________________
५६
विपर्ययात् समुत्तीर्ण इति साधु सहामहे । प्रमाणात बहिभूतं विकल्पं न सहामहे ॥ विरहोद्दीपितोद्दाम...
विवाहे कङ्कणबन्धन
विश्रम्य स्थातव्यम्
विषमे पथि वर्तते
विस्फारिते चक्षुषि निरीक्षामहे
वृथाटाट्यामात्रम्
न्यायमञ्जर्याम्
वेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः । न तु मीमांसकख्याति प्राप्तोऽस्मीत्यभिमानतः ॥
वेदमूलत्वे द्वेषो वेदविदां कथं गत्वा त एवं पृच्छ्यन्ताम्
वेदा न पठितास्तु त्वादृशैः कुण्ठबुद्धिभिः (नं हि ) बेधसापि विपक्षः पक्षीकर्तुं शक्यः वैण्डिकवास
व्याध्यभावपरिच्छेदाद् भैषज्य विनिवर्तनम्
शपथशरणा एव श्रोत्रिया:
• शब्द नित्यत्वसमर्थनतृषातुरः ।
जङ्गमं स्थावरश्च ैव सकलं पातुमिच्छसि ॥
शरीरमेव शुद्धोदनस्यापत्यं नात्मा
शाक्यैरिव भवद्भिः
शिक्षिताः स्मः शिशुचोद्यमेतत्
शैवालकेशी
शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः
शौद्धोदनेगृ है
श्यामलां धियम्
श्यामाकलतालस्योपदेशिनो मातरिश्वानः
१४७/२२
१३६ १८
३७५|२४
८३।१७
२२८/५
८०१४
१५४|११
४१९/४
३०६।२१
३३२।१
२७६ =
३८८/२
९३।६
२६६/१९
३१६।१
३८५।१८
२९४२२
१५६/२७
२४५।८
४१३५
२४६।१३
९८।१३
२०८/६
३२०११४