________________
२१२
54
10
20
25
न्यायमयी !
[ तृतीयम
तद्वन्मात्रं पदस्य़ार्थं इति च स्थापयिते । अनुमानन्तु वाक्यार्थविषयम् अत्राग्निरग्निमान्पर्वत इति, तता प्रतिपत्ता । उक्त तथन्धर्मविशिष्टोः धर्मी साध्य इति ।
ननु पदान्यपि वाक्यार्थ वृत्तीने ' सन्ति गोमान् औपगवः कुम्भकार इति । सत्यम् । किन्तु तेष्व' साकाङ्क्षप्रत्ययानुत्पादात् गोमान् क इत्याकाङ्क्षाया अनिवृत्तः ।
अपि च पर्वताविविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषेणावगति लिङ्गादुदेति, पदात्तु विशेषणावगतिपूर्विका विशेष्यावगतिरिति विषयभेदः ।
ननूक्तं यथानुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्टः शब्दः साध्यो भवतु । मैवम् । शब्दस्य हेतुत्वात् न च हेतुरेव पक्षो भवितुमर्हति ।
ननु यथा अग्निमान् अयं धूमो धूमवत्वात् महामधूमवदित्युक्तं 'सा देशस्याग्नियुक्तस्य धूमस्यान्यंश्च कल्पिता' इति, एकंगो शब्द एवार्थवत्वेन साध्यताम्, गोशब्दत्वादित्यादिसामान्य हेतुक्रियतामिति । एतदपि दुर्घटम् । शब्दस्य धर्मिणः किमर्थ - विशिष्टत्वं वा साध्यते ? प्रत्यायनशक्तिविशिष्टत्वं वा ? अर्थप्रतीतिविशिष्टत्वं का ? न तावदर्थविशिष्टत्वं साध्यं शैलज्वलनयोरिव शब्दार्थयों धर्मधर्मिभावाभावात्।' अथार्थविषयत्वाच्छन्दस्यार्थविशिष्टतेत्युच्यते, तदप्ययुक्तम् । तत्प्रतीतिजननमन्तरेण' तद्विषयत्वानुपपत्तेः । प्रतीतौ तु सिद्धायां किं तद्विषयत्वद्वारकेण तद्धर्मत्वेन ?" यदि तु तद्विषयत्वमूल तद्धर्मित्वपूर्विकार्यप्रतीतिः, अर्थप्रतीतिमूलं तद्विषयत्वं तर्दितरेतराश्रयम् । तस्मान्नार्थर्विशिष्टः शब्दः साध्यः, नाप्यर्थप्रत्यायनशक्तिविशिष्टः तदर्थितया शब्दप्रयोगाभावात् ।
न· शक्तिसिद्धये शब्द: कथ्यते श्रूयतेऽपि वा । अर्थगत्यर्थमेवानुं शृण्वन्ति च वदन्ति च ॥
नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति, सिद्धयसिद्धिर्विकल्पा
नुपपत्तेः ।
पातु: विशेषणागतीति । गोशब्दाद् गोत्वविशिष्टपिण्डावगतेः ।
सा देशस्वेतिः । प्रमेयता) पूर्वस्मिन्नर्थे 'तस्माद्धर्मविशिष्टस्यः धर्मिणः स्यात् प्रमे..
तया' इति तस्या एव प्रक्रान्तत्वात् ।