________________
परिशिष्टम् २
पुरुरवो मा मृथा"" (ऋग्वेदः १०६५।१५)
३३२।२५,२६ पुरुषशीर्षमुपदधाति
३८२।२५ पूर्णाहुत्या सर्वान् कामानवाप्नोति
४०१११५,१६ पूर्वसंस्कारयुक्तान्त्य ( श्लो० वा शब्द. १६ )
२२५/२. पृथिव्यापस्तेजोवायुः ( लोकायतसू० २ )
१००१२० पौर्णमास्यां पौर्णमास्यया यजेत अमावस्यायाममावस्यया यजेत २०३१७ पौल्कसोऽपौल्कसश्चाण्डालोऽचाण्डालो ब्राह्मणोऽब्राह्मणः श्रमणोऽश्रमणः (बृहदा पनि ४।३।२२ )
३८७/२४ प्रकृतिवद् विकृतिः कर्तव्या
७५।२५,३७५।२५ प्रजापतिः सोमेन यक्ष्यमाणो" ( गोपथब्रा० पूर्व॰ प्र॰ पृ० १, पृ० ११-१५)
३६११५,१३ प्रजापतिरक'मयत"" (शतपथ० का० ११, प्रपा० ४, ब्राह्म० ११) ३५५।७-११ प्रजापतिर्वा इदमग्र आसीत् (तपथ० १११४१३४) ३६७।२०-२३ प्रतितिष्ठन्ति ह वा य एता रात्रीस्पयन्ति
४०८ार 'प्रतिनिधिरपिं चैवं............ ( श्लो० वा. उप० २३) २१५/१ प्रति मन्वन्तरं चैषा श्रुति...
३३३३२ प्रतिराभिमुख्ये वर्तते .. (युक्तिदीपिका, कारिका ५) १६३३१७ प्रतविषयाध्यवसायो दृष्टम् ( सांख्यकारिका ) ।
१६३३१५ प्रत्यक्षत्वमदो हेतु० ( श्लोक० वा प्रत्यक्ष० २१)
१५५६ प्रत्यक्षपूर्वकं संज्ञाकर्म
२०६।१९, २०७४ प्रत्यक्षादेरनुत्पत्तिः ( श्लो० वा• अभाव. १०) ७९।१४ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणनि (न्या० सू० १।१।३) ४१३१ प्रत्यक्षेणाध्यवसितो यः (बोधिचर्यावर्तारः १०? तुलनीयम् ) : ३६।२४ प्रत्यायक इति प्रत्ययं दृष्ट्वा (शाबरभाष्यम् १।।५) , ३४२१२६ प्रदीपः सर्वविद्यानां (न्या० भा० १।१।१)
१॥२२ प्रपाः प्रवर्तयितव्याः
३२७१२० प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्
(न्या० सू• भा० ११११)