________________
न्यायमञ्जय
[ चतुर्थम्
यथा साक्षः पुरुषः परेण चेन्नीयते नूनमक्षिभ्यां न पश्यतीति गम्यते । 'अग्नीदग्नीन् विहरे 'ति च । करोत्येवासौ ऋत्विगग्निविहरणं किं वचनेन ? उच्चारणमात्रोपकारिणि मन्त्रे तदुच्चारणादेव दृष्टं किश्विदुपकारजातं कल्प्यते । वाक्य क्रमनियमाच्च अविव क्षितार्थान् मन्त्रानवगच्छामः । नियतपदक्रमा हि मन्त्राः पठ्यन्ते । यद्यर्थप्रतिपा 5 दनेनोपकु नियतक्रमाश्रयणमनर्थकं स्यात् क्रमान्तरेणापि तदर्थावगमसम्पत्तेः ।
४१०
इतश्चाविवक्षितार्था मन्त्राः । अविद्यमानार्थप्रकाशिनो हि केचिद् दृश्यन्ते । यथा ' चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यानाविवेश' इति । न हि चतुः शृङ्गं त्रिपादं द्विशिरस्कं किञ्चिद् यज्ञसाधकमस्ति यदनेन प्रकाश्येत, अतश्चैवम् । अचेतन10 प्रैष प्रदर्शनाद् 'ओषधे त्रायस्वनमिति, न ह्योषधिर्बुद्धयते त्राणाय नियुक्तास्मीति । 'शृणोतु ग्रावाण' इति चोदाहरणम् । न ह्यचेतना ग्रावाणः श्रोतुं नियुज्यन्ते । अपि च 'अदितिद्यौ' रन्तरिक्षमि' ति विप्रतिषिद्धमभिवदन्ति मन्त्राः । कथं सैव द्यौस्तदेवान्तरिक्षं भवितुमर्हति ? केषाञ्चिच्च मन्त्राणामर्थो ज्ञातुमेव न शक्यते ते कथमर्थप्रकाशनेनोपकुर्यु' : ? ' अम्यक् सा त इन्द्र ऋष्टिरिति 'शृण्येव जर्फरी तुर्करीतु' इति, 'इन्द्रः 15 सोमस्य करके 'ति च । तस्मादविवक्षितार्था मन्त्राः ।
20
अपि चोच्चारणमुभयथापि कर्त्तव्यम्, मन्त्राणामदृष्टाय वा अर्थप्रत्यायनाय वा । यतोऽर्थमपि नानुच्चारिताः शब्दाः प्रत्याययितुमुत्सहन्ते । तस्मादवश्यकर्तव्येऽस्मिन्नुच्चारणे तत एव यज्ञोपकारे सिद्धे किम् अर्थप्रतिपादनद्वारपरिग्रहेण प्रयोजन मिति ।
तत्रोच्यते । किं मन्त्रेभ्योऽर्थप्रतीतिरेव नास्ति, किं वा भवन्त्यपि निनिमित्तासौ, उत सन्निमित्तापि ग्रहैकत्वप्रतीतिवदविवक्षितेति । न तावत्प्रतीतिरेव नास्ति, शब्दार्थ सम्बन्धव्युत्पत्ति संस्कृतमतीनां 'बहिर्देवसदनं दामी ' त्येवमादिमन्त्रश्रवणे सति तदर्थप्रतीतेः स्वसंवेद्यत्वात् । नाप्यसौ निर्निमित्ता, लोकवत् पदानामेवात्रनिमित्तत्वात् । व्युत्पत्तिरपि न नास्ति, य एव लौकिकाः शब्दास्त एव वैदिकास्त एव तेषा
25 सम्पादयति । अग्नीदग्नीन् विहरेति मन्त्रेणाग्नीधोऽग्निविहरणं कर्तव्यं प्रकाश्यम्, तच्चाग्निविहरणमसावनेन वचनेनाप्रकाशितमपि कर्म पाठक्रमवशादेव जानन् करोति । अस्मिन् ह्यवधीतस्थाग्निविहरणं पठ्यते ।