________________
३७६
न्यायमञ्जयां
[ चतुर्थम् व्रतान्तरोपदेशीनि शैवादिवत् । तत्र शैवाद्यागमानां तावत् प्रामाण्यं ब्र महे, तदुपजनितायाः प्रतीतेः संदेहबाधकारणकालुष्यकलापस्यानुपलम्भात्, ईश्वरकर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात्, मूलान्तरस्य लोभमोहादेः कल्पयितुमशक्यत्वात् । न हि तत्रेदंप्रथमता स्मर्यते वेदवदेकदेशसंवादाश्च भूम्ना दृश्यन्त इति कुतो
5 चरीयानुष्ठानप्रशंसा । .... प्रथमं कार्येण धर्माः सम्बन्ध्यन्ते । यथाकार्यमुपदेश इति
पक्षश्रवणेऽत्र वैदिक्यास्तस्याश्च व्रतचर्याया युगपदनुष्ठानासम्भवाद् गृह ईश्वरवट्टिकल्पो भवि ....। सम्बद्धास्ते तस्यैव न कार्यान्तरस्य । दर्शपूर्णमासकार्याद ऐन्द्राग्नसंपर्यादीष्टयनुष्ठानाद् वृष्टिदर्शनात् संवाद एवमिहापि विशिष्टमन्त्रजपादितो विषाद्यपा तेषां बिहि
तत्वाइ । ऐन्द्राग्नादिष्टोपदेशतः प्राप्त्यभावात् प्राप्तिसिद्धयः । मीमांसकदृष्टयास्मदृष्टया 10 वा स्मृतीनां प्रामाण्ये यो न्यायः सोऽत्रापि मा वाभूत् तथापि प्रथमतस्तेनैव प्रथमं सम्बध्य- .
न्त इति पूर्वपक्षयित्वा निष्फलत्वाद्यजेः सफलादीनां प्रामाण्यं कथं निर्वहति । उच्यते, स्मृतीनामेव तावन्मीमांसकस्य प्रामाण्यं ... इतिकर्तव्यतां चाक्षिपति । प्रथमतस्तदाक्षिप्तानां द्वारमात्रप्रदर्शनपरश्रुतेः। यथैवाष्टकादिवाक्येभ्यो बाधारहिता कार्यावगति
रुत्पद्यते स्वतः प्रामाण्यञ्च स्थितम् अतो वेद मूलत्वकल्पना, तथेहापि भविष्यति ] । 15 अथाष्टकादिस्मृतीनां वेदमूलत्व नुपलभ्यते नैषाम् इति अष्टकादिस्मृतीनामपि कुतो
वेदमूलत्वसमुपलभ्भः ? प्रत्यक्षादिमानान्तराणामस्मिन् विषयेऽनाशङ्कनादनुमानमर्थापत्तिर्वा । 'तस्मिन् विषये प्रमाणमनुमानमस्तु' इति चेन्न, लिङ्गाभावात् । 'अष्टकादिकार्यप्रतिपत्तिस्मृतिलिङ्गमिति चेत्; मनुर्घष्टकाः कर्तव्या इति स्मरति, न चाप्रतिपन्नस्याष्टकादेः कार्यतया स्मरणं संभवति. कार्यप्रतिपत्तिश्च पुंसोऽतीन्द्रियार्थे दृष्टत्वाभावाद् वेदं विना न सम्भवतीति वेदमूलत्वकल्पनम्' इति । तन्न; सर्ववेष्टनादिना व्यभिचारात् । तथाहि 'उदुम्बरी सर्वां वेष्टयेत्' इति स्मरति; न च तत्स्मरणस्य वेदमूलत्वं भवद्भिरङ्गीकृतम् । अथ तत्र "औदुम्बरी स्पृथ्वोद्गायेत्” इति श्रुतिबाधितत्वान्मूलान्तरकल्पनाया अभावान्मिथ्यात्वम्, न चैवमष्टकादावपीति वाच्यम्, श्रुतिबाधाया अनुपलम्भात् । तेषु तत्सामान्येन च मिथ्यात्वाशङ्कायां स्वप्नज्ञानसाधर्मेण जाग्रज्ज्ञानस्यापि मिथ्यात्वाशङ्का स्यात् । अथ तत्र “दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका' इत्याशङ्कानिरासः, तह्येवं मन्वादिस्मृतावपि भविष्यति । न, नियमासिद्धेः। यदि हि वह न्यभावे क्वचिदपि धूमो दृश्येत तदा किं शक्येत वक्तुं यत्रैव धूमो दृष्टस्तत्रैव वह्नि विना भवत्वन्त्रय