________________
परिशिष्टम् २
..
.
संशयात्मा विनश्यति (गीता ४।४०) संस्कारव्यतिरिक्ते च (श्लो० वा. शब्दनि० १३६) ३१७।२२ स एतामिष्टिमपश्यत्..."(तै० सं० ७१।१०)
३३२।२१ स एव चोभयात्मायं (श्लो० वा० अनु० २४)
१९०।२४ स एष यज्ञायुधी यजमानोऽजसा स्वर्ग लोकं याति (शाबरभा० १११।५)
२२८।१८, ३९०४ स एष वाव प्रथमो यज्ञानां (न्या० भा० २।१।६४) ३३११८ सक्तून् जुहोति सङ्केतस्मरणोपायं (प्र० वा० २।१७४)
१४२११२ • सत्यकामः सत्यसङ्कल्पः .
२८३।१० सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां (मी० सू०)
१५३।२, १५५।२ सम्यगर्थे हि संशब्दो (श्लो० वा. प्रत्यक्ष० ३८)
१५३।१६ सदसती तत्त्वम् (न्या० भा० १।।१)
९३।१७, २० सदृशक्षणसन्ततेरदृष्टान्तरालायाः ..... (तु. प्र. वा. भा० २०३) (प्र० वा० स्वोपज्ञ० २४)
३७।२४ सदृशप्रत्ययहेतुत्वमेव सादृश्यम् । ( बृहती १।१।५)
२२२६ स द्विविधो दृष्टादृष्टार्थत्वात् ( न्या. सू० १।१।८ ) ३५०२० सन्तानाध्यवसायजननमेव प्रापकत्वम् । (धर्मोत्तरप्र० पृ० २७) ३५।१२ सप्तम्यैव हि लभ्येत (श्लो वा प्रत्यक्ष० ३७ )
१५३।२४ सभागहेतुः सदृशाः (अभिधर्मको० २१५२).
२५/१६ समानविषयत्वे च जायते सदृशी मतिः ।
४६५ समिधो यजति (शतपथ० २।६।१।१)
५८।१६,.६८।१९ : समीहा प्रवृत्तिरित्युच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः ।
(न्या० भा० १।१।१) समुद्राद् वह्निरुत्थितः
३३७।१९ समेषु कर्मयुक्तं स्यात् (मी० सू ० २।२।१२।२७ ) ४१८/१० सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिना
१६१।१४ सम्बन्धस्त्रिप्रमाणकः (श्लो• वा • सम्बन्धाक्षेपः १४१-१४२). १३३१९ ३४५८
२४६।१.....