________________
१७४
F
5
10
15
20
न्यायमञ्जय
पिपीलिकाण्डसश्वारचेष्टानुमितवृष्टयः ॥ भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ॥ अन्येऽपि सौगतोद्गीत प्रतिबन्धद्वयोज्झिताः । कियन्तो बत गण्यन्ते हेतवः साध्यबोधकाः ॥ लोकप्रसिद्धतादात्म्य तदुत्पत्स्यवधीरणात् । डिम्भवाकसदृशं स्वमत्या तत्समर्थनम् ॥
अतश्च तत्स्वभावकालस्तत्कार्यमित्यादि व्यसनमात्रम्, अपि च व्यावृत्त्योलिङ्ग लिङ्गित्वं प्रतिबन्धश्च वस्तुनोः । विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम् ॥
[ द्वितीयम्
उक्तवत् प्रथमे एवाह्निके इत्यलं प्रसङ्गेन ।
तस्मादनुमितिहेतुः सम्बन्धः साहचर्यमिति सिद्धम्, न तु शौद्धौदनिशिष्यपरिकल्पितमुभयमप्येतत् ।
यस्वभ्यधीयत परः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिः प्रमाणम् । तादात्म्य तज्जननयोरपि चंष तेषां तुल्योऽनुयोग इति किं विफलः प्रलापैः ॥ नियमस्वरूपनिर्देशानन्तरं स्मृतिस्वरूप विचारः नियमो व्याख्यातः । स्मृतेरिति कोऽर्थः ? उच्यते नियमो हि गृहीतोऽङ्गमनुमेयप्रमां प्रति । नारिकेलद्वीपस्थो धूमार्दाग्न प्रपद्यते ॥
य्यन्तरविरोध्यन्तरेषु यज्ज्ञानं तल्लैङ्गिकम् । कार्यात् नदीपूरादुपरि देशे वृष्टेरनुमानम्, कारणाद् विशिष्टाया मेघोन्नतेर्भाविन्या वृष्टेः । संयोगिनो धूमादग्नेः समवायिन उष्णस्पर्शाद् वारिस्थस्य तेजसः, विरोधिनो विस्फुर्जनविशिष्ट हेर्नकुलस्य ।
अतश्च तत्स्वभावः काल इति । सूर्यास्तमयादिः कालोऽत्यासन्नतारकोदयस्वभाव 25 इति भावात् स्वभावानुमानात् स्वभावहेतुतेति त आहुः ।
तादात्म्यतज्जननयोरपीति । वृक्षत्वशिशपात्वयोरग्निधूमयोश्च यत् तादात्म्यं तदुत्पत्ति किंकृते इति ।