________________
५३
परिशिष्टम् ३
..
३३१११३
पीतं मीमांसकैर्यशः प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकवि- . कुला बाणस्य वाचः
३३२।१३ प्रचलदकांशुजलज्ञाने
३१९ प्रज्ञाप्रमादः
१२११९ प्रतपति हुतवह" - अनुभवपथमवतरतः
१६२।१६ प्रतोति पृच्छ कि मया ?
१२६।१० प्रत्यशास्त्रेण हन्तव्यः, स कथं हन्यते त्वया ?
१२८५ प्रत्युक्ता एव ते तपस्विनः
३७३।१० प्रमाणं पृष्टोऽसि तद् ब्रूहि
११५१ प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः
९६।१० . प्रसक्तानुप्रसक्त्यागतशास्त्रान्तरगर्भकथाविस्तरप्रस्तावनया ७५॥३ प्रसिद्धिश्च परित्यक्ता न चाभावः पराकृतः । • ६८।१५ उपेक्षितश्च भाष्यार्थ इत्यहो नयनपुणम् ॥ प्राभाकरैस्तु यशः पीतम्
२६२।१६ प्रावृषेण्यजलधरधारासारनिलु ठित एव पर्वतैकदेशे पर्वतस्य खण्डः पतितः
२७२,२७३ फल्गुप्राये
२२५६ फल्गुप्रायमिव
१९२११९ बृहस्पतिमतानुप्रवेशः
३९४।१९ बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः । भदन्त कलहे
१९२।१७ भयादिव द्वेषादिव मोहादिव सानुकम्पमिव वेदमुच्यते ३६९८ भवतु कामं हृदयोत्कम्पः
३८४।३ भवद्भिरुत्सृष्टः पन्थाः ( मीमांसकैः)
२१५१५ भवादृशाः स्वयमनवबुध्यमाना एवं बुध्यन्ते।
३१५।१९ भवान् अनेन वर्त्मना अवतरन्तं शब्दाध्यासं न पश्यतीति कोऽयं व्यामोहः?
१२८।१०,११