________________
परिशिष्टम् २
३७०।१
द्वे यज्ञवृत्ती भवतो वैहारिकी च पाकयशवृत्तिश्चेति धन्वन्निव प्रपा असि त्वमग्ने
३१२।२० धर्म प्रमीयमाणे तु
८।११ धर्मो न कार्यः ( बार्हस्पत्यमतम् )
३८८।४ धूमावगमवेलायो " ( श्लो० वा० अर्था० २०) - ५.५।२६ धूम एवाग्नेर्दिवा ददृशे नार्चिः, अर्चिरेवाग्नेर्नक्तं ददृशे न धूमः २२८।२१, ४०१।६,
४०६३१६ न कर्मकर्तृसाधनवैगुण्यात् ( न्या० सू० १।२।५७ ) ३९११६ न चतुष्ट्वमैतिद्यार्थापत्तिसम्भवाभावप्रामाण्यात् (न्या सू०२।२।१) १९।२६ न च स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते (श्लो. वा. चित्रा० परि० १५)
३६६।२२ न चाप्ययुतसिद्धानां (श्लो० वा. प्रत्यक्ष. १४६)
८३।२१ न चैतदस्ति यज्ञस्यैष वाद ...... यज्ञोऽस्ति (शाबरभा० ३।३।१२।३३)
३६०।२४ न चैतद् विद्मो यदि ब्राह्मणाः स्मो . ... .. 'गोपथब्रा० पूर्व० ५।२१)
४०६।१८ न जातिकायदुष्टान् प्रव्राजयेत् (विनयपिटक )
३८५।४। न तस्य किञ्चिद् भवति न भवत्येव केवलम् (प्र० वा.) ९५/२० ननु चैत्राधिष्ठितदेशव्यतिरिक्तसमीपदेशे... ...."अवगमा___ भावादपत्तिपूर्वकत्वम् ( उम्बेकटीकायां श्लो० ३५) ६६।९-१३ न पृथिव्यामग्निश्येतव्यो नान्तरिदे न दिवि
४०२।३ न मे पार्थास्ति कर्तव्यं (गीता ३।२२ )
५१३ नते भृग्वगिरो विद्भ्यः सोमः पातव्यः ( गोपथब्रा० १११)
३६४।१८,१९ न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्मा मात्रा संसर्गस्तस्य भवति ।
३८८६,७ न सोऽस्ति प्रत्ययो लोके ( वाक्यपदीयम् १२१२३ )
१२४१८,९,१४-१५ न हायनैर्न पलितैः
३५६/१७,१८ न हि श्रावणता नाम ( श्लो० वा० अनु० ६०)
४७/७८