________________
५२
''''''वृथाटाट्या कर्तव्या न स्यान्मन्वन्तरशतैरपि
न हि आत्मम्भरिव यजमानो भवति
न हि गिरिशिखरमारुह्य यद् गृह्यते तदप्रत्यक्षम्
न्यायमञ्जर्याम्
न हि तव सकललो हृदयानि प्रत्यक्षाणि
न हि दुष्टानि शालिबीजानि यवाङ्कुर करणकौशलमवलम्वेरन्
न हि नभस्तदानीमेव वृष्टिरिव निपतति पुत्रः स्वहस्ते शतकृत्वो दृश्यमाने केचन विशेषाः
परिस्फुरन्ति
नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते निपुणदर्शी देवानाम्प्रियः
निरनुसन्धानस्याभिधानम्,
निर्दग्धपित्रादि
निशीथे रोलम्बश्यामलाम्बुदडम्बरे
नूतनेयं वाचोयुक्तिः
नेदं दैविकं वचनं यदनतिक्रमणीयम,
पक्ष्मलाक्षी लक्षमभिरमयेद् विद्याधर पदकामः
पद्मा मोदविदूरदीपकविभा
परपुरन्ध्रिपरिरम्भसम्भवं सुखम्
परप्रत्यायने पुंसां शरणं शपथोक्तयः
पर्वते प्रबलसमीरणोल्लसितमही रुहस्कन्धेन्धनप्रभवो ...
खमण्डलमाक्रामत्
पलायनप्रकारः
पश्यतां तार्किकानाम् पांसुप्रक्षेपप्रयोगः
पिपीलिकाण्डसञ्चर‘''पर्णकुटीरकरणोद्यताः
पीतं प्राभाकरैर्यशः
३३०।१७
४९।२
३९६।१८
१४६ । १५
३३३।१२
२५१/२
३९१|१३
३३।१९
२७३।६
९३।१८
३११।१९
३४/१९
२९५/८
३३२/१५
१९९।२२
२६६।२०
१०२।१
११९।१५
१४६७
२७४।१२
३७/११
३०४/६
२७९॥१७
१७४/१
२५४|१८