________________
न्यायमञ्जर्य्यां
[ तृतीयम्
अथ स्मृत्यारूढं रजतमस्यां प्रतीतौ परिस्फुरतीत्युच्यते ? तहि स्मृत्युपारूढमिति कोऽर्थः ? स्मरणमपि ज्ञानमेव तदपि कथमसदर्थविषयं स्यात् ? स्मृतेरनर्थत्वमेव स्वरूपमिति चेद्, अस्तु, कामं तत्सामान्यादत्राप्येवं प्रयोग इत्येतदपि तावन्न ब्रूमः । तथा त्वनर्थजन्यया स्मृत्या सोऽर्थः कथमिह सन्निधापयितुं पार्यते ? सा हि न 5 स्पृशत्येवाऽर्थम् । तस्मादसन्निहित रजतालम्बना विपरीतख्या तिरसत्ख्यातेर्न
विशिष्यते एव ।
२५२
10
15
20
अथ स्थगित निजवपुरुपगृहीत रजतरूपा शुक्तिकात्र प्रकाशते इति नेयमसत्ख्यातिरुच्यते । तदिदमपूर्वं किमपि नाटकम् ' इयमस्मि कृत्यासीता संवृत्ते 'ति । तथाहि मित्र शुक्तीति प्रतीतिरुत रजतमिति, शुक्तिका प्रतीतौ तु शुक्तिरेव न रजतमत्र भ्रमार्थः कः ? रजतप्रतीतौ तु शुक्तिरसावित्यत्र कि प्रमाणम् ? बाधकप्रत्ययादेवमधिगतम् इति चेमैवम्, न हि ज्ञानान्तरेणास्याः प्रतीतेविषयो व्यवस्थापयितुं युक्तः । बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनोऽसत्त्वं नाम ख्याप्यतां न तु तस्य विषयो निरूप्यते । अनर्थत्वाद्वा कदाचिदप्रवृत्तस्य पुंसो बाधकानुत्पत्तौ कोsस्याः प्रतीतेविषयं व्यवस्थापयिष्यति ? तस्माद् यदेवास्यां चकास्ति तदेव रजतमस्या विषय इति युक्तं वक्तुम्, शुक्तिस्तु निगूहितनिजवपुरिति दुर्विदग्धवाचोयुक्तिरियम् ।
ये त्वालम्बनतां शुक्ते रजतस्यावभासनम् । वदन्त्यस्मिन् भ्रमज्ञाने तेषामतितरां भ्रमः ॥ न ह्यालम्बनता युक्ता सन्निधाननिबन्धना । तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ॥ तदेवालम्बनं बुद्धेर्यदस्यामवभासते ॥ अन्यदालम्बनं चान्यद्भातीति भणितिर्नवा ॥ अतो रजतमेवैतद् बुद्धिग्राह्यमसच्च तत् । एवं विपर्ययख्यातिर सत्ख्यातेर्न भिद्यते ॥
इयमस्मि कृत्या सीता संवृत्तेति । कृत्यारावणाख्यनाटकोक्तं वस्तुपहासपरत्वेन 25 निर्दिशति । तत्र हि जातवेदसा रावणवधाय कृत्योत्थापिता सा रावणागमनसमये स्वरूपतिरोधानेन सीतारूपा संवृत्ता 'इयमस्मि कृत्या सीता संवृत्ता' इत्यभिधाय ।