________________
परिशिष्टम् २
१६११११
उल्मुकैर्ह स्म पुरा समाजग्मुः
४०८।२२ ऋक्सामयजुरङ्गानां (शातातप०)
३५९।५,६ ऋभिः प्रातर्दिवि देव ईयते (तै० ब्रा. अन्तिमप्रपा० अ० १८) ३५५।५,६ ऋग्यजुःसामाथर्वविदः (शङ्खलिखितस्मृतिः)
३५९।८,९ ऋग्वेदो यजुर्वेदः (छा० उ० ७६)
३५७१८ ऋचां प्राची महती (तै० ब्रा० अन्तिमप्रपा० अ० १०) ३५७।१८, ३५८।१,२ ऋचो वै ब्रह्मणः प्राणाः (शताध्ययने)
३५७।१४,१५ ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् एक एव रुद्रोऽवतस्थे न द्वितीयः
३७९८ एकया प्रतिधापिबत् साकं सरांसि (ऋक् सं० ८७७१४) ४१४।१७,१८ एकस्मै वा कामायान्ये यज्ञक्रतवः (शा० भा० उद्धृतम्) ३६२।१४,१५, २० एकस्यार्थस्वभावस्य (प्र• वा० ३।४२)
१४३३१,२ . एकार्थसमवायेन जातिर्जा तिमती (श्लो० वा शब्दनि० ३४०) ३२४।११,१२ एकेन तु प्रमाणेन
१५८।१२ एतदन्तास्तु गतयो (मनुसं० १।५०)
પા૨૨ एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वा
४०शक्ष एतयान्नाद्यकामं याजयेत् ।
३४४।१६, २२ एतयैव दिशा वाच्या (श्लो० वा० शब्दनि० ४११). ३०६।२२,२३ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम (ता. ब्रा० १७७।१) ६८।२२,२३, ४१८।१; एवं त्रचतुरज्ञान (श्लो० वा० सू० २।६०)
४१६।१ एवंभूतोऽयं रौद्रश्चरुः
२८०/२३ एवं रूपं यत् तत् प्रत्यक्षं बोद्धव्यम् (शाब० भा० ११२।३) १५३।१५ एवं सत्यनुवादत्वं (श्लो० वा. प्रत्यक्ष ० ३६)
१५३।१५,१६ एष अपहतपाप्मा विजरो विमृत्युः (छा० उ० ८।१।५) ४२५।१६ २० एष प्रत्यक्षधर्मश्च वर्तमानार्थतयैव
१६१११५ एष वाव प्रथमो यज्ञानां (ता० ब्रा० १६।१।२)
३३२।१८; ३६०१२१ एष वै प्रथमः कल्पः (मनु० ३।१४७)
३६९।२४ २५ ऐन्द्राग्नं चरुं निर्वपेत् प्रजाकामः
६०।२३ २४