________________
[ २ ] विषयः प्रथमसूत्रार्थविचारः शास्त्रप्रतिपाद्यविचारः शास्त्रप्रवृत्तिप्रकारः प्रकृते निरूपणीयं वस्तु प्रमाणपदार्थविचारः प्रमाणपदनिरूक्तिविचारः करणस्वरूपविचारः सामग्रीविचारः ज्ञानस्यैव प्रमाणत्वं न वेति विचारः । निराकारज्ञानवादिवैभाषिकमतम् .... साकारज्ञानवादिसौत्रान्तिकमतम् ... विज्ञानवादिमतम् भाट्टमतम् तन्मतखण्डनम् कारकपदार्थविचारः धात्वर्थविचारः ज्ञानस्य क्रियात्वविचारः प्रामाण्यपदार्थविचारः स्मृतेरप्रामाण्ये हेतुविचारः " प्रामाण्यस्वरूपे मतान्तरं तन्निरासश्च ... प्रमाणलक्षणे सांख्यमतनिरासः स्वमते प्रमाणलक्षणं तद्भेदाश्च .... प्रमाणचातुर्विध्ये शङ्का प्रमाणद्वैविध्यं शाक्यमते शाक्यमतलण्डनम् प्रमाणसंप्लवसमर्थनम् प्रमाणानामाधिक्यपरीक्षणम्