________________
२६०
25
10
15
20
5
न्यायमञ्जय
[ तृतीयम्
एवमुच्यमाने च ऐकचन्द्रग्रहणेऽपि वृत्त्येकत्वाग्रहणादख्यातिरेव भवेत् । यदपि तिक्तशर्करादिप्रत्ययेष्वख्याति समर्थन-कदाशया पित्तवृत्तेस्तिक्तत्वस्य संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपर्वाणतं तदपि कुशकाशावलम्बनप्रायम् । मोहात् पित्तगतत्वेन तिक्तता चेन्न गृहयते । मा ग्राहि शर्करायान्तु किंकृता तिक्ततामतिः ॥
पित्तं त्विन्द्रियस्थं तिमिरवदगृह्यमाणमपि भ्रममुपजनयति शरीरस्थमिव ज्वरं शिरोत्यादि रोगमित्यलं प्रसङ्गेन ।
तदुक्तम्
एवं सर्वत्र नाख्यातिनिर्वहन्तीव लक्ष्यते । न चंतयापि परतः प्रामाण्यमपहन्यते ॥ रजतेऽनुभवः किं स्यादुत प्रमुषिता स्मृतिः । द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः ॥ संशयानश्च संवादं नूनमन्वेषते जनः । तदपेक्षाकृतं तस्मात् प्रामाण्यं परतो ध्रुवम् ॥ न चैष - शून्यवादस्य प्रतीकारक्रियाक्रमः । अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः ॥ दृष्टान्तीकृत्य तामेव शून्यवादः समुत्थितः । भ्रमापह्नवमात्रेण प्रतिहन्तुं न शक्यते ॥ अथास्ति काचित् परतः प्रामाण्यस्य निषेधिका । शून्यवादस्य या युक्तिः सैव वाच्या, किमेतया ॥ तस्माद्यथार्थमस्याः संश्रयणं तन्निषिद्धमख्यातेः । संविविरोध एव प्रकटित इति धिक् प्रमादित्वम् ॥
कृतश्च शूलविध्वंसो न चानङ्गश्च सङ्गतः । आत्मा च लाघवं नीतस्तच्च कार्यं न साधितम् ॥
यत्पुनविपरीतख्यातौ पक्ष त्रयमाशङ्कय दूषितं तदपि न युक्तम् । अस्तु तावदयमेव पक्षः रजतमालम्बनं तदेव चास्यां प्रतीतौ परिस्फुरतीति ।