________________
४१४।४
परिशिष्टम् २
उद्धृतवचनानां सन्दर्भस्थाननिर्देशः अक्ताः शर्करा उपदधाते.
४०८६ अक्षस्याक्षस्य प्रति विषयं (न्या० सू० भा० १।१।३) .. १०६।१८ अग्निः पूर्वेभिऋषिभिः (ऋ वे० ११)
३६५२२ अग्निमीले पुरोहितम् (ऋ०वे. १।१)
३६५।२१ अग्निराप्तोपदेशात् प्रतीयते (न्या. सू० १।१।३) ... ५२१४,५ अग्निरिद हविरजुषतावीवृधत (तै ब्रा० ३।५।१०।३). ७३।१०, १२ अग्निवृत्राणि जङ्घनद् (ऋ० ० ६।१६।३४) - अग्निषोमीये संस्थिते
३५६११६ अग्निहोत्रं जुहुयात् स्वर्गकामः
७५ अग्निहोत्रं जुहोति
४०२।१९ अग्निहोत्र त्रयो बेदास्त्रिदण्डं (बृहस्पतिमतम् )
२२८/२५, २६ . अग्नीदग्नीन् विहरेत्
४१५८ अग्नेरूव॑ज्वलनम् (वै० सू० ५।२।१४)
. ३१९।२३ अग्नौ वै प्रगृहीतमात्रायां वपायामजस्तूपर उदगात्
४०५।११ अग्रथाः सर्वेषु वेदेषु (या० व० स्मृ० ११२१९) . ३६६।२०, २१ अंङ्गानि वेदाश्चत्वारो अजामेकां लोहितशुक्लकृष्णाम् (श्वेता• उप. ४।५)
३८७३, ४ १७ अज्ञो जन्तुरनीशोऽयम् (म० भा• वन० ३०।२८) ४।१८, २८६।४,५ अत्यन्तप्रायैकदेशसाधाद् (न्या० सू० २।१।४४)
२०९/२३ अत्यादयः क्रान्त द्यर्थे द्वितीयया (वा० १।४७९)
१४०।२२, २३ अत्र केचिन्नीतिज्ञम्मन्या अनवधृत० (बृहती १।११३)
१६५।१९, २० अथ तृतीयेऽहनि अश्वमेधे (शतपथ० १।३।३।७)
३५७।६,७ अथ त्वधिकता काचित् (श्लो० वा० उ० ९ ..
२१३२ . अथ न यदि वर्षेच्छवो भूते जुहुयात्
३९६।१२ अथ शब्दानुशासनम् (महाभाष्यम् १३१)
१५॥३, ४