________________
किम् ]
प्रमाणधकरणम्
अयापि तवं सदस्याधिया कथम् ।
॥
ज्वलनादावपि तुख्यो 'विकल्प इति वेद्, न हि तत्राधूिमेन जन्ये गम्यते, द्वयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः । तस्मात् त्रिधापि न शब्दस्य पक्षत्वम् ।
अपच: मोशब्दे धर्मिणि सत्वादिसामान्यातस्यशेवमोहमम्तो व्याक्तिस्मरणम्, ततः परामर्शः, ततोऽर्थप्रतिपत्तिरिति कमलापतिरोहियो भवेद्,न पर्वतवदवस्थितिस्तस्य अपि तच्चरितप्रध्वंसित्वं शब्दस्य । न च शब्दमर्थवत्त्वेन Note: प्रतिपद्यते किन्तु शब्दात् पृथगेवार्थमिति न सर्वथा शब्दः पक्षः । अतो धर्मविशिष्टस्य धर्मिणः साध्यस्ये हासम्भवान्डलिङ्गयोर्महान् विषयभेदः ।
४२१३
गत्वादिसामान्यात्मकस्य हेतोरिति । सकार, ओकार, विसर्जनीयव्यतिरेकेणान्यस्य भिन्नस्य गोशब्दास्याभावात् । तेषाञ्च क्षणिकत्वेनान्यत्रान्वयाभावेन चमकताभावात् तत्सामान्यानामेव हेतुत्वमिति ।
B
10
सामग्रीभेदः खल्वपि पक्षधर्मान्वर्या किरूपसावेक्षमनुमानं व्याख्यातम् । शब्दे तु न तानि सन्ति रूपाणिः । तथाच सदस्य पक्षत्वप्रतिक्षेप तद्धर्मतया गत्वादिसामान्यस्य लिङ्गता, न चार्थस्य धर्मित्वं सिद्धयसिद्धिविकल्पानुपपत्तेः । न-च-तद्धर्म- दवं शब्दस्य - शक्यते वक्तुं सत्र वृत्यभावन्तु स्तीतिजकत्वेन नतायामुच्य- 15 नमस्तस्यां पूर्ववदितरेतराश्रयम्, पक्षधर्माविलेन ततः चायधर्मादिरूपलम्भः ।
अपि च यद्यर्थधर्मतया शब्दस्य पक्षधर्मत्वं भवेत् तदानवगतधूर्माग्निसम्बन्धीयथा धूमस्य पर्वतधर्मतां गृह्णात्येव तथामवगतशब्दार्थसम्बन्धोऽपि अर्थधर्मतां 'शब्दस्य गृह्णीयात च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति । अन्वयव्यतिरेका- 20 अपि तस्य दुरुपपादौ देशे काले च शब्दार्थयोरनुगमाभावात् । न हि यत्र देशे शब्दतार्थः यथोक्तं श्रोत्रियैः 'मुखे हि शब्दमुपलभामहे भूमावर्थमिति, वयन्तु कर्णाका शब्दमुपलभामहे इत्यास्तामेतत् । नापि यत्र काले शब्दस्तत्रार्थः । तदानी युधिष्ठिरार्थाभावेऽपि तबुद्धचोरवयोः प्रहीष्यते इत्युचतेयं किमर्थ
'
25
८.