________________
आह्निकम् ]
प्रमाण प्रकरणम्
करणे एव कुण्ठितशक्ति जानमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्त्तते, न हि दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन् । तस्मात् कारणाभावादपि न विपरीतप्रत्ययास्ते ।
सम्यक्प्रत्यय एव शुक्तिकायां रजतप्रतिभासः ? अयि मूढ ! नायमेकः प्रत्यय इदं रजतमिति, किन्तु द्वे एते ग्रहणस्मरणे, इदमिति पुरोऽवस्थित भास्वरा- 5 कारर्धामप्रतिभासः, रजतमिति तु भास्वररूपदर्शनप्रबोध्य मानसंस्कारकारणकं तत्साहचर्यादवगतरजतस्मरणम् । अतश्चेदं स्मरणं यतः प्रागनवगतरजतस्य न जायते, विदितरजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शनाद् विना न भवतीति । स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते । स्वरूपेण चाप्रतिभासमनायां स्मृतावनुभवस्मरणयोविवेको न गृहीतो भवतीत्यग्रहणमख्याति - 10 रुच्यते ।
तथा हि श्रान्तबोधेषु प्रस्फुरद् वस्तुसम्भवात् । चतुष्प्रकारा विमतिरुपपद्येत वादिनाम् ॥
विपरीतख्यातिः असत्ख्यातिः, आत्मख्यातिरख्यातिरिति तत्र विपरीतख्यातिस्तावत् कारणाभावादेव निरस्ता ।
तत्रैव शङ्कान्तरम्
अपि च विपरीतख्यातौ त्रयी गतिः, रजतं वाऽन्यदेशकालमत्रालम्बनम्, शुक्तिका वा निगूहितनिजाकारा सती परिगृहीतरजताकारा च । अथवा अन्यदालम्बनमन्यश्च प्रतिभाति, आलम्बनं शुक्तिका रजतश्व प्रतिभातीति । तत्र यदि रजतमालम्बनं तदियमसत्ख्यातिरेव न विपरीतख्यातिः,
असतस्तत्र रजतस्य
प्रतिभासात् ।
अथान्यदेशकालं तदस्त्येवेत्यभिधीयते ।
इहासन्निहितस्यास्य तेन सत्वेन को गुणः ॥
२५१
अपि च देशकालावपि किं सन्तौ प्रतिभासेते उतासन्ताविति । यदि सन्तौ तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् । असन्तौ तुभावपि रजतवन्नालम्बनं भवितुमर्हतः ।
15
20
25