________________
न्यायमञ्जर्याम्
न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते ( शाबरभा० १।१।५) । २८१२, २३३।२५ नान्यतो वेदविद्भ्यश्च (श्लो० वा० ४३)
१०।२२ नान्यथा ह्यर्थसद्भावो ( श्लो० वा शून्य. १७८ ) २८।४५ नारं स्पृष्ट्वास्थि सस्नेहम्
३८२।२६ नारायणं नमस्कृत्य (महाभार०)
३३०।२४ नासिद्ध भावधर्मोऽस्ति (प्र० वा० ३।१९०)
५८२३ २४; १८८।१२ नित्यस्तु स्याद् दर्शनस्य परर्थत्वात् ( मी० स० १।१।६।१८) २९३।१५ ३१३।२,३; निर्विषयत्वे ज्ञानस्य ( मध्यमकशा० १ तुलनीयम् )
२६।२४ निर्व्यापारत्वात् सर्वधर्माणाम् (प्र० समुच्चयवृत्तिः ९, प्रा० वा० भा० पृ. ३६६)
२६।२१ निवेशनः सङ्गमनो वसनाम् ( मै० सं० २।७।१२ )
७२।१५ नीचैः सदो मिनुयात्
३६६।१४ न्यायमार्गतुलारूढं ( हेतु० बि० टी० पृ० १ )
१५२।२३ न्यायोक्ते लिङ्गदर्शनम् (मी० स० ३।८।२१।४१) । ३२५११८ पञ्चदशां सामिधेनीरनुब्रूयात्
३९०१२४.२५ पञ्चरात्रञ्च सांख्यञ्च वेदाः ( महाभा० शान्ति० ३३७।५६) ३७६।१५. १६ पतः पुम् ( अष्टाध्यायी ७।४।१६ )
३३३।२० पयसा जुहोति
४०२२० परं तु श्रुतिसामान्यमात्रम् ( मी० स० १।१।८।३१ ) ३३६।२ पशु बन्धयाजी सर्वांल्लोकानभिजयति
४०१।१६ पाचकत्वौपगवत्वराजपुरुषत्वादौ......."
१२४।२० पान्थ मा मे गृहं विश ( ध्वन्यालोकः )
७६६ पावमानी जपेत्
४११३८,६ पिण्डसारूप्यमेव सामान्यम्
१९८/१९ पुत्रकामः पुत्रेष्ट्या यजेत
३९०२ पुढेष्ट्या यजेत
३८९८ पुराणं धर्मशास्त्रं..
३५९।३ पुराणं तर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । ( याज्ञवल्क्यस्मृ०) ९।४, ३५८।११