________________
न्यायमञ्जर्याम्
मुधैषां बहुमानोऽयम् (श्लो० वा० शब्दनित्यता १३२) ३१७१२१ मृद्दण्डचक्रसत्रादि...."तूत्पन्नमपेक्षते
२३३११८ मेदसा तर्पयेद् देवान् (याज्ञवल्क्यस्मृ० १।४४)
३६६।१३ मैत्रावरुणः प्रैष्यति चानु चाह
१३११२१ यः कश्चित् कस्यचिद्धों (मनु० १।७)
३८७११० यः प्रागजनको बुद्धे (प्र. विनि० ४२)
१४१।१६ यच्च कालान्तरे फलस्यान्यत् प्रत्यक्ष कारणमस्ति ... (शाबरभाष्यम् १।१५)
३९२।१८ यजमानः प्रस्तरः
४०२।७, ४०७।१० यज्जातीयैः प्रमाणैस्तु
१६२।४ यज्ञार्वाणं वै काम्या इष्टयः (तैत्ति० सं० २।४।६।१) ३६३१५ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ३९९८ यज्ञे यदनञ्च तेजसाप्याययति (गोपथ०)
३६४।५ 'यत्कालं हि मर्दनं तत्कालं हि मर्दनसुखम्'
३०९।१६ ३६३११ यत्नेन भोजयेत् (मनु० २।१४५)
३५५।१४, ३६८।१४ यत्र च दुष्टं करणं (शाबरभा० १।१।५)
२३७।१५ यत्र तेनैव धूमेन".. सामान्यतोदृष्टम् (तुल० श्लो० वा० अनु० १४०-१४३)
१६६।२१-२२ यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः।
३८४/७ यत्रान्या ओषधयो म्लायन्ते तत्रैते मोदमानास्तिष्ठन्ति . (शाबरमा० १।३।४।९)
४१४।२५ यत्रापि स्यात् परिच्छेदः (श्लो० वा.)
३३।१४ यत्राप्यतिशयो दृष्टः (श्लो० वा. चोदना० ११४) १५७।१० यत्राप्यनुमिताल्लिङ्गाद (श्लो० वा० अनुमान० १७१ ). १८६४ यत्रार्थः शन्दो वा तमर्थमुपसर्जनीकृतस्वार्थों (ध्वन्या० १।१३) ७६।१६ यया गौरेवं गवय इत्युपमाने प्रयुक्ते (न्या० भा० १।१।६) २०६।२५ यथाध्यवसायमतत्त्वाद् ..(प्र० वा. स्वोपज्ञवृ० पृ. ३२) । ३७१३ यथाध्यवसितप्रापकञ्च प्रमाणम् ।
३६२ यथाफलस्य हेतूना (प्र० वा० २।३०९)
१११।२३ यथार्थ एव प्रमाणोद्दशः (न्या० स० भा०)
१९।११ यथा वा दर्पणः स्वच्छो (श्लो० वा० शब्दनि० ४०६) ३०८।१९