________________
परिशिष्टम् ३ .
आडम्बरमात्रम्
६३२८ आदित्यं पश्यतु देवानाम्प्रियः
२८४७ आयुष्मता ( मीमांसकेन)
.६२।२३ आयुष्मन्
२४४१६ आयुष्मान् ...
२२८/९ आलजालम
१८३११५ आवर्तवर्तनाशालि .......
। १९१॥२-५ आहोपुरुषिकामात्रम,
३१७११६: इयं तावदतिघर्घरी कल्पना
२९९१० इयति विरम्य स्थातव्यम
२५८।११ इह तु वितन्यमानमस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते।
४१२।१ उत्कोपनैयायिककटाक्षपातभोतामिह गहने हरिणीमिव ६६।१ उच्चावचकविरचितजरत्पुस्तकलिखितकाव्यवत्
३२८।१९ एकस्य ( अथर्ववेदस्य ) ततः ( वेदचतुष्टयात् ) पृथक्करणं वेदनिन्दाप्रायश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति, न साधूनाम
३७०७ एकस्यापि तावदीश्वरस्य साधने पर्याकूलतां गताः, किं पुनरनन्तानाम,
-- २६९।१३ एकादशानुपलब्धिवधूशुद्धान्तमध्ये
- . . .९६५ । एतत् कथमिव शपथमन्तरेण प्रतिपद्यमहि
... ३४३६. एतत् परमार्जवम्
४२१११४ एतदपि परममाध्यस्थ्यम
३७०१४ एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्डितः
१०१७ एष एव मार्गोऽनुगन्तव्यः
४४१९. क एनं द्विष्यात् कण्टकाभावमालक्ष्य पदं पथि निधीयते कण्ठशोषाय केवलम् .
. ९४६ कदाशालम्बनमेतत्
३७/१५ कस्य चैष पर्यनुयोगः
३३७ का कथा भवतां मते
४६।२४ क एवमाह ? सहस्राक्षः?
२६७।१५