________________
आह्निकम् ]
असत्ख्यातिस्वरूपम् तन्निरासश्च
5
तत्किम सत्ख्यातिरेव साधीयसी ? तामेवाभ्युपगच्छामः ? मैवम् । सापि नोपपद्यते एव । असत्ख्यातिरिति कोऽर्थः ? किमेकान्तासत एवार्थस्य प्रथनम्, अथ देशान्तरादो विद्यमानस्येति ? उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा, परैरपि तत्र रजतस्य सत्त्वानभ्युपगमात् । देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद् । एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम्, आकाशनलिनीपल्लवादेरप्रतिभासनात् । वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेद्, न । अर्थमन्तरेण वासनाया अप्यनुपपत्तेः | अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते, सा कथमसदर्थप्रतिभासहेतुः स्यात् ? भवत्वन्या वा भवदभिमता काचन वासना, अपि त्वसत्त्वाविशेषे किमिति रजतमितिम् उपजनयति न गगननलिनीप्रतीतिमिति कुतस्त्यो 10 नियमः ? तदलमनया ।
प्रमाण प्रकरणम्
नात्यन्तमसतोऽर्थस्य सामर्थ्य मवकल्पते ।
व्यवहारधुरं वोढुमियतीमनुपप्लुताम् ॥
आत्मख्यातिस्वरूपम् तन्निरासश्च
अपि च सत्त्वेन प्रतिभातीति असत्ख्यातिरपि न विपरीतख्यातिमतिवर्त्तते । 15 तस्माद्वरमात्मख्यातिरस्तु ।
विज्ञानमेव खल्वेतद् गृह्णात्यात्मानमात्मना । बहिनि रूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः । तद्वहत्यर्थ शून्यापि लोकयात्रा मिहेदृशीम् ॥
उच्यते, नात्मख्यातिरपि युक्तिमती, विज्ञानात्मनो हि प्रतिभासेऽहं रजत
२५.३.
भवत्वित्यादि । अनाद्यविद्यायाता असत्यरूपप्रदर्शनशक्तिविज्ञानस्य वासना, यत्सम्बन्धादात्मानं प्रदर्शयद् विज्ञानमसन्तमपि बाह्याकारं दर्शयतीति बौद्धाः ।
20
25