________________
परिशिष्टम् २
यथा विशुद्धकाशं (बृहदार० भा० वा० ३ |५|४३)
यथा हि स्वप्नदृष्टोऽर्थः
यदग्नये च प्रजापतये च सायं जुहोति
यदन्यरूपं हि बहिर्वदवभासते (आलम्बनपरीक्षा ६ )
१४९।२३
२६६।२२
४०२/२०
२५४|१
यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलम् (न्या०सू० भा० १।१।३) ११३।७ यदा ज्ञानं वृत्तिस्तदा हानोपादानोपेक्षा बुद्धयः प्रमितिरिति (न्या० सू० भा० १|१| ३ )
दाभासं प्रमेयं तत् (प्र० समु० १११० )
यदि ऋक्त आर्तिमाच्छेद् (अथर्ववेदः )
यदि त्ववश्यं वक्तव्य . ( श्लोक० वा० शब्दाधि० १५० ) यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये (मै० सं० ४/४/९)
यदि वर्षेत् तावत्येवेष्टिं समापयेद्
यदुत्पत्तौ यत्सन्तान निवृत्तिः (प्र०वा० भा०७८) यचा हौत्रं क्रियते
यद् ऋचोऽधीते घृतकुल्या भवन्ति
यदेतत् त्रय्यै विद्यायै शुक्रम् (शतपथ० ११।४।१४) यद् वा वक्तुरभावेन न स्युर्दाषा निराश्रयाः
यवमयश्वरुः
यस्मिन् प्रीतिः पुरुषस्य ं खादिः स्रुवो भवति
...
यस्य ज्ञानमयं तपः
( मी० सू० ४ |१| २)
गुणस्य हि भावाद् (तु० न्या० वा० २२/१२)
१०६/२,१९
११३१३
• ३६८।०६
३१७/१२
३४४|१७
३९४|११
२५।१९
३६१।१४-३६२।२
४११।२३-२४.
३६४/२५
२६७/८
४१४/८
३८४/२०
४०९/१७
१७१।२०-२१, २६
३५५/२१
१५०/१८, १५१।१७
६७।१,२४
६९।१८
यस्य यत्र यदभूतिः ( श्लो० वा० अभाव० १३ )
वस्त्वन्तराभावो ( श्लो० वा० अर्था • ४० )
यस्योभयं हबिरार्तिमाच्छेत् ( तै० ब्रा० ३।७।१।७ )
यां जना अभिनन्दन्ति रात्रिं धेनुमिवायतीम् (अथर्ववेदः ३ | १०) ५६ । २१,३७२/१९
यादृगिति (प्रा० १।१३)
२७५/५
यावज्जीवं सुखं जीवेत् ( बार्हस्पत्यमतम् )
३८८३
यावद्धीन्द्रियसम्बद्धं तत् प्रत्यक्षमिति स्थितम् ( श्लो० वा० उप० ९ )
३७