________________
परिशिष्टम् २
२७
क्रत्वर्थो हि शास्त्रादवगम्यते (शाब० भा० ४।१।२) ३८४२३,२४ क्रियावतामभेदे हि (श्लो० वा० शब्दाधि० ३६२) २९४।९,१० क्रीतराजकभोज्यान्नवाक्यं (तन्त्रवा० १।३।२)
३५६।१६ २०, ३५६।१५ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष (यो सू० १।२४) । २६७।२५, २६
२८३।१३, १४ श्रीणदोषोऽनृतं वाक्यं न यात्, हेत्वसम्भवात् (माठ० भा०, ___ सा. का० )
२१९।२५ शीरे दधि भवेदेवं (श्लो० वा० अभाव० ४)
८७।१२,१३ गामालभते
३:२।२५ गिरां मिथ्यात्वहेतूनां (प्र० वा० ३।२२४)
२४०।२०,२१ गिरां सत्यत्वहेतूनां (प्र० वा० ३।२२५)
२४०२३,२४ गृहद्वारि स्थितो यस्तु (श्लो० वा० अर्था० ३४)
६५१९,२० गृहीत्वा वस्तुसद्भावं (श्लो० वा० अभाव २७)
८०१३,१४ गोदोहनेन पशुकामस्य प्रणयेत् (आप० श्रौ० १।१६।३) ५७।२२, ७१।१३,
२३८१ गौणो हि प्रयोगो न लक्षणायाम् (बृहती १।४)
७२।१३ ग्रहं सम्माष्टि
४११।१४ घ्राणरसनत्वक्चक्षुःश्रोत्राणीन्द्रियाणि भूतेभ्यः (न्या०सू०१।१।१२) २१७।९,१० चतुर्णिधनं भवति"यागभेषजानि (ता. ब्रा० १२।९।-१०) ३६४।३,५ चत्वारश्चतुर्णा वेदानां पारगा" परिषद्
३५९७ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मानाविवेश ॥ ४१०७.८ चत्वारो वेदविदो (प्राचे स्मृ०)
३५९।६,१० चमसेनापः प्रणयन्ति
२३७/२१ चयस्त्विषामित्यवधारितं पुरा (माघका ० १।३)
५३०७८ चोदनालक्षणोऽर्थो धर्मः (मी० सू० १।१।१)
१५३१४,१३ चित्रया पशुकामः
३६५१९ चित्रया यजेत पशुकामः (तै . सं. २।४।६।१)
३६३।१५, ३८६८,
३६२।२६ चित्रादीनां फलं तावत् क्षीणं श्लो. वा० चि० परिहार १५) ३६६।१-२