________________
३६
5
3
10
す
न्यायमञ्जय
[ द्वितीयम्
विशेषाः, तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितु
मशक्नुवन्तस्तोय रूपेणावभासन्त ।
आलम्बनपदार्थविचारः
20
अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मणः । सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥
यत्र किल ज्ञाने यद्रूपमुपप्लवते तत्तस्यालम्बनमुच्यते, न सन्निहितम् । न कान्तासतः खपुष्पादेः ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शन प्रबुद्धसंस्कारोपजनितस्मरणोपारूढम् इहावलम्बनी भवति ।
अन्यदालम्बनश्वान्यत् प्रतिभातीति केचन ।
आलम्बनं दीधितयस्तोयश्व प्रतिभासते ॥
कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमाण्वादौ प्रसक्ति
रिति । तदिदं पक्षत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते । तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणामिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसितुमशक्यत्वाद् युक्तमव्यभिचारिपदोपादानम् ।
15 विभ्रमवारणार्थमव्यभिचारिपदमिति शङ्कायाः समाधानम्
मानसा विभ्रमा बाह्येन्द्रियानपेक्षजन्मानः, तेषां सत्यमिष्यत एवेन्द्रियार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभिचारिपदोपादानम् । तद्यथा विरहोद्दीपितो द्दाम कामाकुलित दृष्टयः ।
दूरस्थामपि पश्यन्ति कान्तामन्तिकवत्तनीम् ॥
नन्वेवम्प्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्य आकार: प्रतिभाति ? उच्यते आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे । स्मृतेस्तु कारणं किञ्चित् कदाचिद्भवति क्वचित् ॥
कर्तृकरणव्यतिरिक्तं ज्ञानजनकमिति । ज्ञानजन्मनि कारकत्रयव्यापारो - पलम्भाच्छुक्तिकायाः कर्तृकरणरूपतानन्वयादवश्यं कर्मतया विषयत्वेनालम्बनत्वेनान्वयो 25 वाच्य इति ।