________________
२१८
न्यायमञ्जऱ्यां
[तृतीयम् प्रत्यक्षादिव्यवच्छेद एव केवलमिदानी वक्तव्यः । तत्र च पर्यायतापर्याप्तमुपदेशपदमेव बुद्धयादिपदवदिति किं विशेषणानुवृत्तिक्लेशेनेति । ___अपर आह अनवलम्बितसामान्यलक्षणानुसरणदैन्यम्, अनध्याहृतप्राक्तनविशेषणपदम्, आप्तोपदेशः शब्दलक्षणम् । न च अकारकेण, शब्दान्तरकारिणा वा, स्मृतिजानकेन वा, संशयाधायिनावाः शब्देन किञ्चिदुपदिश्यते इति निर्वचनसव्यपेक्षाद् उपदेशग्रहणादेव तन्निवृत्तिः सिद्धा। मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीतप्रतीतिकारिणि प्रसङ्गो न निवर्त्तते इति तत्प्रतिक्षेपार्थमाप्तग्रहणम् । ऐतिह्ये यथार्थप्रतीतिहेतावातानुमानान प्रमाणन्तरत्वमिति । तस्माद्यथाश्रुतमेव सूत्रं शब्द
लक्षणार्थ ायुक्तम्। 10 'उपदेशपदार्थविचारः
भवत्वेवम्। उपदिश्यते इति कोऽर्थः ? अभिधान क्रिया क्रियते। केयमभिधान*क्रिया नाम? प्रतीतिरिति चेत् चक्षुरादेरपि तत्करणत्वादुपदेशत्वप्रसङ्गः। स्वसादृश्येन प्रतीतिरिति चेद् बिम्बस्यापि पादाद्यनुमितावुपदेशत्वप्रसङ्गः, शब्दे च तदभावादनु
पदेशत्वं स्यात् । शब्दावच्छिन्ना प्रतीतिरिति चेत् श्रोत्रस्य तज्जनकत्वादुपदेशत्व.15 प्रसङ्गः । शब्दस्य च स्वावच्छेदेन प्रतीतिजनकत्वनिषेधादनुपदेशत्वप्रसङ्गादित्यंभि
थाम्नक्रियास्वरूपानिश्चयान तस्याः करणामुफ्पवेशः । ........उच्यते । थोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया, 'इस्थं लेके स्वाहसत् । जातोऽभिहितश्च स एवार्थो लोके व्यपदिश्यते यस्तु तथाविधप्रतीति
विषयतां प्रतिपन्नः।श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वान्न तु श्रोत्रप्रत्यया120 विषयविशेषः स्फोटात्मा शब्दः। श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः।वर्णा एव च
श्रोत्रग्रहणाः । यतोऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि शब्दः स्यात्, अगृहीलसम्बन्धश्च शवदा माग्दत्वं जह्यादर्थप्रतिपत्तेरकरणात् ।
. बुद्धयादिपदवदिति । यथा 'बुद्धिरुपलब्धिः' इत्यत्र पर्यायाणामेव लक्षणल्वमुक्तम् ।
बिम्बस्यापीति । बिम्बस्य प्रतिविम्बे दृष्टे देवदत्तस्यैतत्पदमिति प्रतीतेः। न वर्णेभ्योऽर्थप्रतिपत्तिरपि तु वर्णाभिव्यत्तात् स्फोटादिति पक्षं निराकर्तुमाह श्रोत्रग्राह्यस्य वर्णराशेरित्यादिना ।