bhavAn anabhijJo'si bAlaka anarthajA hi nirdagdhapitrAdI bhavati smRtiH anayaiva dhiyA sAdho carasva zaradAM zatam anekadharmavisaravizeSitavapuSi (dharmiNi) apavargapuradvArapravezamalabhamAnAH apratItijJo devAnAmpriyaH abalAbAlagopAlahAlikapramukhA api abhakSitamapi viSaM kathaM na hanyAt abhinavapadArthasargaprajApateH abhimAnodhurAM kandharAmudvahanti abhUmijJoktireSA abhUmiriyam asarvajJAnAm amunAtmano jaDamatitvamuktaM bhavet amRteneva saMsiktAzcandaneneva carcitAH / candrAMzubhirivoddhRSTA kAlidAsasya sUktayaH // 783 249 / 16 586 260115 27816 5119 284 / 14 255413 179 / 13 61 / 26 . 2643 9 / 13 37013 55/20 1028 - 332 / 11 Page #525 -------------------------------------------------------------------------- ________________ nyAyamaJjayAm ayi mUDha 25114 aviditatArkikaparispandasya vyAhRtam 324117 aviditasaugatakRtAntAnAm 415 aviralajaladharadhArAprabandhabaddhAndhakAranivahe... 21415 ayameva hi te kAlaH puurvmaasiidnaagtH| avazyambhAvinaM nAzaM viduH sampratyupasthitam / / 204 / 26 arthasUcanAcAturyamahAryeSu sUtreSu 42114 alaM kSudacothairIdRzaiH 38218 alaM sarasvatIkSodena 346 / 19 asaMvedyamAnajJAnakanthAkalpanena 1067-8 asthAne kaNThazoSa AyuSmatAnubhUtaH 262 / 20 asthAne kliSTA bhavantaH 3057 asmat pitAmaha eva grAmakAmaH sAGgrahaNIM kRtavAn / sa iSTisamAptisamanantarameva gauramUlakaM graammvaap| 391 / 15 asmin avasare jJAnavAdagarbhacodyovibhAvayiSayA 115 / 9 alamalIkoktivikalpakalApanirmathanoditadurAmodAsvAdanena 24-12 alamupahAsena 3311 alIkavidagdhaviracitavikalavakravacanavimardaina 95 / 24 astramAyuSmatA jJAtaM viSayastu na lakSitaH 345/20 aho tava saralamatitvam 267 / 21 aho naiyAyiko bhavAn 1267 aho rasamArUDho bhaTTaH 3062 aho lokavat sa zraddadhAno mahAnubhAvaH / 122 / 10 aho bata ime kebhyo bibhyataH zrotriyAH paraM kimapi vaiklbymupaagtaaH| 28 / 9-10 aho sarvAstikadhuryeNa vedaprAmANyaM sAdhitaM naiyAyikena . 330 / 27 AH kimiti sadasadvivekavikalazAkaTikAdipravAdavipralabdha evaM bhrAmyasi 32816 AH kuNDazekhara ! kathamasakRdabhihitamapi na budhyase 256 / 1 . AH kumate ! .. 250 / 24 ... AkaNThAnaddhanIrandhracarmAvRtamukhoditaH . 3205 AkArastu tasya ( mahAjanasya ) kIdRzama : puruSa-: lakSaNAni gaNayituM na jAnImaH 380 / 21-38122 11 Page #526 -------------------------------------------------------------------------- ________________ pariziSTam 3 . ADambaramAtram 6328 AdityaM pazyatu devAnAmpriyaH 2847 AyuSmatA ( mImAMsakena) .62 / 23 AyuSman 24416 AyuSmAn ... 228/9 AlajAlama 183115 AvartavartanAzAli ....... / 191 // 2-5 AhopuruSikAmAtrama, 317116: iyaM tAvadatighargharI kalpanA 29910 iyati viramya sthAtavyama 258 / 11 iha tu vitanyamAnamasmAkamavAntaravicAravAcAlatAmAviSkarotIti na prtnyte| 412 / 1 utkopanaiyAyikakaTAkSapAtabhotAmiha gahane hariNImiva 66 / 1 uccAvacakaviracitajaratpustakalikhitakAvyavat 328 / 19 ekasya ( atharvavedasya ) tataH ( vedacatuSTayAt ) pRthakkaraNaM vedanindAprAyazcittanirbhayadhiyAmeva cetasi parisphurati, na sAdhUnAma 3707 ekasyApi tAvadIzvarasya sAdhane paryAkUlatAM gatAH, kiM punaranantAnAma, -- 269 / 13 ekAdazAnupalabdhivadhUzuddhAntamadhye - . . .965 / etat kathamiva zapathamantareNa pratipadyamahi ... 3436. etat paramArjavam 421114 etadapi paramamAdhyasthyama 37014 evaMprAyasaMvittisamutprekSaNapaNDitaH 1017 eSa eva mArgo'nugantavyaH 4419. ka enaM dviSyAt kaNTakAbhAvamAlakSya padaM pathi nidhIyate kaNThazoSAya kevalam . . 946 kadAzAlambanametat 37/15 kasya caiSa paryanuyogaH 337 kA kathA bhavatAM mate 46 / 24 ka evamAha ? sahasrAkSaH? 267 / 15 Page #527 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm kaTuvipAkasya 12018 kanthAgranthanena 15/8. kazca nAma nikaTamupAyamupekSya dUraM gacchet ? 247 / 10 kazcAyamiyAn santrAsaH 28112 kazcit prAjJamAnI 24846 kAni punarAgamAni cetasi nidhAyaivaM vatsaH pRcchati 37119 kAmantu parvatAneSa vidadhAtu bhinattu vA ( IzvaraviSaye) 287 / 13 kAluSyamapanIyate 5115 kAzakusumarAzaya iva zaradi marudbhiratidUrAt samutsAyante duSTatArkikaH 249/9 kAzavasanI 41316 kiM naH prakupyasi ? 242117 kiM na zchannama 16 / 21, 83 / 11 kiM prauDhavAdibahumAnaparigraheNa 325 / 17 kiM viphalaiH pralApaiH 174 / 16 kimakSiNI nimIlya nAsse ? kasmAd dRSTaM viSayaM pazyasi ? 33 kimaparAddhamanena 28 / 15 kimanena zikhaNinA 108 / 18 kimayamadRSTamastake bhAra Aropyate ? 318 / 13 kimarthaM kaNThazoSo'yamiyAnAryeNa saMzritaH 38226 kimarthamayamIdRzaH kleza AdhIyate ? 110123 kimiti cauryavat tadarthAnuSThAnam 3817 kimiyad vedasarvasvaM yAvadasmanmukhe sthitam ? 38711 kimIzvaratayezvaro? - 27015 kimevaM sati svataHprAmANyaM siddhayati tava, mama vA parataH prAmANyamapahIyate? 2477 kiyAneSa saGkaTaH panthAH 13zara kilAtivikasita ..."svarAnukUlakAraNanizcayAt 236 / 13-16 kutarkakaNTakanikaraniruddhasaJcaramArgAbhAsaparibhrAntAH 108 kudarzanAbhyAsaH 137/2 kutarkalavaliptamukhanAstika 286.12 kumArasambhavatulyo'sau vedaH sampannaH 33026 Page #528 -------------------------------------------------------------------------- ________________ 26013 3136 235 / 20 200124 260123 236 / 12 261 / 14 25620 93 / 11 679 826 pariziSTam 3 . kuzakAzAlambanaprAyam kRtaM kAntasya tanvaGgayA trirApAGgavilokanam / caturAliGganaM gADhamaSTakRtvaM ca cumbanam // kRtakSaurasya nakSatraparIkSA kRtazca mahAn kaliH kRtazca zUlavidhvaMso na cAnaGgazca saGgataH / AtmA ca lAghavaM nItastacca kArya na sAdhitam // kRtodvAhastatra lagnaM parIkSate kRtyAsItAvat kva pracchAdayAmaH kSaNabhaGgavratavilopaH kSitidharakandarAdhikaraNaM dhUmam kSitidharAdhikaraNaparokSAzuzukSaNivadanIkSaNaviSayatA gatvA gatvApi tAn dezAn nAsya jAnAmi nAstitAm / kauzAmbyAstvayi niSkrAnte tatpravezAdizaGkayA // gambhIragajitA mbha . . gAyatA natyatA vApi japatA juhvatApi vaa| taccet kAryaM kRtam / govadhe vA kathaM teSAM dveSaH suspaSTavaidike granthajJo devAnAmpriyaH cakrakakrakacapAtaH cakravAkamithunastanI caJcvanacumbita .. stussaarknnkrkshaaH| candanaghanasArahAramahilA caladacalavipulavapuSAM ...... cAva kAstu varAkAH kasyaivaMvidhAsu goSThISu smRtipathamupayAnti / cetaHpramAthibhiralaM kuvikalpajAlaiH cauryamapIdaM na kathaJcana svArtha puSNAti 55 / 18 189 / 1 .-19 . 26318 . 386423 186 / / 2347 41335 203-204 33 / 12 188 / 15 2665 2416 257 Page #529 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm 0 , * 142 / 14 22846 11315 12012 174 / 6 4288 3192 25218 3177 382 / 10 3011 46 / 14 3166 chAtramanorathaviracitAH ( vikalpAH ) jIvikopAyabuddhayA jJAnAdvaitadalanaprasaGgena Dimbhakalahena DimbhahevAkasadRzam / / taccha tAM yadi na dhIH parikhidyate vaH tadatIva subhASitam tadidamapUrvaM kimapi nATakam iyamasmi kRtyAsItA saMvRtteti tadidamapUrvaM kimapi pANDityam tadupaghAtAya zAstramastraM prayujyate tadetadatisubhASitam tadetad vaJcanAmAtram tad vaJcanAmAtram tad viDambanArthaM tadabhidhAnam tadvyAkhyAnamAtrameva tantupaTalaparighaTitapaTAdyavayavi tapati lalATantape tapane "taraGgAkAradhAriSu yadvAridhijJAnam tapasvinAM naiyAyikAnAm taskaraiH pIDyamAne bAlakAdau....... tasyAH pANirayaM na komaladala tIvra prapAte patitA amI tejo'nyadeva nakSatrazazAGkazakalAdiSu te nitarAmRjavaH teSAM kutaH kauzalam tyajaina "durgraham tyajyatAmeSa prmaanndvitvdohdH| 2569 22113 1358 133 / 13 367 / 17 24625 31945 467 421112 249 / 10 12719 48 / 11 Page #530 -------------------------------------------------------------------------- ________________ 663 . 303115 18 / 13 11315 1289 17824 146 / 9, 148 / 9 . 322 1864 252 / 15 18 / 1 163 / 9 pariziSTam 3 tvadekazaraNAM bAlAmimAmutsRjya gacchataH / kathaM te tarkayiSyanti mukhamanyA api striyaH // darzayatyatimUDhatAm duHzikSitakutarkAzalezavAcAlitAnanAH durAcAraM nirbhatsyayiSyAmahe durAzayAH durAzA parimucyatAm durAzAmAtram durAzA zrotriyANAmapAkRtA durmatezcodyama durvidagdhavAcoyuktiriyama duSTatArkikoparacitakapaTadUSaNADambarasantrAsyamAnasaralamati duSTahetunikurumbazambaram drughaNabhagnakumbha dvaipAyano'pi ki dRSTo'bhavat pitRpitAmahaiH ? dhik pramAditvama nagnakSapaNakAcAryaprajJAcAturyacarcayA na ca jAne kasyaiSa paryanuyogaH na ca tvadicchyA vastusthitiviparivartate na ca yat tvaM na jAnAsi tadanyo'pi na jAnAtIti yuktama na cAsau ciramapi cintayitvA vizeSayituM zakyaH na cAsyopasthAnaM pazoriva rajjvA saMyamya Dhaukanama na ceyatopahasituM yuktam na tu vayamatropahAsapAtrama na tu zapathazaraNA eva nirudyamAsmahe na punaH padArthasthitiradRSTavazAd viparivartate na vA mImAMsakA ete svabhAryAmapi veshmtH| niHsArayitumicchanti svataHprAmANyatRSNayA // 262 / 22 / 328 / 13 / 260 / 21 302 / 4 366 / 12 278 / 4 333 / 13 2431 26110 331 / 1 261415 146 / 9 318 / 10-11 26546 Page #531 -------------------------------------------------------------------------- ________________ 52 ''''''vRthATATyA kartavyA na syAnmanvantarazatairapi na hi Atmambhariva yajamAno bhavati na hi girizikharamAruhya yad gRhyate tadapratyakSam nyAyamaJjaryAm na hi tava sakalalo hRdayAni pratyakSANi na hi duSTAni zAlibIjAni yavAGkura karaNakauzalamavalamveran na hi nabhastadAnImeva vRSTiriva nipatati putraH svahaste zatakRtvo dRzyamAne kecana vizeSAH parisphuranti nityo nAma padArthaH praNayakeliSvapi na viSahyate nipuNadarzI devAnAmpriyaH niranusandhAnasyAbhidhAnam, nirdagdhapitrAdi nizIthe rolambazyAmalAmbudaDambare nUtaneyaM vAcoyuktiH nedaM daivikaM vacanaM yadanatikramaNIyama, pakSmalAkSI lakSamabhiramayed vidyAdhara padakAmaH padmA modavidUradIpakavibhA parapurandhriparirambhasambhavaM sukham parapratyAyane puMsAM zaraNaM zapathoktayaH parvate prabalasamIraNollasitamahI ruhaskandhendhanaprabhavo ... khamaNDalamAkrAmat palAyanaprakAraH pazyatAM tArkikAnAm pAMsuprakSepaprayogaH pipIlikANDasaJcara'''parNakuTIrakaraNodyatAH pItaM prAbhAkarairyazaH 330 / 17 49 / 2 396 / 18 146 / 15 333 / 12 251/2 391|13 33 / 19 273 / 6 93 / 18 311 / 19 34/19 295/8 332/15 199 / 22 266 / 20 102 / 1 119 / 15 1467 274 / 12 37/11 304/6 279 // 17 174/1 254|18 Page #532 -------------------------------------------------------------------------- ________________ 53 pariziSTam 3 .. 331113 pItaM mImAMsakairyazaH prakaTarasAnuguNavikaTAkSararacanAcamatkAritasakalakavi- . kulA bANasya vAcaH 332 / 13 pracaladakAMzujalajJAne 319 prajJApramAdaH 12119 pratapati hutavaha" - anubhavapathamavatarataH 162 / 16 pratoti pRccha ki mayA ? 126 / 10 pratyazAstreNa hantavyaH, sa kathaM hanyate tvayA ? 1285 pratyuktA eva te tapasvinaH 373 / 10 pramANaM pRSTo'si tad brUhi 1151 pramAdenAmunA teSAM vayamapyadya lajjitAH 96 / 10 . prasaktAnuprasaktyAgatazAstrAntaragarbhakathAvistaraprastAvanayA 75 // 3 prasiddhizca parityaktA na cAbhAvaH parAkRtaH / * 68 / 15 upekSitazca bhASyArtha ityaho nayanapuNam // prAbhAkaraistu yazaH pItam 262 / 16 prAvRSeNyajaladharadhArAsAranilu Thita eva parvataikadeze parvatasya khaNDaH patitaH 272,273 phalguprAye 2256 phalguprAyamiva 192119 bRhaspatimatAnupravezaH 394 / 19 bauddhAH khalu vayaM loke sarvatra khyAtakIrtayaH / bhadanta kalahe 192 / 17 bhayAdiva dveSAdiva mohAdiva sAnukampamiva vedamucyate 3698 bhavatu kAmaM hRdayotkampaH 384 / 3 bhavadbhirutsRSTaH panthAH ( mImAMsakaiH) 21515 bhavAdRzAH svayamanavabudhyamAnA evaM budhynte| 315 / 19 bhavAn anena vartmanA avatarantaM zabdAdhyAsaM na pazyatIti ko'yaM vyAmohaH? 128 / 10,11 Page #533 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm bhavet samAdezatvaM himavadvindhyayorapi ? 316 / 10 bhAraH kathamayaM voDhaM"..."pAryate pAyata 46 / 22 bhikSoH 274 / 17 bhIro ! kiM jAtaM svapne ? 255118 bho bhagavantaH sabhyAH kvedaM dRSTaM kva vA zrutaM loke ? 330 / 20 bho mahAtman ! 2432 bhoH zrotriya ! 259 / 20 bhoH sAdho! 45/3 bho sAdho ! cakSurevainaM grahoSyatIti kathaM na brUSe ? 126 / 6 . matirmohavilasitam 48 / 22 madreSvabhivyakto gozabda: kazmIreSu zrUyate 296 / 10, 322 / 25 madhu pazyasi durbuddhe prapAtaM naiva pazyasi ? 12811 manunA kimaparAddham ? . 371415 . mahAtmanAM pramAdo'pi marSaNIyo hi maadRshaiH| 9818 mahAnase kumbhadAsI phUtkAramAruta...""kRzaprAyaprakRtirupalabdhaH 274 / 11 mahAn vyAmohaH 330 / 25 mahAbhAga ! 168 / 10 mithyaiva visphUjitam 102 / 4 mImAMsakA yazaH pibantu payo vA pibantu buddhijADyApanayanAya brAhmoghRtaM vA pibantu muNDitazironakSatrAnveSaNa 24511 mUDhataraH mRtyorduHkhAdapakrAntaH puna: kenaisshnyte| 294/5. .. yathA pAdapaM chettumanasA parazurudyamyate tathA pAdukAdyapi .udyamyeta yadapyudita muddAma...... .. 314 / 20 yadebhyaH satyamAbhAti sabhyaustadavalambyatAm 135 / 6 332 // 3 113 / 1 Page #534 -------------------------------------------------------------------------- ________________ * 55 pariziSTam 3 yad bhavati caiva gatyA rAjapathenaiva tad bhavatu , 265 / 11 yadyubhayordoSo na tedaikazyodyo bhavati 145/18 yad vaktavyaM tatraiva zroSyasi 259 / 10 yA tatra vArtA saiva ihApi bhaviSyati 667 yAdRzo yakSo balirapyasya tAdRzaH 85/21 yAvat kuTilitaM ceto na teSAM viTatArkikaiH 184413 racanAmAtrameva tulyaM vedasya kumArasambhavena 33111 ye tu pratyakSato vizvaM pazyanti hi bhavAdRzAH / kiM divyacakSuSAmeSAmanumAnaprayojanam // 178/5 racanAsAmyamohitAH 33212 rathyApuruSAdivacasi 2186 rAjyamiva mantriparavazamaizvaryaM kvopayujyate ? 270 / 12 re mImAMsaka ! 103 / 22 re mUDha ! 93120 romaharSadantavINAdi 866 lokAH syulikhitA iva nizcalAH 17916 lokAyatadarzane pramANabhUte sati svasti sarvAgamebhyaH 3.7116 loke dveSyA hi bahubhASiNaH 204 / 21 vayaM kRzamatayaH vayantu karNAze zabdamupalabhAmahe 223 / 22 vAcoyuktitve vaidiko yo'nuvaadH| nyAye prayukte kiMphalastatprayogaH // vAlizacodyam ................ 201126 vikalpamAtrazabdArthaparikalpanapaNDitAH // 887 vidUradeze vyavasthitasthUlajvAlAvalIjaTilajvalanagatabhAsvararUpopalambhAnuvartitadgatoSNasparzajJAnavat 8018 vinihitasalilAvasikta "seyamAbhyAsikI pravRttiH .... 235/21 24312 3257 Page #535 -------------------------------------------------------------------------- ________________ 56 viparyayAt samuttIrNa iti sAdhu sahAmahe / pramANAta bahibhUtaM vikalpaM na sahAmahe // virahoddIpitoddAma... vivAhe kaGkaNabandhana vizramya sthAtavyam viSame pathi vartate visphArite cakSuSi nirIkSAmahe vRthATATyAmAtram nyAyamaJjaryAm vedaprAmANyasiddhayarthamitthametAH kathAH kRtAH / na tu mImAMsakakhyAti prApto'smItyabhimAnataH // vedamUlatve dveSo vedavidAM kathaM gatvA ta evaM pRcchyantAm vedA na paThitAstu tvAdRzaiH kuNThabuddhibhiH (naM hi ) bedhasApi vipakSaH pakSIkartuM zakyaH vaiNDikavAsa vyAdhyabhAvaparicchedAd bhaiSajya vinivartanam zapathazaraNA eva zrotriyA: * zabda nityatvasamarthanatRSAturaH / jaGgamaM sthAvarazca aiva sakalaM pAtumicchasi // zarIrameva zuddhodanasyApatyaM nAtmA zAkyairiva bhavadbhiH zikSitAH smaH zizucodyametat zaivAlakezI zaucAcamanamajjanAmarapitRtarpaNapaTakSAlanazramatApanodanavinodanAdyanekaprakAranIraparyAlocanaprabandhaH zauddhodanegR hai zyAmalAM dhiyam zyAmAkalatAlasyopadezino mAtarizvAnaH 147/22 136 18 375|24 83 / 17 228/5 8014 154|11 419/4 306 / 21 332 / 1 276 = 388/2 93 / 6 266/19 316 / 1 385 / 18 29422 156/27 245 / 8 4135 246 / 13 98 / 13 208/6 320114 Page #536 -------------------------------------------------------------------------- ________________ pariziSTam 3 257/19 67/8 277 / 20 165 / 21 166 / 16 334 / 12 13011 133314 2394 319 / 13 158112 857 502 273 / 9 zrutamidaM yad atrabhavadbhirdharmakItigRhAdAhRtam zrutArthApattirapi varAkI SaNDhAdiva putrajananam SaNDhAnunayadohadaH SaNDAnunayamArgaNam sakalalokapadArthavyavahAriNo hi mImAMsakAH saGkaTaH panthAH saGkaTaH panthA iti tadaviditanaiyAyikadarzanasyaiva codyam saGakalpyamAnakuzaGkAcamana satyaM vadata dRSTaM vA zrutaM vA kvacidIdRzam satyaM sAhasametat te mama vA santamase saliladhArAvisarasikta sarva kaitavam sarvApalApalampaTAH sarvAzca saugtmnHsucirprruuddhaaH| bhagnAH pramANaviSayadvayasiddhivAJchAH / / savikalpapratyakSamayAH prANAH . sAdhu smRtam sAndratamatamaHpaGka.... sAmarthyamaskhalitaM dadhAti sAmarthyavivekazUnyamatibhiH ( nAstikaiH ) subhASitamidam suvate zAlayo duSTA na yadyapi yavAGkuram setubhaGgahimavilayanAdinA seyamidAnImeva sAdhvI dUSitA saiveyaM tapasvinI viparItakhyAtirAyAtA so'pi kimanuyojyatAma so'yaM zrotriyaH svazAstravartanImihApi na tAM parityajati 52 / 13 133 / 17 29513 1572 263 / 21 102 / 4 369 / 10 258/19 1911 966 265 / 3 338 26417 Page #537 -------------------------------------------------------------------------- ________________ nyAyamaJjaryAm so'yamatyutkaTo dveSaH 3663 strIgRhe kAmukoktayaH 309/4 sthUladRSTibhiH ( bauddhaH) 169 / 1 spaSTa eva jalAJjaliH 342 svabhAryAparirambhe'pi bhavenmAtari saMzayaH 238 / 13 svayamanavadyamAvedyatAma 18334 svayamevAtmAnaM vAcyamAnaM na cetayate 2487 svavAsinIkumArAtithibhRtyAdibhojanapUrvakasvabhojananiyamaH 366 / 10 svavikalpajAlajaTilAH ( cArvAkAH) 103 / 21 haMsadantAvalI 41315 hanta ! tAttvikasambandhasAdhanavyasanena kim ? 5018 hanta ! hatamanumAnama, 42114 himamapi zaityaM svadharmamatikAmet 318 / 11 Page #538 -------------------------------------------------------------------------- ________________ pRSThe 22 22 31 35 40 41 49 50 1:0 53. 55 56 58 58 58 56 66 6 70 III: 3 x 2 1 78 75 75 80 83 84 87 paMktI 5 8 22 5 3 22 13 17 23 8 2 25 8 11 16 3 10 27 17 23 11 17 26 16 7 24 14 mudritaH pAThaH * tamavartha pogA * tattva dRSTatvAd * mavisaMbAdakatvazva 0nupAtinA mUtrA0 pramANasaMplavasamarthanam nihatya katavaM taddhIna atazcaivaM saM ga prAptinirvRti abhidhAya * prakaraze zuddhipatram tadvidha: 'caikadeza * gRhItAyA kRSNaviSANaNAM pratha * vetyatidezakakalpa yathArva0 T * palamtabhA niyate dRSTava * dbhidyate'bhAvo yadi bhAvo zuddhaH pAThaH * tamavarthAyogA tatsva dRSTatAvA * mavisaMvAdakamavisaMvAdakatvaJca 0nupAtinI sUtrA. iti na pAThyam nihnaya kaitavaM tadadhIna itazcaivaM saMsargo prAptanirvRti avidhAya 0 prakaraNe tadvidhiH * na caikadeza 0 vyatigRhItAyAH kRSNaviSANAM prathamaM * vetyatidezakalpa yathAkArya pa0 * palambhAt nihna ute vApa dbhidyate bhAvo yadyabhAvo Page #539 -------------------------------------------------------------------------- ________________ zuddhaH pAThaH mAtmAlambanam nihna vIta iyattva0 105 106 108 111 115 pRSThe paMktau mudritaH pAThaH 6 mAtmAMzAvalambanaM 8 niha vIta Iyattva0 tathA ayaM janito dhUma 14 liGgapratIti 107 nigame kiJcit dhyApRtavamarthoM marthassya karaNepI0 115 0tyupanna sukhAdinA0 116 24 bIjaira drUpai0 - 10 dhamau 120 zrotuJca 121 rasAjJAna0 125 vyApArasaMveda. 125 paricchede 128 avataran paraM ihAvalambanI 142 12 *saGkalpanA 22 aprAmANyatva 24 0prAmANyakaraNa 153 2. ubhayasya 155 zeSahetu zeSahetu. zokAbhayo 165 20 jjhitAt 1668 yat 170 12 . na dRzyate tayA ayaM janitadhUma liGgipratIti niyame kaJcit vyApRtatvamarthoM marthasyApI0 . 0tyutpanna. sukhAdInA bIjairatadrapai. dhamauM zrotuzca rasajJAna vyApArAsaMveda. paricchedye avatarantaM (na pAdhyam) ihAlambanI *saGkalanA0 aprAmANya. prAmANyakAraNa uta yasya zeSa hetu zeSaM hetu0 zokabhayo 26 128 136 144 158 jjhitAt pat na dRzyeta Page #540 -------------------------------------------------------------------------- ________________ che 271 171 177 181 188 189 192 163 195 219 221 222 10 14 198 11 198 16 206 25 207 22 212 17 218 18 222 237 251 254 254 paMktau 1 2 260 260 262 17 264 267 268 25 12 1 2 23 6 10 26 22 w' 15 259 23 260 1 1 8 21 21 6 12 22 mudritaH pAThaH syAnnanAnitya eSyA zakyA vastu jJApakakatvA0 vyabhicAryabhayA0 utpAdyate * tadabhAvAt indriyANA 0 parasyAlamba0 kAlAsattvAdaH cAmunava gauravaM naTavika sa idAnIM 0 vyavaharAt * nibandhasya * navasAyAzca dhUmavattvAt * tayA *thAtvAjJAnA0 * bhAsamAnAyAM 0 * pratibandhAM hrItyasyo * ( 3 ) vRttyekatvaM aika candra vRttyekatvaM of nirvaha0 * mahnityate saMyajatraraGgA0 deva kartRrdRzyatva * zuddhaH pAThaH syAnnAnitya eSA zakyo vaktu0 jJApakatvA0 vyabhicAryubhayA utpadyate * tadabhAve indriyANA * paTasyAlamba0 kAlA sattvavAdaH cAmunaiva gaurevaM nATavika sA idAnIM vyavahArAt nibandhanasya navasAyazva dhUmatvavattvAt vyatA *thAtvajJAnA0 mAsamAnAyAM * pratibandhaM hItyasyo 0 vRttyaikatvaM ekacandra vRttyekatva * * tirnirvaha* * mapahnayate 7 saMyatrairaGgA hyetadeva karturdRzyatva Page #541 -------------------------------------------------------------------------- ________________ [che 273 260 263 297 309 311 315 317 320 320 323 328 336 337 343 paMktI 3 3 7 . 17 24 375 375 2 3 4 23 344 345 347 353 356 14 14 26 22 24 1 27 9 1 356 16 355 18 356 18 10 18 366 18 367 26 369 20 370 25 " 18 20 mudritaH pAThaH dhamau zabdanityatAyAM hrasvadIrghayo0 yasya vi rasasamArUDho 0 mAkSate 0 jJAnAtta svAcchAndye 0 ( 4 ) zyAmAH (?) sIdadarzana prayatnAntarIya0 smRitiH * jagatkAyati nAdhyaryavam pratIveta evAvayAH vamiti / siddhaupayikA nI0 sargAntareSveva pramANam da / nAznIyAt tIkSitasya nAznIyAt pRSTe'rva 0 bRhadItyAdi * agrayA: vRparaspara0 / kSapakSe AyukAmaH tatropakArasya darzanA 0 zuddhaH pAThaH dhama zabdAnityatAyAM hrasvaplutayo* yasya dvi (iti bhavet ) rasamArUDho 0 mAcakSate jJAnAttu smAcchandye 0 zyAnAH (iti bhavet ) sIda darzana 0 prayatnAnantarIya0 smRtiH * jagatkAryeti * nAdhvaryavam pratIyeta evAvayoH varjamiti / siddhyaupayikAnI sargAntareSviva pramANam / aznIyAt dIkSitasya aznIyAt pRSTAyAmatharva bRhadityAdi 0 agracAH paraspara vRkSapakSe AyuSkAmaH tatropakArasyAdarzanA0 Page #542 -------------------------------------------------------------------------- ________________ 407 ( 5 ) pRSThe paMktau mudritaH pAThaH zuddhaH pAThaH 375 21 hemakanu0. hemakaNa. 27 bhavatvantraya bhavatvanyatra 377 5 punardahanAdeva punarvahnAveva 377 19 kAraNabhAve kAraNAbhAve 385 24 caruna prAjA. caraprAjA. 387 26 itiH / itaH 394 5 janmAtare janmAntare 395 __4 varNAzramAzca varNA AzramAzca 396 12 jahuyAdi0 juhuyAdi. 403 16 bhUtikAmamaH bhUtikAmaH 407 karmasnonumu0 karmastotumu. 14 mupabhadrAdi upabhRdAdi . 15 kimati kirmiti 408 tadihyamAne saMdihyamAne 408 0varma vartma 410 zRNotu zRNota 410 somasya karaketi somasya kAguketi 15 navasaMkhyau'sau dazasaMkhyo'sau 411 a ragrahaNa akSaragrahaNa 413 18 brahman-Acchasi brahman brAhmaNAcchaMsi 414 prAjApatyA prAjApatyAn 415 0darthaprakaTana *darthaprakaTana 415 21 asye nti asyeyanti netyanyapadram netyanyadrUpam 418 - 1 0syAJca cyuto syAJcAcyuto 4187 vidhAyamAno vidhIyamAno 421 17 trakiJca atra kiJca 422 17 nAmnA iva nAmna iva 411 / Page #543 -------------------------------------------------------------------------- ________________ pRSThe paktI mudritaH pAThaH 422 25 abhinI 423 424 zuddhaH pAThaH abhidhAtrI veSTila. padArthAntarANAM brUyAt pArArthyAnA. granthasyAspaSTA. 424 jveSThita padArthAnsarAnAM bUyAt pArArthyAMnA granthasya spaSTA0 10 424 . 27 426 427 u 26 *dyAkyAha *dyAzaGkayAha Page #544 -------------------------------------------------------------------------- ________________ sampUrNAnandasaMskRtavizvavidyAlayasyAbhinavaprakAzanAni kramasaMkhyA granthanAma mUlyam 1. zuklayajurvedakANvasaMhitA-[ uttaraviMzatiH ] saMhiteyaM sAyaNabhASyasahitA prakAzitA / sampAdaka:-zrI cintAmaNimizrazarmA 22-00 2. vAkyapadIyam tRtIyakANDasya dvitIyo bhAgaH1 grantharatna midaM helArAjapraNItayA prakAzavyAkhyayA tathA ca pa0 raghunAthazarmaviraci tayA 'ambAkI' TIkayA ca vibhUSya prakAzitam- 107-00 3. mahAbhASyanigUDhAkRtayaH- anusandhAnaprabandho'yaM nUnam AnusandhAnikaphalazratibhiH samedhito vartate / lekhakaH sampAdakazca-DaoN. devasvarUpamizraH-26-80 5. vyAkaraNadarzanapratimA- AcAryarAmAzA pANDeya viracite'smin granthe vyAkaraNazAstra sya dAzaM nikapadArthAnAM maulika vivecanaM kRtamasti-- 36-60 5. baudhAyanazulbasUtram- grantho'yaM zrIvyaMkaTezvaradIkSitaviracitayA bodhAyanazulba mImAMsAkhyayA tathA ca zrIdvArakAnAthayajvapraNItabaudhAyanazulbasUtravyAkhyAnAkhyayA TIkayA'tha prabhUtaiH savAdAtmakaiH rekhAcitraizca sanAthIkRta: 75-00 6. tantraratnamU [paJcamabhAgaH pArthasArathimizraviracitaH TupTIkAsanAthito mImAMsAgrantho'yaM sAmprataM sampAdakapaNDita paTTAbhirAma zAstriviracitatAtvikayA bhUbhikayA sanAdhito virAjate-46-60 7. tantrasagraha: tRtIyo bhAgaH tantrazAstrasya vividhatantrasaGagrahAtmako'yaM grantho bahuvidhairanusandhAnAtmakaiH bhUmikA-TippaNa-pari ziSTaizca samullasati8. yoginIhRdayam [tRtIyasaMskaraNam ] tantraMzAstrIyo'yaM granthaH ambikAnandayogikRtadIpikAkhyayA, bhAskararAyakRtasetubandhamAkhyAnAkhyayA ca TIkayA ra palaGa kRtya prakAzitaH-- 33-40 9. rudrayAmalamU tantrazAstrasya prANabhUtamidaM grantharatnaM vividhaiH kisa gaveSaNA rNaH bhUmikA-TippaNa-pariziSTAdibhiH vibhUSya prakAzitam - 6400 10. yantrarAjavicAraviMzAdhyAyI-AcAryanayanasukhopAdhyAyaviracite'smin granthe jyotiSa zAstrIyopayoginAM vedhAdiyantrANAM khala saiddhAntika prAyogikaJca vivecanaM kRtaM vartate 11-00 61. purANetihAsayoH sAGkhyayogadarzanavimarza:-anusandhAnaprabandhe'smin lekhakena sampAdakena ca DaoN0 zrIkRSNamaNi tripATinA mahatA prayAsena paurANikA mahAbhAratIyAzca sAvya yogapadArthA vivecitAH-32-80 12. bhAratIyavicAradarzanam- [dvitIyo bhAgaH ] granthe'smin lekhakena DaoN0 hariharanAtha tripAThinA bhAratIyavicArAcArANAm aitihAsika tulAbodhakaJca vidhecanaM kRtam 105-60 13. pAlitripiTakasahAnukkamaNikA-pAli tripiTakAntargatAnAM zabdAnAM sAndarbhikA samAvezossmin granthe kRto vartate-- 100-60 bhAptisthAnamU-vikrayavibhAgaH, sampUrNAnanda saMskRta vizvavidyAlayasya-221002 62-20