________________
न्यायमञ्ज
[प्रथमम् पद्मामोदविदूरदीपकविभाबुद्धिः पुनलैंगिकी व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी। संख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकस्तत्सामर्थ्यविवेकशून्यमतिभिमिथ्यैव विस्फूजितम् ॥ ईयत्त्वमविलक्षणं नियतमस्ति मानेषु नः प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते। अशक्यकरणीयतां कथयतान्तु तत्त्वं सतां
समक्षममुनात्मनो जडमतित्वमुक्तं भवेत् ॥ इति श्रीजयन्तभट्टकृतायां न्यायमञ्जर्यां प्रथममाह्निकम् ।
10 विशेषस्याङ्गुलिगतस्याकुञ्चनाख्यस्य कर्मविशेषस्य विशेषणभूतस्यावगमः। आकुञ्चिता
अङ्गुल्य इति विशेष्यज्ञानं यत् तत् तज्जमेव । यथा चक्षुषा चैत्रगतं चलनमुपलभ्य चलत्ययं चैत्र इति विशेष्यज्ञानं चाक्षुषमेवमिदमपीति सिद्धम् ।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे प्रथममाह्निकम् ॥