________________
प्रमाणप्रकरणम्
३७५
आह्निकम् ] विभागेन वा विकल्पो व्याख्यास्यते । न च श्रुतिस्मृतिविरोधोदाहरणं किञ्चिदस्तीति स्वाध्यायाभियुक्ताः । तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव धर्मशास्त्राणां हि पञ्चमं वेदत्वमाहुः । उक्तञ्च
इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।
विभेत्यल्पश्रुताद् वेदो मामयं प्रतरिष्यति ॥ इति । अथ वा किमस्माकं दुरभिनिवेशेन। वेदमूलत्वात् स्मृतीनां स्मृतिवत् पुराणानामपि भवतु प्रामाण्यम् । सर्वथा तावद् वेदाश्चत्वारः पुराणं स्मृतिरिति षडिमानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशीनि। व्याकरणादीनि षडङ्गानि अङ्गत्वेनैव तदुपयोगीनि न साक्षाद् धर्मोपदेशीनि। कल्पसूत्रेष्वपि विक्षिप्तकर्मक्रमनियमसंग्रहमानं नापूर्वोपदेशः। मीमांसा वेदवाक्यार्थविचारात्मिका। वेद- 10 प्रामाण्यनिश्चय हेतुश्च न्यायविस्तर इत्यामुख एवोक्तम् । तदिमानि चतुर्दशविद्यास्थानानि प्रमाणम्, कानिचित् साक्षादुपदेशीनि कानिचित् तदुपयोगीनि इति सिद्धम्। शैवाद्यागमानामप्यनयैव रीत्या प्रामाण्यम् ____ यानि पुनरागमान्तराणि परिदृश्यन्ते तान्यपि द्विविधानि। कानिचित् 15 सर्वात्मना वेदविरोधेनैव प्रवर्त्तन्ते बौद्धादिवत्, कानिचित् तदविरोधनैव कल्पितचोदयत्याक्षिपति पदार्थानुपकारसिद्धयधिताथि त्वः तं प्रति जागमयं वाद इति । न च श्रुतिस्मृतिविरोधोदाहरणमिति । 'प्राजापत्यं शतकृष्णलं चरु निर्वदायुध्कामः' इत्यादौ कार्यस्य कृष्णलताप्रतिपादकानि तानि परस्परविरुद्धश्रुत्युदाहरणान्येवेति भट्ट आचष्टे । तथा .... लक्षणस्य तत्रोपकारस्य दर्शनान्नियतपरिमाणा हि 20 हेमकनुस्मृतिरिति भाष्यकृतोदाहृतम्, अनयोश्च विरोधे हि सर्वा वेष्टितार ..... मत्यादिबाधाप्रकरणारम्भवैफल्यं स्वरसत एवाप्राप्तत्वात्; साङ्ख्यायने ब्राह्मण एतत् पठ्यत इति हि स आह एवमन्योदाहरणेष्वपि । अत एव . . . . 'नुचोदको येन येनानार्थी तं तमेवाक्षेप्स्यति। किमिद मुच्यते सोत्प्रासमाह । सदाचारस्याप्पनिबद्धस्य विवाहे कङ्कणबन्धनादेः । विक्षिप्त... यागानामुपदेशेनैव धर्मविधानमिति न 'प्रकृतिवद् 25 विकृतिः कर्तव्या इति ।
कानिचित् तदविरोधेनेति । न हि शैवादी वैदिकानुष्ठाननिन्दाद्वारेण स्वकीय