________________
न्यायमञ्जयां
[प्रथमम्
नानाप्रमाणगम्यश्च विषयो नास्ति वास्तवः ।
तद्वानवयवी जातिरिति वाकभद्रिका ॥ यदि च प्रत्यक्षविषये शब्दानुमानयोरपि वृत्तिरिष्यते तहि प्रत्यक्षसंवित्सदृशीमेव तेऽपि बुद्धि विदध्यातां, न चैवमस्ति । तदाहुः
समानविषयत्वे च जायते सदृशी मतिः। न चाध्यक्षधिया साम्यमेति शब्दानुमानधीः॥ तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु ।
उद्घाटितजगत्कोशमन्यदेव रवेर्महः॥ अपि च
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः।
शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते ॥ आह च _अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ तस्मादुक्तेन वर्मना विषयद्वैविध्यनिश्चयान तृतीयं प्रमाणमस्ति । न च संप्लव इति।
10
15
शाक्यमतखण्डनम् अत्राभिधीयते
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ। प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते ॥ पूर्वापरानुसन्धानसामर्थ्यरहितात्मना। भारः कथमयं वोढुमविकल्पेन पार्यते ॥ विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः।
तेभ्यो वस्तुव्यवस्थायाः का कथा भवतां मते ॥ उत्प्रेक्षामात्रनिष्ठितशक्तय इति । बहिरसन्नप्याकारोऽविद्योपप्लवाद् विकल्पैरुत्प्रेक्ष्यते समुल्लिख्यते । तावत्येव च विकल्पानां व्यापारपरिनिष्ठा दृष्टा, न पुनर्वस्तुदर्शनेऽपि । तथाहि- समस्तेन्द्रियवृत्तिव्यापारनिरोधे विकल्पयन्त उत्प्रेक्षामह
25