________________
२८
न्यायमञ्जर्याम्
चिरस्थायीति ( बृह० टी० )
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन (मी० सू० १२३।५।१०) चौरशब्दस्तस्करवचन ओदने दाक्षिणात्यैः प्रयुज्यते
छन्दसि परेsपि (अष्टा सू० ११४ | ८१ ) जन्मतुल्यं हि बुद्धीनां (श्लो० वा वाक्या० २४६ ) जरद्गवः कम्बलपादुकाभ्यां
मिन्द्रत्यादि ( श्लो० वा० अनु० २१) जातिविशेषेचानियमात् (न्या० सू० २।१।५६ )
ज्ञानानुत्पत्तिकृतं सन्देहनिबन्धनम् (पुष्कराक्षवृत्तितः)
ज्योतिष्टोमेन स्वर्गकामो यजेत
ठक् ह्रस्वश्च (अष्टाध्यायी, वार्त्तिकम् ५ | ४ | ३४ )
तच्चैव हि कारण शब्दश्व ( शाब० भा० १११ ५ )
ततश्च दानवादेन ( श्लो० वा० वाक्य ० )
ततोऽन्ये कारणं हेतुः (अभिधर्मको ० २१५० )
इत्यलं बहूक्त्या
तत्प्रमाणं वादरायणस्यानपेक्षत्वात् ( मी० सू० १/११५).
तत्र प्रत्ययैकतानता (यो० सू० ३/२)
तत्र योऽन्वेयं शब्दं (श्लो० वा० वाक्या० १६० ) तत्र सर्वेऽवशेषात् ( मी० सू० ४ | ३ | १० | २७ )
तत्रा वाद निर्मु क्त ( श्लो० वा० सू० २२६८) तत्रापि व्याप्यतैव स्याद् (श्लो० वा० अनु० ९)
तत्रापूर्वार्थविज्ञानं (प्र० वा० भा० पृ० २१ ) तथा चोदनयाप्यर्थं
३४।६
३४३१२१-२२२७
३४०|२५,२६
तदर्धिकं पादिकं वा ( मनु० ३३१ ) तदाप्यविद्यमानत्वं ( श्लो० वा० अर्था० ३५ )
२८०१०६
२२६।३-४
३३७।२१
३२४।१५-१६
३४०।२३, ३४४१३
३७८।२२,२६
३९५।१८,१९
१५।२६
३९२/५
२२६।१,२
२५/१८
२४० ११, ३५६।७
६।२७
२२४।७
३६२।२४
२७३।१५,१६
१६०।२५,२६
२६६।२४,२५
१४९।२५,२६
३०८।२१, २२
२३१।३
'तथेदममलं ब्रह्म' बृहदार० भा० वा० ३।५।४४) तथैव नित्यचैतन्याः ( श्लो० वा० शब्दनि० ४०७ ) तथ्यमपि भवति ( शाबर भा० ११२ २ ) सदतद्रूपिणो भावाः (प्र० वा० २।२५१ ) तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ( न्या० सू० १/२/५६ ) ३६१/३
११६।१३,१४
तदभावः क्वचित् ( श्लोक वा० सू० २।६२ )
३५५ | २३ ६५/२४, २५