________________
C
25
040
15
20
25 **
न्यायमञ्जय्य
भेदापrata गुणवत्कर्मकल्पना । तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन । गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् । विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।
चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः ॥
चैत्र इत्ययं शब्दः, अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् ?
एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनोर्ग्रहणात्तयोः ॥
[ द्वितीयम्
• कल्पनाज्ञानस्याप्रमाणत्वा विपर्ययत्वावाधितत्वञ्च
ननु यद्यभेदे भेदं भेदे चाभेदमारोपयन्त्यः कल्पनाः प्रवर्त्तन्ते तत्कथमासु बाधकः प्रत्ययो न जायते शुक्तिकारजतबुद्धिवद् ? उच्यते, यत्र वस्तु वस्त्वन्तरात्मना - saभासते तत्र बाधको भवति मरीचिष्विव जलबुद्धौ, इह तु न जात्यादिवस्त्वन्तरमस्ति यतो वस्त्वन्तरात्मनास्य ग्रहो भवेत् । व्यक्तिविषया एवैते सामानाधिकरण्यवैयधिकरण्य विकल्पाः तस्माद्वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्ययो जायते, तस्मान्न विपर्ययात्मानो विकल्पाः, न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थिकत्वात्, अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प इत्याचक्षते इत्यलं विस्तरेण ।
एवमेताः प्रवर्त्तन्ते वासनामात्रनिर्मिताः । कल्पितालीकभेदादिप्रपञ्चाः पश्व कल्पनाः ॥ एव पश्यता तासां प्रामाण्यामोदमन्दताम् । भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥
तन्मतखण्ड ने कल्पनाया अप्रामाण्यत्व निरासः
अत्र प्रतिविधीयते, तदिदं संकीर्णप्रायमतिबहुविलपता भवता न नियतं किमपि विकल्पनानामप्रामाण्यकरणमिति स्पष्टमावेदितं तदुच्यताम्, किं शब्दा
ननु ज्ञानानां निर्विषयत्वाभावाद् भिन्नसामान्याभावे कथं सामान्याकारज्ञानादय इत्याशङ्क्याह-- व्यक्तिविषया एवैत इति ।