________________
न्यायमञ्जयां
[ तृतीयम्
अलमतिविततोक्त्या त्यज्यतां नित्यवादः कृतक इति नयगृह्यतामेष शब्दः। . सति च कृतकभावे तस्य कर्ता पुराणः
कविरविरलशक्तिर्युक्त एवेन्दुमौलिः ॥ इति श्रीजयन्तभट्टविरचितायां न्यायमञ्जर्या तृतीयमाह्निकम् ।
5
मत्पक्षो युक्तो यावद् भवत्पक्षः सर्वथैव नोपपद्यत इति वादेन यः प्रौढवाद्यहमिति बटमानस्तदाश्रयणेन ।
कविः क्रान्तदर्शनः॥ भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभने तृतीयमाह्निकम् ।