________________
३००
न्यायमञ्जय
वीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम् । मूर्तिमत्त्व क्रियायोग वेगादिरहितात्मसु ॥
5 सिद्धेन साध्यं गुणत्वस्यासिद्धत्वात् ।
20
शब्दस्य शब्दजनकत्वे प्रमाणाभावप्रदर्शनम्
यदप्युच्यते सजातीयजनकः शब्दः गुणत्वाद्रूपादिवदिति तदिदमसिद्धम
न शब्दः पारतन्त्र्येण कदाचिदुपलभ्यते ।
द्रव्यस्थ इव रूपादिरतोऽस्य गुणता कुतः ॥
[ तृतीयम्
अपि च न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत् शब्दः शब्दं नारभते शब्दत्वाच्छ्रोत्रशब्दवत् न संयोगविभागौ शब्दस्य जनकौ संयोग10 विभागत्वादन्यसंयोगविभागवद् इत्यादयः प्रतिहेतवोऽप्यत्र सुलभा इति यत्
किञ्चिदेतद् ।
कपिलस्तु ब्रुवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति । तत्र श्रोत्रस्य व्यामिश्रत्वान्निकटदेशेनैव शब्देन तद्वृत्तिविक्रियते न दूरदेशेनेत्यत्र nt from: ? नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दो गौरमूलकेऽपि श्रूयेत । 15 अमूर्त्ता च श्रोत्रवृत्तिः प्रसरन्ती न मूर्तेः कुड्यादिभिरभिहन्तुं शक्यते इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात् ।
मूर्तिमत्त्वक्रियायोगेति । वीच्या हि मूर्तिमत्त्वादिना वीच्यन्तरकारणजातस्य प्रेरणं क्रियते, तस्मिन् हि सति वीच्यन्तरनिष्पत्तेः । तथा चोक्तम् "देशान्तरगतं कार्यं नामूर्तस्थानभिघ्नतः” इति ।
पारतन्त्र्याद् गुणत्वं रूपादिवत् सेत्स्यतीत्याशङ्कयाह - न शब्दः न्त्रयेणेति ।
पारत
for ब्रुव इति । श्रोत्रस्याहङ्कारिकत्वाद् व्यापकत्वेन गमनासम्भवः, शब्दाभिघातेन तु या तस्य वृत्तिरुदेति सा शब्ददेशं गच्छतीति केषाञ्चित् साङ्ख्यानां मतम् । सा शब्देन विक्रियते स्वनिर्भासा संपाद्यते ।