________________
२९२
न्यायमञ्जयां
[ तृतीयम् शिशौ पठति वृद्ध वा स्त्रीजने वा शुकेऽपि वा।
वक्तृभेदं प्रपद्यन्ते न वर्णव्यक्तिभिन्नताम् ॥ तथा च 'गर्गः पठति, माठरः पठती'त्युच्चारयितृभेद एव प्रतीयते, अमुं गविशेषमेष पठतीति नोच्चार्यमाणभेदः।
एककर्तृ प्रयोगेऽपि तस्यैवोच्चारणं पुनः । ___गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् ॥
द्रुतादिभेदबोधोऽपि नामभेदनिबन्धनः।
न व्यक्तिभेदजनितः शाबलेयादिभेदवत् ॥
अभ्युपगतेऽपि गत्वसामान्ये तस्य द्रुतादिभेदप्रतिभासे सत्यपि न भिन्नत्व10 मेषितव्यम्, औपाधिक एव तस्मिन् भेदप्रतिभासो वर्णनीयः, सोऽयं गकारव्यक्तावेव
कथं न वर्ण्यते, तस्या एवैकत्वादेकप्रत्ययो भेदभ्रमस्तु व्यञ्जकाधीन इति । एवं हि कल्पना लघीयसी भवति, तस्मान्न नानागकारवृत्ति गत्वसामान्यं नाम किश्चिदस्ति ।
अपि च गोगुरुगेहादौ भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः 15 परोपाधिरवधार्यते सोऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वाद् व्यञ्जनभेदप्रत्ययवदिति, तस्माद् गत्ववद् अत्वसामान्यमपि नास्ति । यत्पुनरष्टादशभेदमवर्णकुलमुच्यते तदोपाधिकमेव, ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात् ।
विवृतः संवृतादन्यो न गकाराद् वकारवत् ।
अपि त्वकार एवासौ प्रतिभाति यथा तथा ॥ न भिन्नत्वमेषितव्यमिति । अन्यथा अभिन्नप्रत्ययानिर्वाहात् ।
व्यञ्जनभेदप्रत्ययवदिति । यथा व्यञ्जनानां हलां भेदप्रत्यय उपाधिकृत इति । यत्पुनरष्टादशेति । ह्रस्वदीर्घप्लुतभेदेन त्रयोऽकारास्ते च प्रत्येकं सानुनासिक
निरनुनासिकत्वेन षट् सम्पद्यन्ते ते च षट् प्रत्येकमुदात्तानुदात्तस्वरितभेदेनाष्टादश । सम्पद्यन्ते । अवर्णकुलमिति । व्यञ्जकभेदमनुवर्तमानानां वर्णानामेककण्ठादिस्थानावच्छेदेन समुदायवाची कुलशब्दो यथैकदेशाद्युपाधिको वृक्षेषु वनशब्दः ।
विवृतो दीर्घप्लुतरूपो वर्णः । संवृताद् ह्रस्वाद् वर्णात् ।