________________
परिशिष्टम् २
. सिद्ध यादृगधिष्ठातृ (प्र० वा० १।१३)
रा . सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते" (अष्टा० वार्तिकम् १।१।१) २८१।२६ को सीतासमागमासह्याद् .....
३३७११६ सुराग्रहं गृह्णाति
३८ २५., . सूर्य चक्षुगमयताद् दिशः श्रोत्रम् ।
.३१८।४।। सूर्य ते चक्षुर्गमयताद् ...
३१टा२२ सैषा विद्या त्रयी तपति ( नारायणोपनि० अ० १४) ३५५।११।। सोऽपः स्पृष्ट्वा तासु स्वां छायामपश्पत् । (गोपथब्रा• पूर्व प्र० १) ३६६।२५-३६७ सोमराज्युपयोगे समाः सहस्रजीव्यते
३४८।१० सोऽयमाभागको लोके ( तन्त्रवा० १।३।३)
३७३।३ सोऽरोदीद् यदरोदीत् तद्रद्रस्य रुद्रत्वम् । (तै० सं० १।५।१) प्रजापतिरात्मनो वपामुदखिदत् । तामग्नौ प्रागृह्णात् । ततोऽजस्तूपर उदगात् । देवा वै देवयजनमध्यवसाय दिशो न प्राजानन् । ४००।१८-२०, ४०२।९ मोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि वा (आलम्बनपरीक्षा ६) २५४।२१ । सौर्य चळं निवपेत् ब्रह्मवर्चसकामः ( तै० सं० २।३।२।३) ६०११९, २१४॥३ स्तुतिनिन्दाप्रधानेषु (वाक्यप० २१२४७)
७८।२० स्तेनं मनोऽनृतवादिनी वाक्
४०१।३, ४०६।१४ स्मृत्यनुमानागमसंशय... (न्या. सू • भा० १।१।१५) १३८।१५ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं (तै० ब्रा० ३।७५) ७२।२०, ७३१७ स्वतः सर्वप्रमाणानां (श्लो० वा० सू ० २।७६)
२३६।२६ स्वरूपन्तु तदेवेति (श्लो० वा० शब्दनि० ४१२ )
३०९।२४ स्वरूपमात्रं दृष्ट्वापि (श्लो० वा० अभाव० २८)
८४/७ स्वरूपेण यथा वह्निः (श्लो० वा० शब्दनि० ४०५)
३०८।१७ स्वर्गकामो यजेत
७०।२५. स्वाध्यायेन व्रतैोमै ..." (मनु० २२८)
४२७५ स्वाध्यायोऽध्येतव्यः (तै० आ० २।१५।१)
४११।१२, २० हरीतक्यापि नोद्भूतवातकुष्ठे विरेच्यते
३४९/२