________________
न्यासमञ्जाम्
१५४/१
४२७१९
सम्भवमात्रनिरसनीयश्चाभावो नाशङिकतसिद्धिमपेक्षते ३७७१२५ सम्भवाद् वेदयोगस्यः ।
३७८१८ सम्यगर्थो हि संशब्दो" ( श्लो० वा. प्रत्यक्ष० ३८ ) .... सर्व कर्माखिलं पार्थ: ( गीता ६।३) सर्व एवायमनुमानानुमेयव्यवहारो (प्र०वा स्वोषज्ञवृत्तौ कस्यचिदुक्तिः, पृ० २)
५०२१-२५ सर्वजिता यजेत
.
४०४।१५ सर्वजिता वै देवाः समयजन् सर्वस्याप्त्यै" (न्या भा० २।१६६४) ___ उद्धृतमिदम् ) :
३३१११७ सर्वजिता वै देवाः सर्वमयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्व- . __ मेवैतेन सर्व जयति ..
४०४१६ सर्वत्र यौगपद्यात् ( भी० सू. ० १।१।६।१९)
३१३३३ सर्वत्र विशेष्यप्रवणैव मतिः,
१३१।१२ सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः (श्लो० वा. चोदना० १४४ )
३७७११७ सर्वस्यैव हि शास्त्रस्य....( श्लो० वा० श्लो० १२) .. सर्वस्वारेण मरणकामो यजेत सर्वोऽनिर्धारितः पूर्वः.. सव्यापारप्रतीतत्वात् (प्र० समु० १।९)
१११११ सव्यापारमिवाभाति (प्र० वा० २।३०८)
२५।८, २६ सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणम् (प्र० वा. मनोवृ० १७)
३७९ साकाङ्क्षावयव भेदे ( वाक्यपदीयम् २१४)
५९।१६ सादृश्यमिति सादृश्यम् (बृहती १२११५).
२१२२३ सा देशस्याग्नियुक्तस्य (श्लो॰ पा० अनु० ४७) २२२।१० साध्यसाधात् तद्धर्मभाषी ( न्या० स० १।१।३६ ) १७२।१८ सापेक्षत्वं घटस्यापितत्सिद्धेश्चक्षुरादिवत् ।
२३३।२१-२४ सापेक्षमसमर्थं भवति ।
१४।११ सामान्यवच्चे सादृश्यम् (श्लो० वा. उप० ३५) ૭૨
.
१९७)
११/२५
३८५/२३
१७५/२१