________________
पृष्ठाङ्क:
२५६ २६३ २६५
२६७
२६७
૨૭૨
२७२ ।
२८२ २३
२८४.
[ ८.] विषयः अख्यातिनिषेधेन विपरीतख्यात्युपपादनम मीमांसकैक देशिमतनिरास: :.. विपरीतख्यातिसिद्धौ शब्दस्य परतः प्रामाण्यम, वेदानामीश्वरोक्तत्वात् प्रामाण्यम ..." ईश्वरसद्भावादौ शङका सामान्यतोदृष्टानुमानेनैवेश्वरसिद्धिः : तत्र चार्वाकादीनामनुपपत्तिनिरासः ." सर्वज्ञेश्वरसाधनम ईश्वरज्ञानादेनित्यत्वसाधनम .. ईश्वरस्य शरीराभावसाधनम.. ईश्वरस्य सृष्टिप्रलयकर्तृ स्वभावत्वम जीवात्मनां कर्मानधिष्ठातृत्वम ईश्वरस्यैकत्वमेव जगद्वैचित्र्यं कर्माधीनं नेश्वरेच्छाधीनम् मीमांसव मते वेदानां नेश्वरकतृत्वं वक्तत्वं वा । शब्दनित्यत्ववादिनां शङ्का शब्दनित्यत्वसिद्धिः तत्रापित्तिरेव प्रमाणम शब्दार्थयोः सम्बन्धज्ञानमपि शब्दनित्यत्वसाधकम .... शब्दानित्यतायां न शब्दादर्थप्रतिपत्तिः गोशब्दत्वादिसामान्यं नास्ति न वा गत्वादिकं सामान्यमस्ति .... शब्दनित्यतायां युक्त्यन्तरम .... शब्दानामभिव्यक्तौ दोषाः ... तत्र दोषपरिहारः शब्दानामभिव्यत्ति-कार्यपक्षयोर्लाघवगौरवविचार: .... शब्दस्य शब्दजनकत्वे प्रमाणाभावः ... शब्दाभिव्यक्तिसमर्थनम
....
२०५