________________
आह्निकम् ]
प्रमाण प्रकरणम्
स्थानमाश्रय उपाय इत्यर्थः । तच्च पुरुषार्थ साधनपरिज्ञानोपायत्वं कस्यचित् साक्षात्कारेण, कस्यचिदुपायद्वारेणेति तानीमानि चतुर्दशविद्यास्थानानीत्याचक्षते । यथोक्तम्
पुराणतर्क मीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।
अन्यत्राप्युक्तम्
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रश्व विद्या ह्येताश्चतुर्दश ॥ इति ।
वेदप्रामाण्यसाधकानामेव न्यायविस्तरपदवाच्यत्वम्
10
पूर्वत्र तर्कशब्देनोपात्तमुत्तरत्र च न्यायविस्तरशब्देनैतदेव शास्त्रमुच्यते । न्यायस्तर्कोऽनुमानं सोऽस्मिन्नेव व्युत्पाद्यते । यतः सांख्यार्हतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलम्, कियदेव तत्तर्केण वेदप्रामाण्यं रक्ष्यत इति नासा विह गणनाः । बौद्धास्तु यद्यपि अनुमानमार्गावगाहमने पुण्याभिमानोद्धुरां कन्धरामुहन्ति, तथाऽपि वेदविरुद्धत्वात् तत्तर्कस्य कथं वेदादिविद्यास्थानस्य मध्ये पाठ: ? अनुमानकौशलमपि कीदृशं शाक्यानामिति पदे पदे दर्शयिष्यामः । चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एवेति कः क्षुद्रतर्कस्य तदीयस्येह गणनावसरः । वैशेषिकास्तु न्यायविस्तरा नुयायिनः
15
वैशेषिकाः पुनरस्मदनुयायिन एवेत्येवमस्यां जनतासु प्रसिद्धायामपि षट्तमिदमेव तर्कन्यायविस्तरशब्दाभ्यां शास्त्रमुक्तम् । न्यायविस्तरस्यैवान्वीक्षिकीपदवाच्यत्वम्
इयमेवान्वीक्षिकी चतसृणां विद्यानां मध्ये न्यायविद्या गण्यते । "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इति । प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा अनुमानमित्यर्थः । तद्व्युत्पादकं शास्त्रमान्वीक्षिकम् । विद्यास्थानानां चतुर्दशत्वनिर्णयः
5
ननु चतस्त्रश्चेद् विद्याः, कथं चतुर्दश दर्शिताः ? नैष विरोधः, वार्तादण्डनीत्यो टेकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशविद्यावर्गे गणनानर्हत्वात् । त्रय्यान्वीक्षिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः ।
२
20
25