________________ सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याभिनवप्रकाशनानि क्रमसंख्या ग्रन्थनाम मूल्यम् 1. शुक्लयजुर्वेदकाण्वसंहिता-[ उत्तरविंशतिः ] संहितेयं सायणभाष्यसहिता प्रकाशिता / सम्पादक:-श्री चिन्तामणिमिश्रशर्मा 22-00 2. वाक्यपदीयम् तृतीयकाण्डस्य द्वितीयो भागः1 ग्रन्थरत्न मिदं हेलाराजप्रणीतया प्रकाशव्याख्यया तथा च प० रघुनाथशर्मविरचि तया 'अम्बाकी' टीकया च विभूष्य प्रकाशितम्- 107-00 3. महाभाष्यनिगूढाकृतयः- अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिकफलश्रतिभिः समेधितो वर्तते / लेखकः सम्पादकश्च-डॉ. देवस्वरूपमिश्रः-२६-८० 5. व्याकरणदर्शनप्रतिमा- आचार्यरामाशा पाण्डेय विरचितेऽस्मिन् ग्रन्थे व्याकरणशास्त्र स्य दाशं निकपदार्थानां मौलिक विवेचनं कृतमस्ति-- 36-60 5. बौधायनशुल्बसूत्रम्- ग्रन्थोऽयं श्रीव्यंकटेश्वरदीक्षितविरचितया बोधायनशुल्ब मीमांसाख्यया तथा च श्रीद्वारकानाथयज्वप्रणीतबौधायनशुल्बसूत्रव्याख्यानाख्यया टीकयाऽथ प्रभूतैः सवादात्मकैः रेखाचित्रैश्च सनाथीकृत: 75-00 6. तन्त्ररत्नमू [पञ्चमभागः पार्थसारथिमिश्रविरचितः टुप्टीकासनाथितो मीमांसाग्रन्थोऽयं साम्प्रतं सम्पादकपण्डित पट्टाभिराम शास्त्रिविरचिततात्विकया भूभिकया सनाधितो विराजते-४६-६० 7. तन्त्रसग्रह: तृतीयो भागः तन्त्रशास्त्रस्य विविधतन्त्रसङग्रहात्मकोऽयं ग्रन्थो बहुविधैरनुसन्धानात्मकैः भूमिका-टिप्पण-परि शिष्टैश्च समुल्लसति८. योगिनीहृदयम् [तृतीयसंस्करणम् ] तन्त्रंशास्त्रीयोऽयं ग्रन्थः अम्बिकानन्दयोगिकृतदीपिकाख्यया, भास्कररायकृतसेतुबन्धमाख्यानाख्यया च टीकया र पलङ कृत्य प्रकाशितः-- 33-40 9. रुद्रयामलमू तन्त्रशास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किस गवेषणा र्णः भूमिका-टिप्पण-परिशिष्टादिभिः विभूष्य प्रकाशितम् - 6400 10. यन्त्रराजविचारविंशाध्यायी-आचार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे ज्योतिष शास्त्रीयोपयोगिनां वेधादियन्त्राणां खल सैद्धान्तिक प्रायोगिकञ्च विवेचनं कृतं वर्तते 11-00 61. पुराणेतिहासयोः साङ्ख्ययोगदर्शनविमर्श:-अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन सम्पादकेन च डॉ० श्रीकृष्णमणि त्रिपाटिना महता प्रयासेन पौराणिका महाभारतीयाश्च साव्य योगपदार्था विवेचिताः-३२-८० 12. भारतीयविचारदर्शनम्- [द्वितीयो भागः ] ग्रन्थेऽस्मिन् लेखकेन डॉ० हरिहरनाथ त्रिपाठिना भारतीयविचाराचाराणाम् ऐतिहासिक तुलाबोधकञ्च विधेचनं कृतम् 105-60 13. पालित्रिपिटकसहानुक्कमणिका-पालि त्रिपिटकान्तर्गतानां शब्दानां सान्दर्भिका समावेशोsस्मिन् ग्रन्थे कृतो वर्तते-- 100-60 भाप्तिस्थानमू-विक्रयविभागः, सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य-२२१००२ 62-20