________________
प्रमाणप्रकरणम्
आह्निकम् ] न स्वभावहेतुरिति सिद्धम् । कार्यहेतुरपि न सम्भवति । भवतां हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत् सन्तानयोर्वा ? ..
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ।।
सम्भवन्नपि दुर्लक्ष्यः सूक्ष्मत्वाच्च तयोरसौ ॥ धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः । अर्थक्रिया- 5 कारित्वमेव वस्तुत्वम् । यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत् । न च कथञ्चित् तत्कार्यत्वं कथञ्चिदतत्कार्यत्वञ्च धूमस्योपपन्नम्, सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वात् अथ सर्वात्मनापि तत्कार्यत्वे।
धूमत्वमात्रमेवाग्निसहचारीति मन्यते ।
सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥ साहचर्यस्यैवानुमितिहेतुत्वस्थापनम्
ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव यथा शेषवदिति व्याख्यास्यते, यथाह कणवतः 'कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकमिति, न साहचर्योपलक्षणार्थत्वात्, धूमाग्नचोर्नदीपूरयोर्वा न कार्यकारणभावाद् गमकत्वं 15 यथोक्तेन न्यायेन, अपि तु नित्यसाहचर्यानियमादेवेति । विरोधिनोः कथं साहचर्यमिति चेत्, सदसतोर्गम्यगमकभावाद विरोधिनोरेकतरदर्शनादन्यतरस्याभावोऽनुमीयते, भावाभावयोश्च साहचर्य तयोरस्त्येव, कणादसूत्र कार्यादिग्रहणञ्चोपलक्षणम्।
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् । सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥ पूर्णचन्द्रोदयाद् वृद्धिरम्बुधेरवगम्यते । उदितेनानुमीयन्ते सरितः कुम्भयोनिनः ॥
शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः । ___ कार्य कारणमित्यादि। 'अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति 5 लैङ्गिकम्' इति सूत्रम् । अस्यार्थः अस्येदं कार्यमिति कार्यदर्शनाद् यत् कारणे ज्ञानमुत्पद्यते तल्लैङ्गिकमानुमानिकम् ; एवं कारणादिदर्शनात् कार्य कारण संयोग्यन्तर-समवा