SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् ० , • १४२।१४ २२८४६ ११३१५ १२०१२ १७४।६ ४२८८ ३१९२ २५२१८ ३१७७ ३८२।१० ३०११ ४६।१४ ३१६६ छात्रमनोरथविरचिताः ( विकल्पाः ) जीविकोपायबुद्धया ज्ञानाद्वैतदलनप्रसङ्गेन डिम्भकलहेन डिम्भहेवाकसदृशम् ।। तच्छ तां यदि न धीः परिखिद्यते वः तदतीव सुभाषितम् तदिदमपूर्वं किमपि नाटकम् इयमस्मि कृत्यासीता संवृत्तेति तदिदमपूर्वं किमपि पाण्डित्यम् तदुपघाताय शास्त्रमस्त्रं प्रयुज्यते तदेतदतिसुभाषितम् तदेतद् वञ्चनामात्रम् तद् वञ्चनामात्रम् तद् विडम्बनार्थं तदभिधानम् तद्व्याख्यानमात्रमेव तन्तुपटलपरिघटितपटाद्यवयवि तपति ललाटन्तपे तपने "तरङ्गाकारधारिषु यद्वारिधिज्ञानम् तपस्विनां नैयायिकानाम् तस्करैः पीड्यमाने बालकादौ....... तस्याः पाणिरयं न कोमलदल तीव्र प्रपाते पतिता अमी तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु ते नितरामृजवः तेषां कुतः कौशलम् त्यजैन "दुर्ग्रहम् त्यज्यतामेष प्रमाणद्वित्वदोहदः। २५६९ २२११३ १३५८ १३३।१३ ३६७।१७ २४६२५ ३१९४५ ४६७ ४२१११२ २४९।१० १२७१९ ४८।११
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy