________________
आह्निकम् ]
प्रमाण प्रकरणम् यत्त कर्मस्वभावपर्यालोचनया चित्रादेरनन्तरफलत्वमुक्तम्, यत्कालं हि मर्दनं तत्कालं मर्दनसुखमिति । तदेतदत्यन्तमनभिज्ञस्याभिधानम् । विधिफलानां क्रियाफलतुल्यत्वानुपपत्तेः। इह किञ्चिद् विधिफलं भवति किञ्चित् क्रियाफलम् । कृष्यादौ तु भूमिपाटवादि क्रियाफलं सस्यसम्पत्तिस्तु विधिफलम् । कः पुनः कृष्यादौ विधिरस्ति ? वा विद्यायां वृद्धोपदेशे वा कश्चिद्विधिः ? अन्वयव्यतिरेको वा तत्र 5 विधिस्थानीयौ भविष्यतः । लोकेऽपि वेतनकामः पचतीत्यादौ पाकक्रियाफलमोदनः, विधिफलन्तु वेतनम् । तत्र क्रियाफलानामेवैषनियमो यत् क्रियानन्तरभावित्वम् । विधिफलानान्तु वेतनादीनां नास्ति कालनियमः । इष्टावपि हविविकारादि क्रियाफलं सद्यो भवति, मृदनतस्तु पुंसः सेवाफलमनियतफलम् ।
ग्रामकामो महीपालं सेवेतेत्येवमादिषु ।
लौकिकेषु विधिष्वस्ति न कालनियमः फले ॥ आयुर्वेदोपदिष्टानामप्यौषधविधीनां न क्रियावत् सद्य एव फलदर्शनम् । अपि तु कालापेक्षमेवेति न फलानन्तर्ये किञ्चित् प्रमाणम् ।
यत्तु पशुविरहकृत-कदशनादिदोदूयमानाधिकारिस्वरूपपर्यालोचनया सद्यः फलत्वमुच्यते तदपि न साम्प्रतम्, पुरुषेच्छामात्रमेतन्न प्रमाणवृत्तम् ।
15 अपि चैहिकत्वं फलस्य तावता सेत्स्यति न पुनः क्रियाफलवत् सद्यस्त्वम् । सन्ति चैहिकफलान्यपि कालान्तरसव्यपेक्षाणि कर्माणि, यथा 'ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे' इति । न तत्र पञ्चमवर्षे उपनीतमात्र एव माणवको ब्रह्मवर्चससम्पन्नो भवति कालान्तरे तु भवतीति । एवं वीर्यकामादिष्वपि द्रष्टव्यम् । तस्माद् विधिफलानामानन्तर्यनियमाभावान्न तद्विसंवादो दोषाय। कालान्तरेऽपि 20 यत्र फलादर्शनं तत्र क्रियावैगुण्यकर्मान्तरप्रतिबन्धादि कारणमित्युक्तम् ।
वार्ताविद्यायां। कृषिः पाशुपाल्यं वाणिज्या च वार्ता । मृद्नतो मर्दनकर्तुः।
एवं वीर्यकामादिग्विति । उत्तरश्लोकार्धापेक्षया। तदुक्तं 'राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थाथिनोष्टमे' इति ।