________________
२४
न्यायमञ्जर्याम् आधारत्वमथोच्येत (श्लो० वा शब्दनित्यता ३४०)
३२४।२३ आनन्तर्याद्यसंवादो नाविशेषप्रवर्तिनीम् (श्लो० वा चित्राक्षे० ४) ३९२।१४,१५ आन्वीक्षिकीत्रयीवार्ताः (कामन्दक, अर्थशास्त्र)
९।२१,२२ आप्तः खलु साक्षात्कृतधर्मा, यथादृष्टस्य चिख्यापयिषया .. __ प्रयुक्त उपदेष्टा चेति (न्या भा० )
२१६८-९ आप्तवादाविसंवादसामान्यादनुमानताम् (प्र० वा. ३।२१६) २२१।११ आप्तोपदेशः शब्दः (न्या० सू० १।१।७)
१२१।२१ आषं धर्मोपदेशञ्च (मनु० १२।१०६)
१६।२३,२४ इको यणचि (अष्टा० सू० ६।१७७)
२८८१२२ इचुयशास्तालव्या (अष्टा.)
२८८।२०,२१ इतिहासपुराणाभ्यां वेदं (महाभा० आ० ५० ११२६५) ७.१२, ३७५।४,५ इदं पुण्यमिदं पापं
३५२११०,१९ इदं विष्णुर्विचक्रमे
३७९।८ इदमहं पञ्चदशारेण वज्रणापवाधे योऽस्मान् द्वष्टि यञ्च वयं द्विष्मः
४००३ इन्द्रः सोमस्य काणुका (ऋ० सं० ८७७।४)
४१०।१४१५ इन्द्रियार्थसन्निकर्षीत्पन्नम् (न्या० सू. १।१।४)
४१।४,५ इड् न भवत्यनभिधानात्
३४९।१३,४ उत्तमः पुरुषस्त्वन्यः (गीता)
२८१।१८ १९ उत्ताना वै देवगवा वहन्ति वनस्पते हिरण्यपर्णप्रदिवस्ते अर्थम् ४१४६४,५ उत्प्रेक्षामात्रनिष्ठितशक्तयः (न्या. बि. टी०, पृ० ८६) ४६२३ उदाहरणसाधात् (न्या० सू० १।१।३४)
१७२।१७१८१८५।१० उदिते जुहोत्यनुदिते जुहोति
२२७/२६ उदिते होतव्यमनुदिते होतव्यं समयाध्युसिते होतव्यम् ३९०८ उदुम्बरी सर्वां वेष्टयेत्
३७६।२१ उद्भिदा यजेत् (ता० ब्रा० १६७२।३)
४१५/२५,२६ उपान्मन्त्रकरणे (अष्टा० सू० १।३।२५) ।
७२१८ उभयमिह चोदना लक्ष्यते अर्थानश्चेिति (शाब० भा० १. सू० २)
३८४।१६ उभयान्तपरिच्छिन्ना वस्तुसत्ता (न्या० वा० २।२।१२) .:: १७१।६,७ उरु प्रथा उरु प्रथस्व (वाज० सं० १।२) . . .: ४०९।१३, २५, ४१२॥३