________________
४२८
न्यायमञ्जयां
[चतुर्थम्
कितन्त्रता भवति तस्य तयोरितीयं चर्चा चिराय न महत्युपयुज्यते नः। सन्तोषवृत्तिमवलम्ब्य वयं हि वेदप्रामाण्यमात्रकथनाय गृहीतयत्नाः॥ प्रामाण्यसाधनविधावुपयोगि यच्च वक्तव्यमत्र तदवादि यथोपयोगम् । वक्तव्यमिष्टमपि किञ्चिदिहाभिदध्मस्तच्छयतां यदि न धीः परिखिद्यते वः॥
इति श्रीजयन्तभट्टकृतौ न्यायमञ्जयर्या चतुर्थमाह्निकम् ।
10 विषय इति । कितन्त्रता तस्येति । तयोः सिद्धसाध्ययोर्मध्यात् तस्य शब्दस्य कितन्त्रता
किपरत्वमिति। ननु अधुनैव साधितं सिद्धपरत्वमिति, तत्र प्रागुक्ताभिप्रायेणैवाह महतीयं चर्चा न चिराय न कदाचिदस्माकमुपयुज्यते इत्यर्थ इति ।
__ भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे चतुर्थमाह्निकम् ॥