SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३९४ न्यायमञ्जयां [ चतुर्थम् वेदप्रामाण्यसमर्थने मतानन्तरम् अन्ये कादिवगुण्यकल्पनाननुमोदिनः। इहाफलस्य चित्रादेः फलमामुत्रिकं जगुः । सर्वाङ्गोपसंहारेण काम्यकर्मप्रयोगात् कोऽवसरः कर्मवैगुण्यकल्पनायाम ? 5 जन्मातरे तु तत्फलमिति कल्पना। तथा च त्रिविधं कर्म किञ्चिदैहिकफलमेव किञ्चिदनियतफलमेव किञ्चिदामुष्मिकफलमेव इति कल्पना। तत्र कारीर्यादि तावदैहिकफलमेव । तद्धि सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते । वृष्टिलक्षणञ्च तत्फलं स्वभावत एव सकललोकसाधारणम् । आस10 नतयैव तदभिलषणीयमिति सद्य एव भवितुमर्हति । वचनानि च तत्र तादृश्येव दृश्यन्ते 'यदि वर्षे तावत्येवेष्टि समापयेद् यदि न वर्षेच्छ्वोभूते जुहुयादि'ति । आमुष्मिकफलन्तु कर्म ज्योतिष्टोमादि फलस्वभावमहिम्नव पारलौकिकफलं भवति । स्वर्गो निरुपमा प्रीतिशो वा तद्विशेषणः। भोक्तुं नोभयथाप्येष देहेनानेन शक्यते ॥ चित्रादि त्वनियतफलं कर्म । तत्कलस्य पश्वादेरिह वा परत्र वा लोके सम्भवात्, अवश्यं चैतदेवं विज्ञेयम् । तथा ह्यकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्मनिमित्तत्वहाने बृहस्पतिमतानुप्रवेशप्रसङ्गः । कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्मेति निरूपणीयम्। न हि ब्रह्मवर्चसफलात् कर्मणः पशवो कादिवैगुण्येति । कादिवैगुण्यं फलादर्शने कारणमननुमोदमानाः। सर्वाङ्गोपसंहारेणेति । यदा सर्वाङ्गान्युपसंहर्तुं शक्नुयात् तदा काम्यं कुर्यादिति व्यवस्थापनात् । अवग्रहे वर्षप्रतिबन्धे । श्वोभूते जुहुयाद् । द्वितीये दिने होमशेषं समापयेद् । ननूपनयनादेब्रह्मवर्चसादिफलात् कर्मणः पशवो भविष्यन्तीत्याशङ्क्याह न हि ब्रह्मवर्चसफलादिति । 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy