________________
न्यायमञ्जयां
[ तृतीयम
इह पुनरारब्धकार्या अनारब्धकार्या वा पटे तन्त्वादय इव वर्णे न केचिदवयवा उप. लभ्यन्ते, न चानुमीयन्ते लिङ्गाभावात्, नाप्याश्रयविनाशाद् विनाशः शब्दस्यात्मादिवदनाश्रितत्वात, आकाशाश्रितत्वपक्षे वा तन्नित्यत्वात्, न चान्यः
तस्मात तिरोहितोऽप्यास्ते यदि शब्दः क्षणान्तरम् ।
मृत्योर्दुःखादपक्रान्तः पुनः केनैष हन्यते ॥ अतश्च नित्यः शब्दः, संख्याभावाद्। अष्टकृत्वो गोशब्दः प्रयुक्त इति वदन्ति न त्वष्टौ गोशब्दा इति तेनैकत्वमवगम्यते । योऽयं क्रियाभ्यावृत्तिगणने विहितः कृत्वसुच्प्रत्ययः स क्रियावतामभेदे भवति तेनोच्चारणावृत्तिमात्रम्, तदुक्तम्
क्रियावतामभेदे हि क्रियावृत्तिषु कृत्वसुच् ।
तत्प्रयोगाद् ध्रुवं तस्य शब्दस्यावर्त्तते क्रिया । इति ॥ संख्यावताम् ।
संख्याभिधायिनः शब्दात् कृत्वसुचप्रत्ययं विदुः । तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते ॥ प्रमाणं शब्दनित्यत्वे सकलश्रोतृसाक्षिकम् । तथा ह्यस्ति स एवायं गोशब्द इति वेदनम् ।
श्रौत्रं करणकालुष्यबाधसन्देहवजितम् ॥ श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानाच्छौत्रमिदं विज्ञानम्। न चैतज्जनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते । न च किं स्विदिति कोटिद्वयसंस्पर्शितयेदं विज्ञानमुपजायते, नच नैतदेवमिति प्रत्ययान्तरमस्मिन् बाधकमुत्पश्यामः । इदानीन्तनास्तित्वप्रमेयाधिक्यग्रहणाच्चेदमनधिगतार्थग्राह्यपि भवितुमर्हति । भवन्मते च गृहीतग्राहित्वेऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते, न हि तदप्रामाण्यं वक्तुं शक्यते शाक्यरिव भवद्भिः, क्षणिकपदार्थानभ्युपगमात् ।
न सादृश्यनिमित्तत्वं वक्तु तस्याश्च युज्यते। सामान्यविषयत्वं वा द्वयस्यापि निषेधनात् ॥
। ब्धकार्याः साक्षात् पटस्यारम्भकास्तन्तवः, अंश्वादयस्तु साक्षात् पटस्यानारम्भकत्वा
दनारब्धकार्याः, अंशुभिर्हि तन्तवः साक्षाद् आरभ्यन्त न पटः एवम् अश्वारम्भकैरप्यंशवो न तन्तवो यावत् परमाणव इति ।