Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/600346/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ अथ षोडशमध्ययनम् ॥ षोडशमध्ययनम् सू१ SHASAHARASHIKARA37 ॥ॐ॥व्याख्यातं पञ्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्मूलम्-सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहि डाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए| है। गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥१॥ | व्याख्या-सुधर्मा खामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवकार्द्धमानजिनेन्द्रेण एवमाख्यातं कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु || निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भावः-नैषां स्थविराणामियं स्वमनीपिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशि Page #2 -------------------------------------------------------------------------- ________________ उत्तराध्ययन नष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' प्राकृतत्वाद्बहुलः प्रचुर उत्तरोत्तरस्था- षोडशम॥३१९॥ नावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहु- ध्ययनम् लसमाधिः तत्र समाधिर्मनःस्वास्थ्यं, गुप्तो मनोवाकायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद् सू२-३ ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥१॥ १५ मूलम्क यरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्टाणा पण्णत्ता ? जे भिक्खू सोच्चा नि सम्म संजम बहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥२॥ है इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजम-| बहुले संवरबहुले समाहिबहुले गुत्ते युतिदिए गुत्तवंभयारी सया अप्पमत्ते विहरिजा ॥३॥ व्याख्या-इमे प्रश्ननिर्वचनसूत्रे प्राग्वत् , तान्येवाह ॥३१९॥ 18मूलम्-तंजहा। विवित्ताई सयणासणाइं सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणास-12 णाइं सेवित्ता हवइ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई। सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, Page #3 -------------------------------------------------------------------------- ________________ १२ भेअं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालिअं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताइं सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ ४ ॥ व्याख्या - तद्यथेत्युपन्यासे विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्धो भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थम मुमेवार्थं व्यतिरेकत आह| नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं स्त्री पशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्सत्ति' अपेर्गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का ख्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ! ॥ १ ॥" इत्यादि रागातुरखचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा ख्यादिवाञ्छारूपा “प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥ १ ॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ? तद्वरमेतदासेवनमेवास्तु ! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । षोडशमध्ययनम् सू ४ Page #4 -------------------------------------------------------------------------- ________________ षोडशमध्ययनम् (१६) उत्तराध्ययन उन्मादं वा कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलापविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि ॥३२०॥ रोगश्च दाहज्वरादिः आतङ्कश्चाशुघाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरे कादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद्दश्यत् , कस्यचित् क्लिष्टकर्मोहै दयाद्धर्मभ्रंशस्यापि सम्भवात् , यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥४॥१॥ उक्तं समाधिस्थानं प्रथम, द्वितीयमाहमूलम्–णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खल इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिकं वा रोगायक हविजा, केवलिपण्णत्ताओ वा| धम्माओ भंसिज्जा, तम्हा खल निग्गंथे नो इत्थीणं कहं कहिजा ॥५॥ __ व्याख्या-नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रवन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निर्ग्रन्थो नत्वन्य इति भावः। तत्कथमित्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥५॥ तृतीयमाह ॥३२०॥ Page #5 -------------------------------------------------------------------------- ________________ १२ मूलम् - णो इत्थीहिं सद्धिं सन्निसिजागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा | वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्नि - सिजागए विहरिजा ॥ ६॥ व्याख्या -नो स्त्रीभिः सार्धं संनिषद्या आसनं तद्गतः सन् विहर्त्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत्, उत्थिताखपि तासु मुहूर्त्त यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ३ ॥ ६ ॥ चतुर्थमाह मूलम् - णो इत्थीणं इंदिआई मणोहराई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे ? आयरिआह - निग्गंथस्स खलु इत्थीणं इंदिआई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव- निज्झाएजा ॥ ७ ॥ षोडशमध्ययनम् सू ६-७ Page #6 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३२१॥ षोडशमध्ययनम् CACARREARSACCA व्याख्या--नो स्त्रीणामिन्द्रियाणि नयनादीनि, मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि, आलोकिता ईषद्रष्टा, निर्ध्याता गाढं निरीक्षिता, यद्वा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्थः, शेषं प्राग्वदिति सूत्रांर्थः ॥ ४ ॥ ७ ॥ पञ्चममाहमूलम्-नो निग्गंथे इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसदं वा, रुइअसदं| वा, गीअसदं वा, हसिअसदं वा, थणिअसदं वा, कंदिअसदं वा, विलविअसदं वा, सुणित्ता हवइ से निग्गंथे । तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं कुटुंतरंसि वा जाव-विलविअसदं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णत्ताओ वा धम्माओ भसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुडुंतरंसि वा जाव-सुणमाणो विहरेज्जा ॥८॥ व्याख्या-नो निर्ग्रन्थः स्त्रीणां कुड्यं लेष्टकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन्वा, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः पक्केष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः। कूजितशब्दं वा रतसमये कोकिलादिपक्षिभाषारूपं, रुदितशब्दं वा रतिकलहादिषु, गीतशब्दं वा पञ्चमादिरूपं, हसितशब्दं वा कहकहादिकं, स्तनित ॥३२१॥ Page #7 -------------------------------------------------------------------------- ________________ १२ शब्दं वा रतिसमयकृतं क्रन्दितशब्दं वा प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा विलापरूपं, श्रोता भवति यस निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ५ ॥। ८ ।। षष्ठमाह मूलम् -नो निग्गंथे पुवरयं पुत्रकीलिअं अणुसरिता भवइ, तं कहमितिचे ? आयरिआह - निग्गंथस्स | खलु इत्थीणं पुवरयं पुनकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेजा ॥ ९ ॥ व्याख्या - नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोगं, पूर्व क्रीडितं पूर्वकालभावि स्त्रीभिः सह द्यूतादिक्रीडारूपं, अनुस्मर्त्ता अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ ६ ॥ ९ ॥ सप्तममाह मूलम् -- णो पणिअं आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु पणिअं पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा ॥ १० ॥ व्याख्या--नो प्रणीतं गलत्स्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेक कारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ७ ॥ १० ॥ अष्टममाह - 966666 षोडशम ध्ययनम् सू ९-१० Page #8 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३२२ ॥ १५ १८ २१ २४ मूलम् -नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआहनिग्गंथस्स खलु अइमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव- धम्माओ वा भंसिजा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं भुंजिजा ॥ ११ ॥ व्याख्या - नो अतिमात्रया " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥ १ ॥" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ ८ ॥ ११ ॥ नवममाह मूलम् - नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह - विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिजे हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभया रिस्स बंभचेरे संका वा कंखावा जाव - धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ १२ व्याख्या--नो विभूषानुपाती शरीरोपकरणसंस्कर्त्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूपावर्त्ती स एव विभूषावर्त्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ॥ ९ ॥ १२ ॥ दशममाह षोडशमध्ययनम् (१६) सू. ११-१२ ॥ ३२२ ॥ Page #9 -------------------------------------------------------------------------- ________________ पोडशमध्ययनम् सू१३गा XANASARANASASASEARA मूलम्-नो सदरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स|| खलु सदरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेजा, उम्मादं वा पाउणिज्जा, दीहकालिअं वा रोगायक हविजा, केवपिण्णताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे सदरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिट्टाणे हवइ ॥ १३ ॥ व्याख्या-नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतूननुपतति अनुयातीत्येवंशील: शब्दरूपरसगन्धस्पर्शानु-| पाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि प्राग्वत् , दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ॥ १० ॥१३॥ मूलम्-भवंति इत्थसिलोगा तंजहा__ व्याख्या-भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथामूलम्--जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥ व्याख्या-'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यख्याद्यभावादनाकीर्णस्तत्तत्प्रयोजनागतस्त्रया १०॥१२ "मोगा तंजहाकाः पद्य Page #10 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३२३॥ षोडशमध्ययनम् गा२-४ धनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं-"अट्ठमी पक्खिए मोत्तुं, वायणाकालमेव य ॥ सेसकालमयंतीओ, नेआओ अकालचारीओ ॥१॥ ति" ब्रह्मचर्यस्य रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, तुः पूत्तौं, निषेवते ॥१॥ मूलम्-मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू , थीकहं तु विवजए ॥२॥ __व्याख्या-मनः प्रहादजननी कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनी कामरागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ मूलम् समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू , निच्चसो परिवजए ॥३॥ व्याख्या-सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निचसोत्ति' नित्यं शेषं स्पष्टम् ॥ ३॥ मूलम्-अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । वंभचेररओ थीणं, चक्खुगिझं विवजए ॥ ४॥ __ व्याख्या--अङ्गानां शिरः प्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुाचं सद्विवर्जयेत् । अयं भावः-चक्षुषि सति रूप RECAS555AGRA ॥३२३॥ २४ Page #11 -------------------------------------------------------------------------- ________________ षोडशमध्ययनम् गा ५.८ ग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव कार्यों न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं-"अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥ इति ॥ ४ ॥ मूलम्-कुइअं रुइअं गीअं, हसिअं थणिअकंदिअं। बंभचेररओ थीणं, सोअगिज्झं विवजए ॥५॥ - व्याख्या कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ ५॥ मूलम्-हासं किड्डे रइं दप्पं, सहसावत्तासिआणि अ।बंभचेररओ थीणं, नाणुचिंते कयाइवि॥६॥ ___ व्याख्या-हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च परामुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेष व्यक्तं ६ मूलम्-पणिअं भत्तपाणं च, खिप्पं मयविवडणं। बंभचेररओ भिक्खू , निच्चसो परिजए ॥७॥ व्याख्या--स्पष्टं, नवरं-मदः कामोद्रेकः ॥ ७॥ मूलम्-धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवज्जा, बंभचेररओसया ॥८॥ व्याख्या-धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं “अद्धमसणस्स सबंजणस्स कुजा दवस्स |दो भाए ॥ वाऊ परिआरणट्ठा छन्भागं कृणगं कुजा ॥१॥” इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्र Page #12 -------------------------------------------------------------------------- ________________ षोडशमध्ययनम् गा ९-१२ उत्तराध्ययन दस्तावे, यात्रार्थ संयमनिर्वाहार्थ न तु रूपाद्यर्थ, प्रणिधानवान् मनःखास्थ्योपेतो न तु रागद्वेषवशगो भुजीतेति योगः। ॥३२४॥ तु शब्दस्योत्तरस्येह सम्बन्धान्न तु न पुनरतिमा मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ॥८॥ मूलम्-विभूसं परिवजिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू , सिंगारत्थं न धारए ॥ ९॥ | व्याख्या-विभूषामुपकरणगतां परिवर्जयेत् , शरीरपरिमण्डनं च केशश्मश्रुसमारचनादिकं, ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थ न धारयन्न कुर्यात् ॥९॥ मूलम्- सद्दे रूवे अ गंधे अ, रसे फासे तहेवय । पंचविहे कामगुणे, निच्चसो परिवजए ॥ १० ॥ ___ व्याख्या--व्यक्तं, नवरं-कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकाथैः ॥ १० ॥ अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाहमूलम्--आलओ थीजणाइण्णो,थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदिअदरिसणं ॥११॥| व्याख्या-सुगम, नवरं-'संथयोत्ति' संस्तव एकासनभोगादिना परिचयः ॥ ११ ॥ मूलम्-कुइअं रुइअंगी, सहसा भुत्तासिआणि। पणिभत्तपाणं च, अइमायं पाणभोअणं ॥१२॥ ARARACHARISM MASARAPRISLOSTAA ॥ ३२४॥ A Page #13 -------------------------------------------------------------------------- ________________ षोडशमध्ययनम् गा १३-१५ BACHARESSAAAAA%74% व्याख्या-स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि ख्यादिभिरेव सहावस्थानानि, हास्याधुपलक्षणश्चैतत् ॥ १२॥ मूलम्-गत्तभूसणमिट्टं च, कामभोगा य दुज्जया। नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥१३॥ ___ व्याख्या-गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशब्दौ, भोगाश्च गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्यादेच, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ॥ १३॥ अथ निगमयितुमाहमूलम्-दुजए कामभोगे अ, निच्चसो परिवज्जए । संकटाणाणि सवाणि, वजिजा पणिहाणवं ॥१४॥ ___ व्याख्या--दुर्जयान् कामभोगान् नित्यं परिवर्जयेत् , प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत् , प्रणिधानवानेकाग्रमनाः ॥ १४ ॥ एतद्वर्जकश्च किं कुर्यादित्याहमूलम्-धम्माराम चरे भिक्खू , धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ॥१५॥ __ व्याख्या-धर्म एव दुःखसन्तापतसानां निवृत्तिहेतुत्वादिष्टफलदानाच आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मनःखास्थ्यं तद्वान् , धर्मसारथिरन्येषामपि धर्म प्रवर्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसा Page #14 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३२५॥ RECCANA धवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतो दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति | षोडशमसूत्रार्थः ॥ १५॥ अथ ब्रह्मचर्यमाहात्म्यमाह ध्ययनम् मलम्-देवदाणव गंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुकरं जे करंति ते ॥ १६॥ । व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेपिब्रह्मचारिणं मुनिं नमस्यन्ति दुष्कर गा१६-१७ दुरनुचरं प्रक्रमाद्ब्रह्मचर्य 'जेकरंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ॥१६॥अध्ययनार्थोपसंहारमाह मूलम्-एस धम्मे धुवे निइतिए, सासए जिणदेसिए। सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥ १७ ॥ व्याख्या-एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपोध्रुवः स्थिरः परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यस्त्रिकालभावित्वात् , शाश्वतोऽनवरतभवनात् , एकार्थिकानि वा एतानि, जिनैदेशितः प्रोक्तो जिनदेशितः, अस्प त्रैकालिकं फलमाह-सिद्धाः पूर्वमनन्ताः, सिध्यन्ति विदेहेषु अत्र वा तत्कालापेक्षया, चः समुच्चये, अनेन ब्रह्मचर्यरूपेण धर्मेण ॥३२५।। सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति प्राग्वत् ॥ १७ ॥ SROGETROHIDIEOHTOTHOEMOIROHTOTTAmaremOTOROMOTOROHOROTEIGORORSCOPoHOTORRHOIROMOEOGRETOGEcole इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥ १६ ॥ CHERSNEHOOTOTROHOROMomomasaaDEMORRORamazMOJIRIBEORTOISON 501501200EORGoria EELDEO Page #15 -------------------------------------------------------------------------- ________________ ॥ अथ सप्तदशमध्ययनम् ॥ सप्तदशमध्ययनम् गा १ ॥ॐ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चामयमभिसम्बन्धः, इहानन्तरा-1 ध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम् मूलम्-जे केइ उ पवईए निअंठे, धम्म सुणित्ता विणओववण्णे । सुदुल्लहं लहिउं बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥ व्याख्या-- यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रबजितः ? इत्याह-धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत्पश्चादीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया | प्रव्रज्य पश्चात्पुनः 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः॥१॥ स च गुर्वादिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह Page #16 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३२६॥ सप्तदशमध्ययनम् गा२-४ मूलम्-सिज्जा दढा पाउरणं मे अत्थि, उपजइ भोत्तुं तहेव पाउं। __ जाणामि जं वदृइ आउसोत्ति, किं नास काहामि सुएण भंते ॥२॥ व्याख्या-शय्या वसतिदृढा वातातपजलाधुपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय, तथैव पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः। तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः, 'काहामित्ति' करिष्यामि ? श्रुतेनाग|मेनाधीतेनेति गम्यं,भदन्त! इति पूज्यामंत्रणं। अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किंचिजानन्ति, किन्तु वर्तमानमेव तच्च वयमपि विग्रो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तकिं ? हृद्गलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥२॥ किञ्चमूलम्-जे केइ पवइए, निद्दासीले पगामसो। भोच्चा पेच्चा सुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥ व्याख्या-यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पीत्वा तक्रादि, सुखं यथा स्यात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ ३॥ मूलम्-आयरिअउवज्झाएहिं, सुअं विणयं च गाहए। ते चेव खिंसई बाले, पावसमणेत्ति वुच्चइ ॥४॥ ॥३२६॥ Page #17 -------------------------------------------------------------------------- ________________ १२ व्याख्या—आचार्योपाध्यायैः श्रुतं विनयं च ग्राहितः शिक्षितो यैरिति शेषः, तानेवाचार्यादीन् खिंसति निन्दति बालो विवेकविकलो यः स पापश्रमणः ॥ ४॥ मूलम् - आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुच्चइ ॥ ५ ॥ व्याख्या-- आचार्योपाध्यायानां सम्यग् अवैपरीत्येन न परितप्यते न तत्ततिं विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यकरोतीत्यर्थः, अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मातो यः स पापश्रमणः ॥ ५ ॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहमूलम् - समद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्नमाणे, पावसमणेत्ति बुच्चइ ६ व्याख्या -- संमर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणमेतत्, अत एवासंयतः 'संजयमन्नमाणेत्ति संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ॥ ६ ॥ मूलम् - संथारं फलगं पीठं, निसिज्जं पायकंबलं । अपमजिअ आरुहइ, पावसमणेत्ति वुच्चइ ॥ ७ ॥ व्याख्या - संस्तारकं कम्बलादिकं, फलकं दारुमयं, पीठमासनं, निषद्यां खाध्यायभूमिं पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति यः स पापश्रमणः ॥ ७ ॥ सप्तदशमध्ययनम् गा ५-७ Page #18 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३२७ ॥ १५ १८ २१ २४ मूलम् - दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुच्च ॥ ८ ॥ व्याख्या- 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्ण पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्स डिम्बादीनामधः कर्त्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ ८ ॥ मूलम् — पडिलेहेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेति च ॥ ९ ॥ व्याख्या -- प्रतिलेखयति प्रमत्तः सन् अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥ ९ ॥ मूलम् - पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निचं, पावसमणेत्ति वुच्च ॥ १०॥ व्याख्या - प्रतिलेखयति प्रमत्तः सन् यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परि| भवतीति गुरुपरिभावको नित्यं, अयं भावः - प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि ॥ १० ॥ मूलम् - बहुमायी पमुहरी, थद्वे द्वे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणेत्ति वुच्चइ ॥ ११ ॥ व्याख्या -- बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षेण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अवि सप्तदशमध्ययनम् (१७) गा ८-११ ॥ ३२७ ॥ Page #19 -------------------------------------------------------------------------- ________________ सप्तदशमध्ययनम् गा१२-१४ Mद्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ॥ ११॥ मूलम्-विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥१२॥ ___ व्याख्या-विवादं वाकलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निधर्मः, आप्तां सद्बोधरूपतया इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्हे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२॥ मूलम्-अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ। आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१३॥ ___ व्याख्या-अस्थिरासनः, कुकुचो हास्यविकथादिचापल्यवान् , यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥ १३॥ मूलम्-ससरक्खपाओ सुअइ, सिजं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१४॥ व्याख्या-सरजस्कपादः खपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां है वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्या गमार्थानुपयुक्तः ॥ १४ ॥ अथ तपोविषयं पापश्रमणमाह Page #20 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सप्तदशमध्ययनम् ॥३२८ गा १५-१७ AARAAAAAAAAA मूलम्-दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥१५॥ ___ व्याख्या-'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं वारं वारं तथाविधकारणं विनापीति भावः, अत एवारतश्च तपःकर्मणि अनशनादौ ॥१५॥ मूलम्-अत्यंतंमि अ सूरंमि, आहारेइ अभिक्खणं। चोइओ पडिचोएइ, पावसमणेत्ति वुच्चइ ॥१६॥ | व्याख्या--अस्तमयति चः पूरणे सूर्ये आहारयत्यभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेर्यते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितःप्रेरितःप्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु खयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ १६ ॥ मूलम्-आयरिअ परिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुच्चइ ॥ १७॥ ___ व्याख्या-आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चान्नादि ग्लानादिभ्यो दापयन्यतोऽत्यन्तमाहारलोल्यात्तत्परित्यागशीलः, परपापण्डान् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशतः सौगतादीन् अत्यन्ताहारप्रसक्तान् संवते परपापण्डसेवकः, तथा खच्छन्दतया गणागणं पण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिकोऽत एव दुष्टु भूतो जातो र्दुभूतो दुराचारतया निन्द्यत्वं प्राप्त इत्यर्थः ॥ १७॥ ॥३२८॥ Page #21 -------------------------------------------------------------------------- ________________ सप्तदशमध्ययनम् गा१८-२० मूलम्-सयं गेहं परिच्चज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुच्चइ ॥ १८॥ ___ व्याख्या-खकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्खयं तत्कृत्यानि विधत्ते, |निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ॥ १८ ॥ मूलम्-सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि। गिहिनिसिजं च वाहेइ, पावसमणेत्ति वुच्चइ १९ व्याख्या-खजातिभिर्निजबन्धुभिर्यः स्नेहाहीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुक्ते, नेच्छति सामुदानिकं भैक्ष्यं, गृहिनिषद्यां पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः॥१९॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे। अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥२०॥ व्याख्या-एतादृशो यादृश उक्तः, पञ्चकुशीलाः पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः रूपधरो रजोहरणादिवेषधरः, विन्दुश्चेह प्राकृतत्वात् , मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवती अतिजघन्यसंयमस्थानवर्त्तितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्घ्यत इति शेषः ॥ २०॥ Page #22 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३२९॥ सप्तदशमध्ययनम् (१७) गा २१ मूलम्-जो वजए एए सया उ दोसे, से सुवए होई मुणीण मज्झे। अयंसि लोए अमयंव पूईए, आराहए लोगमिणं तहा परंति बेमि ॥ २१॥ व्याख्या-यो वर्जयत्येतान् उक्तरूपान् ‘सया उत्ति' सदैव दोषान् स सुव्रतःप्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा 'परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१॥ ആയയായമായ കാര इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्या-दि यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १५॥ न्टन्डन्न्ट न्ट ॥३२९॥ Page #23 -------------------------------------------------------------------------- ________________ ॥ अथ अष्टादशमध्ययनम् ॥ अष्टादशम ध्ययनम् ASASRHABHAR गा १-३ ॥ अहम् ॥ उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तच भोगर्द्धित्यागेन संजयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगवं उवनिग्गए ॥१॥ व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिविकादिरूपं यस्य | स तथा, स च नाम्ना संजयो 'नामेति' प्राकाश्य, ततः संजय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनिगतो निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥ १॥ स च कथं निर्गतः ? किं चकारेत्याहमूलम् हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सबओ परिवारिए ॥ २॥ ___ व्याख्या-सर्वत्र सुब्व्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः परिवारितः ॥२॥ मूलम्-मिए छभित्ता हयगओ, कंपिल्लूजाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ व्याख्या-मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान् त्रस्तान् A Page #24 -------------------------------------------------------------------------- ________________ * उत्तराध्ययन अष्टादशमध्ययनम् (१८) गा४-७ MASARAN श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेपु मध्ये 'वहेइत्ति' हन्ति, रसमूर्छितस्तन्मासाखा| दलुब्ध इति सूत्रद्वयार्थः ॥ ३॥ तदा च यदभूत्तदाह मूलम्-अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायइ॥४॥ ____ व्याख्या-अथानन्तरं केसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥४॥ मूलम्-अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५॥ ____ व्याख्या-'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति || धर्मध्यानमिति शेषः, पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्थ समीपं 'वहेइत्ति हन्ति स नराधिपः इति सूत्रद्वयार्थः ॥५॥ मूलम्-अह आसगओराया, खिप्पमागम्म सो तहिं। हए मिए उपासित्ता, अणगारंतत्थ पासई॥६॥ | व्याख्या-अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनि- मित्यर्थः, दृष्ट्वा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६॥ ततोऽसौ कि ? चकारेत्याहमूलम्-अह राया तत्थ संभंतो, अणगारो मणाहओ। मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ॥७॥ ३३०॥ ASA* Page #25 -------------------------------------------------------------------------- ________________ ६ १२ ० ५६ व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्तों, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ॥७॥ मूलम् -- आसं विसज्जइत्ता णं, अणगारस्स सो निवो। विणएणं वंदए पाए, भगवं एत्थ मे खमे ॥८॥ व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमख ॥ ८॥ मूलम् - अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ९ व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्भुतो भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥ ९ ॥ प्रोचे च यथा 2 मूलम् - - संजओ अहमस्तीति, भयवं वाहराहि मे । कुद्धो तेपण अणगारे, दहिज नरकोडिओ ॥१०॥ व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः इत्येतस्माद्धेतोर्हे भगवन् ! व्याहरू सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकोटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनोक्ते मुनिराह - अष्टाशमध्ययनम् गा ८-१० Page #26 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३३१ ॥ १५ १८ २१ २४ मूलम् - अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥ व्याख्या -अभयं पार्थिव ! तब न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्त्ता 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्त्तुं नोचितेति भावः ॥ ११ ॥ किञ्च - मूलम् — जया सवं परिच्चज्ज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रज्जमि पसज्जसि ? ॥१२॥ व्याख्या -- यदा सर्व कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतंत्रस्य ते तब ततोऽनित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ १२ ॥ अनित्यतामेव भावयति मूलम् - जीविअं चेव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुज्झसे ॥१३॥ व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थ परलोककार्य नावबुध्यसे ॥ १३ ॥ तथा मूलम् - दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति अ ॥ १४ ॥ व्याख्या -- दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुव्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ॥ १४ ॥ अष्टादशम ध्ययनम् (१८) गा ११-१४ ॥ ३३१ ॥ Page #27 -------------------------------------------------------------------------- ________________ १२ मूलम् — निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥ व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धविश्च बन्धूनिति शेषः, ततो राजंस्तपश्चरेरासेवेथाः ॥ १५ ॥ मूलम् - तओ तेण जिए दवे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हडतुडा अलंकिआ ॥ १६ ॥ व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अलङ्कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥ १६ ॥ मृतस्य का वार्त्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जइवा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥ व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैव कारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्च - मूलम् - सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिवेअं, समावण्णो नराहिवो ॥ १८ ॥ अष्टादशम ध्ययनम् गा १५-१८ Page #28 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३२॥ व्याख्या-स्पष्ट, नवरं 'महयत्ति' महत् संवेगनिर्वेद, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ॥१८॥ अष्टादशममूलम्-संजओ चइउं रज, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ ध्ययनम् व्याख्या-संजयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रत्रजितो जिनशासने न त्वन्यत्र, गईभालेभंगवतोऽनगारस्याऽन्तिके, मागा १९-२१ स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिबद्धतया विहरन् कश्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह ॥ १९॥ मूलम्-चिच्चा रडं पवइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥ २० ॥ व्याख्या-त्यक्त्वा राष्ट्रं देशं प्रत्रजितः क्षत्रियः क्षत्रियजातिरनिद्दिष्टनामा कोपि मुनिः परिभाषते संजयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्ताजातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् संजयमुनिं प्रेक्ष्य तत्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रूपं प्रसन्नं निर्विकारं ते तव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनँवं प्रसन्नता स्यादिति भावः ॥ २०॥ किञ्चमूलम्-किं नामे किं गोत्ते, कस्सट्राए व माहणे। कहं पडिअरसी बुद्धे,कहं विणीएत्ति वुच्चसी? ॥२१॥ ___ व्याख्या-किंनामा ? किं गोत्रः? 'कस्सठाएवत्ति' कस्मै वा अर्थाय माहनः प्रव्रजितः ? कथं केन प्रकारेण प्रति ॥३३२॥ चरसि सेवसे वुद्धानाचार्यादिन् ? कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः॥ २१॥ संजयमुनिराह २४ Page #29 -------------------------------------------------------------------------- ________________ मूलम् — संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विजाचरणपारगा २२ || व्याख्या - संजयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽचार्याः, | विद्याचरणपारगाः श्रुतचारित्रपारगामिनः अयं भावः - गर्दभालिनामाचार्यैर्जीवघातान्निवर्त्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, यथा तदुपदेशं गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह - मूलम् — किरिअं अकिरिअं विणयं, अण्णाणं च महामुनी । एएहिं चउहिं ठाणेहिं, मेअण्णे किं पभासति ? ॥ २३ ॥ व्याख्या — क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् एवमग्रेऽपि, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानैः 'मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः खखाभिप्रायकल्पितैः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीनां तथा हि-ये तावत् क्रियावादिनः ते अस्तिक्रियाविशि|ष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्त्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणञ्चैतत् युक्तिवाधितत्वात् । इह हि विभुत्वं व्यापित्वं तच्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं अष्टादशम ध्ययनम् गा २२-२३ Page #30 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३३३ ॥ १५ १८ २१ २४ आत्मनो अव्यापित्वे तद्गुणयोर्धर्माधर्मयोरपि अव्यापित्वं तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनामिहा| गमनं न स्यादिति, भिन्नदेशस्थस्याप्ययस्कान्तादेर्लोहाद्या कर्षणशक्तिदर्शनाच्छरीरव्यापिनोरपि धर्माऽधर्म योर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि | शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगो मृगकरभमहिकुक्कुरछूगलश्टगालका कमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हतया प्रतीतत्वात् तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनश्च ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्खाभिप्रायेणैवोच्यते इत्याह मूलम् - इइ पाउकरे बुद्धे, नायए परिनिधुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ व्याख्या- इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं ' पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो, अष्टादशमध्ययनम् (१८) गा २४ ॥ ३३३ ॥ Page #31 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् गा२५-२६ 9545525RSEASEARC55 ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीयः, इति सूत्रार्थः ॥ २४ ॥ तेषां फलमाह४ मूलम्-पडंति नरए घोरे, जे नरा पावकारिणो। दिवं च गई गच्छंति, चरित्ता धम्ममारिअं ॥२५॥ ___ व्याख्या-पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनी सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याहमूलम्-मायाबुइअमेअंतु, मुसाभासा निरस्थिआ। संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥ व्याख्या-मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च |मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरर्थिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं बसामि तिष्ठामि Page #32 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३४॥ SACARRUSLCCALCAR उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ॥ २६ ॥ कुतस्त्वं तदुक्ताकर्णना- अष्टादशमदुपरमसि ? इत्याह-- ध्ययनम् (१८) मूलम्-सवे ते विइआ मज्झं,मिच्छादिट्ठी अणारिआ। विजमाणे परे लोए,सम्मं जाणामि अप्पयं॥२७॥ पगा २७-२८ व्याख्या सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्यनार्यकर्मप्रवृत्ताः, कथमीशास्ते तव विदिताः? इत्याह-विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादा गतं, ततः परलोकात्मनोः सम्यग् वेदनान्मम ते तादृशा विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः 8|॥ २७ ॥ कथमात्मानमन्यभवादागतं वेत्सीत्याह मूलम्-अहमासि महापाणे,जुइमं वरिससओवमे।जा सा पाली महापाली,दिवा वरिससओवमा॥२८॥ ___ व्याख्या-'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, अयमों यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, ॥ ३३४॥ तथाहि-या सा पालिरिव पालिः जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात् , दिवि भवा दिव्या वर्षशतैः केशखण्डोद्धारहेतुभिरुपमा अर्थात् Page #33 -------------------------------------------------------------------------- ________________ CAAAAAACARAM पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं अष्टादशमवर्षशतोपमायुरभूवमिति भावः ॥ २८॥ ध्ययनम् मूलम् से चुए बंभलोआओ, माणुस्सं भवमागओ। अप्पणो अपरेसिं च, आउं जाणे जहा तहा॥२९॥ लगा २९-३१ व्याख्या-से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशयमुक्त्वाऽतिशयान्तरमाह-आत्मनश्च परेषाश्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥ २९ ॥ इत्थं प्रसङ्गादपृष्टमपि खवृत्तान्तमाचख्योपदेष्टुमाहमूलम्-नाणारुइं च छंदं च, परिवज्जिज संजए। अणट्ठा जे अ सवत्था, इइ विज्जामणुसंचरे ॥३०॥ व्याख्या-नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च खमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽना निःप्रयोजनाः ये च व्यापारा इति गम्यं, 'सवत्था' अत्राकारस्थालाक्षणिकत्त्वात्सर्वत्र क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूपां अनु ल-| क्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥ ३०॥ तथामूलम्-पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उहिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥ व्याख्या-प्रतिक्रमामि प्रतिनिवः 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा पेर गृहस्थाः AMAMHARIRSPIREX Page #34 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३५॥ अष्टादशमध्ययनम् (१८) गा ३२-३३ तेषां मंत्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः । स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विजत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ॥ ३१ ॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम्-जं च मे पुच्छसी काले, सम्म सुद्धेण चेअसा। ताई पाउकरे बुद्धे, तं नाणं जिणसासणे॥३२॥ । व्याख्या-यच मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यो येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टमाह मूलम्--किरिअं रोअए धीरो, अकिरिअं परिवजए। दिहिए दिहिसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ॥ 8 व्याख्या--क्रियाश्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा इत्यादिकां परिवर्जयेत् , ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिबुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञाना ॥३३५॥ Page #35 -------------------------------------------------------------------------- ________________ ६ १२ |त्मिका, तथा सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वितः सन् धर्म चर सेवख, सुदुश्वरं अत्यन्त कष्टानुष्ठेय| मिति सूत्रार्थः ॥ ३३ ॥ पुनः क्षत्रियमुनिरेव संजयमुनिं महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह मूलम् -- एअं पुण्णपयं सोच्चा, अत्थधम्मोवसोहिअं । भरहोवि भारहंवासं, चिच्चा कामाई पवए ॥ ३४ ॥ व्याख्या - एतत् पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं, पद्यते गम्यतेऽर्थोऽनेनेति पदं पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसंदर्भ श्रुत्वा अर्थोऽर्थ्यमानतया खर्गापवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुचये, भारतं वर्ष क्षेत्रं त्यक्त्वा 'कामाईति' चस्य गम्यत्वात् कामांश्च 'पवएत्ति' प्रात्राजीत्, तत्कथांशस्त्वेवम् । तथाहि अत्रैव भरते शक्रा - ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग - प्रतिस्पर्द्धिसमृद्धिका ॥ १ ॥ प्रथमः प्रथितः पृथ्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र भरतो भरतेश्वरः ॥ २ ॥ चतुर्दशानां रत्नानां, विभुर्नव निधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥ ३ ॥ लक्षैश्चतुरशीत्याऽश्व - रथेभानां समाश्रितः ॥ ग्रामाणां च पदा - तीनां, कोटिपण्णवतेः पतिः ॥ ४ ॥ लोकैर्द्वात्रिंशत्सहस्र - देशानां धृतशासनः ॥ सत्पत्तनसहस्राणां द्विश्चतुर्विंशतेविभुः ॥ ५ ॥ द्वासप्ततेः श्रेष्ठपुर - सहस्राणामधीश्वरः ॥ सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥ ६ ॥ गुह्यकानां १ 'अत्यन्त कष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । अष्टादशम ध्ययनम् गा -३४ भरतचक्रिकथा १-६ Page #36 -------------------------------------------------------------------------- ________________ उत्तराध्ययन CRISTIANSANROSESANAN ANAXA षोडशभिः, सहस्रैः सेवितोऽनिशम् ॥ पट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ॥ ७॥ चतुषष्टिसहस्रान्तः-पुरस्त्रीभिः अष्टादशमसहान्वहम् ॥ क्रीडन् पूर्वोक्तपुण्यद्-पुष्पाभं सौख्यमाश्रयन् ॥ ८॥ ऋषभखामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते ॥ चैत्ये ध्ययनम् खकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वन्नाश्रितवत्सलः ॥ पूर्वलक्षाणि षट् (१८) क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥ १०॥ [अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो-द्वर्तितस्रपिताङ्गकः ॥ आदर्श भरतचक्रि कथा७-२० सदनं सोऽगा-त्सर्वालङ्कारभूषितः॥११॥ तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निजं वपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श खक-18 राङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः ॥ सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥१३॥ |तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः॥ विलोक्य वपुरश्रीक-मिति दध्याँ धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते !॥१५॥ खरूपासारतां वक्ति, यस्य संस्कारसारता ॥ मोहादेव तदप्यमं, जना जानन्ति मञ्जुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः !॥ १७॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् ॥ ये देहस्सेदशस्यापि, कृते पापानि कुर्वते ! ॥ १८ ॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव घुसद्रलं, युक्तं नाशयितुं न मे ॥१९॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपक श्रेणी, निश्रेणी शिवसद्मनः ॥ २०॥ घनघातिक्षय १ क्षोणीहर्यश्वः भूमीन्द्रः॥ ॥३३६॥ Page #37 -------------------------------------------------------------------------- ________________ अष्टाशम|ध्ययनम् भरतचक्रिकथा २१-२७ ANNARR | कृत्वा, भावचारित्रमाश्रितः ॥ अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ॥ २१॥ [युग्मम् ] कृत्वालोचं शक्रदत्त, | मुनिवेशं दधत्ततः॥ निर्जगाम गृहाचक्रि-साधुर्भानुरिवाम्बुदात् ॥ २२ ॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा !॥ २३॥ ततः शक्रादयो देवा-स्तं नत्वा खाश्रयं ययुः ॥ भुवि व्यहा द्भगवा-नपि भव्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः ॥ कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ॥ २५॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ॥ इतिभरतचक्रिकथालेशः ॥ ३४ ॥ मूलम्-सगरोवि सागरंतं, भरहवासं नराहिवो। इस्सरिअं केवलं हिच्चा, दयाए परिनिवुए ॥३५॥ ___ व्याख्या-सगरो पि द्वितीयचक्री सागरान्तं पूर्वादिदिक्त्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नराधिपः, ऐश्वर्यश्च केवलं परिपूर्ण हित्वा दयया संयमेन परिनितो मुक्तः । तदृत्तलेशो यथा, तथाहि| अयोध्यायां पुरि मापो, जितशत्रुरभूजयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ॥१॥ तयोर्महिष्यौ विज या- यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां खकल्प-सारे देव्याविवार्पिते ! ॥२॥ तयोश्चतुर्दशखप्न-सूचितौ सद्गुणा[श्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा खीकृते व्रते ॥ नृपोऽभूदजि गाथा ३५ .. सगरचक्रिकथा १-३ Page #38 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३७॥ अष्टादशम|ध्ययनम् (१८) सगरचक्रिकथा ४-१८ TERROGACHACASA तखामी, युवराट् सगरः पुनः॥४॥ न्यथान्यदाऽनुजं राज्ये, प्राजाजीदजितप्रभुः ॥ ततो बभूव सगर-श्चक्रवर्ती महाभुजः॥५॥ क्रमात्षष्टिसहस्राणि, तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवजहुः, सोऽन्यदाऽप्रीणयन्नुपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः ॥ दिक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ॥७॥राजाऽनुज्ञातोऽथ जडः, ससैन्यः प्रस्थितस्ततः॥ विहिताश्चर्यसन्दी, रत्नगी विलोकयन् ॥८॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥[युग्मम् ] क्रोशद्वयपृथु कोश-त्रयोचं योजनायतम् ॥ चतुमुखं रत्नमयं, तत्र चैत्यं ददर्श सः॥१०॥ ऋषभाद्यर्हतामर्चाः, खखमानादिशोभिताः॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥ ११ ॥ सुषमां तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ॥ १२॥ केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान् ?॥ सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ॥१३॥ अथाख्यत्सेवकान् जङ-रीदृशं भरतेऽपरम् ॥ पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥ १४ ॥ तेऽपि गत्वाऽऽगताः प्रोचु-नोस्त्यऽन्योत्राऽदिरीदृशः ॥ ततो जगाद जहुस्त-द्रक्षामस्यैव कुर्महे ॥ १५॥ कालानुभावतो लुब्धा, भाविना भाविनो जनाः॥ उपद्रोष्यन्ति तेह्यत्र, तद्रक्षास्य महाफला !॥१६॥ इत्युक्त्वा दण्डरत्नेन, जदुस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥ १७॥ तदा च दण्डरत्नेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ॥१८॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् ॥ उपेत्य खप्रभु साँध-भगव्यति. CACARENCEKACTOR ॥३३७॥ Page #39 -------------------------------------------------------------------------- ________________ ध्ययनम् सगरचक्रिकथा १९-३३ करं जगुः ॥ १९॥ सोऽपि ज्ञात्वाऽवधेः क्रुद्धो-ऽभेत्योचे सगराङ्गजान् ॥ भुवं भवद्भिर्मिन्दानै-र्भोः! किमेतत्कृतं जडैः? ॥ २०॥ उपद्रुता हि युष्माभि- गास्तद्गृहभेदनैः ॥ ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ॥ २१॥ तन्नूनं खवधायैव, प्रयत्नो भवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षबलं यथा ॥ २२ ॥ जबुर्जगौ तीर्थरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र !, क्षमखाज्ञानसम्भवम् ॥ २३॥ आगः सोढमिदं नैवं, पुनः कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जहु-रिति दध्यौ सहानुजैः॥ २४॥ परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥ २५॥ तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यादृशं भवितव्यं स्या-त्सहायाः खलु तादृशाः ! ॥ २६ ॥ ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाद्रूयन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥२७॥ नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः॥ कोपावेशाभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥ २८ ॥ सोऽथ दृष्टिविषान् प्रैषी-तद्वधाय महोरगान् ॥ तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तभृशम् ॥ ३०॥ ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिकामति कोऽपि हि !॥३१॥ तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी खामीसूनवः ॥ ३२ ॥ तद्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थि| यतामितः ॥ स्थाने सोपद्रवे स्थातुं, धीधनानां हि नोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते चलितास्ततः॥ BHARAHAR ASHTRA Page #40 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३८॥ अष्टादशमध्ययनम् १५ 6-1055 सगरचक्रि कथा ३४-४८ SARASWASHRASE इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥ ३४ ॥ दग्धाः खामिसुताः सर्वे-ऽप्यागता वयमक्षताः॥ लज्जाकर-1 मिदं राज्ञो-ऽग्रे कथं कथयिष्यते ? ॥ ३५ ॥ प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥ ३६॥ कर्मणा शुभमन्यद्वा, नाङ्गिनां किं भवे भवेत् ? ॥ तद्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ॥ ३७ ॥ इत्युदित्वा द्विजः कञ्चि-दनाथं शवमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ॥३८॥ तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिपीति सः? ॥ प्रोचे ममैक एवासी, सूनुर्दष्टो महाहिना ॥ ३९ ॥ प्राप्तो निश्चेष्टतां देव !, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष-त्तत्र कर्मणि भूधवः ॥४०॥ ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ॥४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्धृत्यैः, पुर्या सर्वेषु वेश्मसु ॥४२॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी॥ परं पुरा यत्र मृतो, न कश्चिन्नास्ति तद्गृहम् ॥ ४३ ॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः ॥ सर्वसाधारणे मृत्यौ, तत्किं कोविद ! खिद्यसे? ॥४४॥ किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे ! ॥४५॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तद्बलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे ॥ कथञ्चिजीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ॥४७॥ भूयोऽभ्यधान्मंत्रतंत्र-शस्त्रादीनामगोचरे ॥ अदृष्टविद्विषि विधौ, कः पराक्रमते ? कृतिन् ! ॥४८॥ तन्मुश्च शोकं| ASECCASSA ॥३३८॥ Page #41 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् सगरचक्रि. कथा ४९-६१ ar शोकोहि, विपदि क्रियते जडैः ॥ आयस्तु कार्य तत्रापि, धर्मकर्मैव शर्मकृत् ! ॥४९॥ विप्रः प्रोचे प्रभो! षष्टि-सह- स्राणि सुतास्तव ॥ सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः ! ॥ ५० ॥ आः! किमेतदिति क्षमाप-स्ततो याव-15 दचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ॥५१॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् ॥ मूर्छितो न्यपतद्भूमौ, सार्वभौमः स विष्टरात् ॥ ५२ ॥ कथञ्चिल्लब्धसंज्ञस्तु, व्यलापीदिति भूपतिः ॥ हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः? ॥ ५३ ॥ अरे दुर्दैव ! तान् सर्वा-नपि संहरतः शिशून् ॥ न ते कृपा कृपाणाग्रक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय ! मन्येऽहं, निष्ठुरेभ्योऽपि निष्ठुरम् ॥ ५५ ॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छं त-प्रेम कृत्रिममेव मे ॥५६॥ विलपन्तमिति प्रोचैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, खामिन् ! रोदिपि किं वयम् ॥ ५७ ॥ वियोगः प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः ॥ सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः॥ ५९॥ शिक्षादानं परेषां हि, तेषामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः ! ५९॥ इति तद्वचनैमंत्रि-वाक्यश्च विविधैश्चिरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥६०॥ तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः ॥राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥६१॥ श्रोतस्त्रिस्रोतसो देवा-ऽऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्य परिखां १ गङ्गायाः ॥ Page #42 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३३९॥ ** अष्टादशमध्ययनम् (१८) सगरचकि कथा ६२-७५ **** प्रामान् , प्लावयत्तन्निवार्यताम् ॥ ६२॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा-ऽऽराधयज्ज्वलनप्रभम् ॥ ६३ ॥ प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः ॥ गङ्गा नीत्वाम्बुधौ लोकान् , करोमि निरुपद्रवान् ॥ ६४ ॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ॥६५॥ नागपूजां ततः कृत्वा, दण्डरत्नेन जहुजः ॥ नीत्वा सुपर्वसरितं, पूर्वाधावुदतारयत् ॥ ६६ ॥ भगीरथो भोगिपूजां, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं, तत्तीर्थ पप्रथे ततः॥६७॥ गङ्गापि जहुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी ॥ भगीरथेन नीताब्धा-विति भागिरथी तथा ॥ ६८॥ अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः॥६९॥ खयं तु व्रतमाहत्य, सन्निधावजितप्रभोः॥ सुदुस्तपं तपस्तेपे, सगरस्सत्यसङ्गरः ॥ ७० ॥क्रमाच केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ॥ ७० ॥ सर्वे समायुषो जदु-मुख्याः किं जज्ञिरे ? प्रभो !॥ज्ञानी भगीरथेनेति, पृष्टोऽन्येचुरदोऽवदत् ॥७२॥ सङ्घः पुरा जिनानन्तुं, सम्मेतादि ब्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे कचिद्ययौ ॥ ७३॥ अनार्यस्तद्गतैः पष्टिसहस्रप्रमितेजेनेः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वेः, पापकर्म निकाचितम् ॥७५ ॥[युग्मम् ] अन्यदा कोऽपि तत्रत्यो-न्यत्र चौर्य व्यधात् १ सत्यप्रतिज्ञः॥ ॥३३९॥ ***** Page #43 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् सगरचक्रि कथा ७६-८४ पुरे ॥ पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ॥७६॥ ग्रामद्वाराणि चावृत्या-ज्वालयन् परितोऽनलम् ॥ स कुला- लस्तु तत्राहि, ग्राममन्यं गतोऽभवत् ॥ ७७ ॥ तं विना ते ततः सर्वे, प्लुष्टा दुष्टा विपेदिरे ॥ मात्रिवाहकजीवत्वेनाष्टव्यां चोपपेदिरे ॥ ७८॥ पिण्डीभूय स्थितास्तेऽथ, तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा, चिरं भ्रमुः कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः॥जज्ञिरे चक्रिणः षष्टि-सहस्राणि सुता इमे ॥८॥ प्राग्भवैर्दुर्भवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते !॥ ८१॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभून्नृपः ॥ ८२ ॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्चयुतश्च त्वं जहु-जातो जातोऽसि भूपते ! ॥८३॥ भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्वेति निशम्य सम्यक् ॥ सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः खपुरी जगाम ॥८४॥ इति सगरचक्रवर्तिकथालेशः॥३५॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ। पवज्जमब्भुवगओ, मघवं नाम महायसो ॥ ३६॥ | व्याख्या-सुगम, तत्कथालेशस्त्वेवं, तथा हि अभूदिहव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिपः ॥१॥ खप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् ॥ संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तश्चिरं दीक्षा, पालयित्वा विपद्य | च ॥ अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः॥ श्रिया समुद्र गाथा ३६ मघवचक्रिकथा १२ Page #44 -------------------------------------------------------------------------- ________________ उत्तराध्य ॥ ३४० ॥ १५ १८ विजयी, समुद्रविजयोऽभवत् ॥ ४ ॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥ सोऽथ देवोऽन्यदा च्युत्वा तस्याः कुक्षाववातरत् ॥ ५ ॥ चतुर्दशमहाखप्नां - स्तदा च प्रेक्ष्य सा मुदा ॥ राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ॥ ६ ॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ॥ ७ ॥ संप्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः पटूखण्डं, साधयामास भारतम् ॥ ८ ॥ भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परित्रज्य स चक्रवर्त्ती ॥ पंचान्दलक्षीमतिवाद्य सर्वा ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥ ९ ॥ इति श्रीमधवचक्रिकथा ॥ ३६ ॥ मूलम् - सणकुमारो मणुस्सिदो, चक्कवही महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ॥३७॥ व्याख्या - स्पष्टं - तच्चरितं चैवं, तथा हि अस्तीह काञ्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥ १ ॥ तस्य पंच शतान्या - सन् राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग- दत्ताह्नः सार्थपो धनी ॥ २ ॥ रूपलावण्यसौभाग्य - निर्जितामरसुन्दरी ॥ विष्णुश्रीरिति तस्यासी - त्कान्ता विष्णोरिवाब्धिजा ॥ ३ ॥ तां चान्यदा नृपोऽपश्य - न्मनसः पश्यतोहराम् ॥ दध्यौ चेमां विना जन्म, राज्यं चैतन्ममाऽफलम् ! ॥ ४ ॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् ॥ प्राणिनो हि प्रियः प्रायो - ऽन्यायोऽपथ्यमिवाऽपटोः ॥ ५ ॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! ॥ अष्टादशम ध्ययनम् (१८) मघवचक्रि कथा ४-९ गाथा ३७ सनत्कुमारचक्रिकथा १-५ ॥ ३४० ॥ Page #45 -------------------------------------------------------------------------- ________________ १२ विलपन्निति सार्थेशो, वभ्रामोन्मत्तवत्ततः ! ॥ ६ ॥ शुद्धान्तनारीसहितां, लजां लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्ञ्यो ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा व्यपद्यत यथा खयम् ॥ ८ ॥ ततस्तस्या वियोगेन, दुस्सहेन दवाग्भिवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्भृशम् ॥ ९॥ नानौ क्षेतुमदात्तस्याः, शवं स स्नेहमोहितः ॥ ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ॥ १० ॥ सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, घेनोरिव शवं ततः ॥ ११ ॥ ताञ्चापश्यन्नश्रुनीर - धाराभिः स धराधरः ॥ धरां धारघर इव, सिञ्चन्नाटीदितस्ततः ॥ १२ ॥ कान्ते ! कान्तस्त्वदेकान्त - खान्तो विरहविह्वलः ॥ हास्यान्नोपेक्षणाः स्यादिति चाक्रन्ददुच्चकैः ! ॥ १३ ॥ इत्थं त्यक्तान्नपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या त्रियतां माय-मिति तं काननेऽनयन् ॥ १४ ॥ तत्र च प्रसरत् पूती - क्लिन्नं क्रमिकुलाकुलम् ॥ गृत्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ॥ १५ ॥ आकृष्टांत्रं शृगालीभिरावृतं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या - ऽध्यासीदिति महीपतिः ॥ १६ ॥ [ युग्मम् ] अहो असारे संसारे, सारं किंचिन्न दृश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन धिक् चिरम् ॥ १७ ॥ कुलशीलयशोलज्जा - स्त्यक्ता यस्याः कृते त्वया ॥ रेजीव ! मत्त ! पश्याद्य, तस्या जातेशी दशा ! ॥ १८ ॥ प्रियेति यां पृथक्कर्त्तु-मभुवं न प्रभुः क्षणम् ॥ वीक्ष्य तामपि शीतार्त्त - मिव मे वेपते वपुः ! ॥ १९ ॥ ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् ॥ आत्मानं विमलीक, साम्प्रतं मम साम्प्रतम् ॥ २० ॥ विमृश्येति विरक्तात्मा, अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ६-२० Page #46 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३४१ ॥ १५ १८ २१ २४ सुत्रताचार्यसन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं खर्जगाम सः ॥ २२ ॥ ततश्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं वाल्यादपि श्रितः ॥ २३ ॥ इतश्च कान्ताविरहा-न्नागदत्तोऽतिदुःखितः ॥ मृत्वार्त्तध्यानतो भ्रामं भ्रामं तिर्यक्षु भूरिशः ॥ २४ ॥ अग्निशर्मा - ह्रयो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ॥ २५ ॥ [ युग्मम् ] द्विमासादि तपः कुर्वन् सोऽगाद्रत्नपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू-द्भूपतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपखीति, भोक्तुं नीतो निजे गृहे ॥ सोऽपश्यजिनधर्मं तं दैवात्तत्रागतं तदा ॥ २७ ॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमीश - मित्यूचे स त्रिदण्डिकः ॥ २८ ॥ अस्याढ्यस्य न्यस्य पृष्टे, पात्रमत्यूष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुझे भव ॥ २९ ॥ स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो दुष्टो भूयोऽवद' ती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, भुजे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूपः, प्रत्यपद्यत तद्वचः ॥ ३१ ॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः ॥ अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ॥ ३३ ॥ भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, खजनान् अष्टादशम ध्ययनम् (१८) सनत्कुमारचक्रिकथा २१-३४ ॥ ३४१ ॥ Page #47 -------------------------------------------------------------------------- ________________ १२ 36 = 3 + 3 पूजनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रत्रज्य जिनधर्मवित् ॥ ३५ ॥ पुरान्निर्गत्य विहिता - ऽनशनोऽद्रिशिरस्थितः ॥ पक्षं पक्षं कृतोत्सर्गः क्रमादस्थाचतुर्द्दिशम् ॥ ३६ ॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य - माणपृष्ठोऽपि तत्र सः ॥ सहमानो व्यथामुग्रां स्मरन् वञ्चनमस्क्रियाः ॥ ३७ ॥ विपद्य प्रथमखर्गे, बभूव त्रिदशाधिपः ॥ आनुषङ्गि फलं होतत्, जिनधर्मविधायिनाम् ॥ ३८ ॥ [ युग्मम् ] तापसोऽपि मृतस्तेना - ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥ ३९ ॥ ततश्युत्वा भवे भ्रान्त्वा, कृत्वा बालतपः क्वचित् ॥ यक्षोऽसिताक्षनामाभू - जीवस्तस्य त्रिदण्डिनः ॥ ४० ॥ इतश्चात्रैव भरते, विषये कुरुजङ्गले ॥ अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ॥ ४१ ॥ जैत्रसेनोऽश्वसेनाह्नस्तत्राभूद्भूभुजां वरः ॥ सहदेवीति तस्यासी - देवी देवीव भूगता ॥ ४२ ॥ तस्याः कुक्षौ जिनधर्म- जीवः खर्गात्परिच्युतः ॥ चतुर्दश महाखप्नान्, दर्शयन् समवातरत् ॥ ४३ ॥ पूर्णे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् ॥ जग जनमनोहारि रूपं लक्ष्मीरिव स्मरम् ॥ ४४ ॥ सनत्कुमार इत्याख्यां चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः || ४५ || श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥ ४६ ॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः कलाः जग्राह लीलया ॥४७॥ अमंत्रयंत्र निश्शेष-कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं, कुमारः प्राप स क्रमात् ॥ ४८ ॥ उद्यानं मकरन्दाख्यं, वसन्तस अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ३५-४८ Page #48 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३४२ ॥ १५ १८ २१ २४ मयेऽन्यदा । समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययौ ॥ ४९ ॥ नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः ॥ तदा च राज्ञोऽश्वपति-र्यान्वाहानढोकयत् ॥ ५० ॥ हयं जलधिकलोला -ह्वयं भूपभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह-तद्गतिं द्रष्टुमुत्सुकः ॥ ५१ ॥ कशां चोत्क्षिप्य तं यावत् प्रेरयामास भूपभूः ॥ सोऽश्वस्तावद्दधावोचे-त्रयुं जेतु| मना इव ॥ ५२ ॥ यथा यथाकृषद्वलगां, रक्षितुं तं नृपाङ्गजः ॥ स वऋशिक्षितो वाहो, वह्नधावत्तथा तथा ॥ ५३ ॥ राज्ञां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हत्वाऽश्वः क्षणात्सोऽगाददृश्यताम् ॥ ५४ ॥ ततोऽश्वसेनभूशको, ज्ञात्वाऽश्वापहतं सुतम् ॥ प्रत्यानेतुं स सैन्योगा-द्यावद्वाजिपदानुगः ॥ ५५ ॥ तावद्भूरिरजःपुञ्ज - दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥ ५६ ॥ निरुपाये ततोऽत्यर्थ, व्याकुले सकले बले ॥ महेन्द्रसिंह भूमीन्द्र - सिंहमित्थं व्यजिज्ञपत् ॥ ५७ ॥ देव ! दैवादिदं सर्व - मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या - ssनेष्यामि न चिरादहम् ॥ ५८ ॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः । सुकरा सा खगस्येव, खल्पतंत्रस्य मे पुनः ॥ ५९ ॥ तत्तिष्ठतु प्रभुर्यामि, खामीन् ! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टोत्र-पतिरश्रुजलाविलः ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ।। क्रीडावनीं यमस्यैवा - Sरण्यानीं प्रविवेश ताम् ॥ ६१ ॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिर्झरैः ॥ करीन्द्रैश्च गिरीन्द्रैश्व, क्वापि दुर्गमतां गताम् ॥ ६२ ॥ क्वापि प्रारब्धसमर-सैरिभो - त्खातपादपाम् ॥ सङ्कीर्णी केशरव्याघ्र - व्यालभल्लूकसूकरैः ॥ ६३ ॥ भानुभानुगगाभेद्य-निकुञ्ज निकरैः क्वचित् ॥ अष्टादशम ध्ययनम् (१८) सनत्कुमारचक्रिकथा ४९-६३ ॥ ३४२ ॥ Page #49 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ६४-७८ GASTAHIRISHASAHARAS%*% अन्तःपुरपुरन्ध्रीव-दसूर्यम्पश्यजम्बुकाम् ॥ ६४ ॥ क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् ॥ कापि दावाग्निसन्तांपमुर्मुरीभूतभूतलाम् ॥ ६५ ॥ कचिच्छरभसंरम्भ-सम्भ्रान्तोद्धान्तकुञ्जराम् ॥ शाखारूढेरजगरैः, कापि कुजीकृतद्रुमाम् ॥६६॥ तस्याटवीं तामटतो, भीपणेभ्योऽपिभीपणाम् ॥ शनैः शनैरगात्सर्वः, खेदखर्वः परिच्छदः ॥ ६७ ॥[ पद्भिः कुलकम् ] तत एकोपि कुजेषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽभ्राम्य-न्मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८॥ निदाघवर्षाशीतन् , क्षुधातृष्णाश्रमांश्च स ॥ मित्रैकतानो नाज्ञासी-द्योगीव ध्यानतत्परः ॥ ६९ ॥ तस्यैवं भ्राम्यतोऽटव्यां, व्यतीते वत्सरेऽन्यदा ॥ कर्णातिथित्वमगम-त्सरसः सारसध्वनिः ॥ ७० ॥ घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः ॥ ततः पद्मसरः किञ्चि-दिहास्तीति विवेद सः ॥७१॥ सोऽथ पद्माकरमभि-व्रजन् वीरबजाग्रणीः ॥ सद्गीतमिश्रमश्रौषी-द्वेणुवीणाकलक्कणम् ॥ ७२ ॥ ततः प्रमुदितःप्राज्ञ-पुरोगस्स पुरो गतः॥ ददर्श दर्शनसुधा-अनं मित्रं वधूवृतम् ॥७३॥ किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः? ॥ सोऽथ ध्यायन्निति तदे-त्यौपीद्वन्दिनो वचः ॥ ७४ ॥ कुरुवंशावतंसश्री-अश्वसेननृपात्मज! ॥ सनत्कुमार ! सौभाग्य-जितमार ! चिरं जय ॥७५॥ निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पथं सख्यु-य॑पतत् पादपद्मयोः॥ ७६ ॥ अभ्युत्थाय कुमारोऽपि, दोामादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः स्त्रपयन्निव ॥ ७७ ॥ अथाचिन्त्यमिथःसङ्गा-त्तौ भृशं जातविस्मयौ ॥ हर्षोदश्चद्रोमहर्षा-वासीनावासनद्वये ॥७८॥ वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयैः ॥ क्षणं Page #50 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३४३॥ मा० ॥ त्वमत्रागात हय, मद्वियोगहन्द्रसिंहः स REGRASRAEXCLUSOSAS बाष्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ॥ ७९ ॥ [युग्मम् ] खेचरीनिकरे त्यक्त-गीतादितुमुले ततः ॥ कुमारःखदृशो- अष्टादशमरथु, प्रमृज्य तमदोवदत् ॥८॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाविदः ॥ अन्तरामामियन्तं चा-ऽग ध्ययनम् (१८) मयः समयं कथम् ? ॥८१॥ पित्रोः का विद्यते हृद्य !, मद्वियोगवशाद्दशा॥ पितृभ्यां प्रहितो हन्त, त्वमिहापिकिमे सनत्कुमारककः ॥८२ ॥ तेनेति पृष्टः स्निग्धेषु, प्रष्ठो गद्गदयागिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥८३॥ चक्रिकथा ततः स्नेहं च धैर्य च, सकर्णस्तस्य वर्णयन् ॥ कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ॥८४॥ महेन्द्रोऽथ कु- ७९-९३ मारेन्द्र-मित्युवाच कृताञ्जलिः ॥ आरभ्याश्चापहारात्खां, वार्ता ब्रूहि प्रसद्य मे !॥ ८५॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यौ विशुद्धधीः ॥ खनामेव खयं वक्तु-मयुक्ता खकथा सताम् ! ॥८६॥ खतुल्यस्य वयस्यस्य, वाच्या चाव- श्यमस्य सा ॥ कथयामि तदन्येन, केनाप्येनां सविस्तराम् ॥ ८७॥ ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽव-1* दत् ॥ प्रियेऽस्मै मत्कथां तथ्यां, वद विज्ञाय विद्यया ॥८८॥ शुभाशये ! शयेऽहं तु, निद्रापूर्णितलोचनः ॥ इत्युदित्वा रतिगृहं, प्रविश्याशेत भूपभूः ॥ ८९॥ ततो महेन्द्रसिंह सा-ऽवदत्तव सुहृत्तदा ॥ निन्ये हयेन हृत्वाऽऽशु, | ॥३४३॥ है कान्तारमतिभीषणम् ॥ ९०॥ द्वितीयेऽपि दिने तत्र, ब्रजन् वाजी जवेन सः॥ तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्त पातुरः ॥९१ ॥ ततः स्तब्धक्रमाच्छासा-पूर्णकण्ठात् श्रमाकुलात् ॥ तस्मादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ॥ ९२॥ घूर्णित्वाऽश्वस्ततोऽपप्सत् , प्राणैश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ॥ ९३॥ तचाप Page #51 -------------------------------------------------------------------------- ________________ क्वापि न ततः, तृपाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ॥ ९४ ॥ वीक्ष्य सप्तच्छदं दूरे, अष्टादशम आध्ययनम् गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ॥ ९५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छ-12 सनत्कुमारदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलै लैः ॥ ९६ ॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् ॥ कस्त्वं कुतो चक्रिकथा जलं चैत-दानीतमिति पृष्टवान् ? ॥९७॥ सोवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीर- ९४-१०८ मानयं मानसादिदम् ॥ ९८ ॥ सुहृत्तवोचे तापोऽयं, मानसे मजनं विना ॥ न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥ ९९ ॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट्र ततः ॥ कृत्वा पाणिपुटेऽनैषी-न्मानसं खच्छमानसः ॥१०॥ तत्राऽमुं विहितस्नान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥ १.१॥ क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकब्रुवः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ॥ १०२॥ तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विश्वं, ततश्चके रजोवजैः॥१०३॥ भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् । पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्यभीतं त्वन्मित्रं, नागपाशैबंबन्ध सः॥तान्सद्योऽत्रोटयदयं, जीर्णरजुरिव द्विपः ॥ १०५॥ ततो यक्षःकराघात-घोरैरतमताडयत् ॥ असौ तु तं न्यहन्मुष्ट्या, वज्रणेव गिरिं हरिः ॥ १०६ ॥ आर्यपुत्रमथो लोह-मुद्रेण जघान सः ॥ विरमन्ति हि नाकृत्या-त्कथंचिदपि दुर्जनाः ! ॥१०७॥ उन्मूलितेन सहसा, महता चन्दनद्रुणा ॥ तं वर्द्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः॥ १०८॥गिरि Page #52 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३४४॥ ARRESTHA मुत्क्षिप्य यक्षोथा-ऽक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ॥ १०९ ॥ लब्धसंज्ञस्तु तं अष्टादशमशैल-मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, योद्धमाह्वास्त गुह्यकम् ॥ ११०॥ ततोऽसौ बाहुदण्डेन, हत्वा तं ध्ययनम् (१८) खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ॥ १११॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ सनत्कुमारपुरो हि हस्तिमल्लस्य, महिपः स्यात्कियचिरम् ॥ ११२॥ वीक्षितुं समराश्चर्य-मागताःसुरखेचराः॥ मौलौ त्वत्सुहृदः चक्रिकथा पुष्प-वृष्टिं तुष्टा वितेनिरे ! ॥ ११३ ॥ अपराहे पुरो गच्छं-स्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र-महिपी- |१०९-१२२ रिव सुन्दराः॥११४ ॥ कटाक्षदक्षनयन-ददृशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक्॥११५॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः॥ हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ॥११६ ॥ ताः प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलकृत्य विश्राम्ये-त्युक्तस्ताभिः सखा तव ॥ दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया । उपतातं मुदानायी, सौविस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो-चितं सोप्येनमित्यवक् ॥ उद्बह त्वं महाभाग !, ममाष्टी नन्दना इमाः ॥ १२॥ एतासां स प्रियो भावी, योऽसिताक्षं विजेष्यते ॥ इत्सर्चिालिमुनिना,ला ॥३४॥ प्रोचे तत्प्रार्थ्यसे मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहृत् , परिणिन्ये तदैव ताः ॥ ताभिः सहाखपीद्वासा-वासे चाss-12 बद्धकङ्कणः ॥ १२२॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः खं, दध्यौ किमिदमि Page #53 -------------------------------------------------------------------------- ________________ CAMERASANSAR त्ययम् ॥१२३॥ आर्यपुत्रस्ततोऽटव्या-मेकाकी पूर्ववद्धमन् ॥ सप्तभूमीकमद्राक्षीत् ,प्रासादमधिभूधरम् ॥ १२४ ॥ अष्टादशम ध्ययनम् मायेयमपि कस्यापि, भाविनीत्येप भावयन् ॥ तत्समीपे गतोऽश्रीपी-त्कस्याश्चिद्रुदितं स्त्रियाः॥ १२५॥ ततस्तत्र सनत्कुमार प्रविश्याय-मारूढः सप्तमी भुवम् ॥ दिव्यां कनी ददर्शकां, वदन्तीमिति गद्गदम् ॥ १२६॥ जगत्रयजनोत्कृष्ट, कुरु-18 चक्रिकथा वंशनभोरवे !॥ सनत्कुमार ! भर्ता त्वं, भूयाजन्मान्तरेऽपि मे ॥ १२७॥ तदाकर्ण्य ममासौ का, भवतीति विचि- १२३-१३७ न्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ॥ १२८॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः॥ मुहुः स्मरन्तीतं चैवं, केन दुःखेन रोदिषि?॥१२९॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम्॥सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥१३०॥ सुराष्ट्रराजः साकेत-पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाहा चन्द्रयशो-देवीकुक्षिसमुद्भवा ॥१३१॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोस्याः कोऽनुरूपः स्या-दिति दध्यौ तदा नृपः? ॥ १३२ ॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः ॥ नारसत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥ १३३॥ दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा ॥ रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः ! ॥१३४ ॥ हियानुक्तोपि तातेन, रागोबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या-तृणछन्नाग्निवत्स हि ! ॥ १३५ ॥ ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् ॥ भर्त्ता तदिच्छामात्रेण, स मे न तु विवाहतः ॥ १३६ ॥ [ इतश्च ] खेचरः कोऽपि हृत्वा मा-मिहानपीत्खकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च काप्यगात्कुधीः ॥ १३७॥ स्मारं स्मारं कुमारं तं, ततो रोदिमि | Page #54 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३४५॥ १५ BREAKARSHABAR सुन्दर !॥ बालानामबलानां च, दुःखिताना बदो बलम् ॥१३८॥ आख्यत्सखा ते मा रोदी-य॑स्मै दत्तासि सोस्म्य- माअष्टादशमहम् ॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागर्ति देव मे ॥ १३९॥ तयोरालपतोरेव-मागात्तत्र क्रुधा ज्वलन् ॥ नन्दनोऽ ध्ययनम् (१८) शनिवेगस्य. वज्रवेगः स खेचरः ॥ १४०॥ त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ, मू-लासनकमारछिता साऽपतत्ततः॥ १४१॥ मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या-श्वासयामास ते चक्रिकथा सखा ॥ १४२॥ वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ॐा१३८-१५२ ॥ १४३ ॥ खसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥१४४॥ भावी |भर्त्ता भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥ १४५ ॥ अयं तामप्युपायंस्त, सुनन्दानुज्ञया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः !॥ १४६ ॥ अत्रान्तरे खेचरौ द्वा-बुपेत्यामुं प्रणम्य च ॥प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः॥ १४७ ॥ स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः॥१४८॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजो॥१४९॥आरोहाकरथाभं त-त्तत्प्रेषितममुरथम् ॥ कवचं चामुमामुच, वज्रसन्नाहसंन्निभम् ॥१५॥ ॥३४५॥ चन्द्रवेगभानुवेगौ, सोदरौ श्वसुरौ तव ॥ महाचमूवृतौ स्वामिन् !, विद्धि सेवार्थमागतौ ॥ १५१॥ तयोरेवं प्रवदतोस्तत्र तावप्युषेयतुः॥ खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ॥ १५२ ॥ तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिका CADEMOCRECX Page #55 -------------------------------------------------------------------------- ________________ ददौ ॥ ततोयमपि सन्नय, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवत्रिरे ॥ तदाचाशनिवे अष्टादशमगस्य, तत्राऽगात्प्रबलं बलम् ॥ १५४ ॥ तेन सार्द्ध चन्द्रवेग-भानुवेगौ बलान्वितौ ॥ योद्धं प्रवृत्तौ त्वन्मित्रं, निपि- ध्ययनम् ध्यापि रणोद्यतम् ॥ १५५ ॥ योधं योधं भग्नयोश्च, सैन्ययोरुभयोश्चिरात् ॥ आर्यपुत्राशनिवेगौ, युयुधाते महौजसौ सनत्कुमार चक्रिकथा ॥ १५६ ॥ तयोश्च कुर्वतोयुद्धं, जयश्रीसङ्गमोत्कयोः ॥ आशुगैराशु तिरयां-चक्रिरे भानुभानवः ॥ १५७ ॥ मुमोचा १५३-१६७ शनिवेगोऽथ, नागास्त्रमतिभीषणम् ॥ तच गारुडशस्त्रेण, न्यग्रहीद्भवतः सखा ॥ १५८ ॥ आग्नेऽयं वारुणेनैवं, वायव्यं पार्वतेन च ॥ वैरिशस्त्रं निजग्राह, प्रतिशस्त्रेण ते सुहृत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः॥ अर्द्धन्दुनाऽसौ चिच्छेद, मौवी सह जयाशया ॥१६०॥ अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा ॥ बाहोरर्द्ध महाबाहु-मृणालच्छेदमच्छिनत् ॥ १६१॥ तथापि धावतो हन्तुं, तस्य प्रज्वलतः क्रुधा ॥ विद्यादत्तेन चक्रेण, चक्रेऽसौ8 मस्तकं पृथक् ! ॥ १६२ ॥राज्यलक्ष्मीस्ततः सर्वा, तस्य खेचरचक्रिणः ॥ हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ॥ १६३ ॥ सन्ध्यावलीसुनन्दाभ्यां, सानन्दाभ्यां युतस्ततः ॥ वैताढ्याद्रौ जगामासौ, चन्द्रवेगादिभिः समम् ॥१६४॥ तत्र चामुष्य संभूय, सकलैः खेचरैश्चरैः ॥ विद्याधरमहाराज्या-भिषेको निर्ममे मुदा ॥ १६५॥ अथैनं शाश्वते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रश्चन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ॥१६६ ॥ ममार्चिालिमुनिना, प्रोक्तं यत्तुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस्य ते ॥ १६७ ॥ स चायास्यति मासेन, मानसेऽत्र सरोवरे ॥ Page #56 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३४६॥ अष्टादशमध्ययनम् (१८) सनत्कुमार चक्रिकथा १६८-१८१ तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥ १६८ ॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो ! क्षिप्रं, प्रार्थनां मे कृतार्थय ॥ १६९ ॥ विज्ञप्त इति मत्पित्रा, वयस्सस्ते महाशयः॥ मदादिकाः शतं कन्याः, परिणिन्ये महामहैः ॥ १७० ॥ ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः॥निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७॥ अद्य तु क्रीडयात्रागा-दैवाच मिलितो भवान् ॥ अनुकूले हि दैवे स्था-द्विनोपायमपीहितम् ॥ १७२ ॥ एवं बकुलमयोक्ते, गृहान्निर्गत्य भूपभूः ॥ मित्रेण सह वैताड्यं, जगाम सपरिच्छदः ॥ १७३ ॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ त्वद्वियोगात्तौं, प्रभो ! भूरि विषीदतः॥१७४॥ कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् ॥ खदर्शनेन पितरौ, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रखमित्रयुक् ॥ विमानैर्विविधैर्योनि, दर्शयन् शतशो रवीन् ॥ १७६ ॥ दिव्यवेपोमयायि-द्विपवाहादिवाहनैः॥ ससैन्यैः खेचराधीशै-वृतः शक्र इवामरैः ॥ १७७ ॥ वर्यतूर्योधनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ॥ १७८ ॥ [त्रिभिविशेषकम् ] तत्र खदर्शनेनाशु, पितरौ नागरांश्च सः ॥ प्राममुदश्चक्रवाकी, पद्मानि च यथार्यमा ॥ १७९ ॥ पश्यन्पुत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः ॥ विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ॥ ॥ १८० ॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥ १८१॥ ततोऽश्वसेनभूपालः, पुत्र राज्ये न्यवी १ जयिष्यति महाभुजः । इति "ध" संज्ञकपुस्तके । ॥३४६॥ Page #57 -------------------------------------------------------------------------- ________________ HAAAAAAAAAAAAAAAAAAAAAA विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपतिं व्यधात् ॥१८२॥ खयं तु श्रीधर्मनाथ-तीर्थ स्थविरसन्निधौ ॥ विरक्तो| अष्टादशमव्रतमादाय, निजं जन्माकृतार्थयत् ॥ १८३ ॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥ चक्रादीनि महारत्ना- ध्ययनम् सनरकुमारन्यजायन्त चतुर्दश ॥ १८४ ॥ ततो वर्षसहस्रेण, साधयित्वा स भारतम् ॥ निधानानि नवासाद्य, पुनरागान्निजं पुरम् चक्रिकथा ॥ १८५ ॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥मत्तुल्योऽसौ प्राग्भवेऽभू-दिति स्नेहं ददौ भृशम् ॥१८६॥ *१८२-१९६ श्रीदं चेत्यादिशच्चक्री, तुर्योऽसावस्ति मे सुहृत् ॥राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे! ॥१८७॥ इत्युक्त्वा |चामरे च्छत्रं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदूष्ये च पादुके ॥ १८८ ॥ दातुं सनत्कुमाराय, धनदस्य हरिददौ ॥ रम्भातिलोत्तमादींश्च गन्तुं तेन सहादिशत् ॥ १८९॥ [युग्मम् ] ततस्तदन्वितो गत्वा, कुवेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ॥ १९०॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्योर्द्ध, मण्डपं च मणीमयम् ॥ १९१॥ मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् ॥ आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः॥ १९२ ॥ ततः सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ॥ १९३ ॥ चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः ॥ मङ्गलातोद्यनिर्घोष, तदोचैश्चक्रिरे सुराः ॥ १९४ ॥ तदा मङ्गलगीतानि, जगुर्निर्जरगायनाः ॥ रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ॥ १९५॥ पूजयित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः ॥ श्रीदः प्राविविशद्गन्ध-हस्तिना हस्तिनापुरे ॥ १९६ ॥ रत्नादिवृष्ट्या कृत्वा च, Page #58 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४७॥ अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १९७-२११ *****MAKAKASASAK*%*%** तत्पुरं स्वपुरीसमम् ॥ विसृष्टश्चक्रिणा वर्ग, ययौ यक्षपतिर्दुतम् ॥ १९७ ॥ चक्रेऽथ पार्थिवैस्तस्या-ऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥ १९८ ॥ भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् ॥ भुजानोऽगमयद्भूमान् , वासरानिव वत्सरान् ॥ १९९ ॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासी-द्रम्यं सौदामिनाभिधम् ॥२०॥ तदा तत्रेशानकल्पा-दाययौ सङ्गमाभिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्ज- रान्निर्जयन् परान् ॥२०१॥ तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः॥ कुतोऽस्य तेजो रूपं च, सर्वगीर्वाणगर्वहृत् ॥ २०२॥ इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ॥ २०३॥ एवंविधोऽन्योऽपि कोऽपि, किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देवै-देवराजोऽब्रवीदिदम् ॥ २०४ ॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्च, सुरेभ्योऽप्यतिरिच्यते ! ॥२०५॥ अश्रद्दधानौ तच्छक-वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च, विप्ररूपमुपाश्रितौ ॥ २०६॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमजनः ॥ २०७॥ [युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशिकान् दर्शनोत्कान् , विलम्बयति नो सुधीः ॥२०८॥ ततस्तौ वीक्ष्य तद्रूप-मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ॥ २०९॥ दध्यतुश्चेत्यहो! अस्य, तेजःप्राज्यं रवेरिव ॥ पयोधिजलवन्माना-तिगं लावण्यमप्यहो! ॥२१०॥ स्थाप्यते दृष्टिरस्याङ्गे, यत्र यत्र ततस्ततः॥कीलितव निमग्नेव, कृच्छ्रादेव निवर्तते!॥२११॥ 525455555644 Page #59 -------------------------------------------------------------------------- ________________ अष्टादशम| ध्ययनम् सनत्कुमारचक्रिकथा २१२-२२५ रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् ॥ अद्यय॑याप्यभूवावां, कृतार्थावस्य दर्शनात् ॥ २१२ ॥ शुभवन्तौ भव-I न्तौ भोः!, कुतो हेतोरिहागतौ ?॥अथेत्युक्तौ नृदेवेन,भूदेवावेवमूचतुः ॥ २१३॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगजनैः॥ निशाम्यावामिहायातौ, तद्दर्शनकुतूहलात् ॥ २१४ ॥ यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् ॥ दृश्यते| सविशेष भू-विशेषक! ततोप्यदः ॥ २१५॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमी !॥ किं मे मजनसजस्य, रूपमेतन्निरूपितम् ? ॥ २१६ ॥ तत्कृत्वा मजनं सार-रत्नालङ्कारभासुरः ॥ शोभयामि सभां यावत् , क्षणं तावत् प्रतीक्ष्यताम् ॥ २१७ ॥ रूपं तदा च मे सम्यक् , प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः ॥ २१८ ॥ स्त्रात्वा भूपस्ततो भूरि-भूषाभूपितभूधनः ॥ सभां विभूष्य तौ विप्रो, रूपं द्रष्टुं समादिशत् ॥ २१९ ॥ | अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीशम् ॥ विपण्णी दध्यतुरहो !, नृणां रूपादि चञ्चलम् ॥ २२०॥ नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदितावपि ॥ विषादश्यामलास्यौ द्राक् , सातौ साम्प्रतं कुतः ? ॥ २२१ ॥ तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानी त्वद्रूपं, परीक्षितुमिहागतौ ॥ २२२ ॥ रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि ॥ हृष्टावपि विषीदावो-ऽधुनाऽन्याग् निरीक्ष्य तत् ! ॥२२३॥ एतावताऽपि कालेनो-द्भूताः काये तवाऽऽमयाः ॥ राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः !॥ २२४ ॥ इत्युदित्वा तयोरन्त-हितयोः खवपुर्नृपः ॥ पश्यनपश्यद्विच्छायं, रजश्छन्नमिवारुणम् ॥ २२५॥ दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? ॥ विविधाः 02525-256754564SAMACHCHESC Page #60 -------------------------------------------------------------------------- ________________ ॥३४८॥ १५ अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा २२६-२३९ व्याधयो व्याधा, इवणं वाधयन्ति यम् ॥ २२६ ॥ भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः ॥ भीरुभृत्यैरिवो शः, कथं माद्यति तैः सुधीः ? ॥ २२७ ॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिवन्धः सुमेधसाम् ? ॥ २२८ ॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र | धीमताम् ? ॥ २२९ ॥ तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः॥विहाय शाश्वतसुख-प्रदायि व्रतमाददे ॥२३०॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिनृपः ॥ विनयन्धरसूरीणा-मन्तिके व्रतमग्रहीत् ॥ २३१॥ ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे॥ निखिला निधयो यक्षाः, सैन्याःप्रकृतयस्तथा ॥२३२॥ गाढानुरागात्तत्पृष्ठे, षण्मासी यावदभ्रमन् ॥ प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ॥ २३३॥ [युग्मम्] सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् ॥ ततो नत्वोनसत्त्वं तं, ययुस्ते खखमास्पदम् ॥ २३४ ॥ मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः ॥ चीनकानमजातक-युक्तं सम्प्राप्य भुक्तवान् ॥ २३५ ॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा ॥ ततो ववृघिरे तस्य, रोगा नीरादिवाकुराः ॥२३६॥ कंडूः कुक्षिंशोः पीडे, कास-श्वास-ज्वराऽरुंचीः ॥ इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ॥२३७॥ तस्यैवं सहमानस्य, सर्वानपि परीपहान् ॥ प्रकुर्वतस्तपस्तीनं, वार्त्तवार्तामकुर्वतः॥२३८॥ मलामशिकृन्मूत्र-सर्वोषध्यः कफौपधिः ॥ संभिन्नश्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः॥ २३९ ॥ [युग्मम् ] १ सुखवार्ताम् ॥ ANGACANCLASCANCSC ॥३४८॥ 456 Page #61 -------------------------------------------------------------------------- ________________ CARRESCORTS तथाप्याप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः खाहा-भुजामेवमवर्णयत् ।। २४०॥ अहो । सनत्कुमारोसी, 13 अष्टादशमधैर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवोग्रं तप्यते तपः!॥ २४१ ॥रोगानलाब्दमालासु, लब्धाखपि हि ध्ययनम् लब्धिषु ॥ चिकित्सति यतिः काय-निस्पृहो नायमामयान् !॥ २४२ ॥ अश्रद्दधानी तद्वाक्यं, तावेव त्रिदशौ सनत्कुमार चक्रिकथा ततः ॥ अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ॥ २४३॥ तं चेत्यवोचतां साधो !, यदि त्वमनुमन्यसे ॥ धर्मवैद्यौ २४०-२५३ चिकित्साव-स्तदावां तेऽगदान्मुदा ॥ २४४ ॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो व्रती ॥ उवाच वाचा चित्तस्थं, तत्त्वामृतमिवोगिरन् ॥ २४५॥ चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? ॥ तावुचतुश्चिकित्साव, आवां कायामयान्मुने ! ॥ २४६ ॥ ततो लिप्त्वाङ्गुली पामा-शीर्णा निष्ठीवनेन सः ॥ वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ॥ २४७॥ आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् ॥चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ॥२४८॥ हन्तुं कामयान् शक्ता,यूयमेवेतिवादिनौ ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः॥ २४९ ॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥ २५० ॥ ततस्ते रूपवीक्षार्थ, यथावामागतौ पुरा ॥ तथा सत्वपरीक्षार्थ-मधुनापि समागतौ ॥ २५१॥ दृष्टं च तदपि स्पष्टं सुराचल इवाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ॥ २५२ ॥ कौमारे मण्डलीत्वे च, लक्षार्द्ध शरदामभूत् ॥ लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥ २५३ ॥ वर्षलक्षत्रयीमान-मतिवाटायुरित्ययम् ॥ चकारानशनंप्रान्ते, सम्मे Page #62 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३४९॥ CREAMSARAMAYAKAAS ताचलमूर्द्धनि ॥ २५४ ॥ आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततथ्युतश्चायमवाप्य देह- अष्टादशममन्त्यं विदेहे शिवगेहमेता ॥ २५५ ॥ इति सनत्कुमारचक्रिकथा ॥ ३७॥ ध्ययनम् मूलम्-चइत्ता भारहं वासं, चकवट्टी महिड्डीओ। संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ सनत्कुमार___ व्याख्या व्यक्तं, कथासम्प्रदायस्त्विहायम् , तथा हि | चक्रिकथा | अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे ॥ भूपः श्रीपेणनामाभू-त्समग्रगुणसेवधिः ॥१॥प्रिये अभूतां तस्याभि-नन्दि २५४-२५५ गा ३८ ताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः ॥ शान्तिना इन्दुषेणबिन्दुषेणा-वभूतां तनयावुभौ ॥३॥ सूरेविमलबोधाह्वात् , श्राद्धधर्म स पार्थिवः ॥ प्राप लोक इवालोकं, थचरित्रम् | कोकबन्धोस्तमोपहात् ॥४॥ तत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः ॥ जंबुकाता प्रिया तस्य, सत्यभामा १-१० |च नन्दना ॥ ५॥ [ इतश्च ] मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः ॥ नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ ॥ कुलीनी द्वौ सुतौ नंदि-भूतिश्रीभूतिसंज्ञकौ ॥ ७ ॥ स |च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ॥८॥ स दासेरः सुतौ ॥३४९॥ कुल्यौ, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्या श्रुतीः सर्वा-स्तूष्णीकोप्यग्रहीत्सुधीः ॥ ९ ॥ ग्रामात्ततोऽथ 8 निर्गयो-पवीतद्वयमुद्वहन् ॥ द्विजोत्तमोऽस्मीति वदन् , पर्यटन् पृथिवीतले ॥ १० ॥ पुरे रत्नपुरे सोऽगात्, Page #63 -------------------------------------------------------------------------- ________________ * अष्टादशमध्ययनम् *** ****% सत्यकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ॥ ११ ॥ [युग्ममू ] पुत्रोऽहं धरणिजट-द्विजस्य कपिलाभिधः ॥ इहागामचलग्रामात् , क्षोणीवीक्षणकौतुकी॥१२॥ सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि॥४ शान्तिनाचिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥ १३ ॥ तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ वपुत्री सत्य थचरित्रम् भामां च, मुदा तेनोदवायत् ॥ १४॥ कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृद्ध ११-२३ चाचिरादभूत् ॥ १५॥ नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ॥ १६ ॥ तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ क्षित्वांशुकानि कक्षांत-नेग्नीभूयाऽगमगृहम् ॥ १७॥ द्वारे च परिधायान्तर्गतं तं सत्यकिसुता ॥ क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ॥ १८ ॥ नाद्रीभूतानि मे वृष्टा-बपि वासांसि विद्यया ॥ अलं तदपरैवस्वै-रित्यूचे कपिलस्तु ताम् ॥ १९॥ तस्याङ्गं क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः ? ॥ २०॥ तन्नूनमागान्ननोय-मकुलीनश्च विद्यते ॥ भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ॥ २१ ॥ वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् ॥ ध्यायन्तीति | ततो मन्द-सहा तस्मिन् बभूव सा ॥२२॥ अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥ २३॥ चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना ॥ अपरोप्यतिथिः पूज्यः, कोविदैः किं पुनः A4% १ जलम् । Page #64 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३५० ॥ १५ १८ २१ २४ पिता ! ॥ २४ ॥ तयोः पितापुत्रयोश्च वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भृशं भामे-त्युवाच श्वशुरं रहः ॥ २५ ॥ द्विजन्महत्याशपथं दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ॥ २६ ॥ ततोऽसौ | शपथच्छेद - भीरुः सूनृतमब्रवीत् ॥ कपिलेन विसृष्टश्च जगाम ग्राममात्मनः ॥ २७ ॥ सत्याथ गत्वा श्रीषेण नृपमेवं व्यजिज्ञपत् ॥ भर्त्ता भूदकुलीनो मे, देव ! दैवनियोगतः ॥ २८ ॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥ २९ ॥ धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरक्तायां, भावि भोगसुखं तव ! ॥ ३०॥ सोवादीद्देव नैवैनां, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ॥ ३१ ॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, मुधा मा | म्रियतामियम् ॥ ३२ ॥ किन्तु तिष्ठत्वसौ कञ्चित्कालं कपिल ! मगृहे ॥ एवमस्त्विति सोप्यूचे, तां बलान्नेतुमक्षमः ॥ ३३ ॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ खच्छमनस्तत्रा - चरन्ती दुश्वरं तपः ॥ ३४ ॥ अन्यदाऽनन्तमतिकां वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेणविन्दुषेणा - वभूतामनुरागिणी ॥ ३५ ॥ तां च कामयमानौ तौ, सुरभिं वृषभाविव ॥ सोदरावपि सामप, युध्येते स्म परस्परम् ! ॥ ३६ ॥ तद्वीक्षितुं निरोद्धुं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः ! ॥ ३७ ॥ व्यपद्येतां तथैवाभि- नंदिताशिखिनन्दिते ॥ शिश्राय कपिलाद्भीता, सत्यभामाऽपि तत्पथम् ! ॥ ३८ ॥ चत्वारोऽपि विपद्यैव-मतीव सरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बू अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् २४-३८ ॥३५०॥ Page #65 -------------------------------------------------------------------------- ________________ ***ASANAISHUSHOGAN द्वीपोत्तरकुरुष्वमी ॥ ३९ ॥ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखि-नंदिताकपिलप्रिये अष्टादशम॥४०॥ कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः ॥ तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥ ४१। ध्ययनम् शान्तिना__ इतश्च युध्यमानौ तौ, श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ॥ ४२ ॥ अज्ञानाज्जामि धचरित्रम् मप्येना, भो ! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ॥४३॥ द्वीपेत्रवास्ति विजयो, ३९-५२ विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ॥ ४४ ॥ नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया ॥ अहमस्मि तयोः सूनु- मतो मणिकुण्डली ॥४५॥ अन्यदाहं गतो व्योम्ना, नगरी पुण्डरीकि-18 णीम् ॥ भूरिभक्त्याऽमितयशो-नामानमनमं जिनम् ॥ ४६॥ खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् ॥ सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥४७॥ पुष्करद्वीपपश्चार्द्ध, शीतोदापाच्यरोधसि ॥ विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ॥४८॥ चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ॥४९॥ तत्राद्या सुपुवे पुत्री, पद्मा नामापरा पुनः ॥ पुत्रीद्वितयं कनक-लतापमलताभिधम् ॥ ५० ॥ पद्मा पद्माद्वितीयश्री-द्धितीयेऽपि वयस्यहो ॥ जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं व्रतम् ॥५१॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः॥ वेश्याथै युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ॥५२॥ दध्यौ चैवमहो ! अस्याः, सौभाग्य १ तुर्याइनि-इति 'घ' पुस्तके ॥ PCAKAMAKAAL Page #66 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३५ ॥ NARENDRA भुवनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ॥५३॥ महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि ॥ भूया- काअष्टादशमसौभाग्यमीक्षं, निदानमिति सा व्यधात् ॥ ५४॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ विमाता या ध्ययनम् (१८) पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५॥ सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादि पुण्यं त्वमभूः, खेचरोट शान्तिनामणिकुण्डली ॥५६॥ क्रमाद्विपद्य कनक-लतापमलते तु ते ॥ भवं भ्रांत्वा प्रागभवे च, विधाय विविधं शुभम् थचरित्रम् ॥ ५७ ॥ द्वीपस्यास्यैव भरते, पुरे रत्नपुराव्हये ॥ इन्दुषेणबिन्दुषेणी, जातौ श्रीषेणराट्सुतौ ॥ ५८॥ [युग्मम् ]] ५३-६७ पद्माजीवो दिवश्श्युत्वा, तत्रैव गणिकाऽभवत् ॥ इन्दुषेणनिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ॥ ५९॥ श्रुत्वेति प्रागभवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां, मा युध्येथां वसुः कृते ॥ ६०॥ माताहं युवयोः पूर्वभवे वेश्या त्वसौ खसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृगतम् ॥ ६१ ॥ ततस्तौ साधुसाध्यावां, बोधिताविति वादिनी ॥ सहस्र मिनाथानां, चतुर्भिः परिवारितौ ॥६२॥ गुरोधर्मरुचेः पार्थे, दीक्षामादाय धीधनौ ॥ तत्या चिरं तपो घोर-मगातां परमं पदम् ॥ ६३॥ [युग्मम् ] अथ श्रीषेणजीवाद्या-श्चत्वारस्तेपि युग्मिनः ॥आयुः अपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ॥ ६४ ॥ इतश्चात्रैव भरते-ऽभवद्वैतात्यभूधरे ॥ श्रीरथनूपुरचक्र-वालार्चा पुर ॥३५॥ मुत्तमम् ॥ ६५ ॥ तत्रार्ककीर्त्तिर्नामासीत् , खेचरेन्द्रो महाबलः ॥ ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ॥ ६६ ॥ खसा खयंप्रभा तस्या-ऽभवत्तां चादिमो हरिः ॥ त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ॥ ६७॥ Page #67 -------------------------------------------------------------------------- ________________ १२ श्रीषेणनृपजीवोऽथ, प्रथमस्खर्गतश्युतः ॥ मुक्ता शुक्ताविव ज्योति-र्मालाकुक्षाववातरत् ॥ ६८ ॥ वने तदा च सादित्यं ददर्शामिततेजसम् ॥ क्रमाच सुषुवे पुत्रं पवित्रं पुण्यलक्षणैः ॥ ६९ ॥ खप्नानुसारतस्तस्या - ऽमिततेजा इति स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥ ७० ॥ भामाजीवश्युतः स्वर्गा-दर्ककीर्तिमहीपतेः ॥ सुताराह्वा सुता ज्योति-मलागर्भोद्भवाभवत् ॥ ७१ ॥ च्युत्वाभिनन्दिताजीव- स्त्रिपृष्टस्य हरेरभूत् ॥ स्वयंप्रभाकुक्षिजन्मा, सुत श्रीविजयाह्वयः ॥ ७२ ॥ शिखिनंदिताजीवस्तु, च्युत्वा ज्योतिःप्रभाभिधा ॥ खयंप्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभः वत् ॥ ७३ ॥ कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः ॥ पुर्या चमरचञ्चाया - मजन्यश निघोषराटू ॥ ७४ ॥ सुतारामर्ककीर्त्तिः श्री- विजयेनोदवाहयत् ॥ ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥ ७५ ॥ अथान्यदाभिनन्दन - जगन्नंदनसंज्ञयोः ॥ चारणत्रतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥ ७६ ॥ अर्ककीर्त्तिः निजे राज्ये, निधायामिततेजसम् ॥ मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ॥ ७७ ॥ [ युग्मम् ] ततो विद्याधराधीश- मौलिलालित| शासनः ॥ राज्यं तत्पालयामासा - ऽमिततेजा महाभुजः ॥ ७८ ॥ इतश्च मरणे विष्णो- त्रिपृष्ठस्य विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रात्राजीदचलो बलः ॥ ७९ ॥ अथान्यदा सुताराश्री- विजयौ द्रष्टुमुत्सुकः । जगाम पोतनपुरे - ऽमिततेजा महीपतिः ॥ ८० ॥ उत्तम्भितध्वजं तच्च, पुरमानन्दमेदुरम् ॥ विशेषाच नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ॥ ८१ ॥ व्योमोत्तीर्ण तं च वीक्ष्यो- दस्थात् श्रीविजयो मुदा ॥ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ६८-८१ Page #68 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३५२ ॥ १५ १८ २१ २४ मिथो जामिपती तौ च गाढमालिङ्गतां मिथः ॥ ८२ ॥ ततः सिंहासनासीनं नृपं सिंहासनस्थितः ॥ पप्रच्छामिततेजास्तं, किंनिमित्तोऽयमुत्सवः ॥ ८३ ॥ ततः श्रीविजयोवादी- दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात् प्रतिहारनिवेदितः ॥ ८४ ॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त- त्सावधानः शृणु प्रभो ! ॥ ८५ ॥ सप्तमेऽह्नि दिनादस्मा - जाते मध्यंदिने महान् । पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ॥ ८६ ॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु त्वयीति तमवोचत ॥ ८७ ॥ दैवज्ञोऽथावदन्मां, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥ ८८ ॥ तत्राहि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति ॥ वदन्तमिति दैवज्ञ - मित्यपृच्छमहं ततः ॥ ८९ ॥ निमित्तमीदृग् दैवज्ञा - ऽधीतं ब्रूहि कुतस्त्वया १ ॥ सोवादीदचलखामी, प्रत्रज्यामाददे यदा ॥ ९० ॥ तदा प्रव्रजता पित्रा, सहाहं प्रात्रजं शिशुः ॥ महानिमित्तमष्टांगं, तत्रेदं शिक्षितं मया ॥ ९१ ॥ पुरं च पद्मिनीषंडं, यौवने विहरन्नगाम् ॥ हिरण्यलोमिकाङ्क्षा मे, तत्र चास्ति पितृष्वसा ॥ ९२ ॥ तया खपुत्री दत्तासी - द्वाल्या चंद्रयशा मम ॥ अहं तु प्राव्रजमिति, पर्यणैषं न तां तदा ॥ ९३ ॥ तां च वीक्ष्याऽधुना प्राप्त - यौवनां व्यामुहं मुहुः ॥ तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ॥ ९४ ॥ निमित्तेन ततः स्वार्थ, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त यथोचितमथो कुरु ॥ ९५ ॥ तेनेत्युक्तेत्रवीदेको, मंत्री नाब्धौ पतेत्तडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ॥ ९६ ॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते ॥ १ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ८२-९६ ।। ३५२ ।। Page #69 -------------------------------------------------------------------------- ________________ १२ सप्ताहं वसतु खामी तद्वैताढ्यगुहान्तरे ! ॥ ९७ ॥ तृतीयो न्यगदन्नाय - मुपायः प्रतिभाति मे । अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ॥ ९८ ॥ तत्तपः क्रियतां सर्वैः, सर्वोपद्रववारकम् ॥ तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ॥ ९९ ॥ तुर्यः प्रोचे पोतनोर्थी- पतेरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०० ॥ क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः ॥ पतिष्यति तडित्तस्मिन्, स्वामी स्थास्यति चाक्षतः ॥ १०१ ॥ प्रतिपेदे मुदा दैव- ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमब्रुवं त्रातुं, खप्राणानपरं नरम् ॥ न घातयिष्ये खप्राणाः, सर्वेषामपि हि प्रियाः । ॥ १०३ ॥ ऊचिरे सचिवाः खामिन् !, विचारोऽसौ विमुच्यताम् ॥ श्रीवैश्रवणयक्ष्यस्य, मूर्त्तीराज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेद्भावी तदा शुभम् ॥ भावी चेज्जीवहिंसायाः, पापं नाथ ! न भावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसद्मनि ॥ गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ॥ १०६ ॥ राज्येऽभिषिक्तं यक्षं चा-Sभजन्मामिव नागराः ॥ सप्तमे चाहि मध्याह्ने, गर्जन्नुदनमद् घनः ॥ १०७ ॥ उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् ॥ यक्षमूत सनिर्घातः, पपात जलदात्ततः ॥ १०८ ॥ तदा च तुष्टा दैवज्ञे, रत्नानि ववृपुः प्रजाः ॥ चैत्याच निर्गतं राज्येऽभ्यषिञ्चन्मां पुनर्मुदा ॥ १०९ ॥ मयापि पद्मिनीषंडं, दत्वा पत्तनमुत्तम् ॥ व्यसर्जि गणको भूरि, तेन छुपकृतं मम ! ॥ ११० ॥ मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् ॥ महं कुर्वन्ति पौराश्च विघ्नो मे शान्त इत्यमुम् अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ९७-१११ Page #70 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३५३ ॥ १५ १८ २१ २४ ॥ १११ ॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः ॥ जामिं सुतारामभ्यर्च्य - ऽमिततेजा ययौ गृहम् ॥ ११२ ॥ अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ॥ ११३ ॥ तदा च कपिलजीवः, खेचरोऽशनिघोपराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि व्रजन् ॥ ११४ ॥ तस्यां प्राग्भवसंस्कारात्सोऽनुरागं दधौ भृशम् ॥ तां जिहीर्षुर्मृगं हैमं, तदग्रे विद्यया व्यधात् ॥ ११५ ॥ सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् ॥ आनीय मृगमेनं मे देहि क्रीडाकृते प्रभो ! ॥ ११६ ॥ ततो ग्रहीतुं तं धावन् यावहूरमगान्नृपः ॥ तावदेकाकिनीं देवीं जहाराऽशनिघोषराट् ॥ ११७ ॥ नृपं हन्तुं प्रयुक्ता च तेन विद्या प्रतारणी ॥ प्रोच्चकैः पुच्चकारेति, सुतारारूपधारिणी ! ॥ ११८ ॥ दष्टां कुक्कुटसर्पेण, प्रिय ! त्रायख मां द्रुतम् ॥ तदाकर्ण्य नृपो याव - तत्रागाद्गाढमाकुलः ॥ ११९ ॥ तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः ॥ मूच्छितो न्यपतद्भूमा - वनुकुर्वन्निव प्रियाम् ॥ १२० ॥ सिक्तोऽथ चन्दनरसैः, प्राप्तसंज्ञो धराधिपः ॥ व्यलापीदिति हा कान्ते!, किं ते जातेशी दशा ? ॥ १२१ ॥ हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! ॥ मय्यासन्ने हि शेषाहि - रपि त्वां दंष्टुमप्रभुः ॥ १२२ ॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदाऽपि किं जीवति हि, मीनः पानीयमन्तरा १ ॥ १२३ ॥ तद्दुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः ॥ अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ॥ १२४ ॥ इत्युदीर्य महीनाथः, समं दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्त रचितां चिताम् ॥ १२५ ॥ वहौ ज्वलितुमारब्धे तत्रागातां च अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् | ११२-१२५ ॥ ३५३ ॥ Page #71 -------------------------------------------------------------------------- ________________ अष्टादशम| ध्ययनम्शान्तिनाथचरित्रम् १२६-१४० खेचरौ ॥ तयोश्चैको मंत्रितेना-ऽसिञ्चन्नीरण तां चिताम् ॥१२६॥ ततः प्रतारणी कृत्वा-ट्टहासान् द्राकू पलायत तद्वीक्ष्य दध्यौ राट् केयं, क मे कान्ता क चाऽनलः! ॥१२७ ॥ ध्यायन्निति नृपोऽप्राक्षी-त्किमेतदिति तो नरौ॥ ततो राजानमानम्य, तावप्येवमयोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः॥ निर्यातौ द्रागिहायातौ, वाणीमशृणुवेशीम् ॥ १२९ ॥ हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ॥ १३०॥ गिरं तामनुधावयां, दृष्टावाभ्यां तव प्रिया ॥ उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः खसा ॥१३॥ तां विमोचयितुं दुष्ट !, तिष्ठ तिष्ठेति वादिनी ॥ योद्धमुत्को समं तेन, सुताराऽऽवामदोऽवदत् ॥१३२॥ युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेता|भ्या-मावाभ्यां मंत्रितैर्जलैः ॥ चिताग्निःशमितो दुष्टा, नाशिता च प्रतारणी॥१३४॥ हृतां सुतारां ज्ञात्वाऽथ,विषन्नं तं | नरेश्वरम् ॥ गाढाग्रहण वैताढ्यं, निन्यतुस्तौ नभश्चरौ ॥१३५ ॥ तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपत्तिं च कृत्वोचैः, पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्तौ, तौ विद्याधरकुअरी ॥ तस्मै सर्व सुताराया, हरणोदन्तमूचतुः ॥ १३७ ॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हृत्वा तव प्रियाम् ॥ मज्जामि च कियन्नामा-ऽशनि| घोषः स जीविता ॥ १३८ ॥ उक्त्वेति शस्त्रावरणी, बन्धनी मोचनी तथा ॥ विद्याममिततेजाः श्री-विजयाय ददौ |मुदा ॥१३९॥ वृतं सैन्यान्वितैः खीय-सुतानां पञ्चभिः शतैः ॥ प्रेषीत् श्रीविजयं सद्यः, सुतारानयनाय सः॥१४॥ Page #72 -------------------------------------------------------------------------- ________________ 456 उत्तराध्ययन ॥३५४॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् १४१-१५३ | ततो विद्याधरानीकै-छादयन् द्यां घनैरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥ १४१॥ वयं त्वशनि- ॥ घोषं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, वपुत्रेणार्ककीर्तिसूः ॥ १४२ ॥ महाज्वाला महाविद्या, परविद्याबलापहाम् ॥ महासत्वः साधयितुं, जगाम हिमवगिरिम् ॥ १४३॥ [ युग्मम् ] सहस्ररश्मिना रक्ष्य-माणो| मासोपवासकृत् ॥ विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥ १४४ ॥ इतश्चाशनिघोपाय, दूतं श्रीविजयो नृपः॥प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ॥ १४५॥ प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीर-मन्यस्त्वं न हि लजितः ॥ १४६ ॥ यद्वा पौरुषहीनानां, छलमेव बलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरत् १॥ १४७ ॥ सुतारां देहि तत्तस्मै, तूर्ण प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा ! ॥ १४८ ॥ शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! ॥ यदि श्रीविजयोऽत्रागा-न्मन्दधीस्तर्हि तेन किम् ? ॥१४९॥ शौयांशोऽपि न मे तेन, वराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सखते कौशिकेन किम् ॥ १५०॥ यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः ॥ सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ॥ १५१॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सजः सेनामसजयत् ॥ १५२॥ विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् ॥ सानीकानऽश्वघोषादीन् , प्रजिघायाऽऽजयेऽङ्गजान् ॥ १५३ ॥ पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे ॥ तयोः प्रववृते ॥ ३५४॥ Page #73 -------------------------------------------------------------------------- ________________ A अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५४-१६७ CANCIENCREASANCHAR घोरं, महानीकमनीकयोः ॥ १५४ ॥ तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम्॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो| मण्डपं शरैः॥१५५॥कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव॥केप्यद्रीणामिवेभानां, दन्तान् दण्डैरखण्डयत्॥१५६॥ मुद्गरैर्ममृदुः केपि, घटानिव भटा रथान् ॥ परिषैश्च परान् केचि-चुक्षुदुश्चणकानिव ॥१५७॥ कुष्माण्डानिव केचित्तु, द्विपः ख यंदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८ ॥ केप्युत्खातेभदन्तेन, प्रजहुर्निप्ठितायुधाः ॥ योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः ॥ १५९ ॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥ १६०॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताऽशनिघोषजाः ॥ ततो डुढौके युद्धाया-ऽशनिघोपनृपः खयम् ॥ १६१॥ इक्षुनुक्षेव सोऽभांक्षीत् , सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत स्वयम् ॥ १६२ ॥ साश्चर्यैर्वीक्षितौ देवै-स्तौ मिथो घातवञ्चिनौ ॥ उभावपि महावीयौं, चक्रतुः समरं चिरम् ॥ १६३॥ अथ श्रीविजयश्चित्वा-ऽसिना शत्रु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः॥ १६४ ॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः ॥ भूयोऽपि तेषु भिन्नेषु, तेनाष्टाशनयोऽभवन् ॥ १६५॥ प्रतिप्रहारमिति तै-वर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥१६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ । करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥ १६७ ॥ तं चानेतुं १ युद्धाय। Page #74 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३५५॥ अष्टादशमध्ययनम् (१८) | शान्तिनाथचरित्रम् १६८-१८१ महाज्वाला-मादिदेशार्ककीर्त्तिसूः ॥ ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ॥ १६८ ॥ तस्या नश्यन् क्वाप्यपश्यन् , शरण्यं भृशमाकुलः ॥ विवेशाशनिघोषोऽपि, भरतार्द्धऽत्र दक्षिणे ॥ १६९ ॥तत्रः भ्रमंश्च सीमाद्रौ, तत्कालोत्पन्नकेवलम् ॥ बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ॥ १७० ॥ तमेव शरणीचक्रे-ऽशनिघोषोऽपि सत्वरम् ॥ न्यवतत ततो मोघा, महाज्वाला विहाय तम् ॥ १७१॥ गत्वा च वार्ती तां सर्वा-मुवाचामिततेजसे ॥ ततः स मुमुदे वाढं, नृपः श्रीविजयस्तथा ॥ १७२ ॥ ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् ॥ ससैन्यौ तौ विमानस्थौ, द्राक् सीमाद्रौ समेयतुः ॥ १७३ ॥ तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ ॥ पुर्यां चमरचंचायां, मारीचिः खेचरोऽप्यगात् ॥ १७४ ॥ अहं सुतारामानेतुं, प्रहितोऽमिततेजसा ॥ आगामिहेति च माहा-ऽशनिघोषस्य मातरम् ॥ १७५ ॥ ततः सुतारामादाय, सीमाद्रौ सा ययौ द्रुतम् ॥ अर्पयामास तां च श्री-विजयामिततेजसोः ॥१७६ ॥ तदा च क्षमयामासा-ऽशनिघोषोऽपि तौ मुदा ॥ अथ तेषां पुरश्चक्रे, देशनामचलप्रभुः॥ १७७ ॥ देशनान्ते च रामर्षि-मित्यूचेऽशनिघोषराट् ॥ न मया दुष्टभावेन, सुताराऽपहृता प्रभो!॥ १७८ ॥ किन्तु प्रतारणीविद्या, साधयित्वा गृहं ब्रजन् ॥ ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ॥ १७९॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम वचोऽतिगम् ॥ विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ॥ १८०॥ पार्थस्थिते श्रीविजये, नैनां हर्तुमहं क्षमे ॥ प्रतार्येति प्रतारण्या,नृपमेनामपाहरम्॥१८॥ अमूमपापां चामुंच-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं ॥३५५॥ Page #75 -------------------------------------------------------------------------- ________________ १२ वचसापि न । १८२ ॥ तद्रूहि भगवन्नस्यां किं मम प्रेमकारणम् ॥ श्रीपेणादीनां ततस्ता, कथामुक्त्वेत्यवग् मुनिः ॥ १८३ ॥ श्रीषेणसत्यभामाभि- नंदिताशिखिनंदिताः ॥ विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ॥ १८४ ॥ च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ || ज्योतिःप्रभाह्वा भार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५ ॥ जीवोऽभिनंदितायास्तु सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ।। १८६ ॥ कपिलस्तु ततो मृत्वा भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म-रतोऽभूद्धर्मिलाभिधः ॥ १८७ ॥ स च बालतपस्तीत्रं कुर्वन्नारभ्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ॥ १८८ ॥ अमुष्मात्तपसो भावि भवे भूयासमीदृशः ॥ निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ॥ १८९ ॥ ततः प्राग्भवसम्बन्धात्, स्नेहोऽस्यां भवतोऽभवत् ॥ शतशोऽपि भवान् याति, संस्कारः स्नेहवैरयोः ॥ १९० ॥ श्रुत्वेति विस्मितेष्वन्तः, सकलेष्वर्क कीर्त्तिसूः ॥ भव्योऽस्मि यदि वा नास्मी - त्यपृच्छत्तं मुनिप्रभुम् ॥ १९९ ॥ साधुरूचे भवादस्मा-द्भावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राद्ध-धर्म स्वीचक्रतुर्नृपौ ॥ १९३ ॥ अथेत्यूचेऽशनिः साधुं विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ॥ १९४ ॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः ॥ तत्प्रसद्य प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ॥ १९५ ॥ अनुज्ञातोऽथ मुनिना - ऽशनिघोषो न्यधात्सुधीः ॥ खपुत्रमश्वघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥ अष्टादशम ध्ययनम्शान्तिना थचरित्रम् १८२-१९६ Page #76 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् | (१८) शान्तिनाथचरित्रम् १९७-२०९ उत्तराध्ययन * अस्मिन्नपि त्वया साधो!, वर्तित्तव्यं खपुत्रवत् ॥ तमित्युक्त्वाऽचलखामि-समीपे सोयहीद्वतम् ॥ १९७॥ प्रणम्याथ ॥३५६॥ बलर्षि श्री-विजयाऽमिततेजसौ ॥ अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ॥ १९८॥ श्राद्धधर्म पालयन्ती, १५ द्यौतयन्तौ च शासनम् ॥ कालं खेचरमत्यैशौ, तौ प्राज्यमतिनिन्यतुः ॥ १९९॥ ___ अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ ॥ गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ॥ २०॥ तत्र चानमतां | स्वर्ण-शिलास्थौ चारणी मुनी ॥ध्यानस्थौ विपुलमति-महामत्याहयौ मुदा ॥२०१॥ तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् ॥ श्रुत्वा तौ कियदायुनौं, शेषमस्तीत्यपृच्छताम् ॥ २०२॥ तावाख्यतां शेषमायुः, पविंशतिरहानि वाम् । ततस्ती धर्मकृत्योत्को, खं खं धाम समेयतुः ॥२०३॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाहतवेश्मसु ॥ दान दत्वा च दीनादेः, पुत्री विन्यस्य राज्ययोः ॥ २०४॥ प्रव्रज्य चाभिनन्दन-जगन्नंदनसन्निधौ ॥ तो पादपोपगमनानशनं चक्रतुएँदा ॥ २०५॥ [ युग्मम् ] खतो महर्द्धिकं तातं, तदा श्रीविजयोऽस्मरत् ॥ भूयासं पितृतुल्योऽहं, निदानमिति चाकरोत् ॥ २०६॥ विपद्याऽमिततेजाः श्री-विजयश्च बभूवतुः॥ गीर्वाणी प्राणतखर्ग, विंशत्यणे वजीवितौ ॥ २०७॥ Pा इतश्च जंबुद्वीपप्राग-विदेहावनिमण्डने ॥ विजये रमणीयावे, शुभाख्याऽभूत् पुरी शुभा ॥२०८ ॥ तत्राऽऽसीद्गु णरत्नाढयो, राजा स्तिमितसागरः॥ वसुंधरानुद्धरावे, पल्यौ तस्य च बन्धुरे ॥ २०९॥ प्रच्युत्य प्राणतखगो-जीवोऽ ॥३५६॥ +964-C Page #77 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २१०-२२३ थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २१०॥ वदने विशतो दंति-वृषेन्दुकमलाकरान् ॥ सुखसुप्ता तदापश्य-रखने सा कमलानना ॥२११॥ तया स्वप्नफलं पृष्ट-श्चैवं स्माह महीपतिः ॥ खनैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥ २१२ ॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ वभार सा ॥ क्रमाचाजीजनत्पुत्रं, श्वेतवर्ण सुलक्षणम् ॥ २१३ ॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः॥ मितम्पच इव द्रव्यं, तं चालालयदन्वहम् ॥ २१४ ॥ जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः॥ उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ॥२१५॥ 'सिंहलक्ष्मीभानुकुम्भाम्भोधिरेनोचयानलान् ॥ मुखे प्रविशतः स्वग्ने-ऽद्राक्षीद्राज्ञी तदा च सा॥ २१६ ॥खप्नार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ॥ २१७ ॥ कालेऽसूत सुतं सापि, श्यामवर्ण मनोहरम् ॥ तस्योत्सवैर्नृपो नामा-ऽनन्तवीर्य इति व्यधात् ॥ २१८ ॥ भ्रातरौ वर्द्धमानौ तौ, रममाणौ मियोऽनिशम् ॥ कलाकलाप सकलं, गुरोर्जगृहतुर्दुतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवागनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां, गतः स्तिमितसागरः ॥ खयम्प्रभाऽभिधं साधु-मुद्यानस्थमवन्दत ॥२२१॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥राज्ये न्यस्यानन्तवीय, प्रात्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारुचरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा-ऽभिधोऽभूदसुराधिपः ॥२२३॥ साग्रजोऽनन्त १ सभ्रातानन्तवीर्योपि । इति 'घ' संज्ञकपुस्तके ॥ Page #78 -------------------------------------------------------------------------- ________________ अष्टादशम. ध्ययनम् (१८) शान्तिनाथचरित्रम् २२४-२३७ उत्तराध्ययन वीर्योऽपि, वर्यवीर्यविराजितः॥ आखण्डल इवाखण्ड-शासनो बुभुजे भुवम् ॥ २२४ ॥ खेचरेणान्यदैकेन, समं स॥३५७॥ ख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः, सर्वा वैताढ्यमीयिवान् ॥ २२५ ॥ 'किराती' 'बर्बरी' संज्ञे, चाभूतां चेटिके तयोः ॥ हरन्यौ जगतश्चित्तं, गीतनाट्यादिकौशलात् ॥ २२६ ॥ पुरोऽन्यदा सोदरयो-रास्थानस्थितयोस्तयोः ॥ दप्रारब्धे नाटके ताभ्यां, तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां, ताभ्यां चाकृतगौरवः ॥ अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि-स्तत्र विद्याधराधिपः॥ द्रागऽभ्युत्थाय तं सिंह-| विष्टरेण न्यमन्त्रयत् ॥ २२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता खैरं, ब्रूहि दृष्टं किमद्भुतम् ॥ २३०॥ ततः प्रमुदितोऽवादी-नारदोऽद्यैव भूपते ! ॥ शुभापुर्यां गतोऽनन्त-वीर्यस्योर्वीपतेः पुरः ॥२३॥ किरातीबर्बरीसंज्ञ-चेटिकारब्धनाटकम् ॥ अहमद्भुतमद्राक्षं, दुरापं घुसदामपि !॥ २३२ ॥ [ युग्मम् ] तद्विना राज्यमप्येतत् , फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा-नारदर्षिः कलिप्रियः॥२३३॥ दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साग्रज तमदोऽवदत्॥२३४॥ विजयाद्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेट्यौ | नट्याविमे राज्य-सारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् ॥ त्वरितं प्रेष-| यिष्यामि, किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ, भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७ ॥ तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ, यावद्यमृश ॥३५७॥ Page #79 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २३८-२५२ तामिति ॥ २३८ ॥ प्रज्ञत्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः ॥ याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ॥ २३९ ॥ प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते ॥ युवां तदनुजानीत-मस्मान् संक्रमितुं तनौ ॥ २४०॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां वर्या सपर्या च, मुदितौ तौ वितेनतुः ॥ २४१ ॥ इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-मवदद्वदतां वरः॥ २४२ ॥ दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ॥ २४३ ॥ अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वां हरिष्यति ! ॥ २४४ ॥ ततस्तावूचतुः खामी, स हि तोष्यो धनैर्घनैः ॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे ब्रजेः ॥ २४५॥ ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसगृहे ॥ न्ययुआतां राज्यभारं, सुधियौ धीसखेषु तौ ॥ २४६ ॥ प्रातश्च विद्यया चेटी-भूती दूतमुपेयतुः ॥ साग्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्चतम् ॥ २४७ ॥ तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ ॥ दमितारेश्वोपनीय, प्रोवाचेति कृताञ्जलिः ॥ २४८ ॥ प्रभो ! ऽपराजितानन्त-वीयौं त्वद्वशवर्तिनौ ॥ इमे ते चेटिके मह्य-मदत्तां प्राभृताय ते ॥ २४९॥ ते नव्यौ नाटकं कर्तुं, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्ब नावलम्बते! ॥२५॥ ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्चैककार्मणम् ॥ २५१ ॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् माधवः सुधीः ॥ भूर्भुवःखस्त्रयीसारं, मेने तच्चेटिकाद्वयम् ॥ २५२ ॥ अथ नाट्यं शिक्षयितुं, वपुत्री कनक 606 Page #80 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३५८॥ SAEXERCANERAYAN श्रियम् ॥ दमितारिस्तयोर्विश्व-जैत्ररूपश्रियं ददौ ॥ २५३ ॥ अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः ॥ तामशिक्ष- अष्टादशमयतां नाट्यं, ते मायाचेटिके ततः ॥ २५४ ॥ युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, माया- ध्ययनम् (१८) चेट्यपराजितः ॥ २५५ ॥ शुभापुरीप्रभू रूप-हृतदर्पकदर्पकः ॥ परापराजितो भ्राता-ऽपराजितविभोर्लघुः॥२५६॥ | शान्तिनागीयते जगतीगेयो-ऽनन्तवीयोहयो ह्ययम् ॥ युवा युवत्या स यया, न दृष्टः तज्जनिमुंधा !॥ २५७॥ [युग्मम् Ilथचरित्रम तन्निशम्योल्लसद्रोम-हर्षा हल्लेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयचिरम् ॥ २५८॥ इङ्गितज्ञ-| दि २५३-२६६ स्ततोऽवादी-तामेवमपराजितः ॥ तं विश्वसुभगोत्तंसं, किं मृगाक्षि ! दिदृक्षसे ? ॥ २५९ ॥ कनकश्रीरथाचख्यौ, क नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दभाग्यानां, दुरापो हि घुसन्मणिः ॥ २६॥ ऊचेऽपराजितो मुंच, शुचं नलिनलोचने !॥ विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ॥ २६१॥ हर्षगद्गदगीरेवं, कनकधीरथावदत् ॥ कलावति ! कुरुष्वाशु, वचः सफलमात्मनः ॥ २६२ ॥ खं खं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् ॥ ऊचेऽपराजितस्तां चा-न|न्तवीयो बसी शुभे ! ॥२६३ ॥ मदुक्तमस्य रूपादि, दृशा संवादय खयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निनिमेषक् ॥ २६४ ॥ दमितारिसुता कामं, कामेन दमिता ततः ॥ अपाकृत्य त्रपां मान-मपमान्येति तं जगी ॥२६५॥ ॥३५८ ॥ अद्ययावधुवानोऽन्ये, बहवो वीक्षिताः परम् ॥ त्वां विना नारमत् क्वापि, मनोरम ! मनो मम ॥२६६॥ तत्प्रसीद द्रुतं पाणी, १ उत्साहम् । तर्क वा ॥ 1015555AKAM Page #81 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २६७-२८१ गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवाशाः !॥ २६७ ॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि | सुन्दरि !॥ एहि यावः शुभापूर्या, ततस्तं सा पुनर्जगी ॥ २६८॥ एष्याम्यहं कान्त ! किन्तु, कन्नर्थ पिता मम ॥ प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः॥ २६९ ॥ ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा ॥प्रोवाचानन्तवीर्योऽथ, वाक्यमित्युचकैस्तदा ॥ २७ ॥ हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥ शूरंमन्यस्ततो यः स्यात्स खोजो दर्शयत्वहो ! ॥ २७१ ॥ तन्निशम्य नृपः प्रैषी-द्भटांस्तं हन्तुमुद्भटान् ॥ रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः॥ २७२ ॥ दमितारिभटांस्तांश्चा-मर्षणान् शस्त्रवर्पिणः॥ सद्योऽनाशयतां सीरि-शाह्मिणौ तौ महारथौ ॥२७॥ दमितारिस्ततोऽचाली-सैन्यैराच्छादयन्नभः ॥ अनभ्रं विधुदुद्योतं, कुर्वन्नुत्तेजितायुधैः॥ २७४ ॥ तमायान्तं वीक्ष्य भीता-माश्चास्य कनकश्रियम् ॥ अवलिष्ट बलिप्टो द्राग् , योद्धं विष्णुबलान्वितः ॥ २७५ ॥ तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः॥ योद्धं प्रववृते तच, दमितारिभटैः समम् ॥ २७६ ॥ निजसैन्येन तत्सैन्या-नऽभन्मान् वीक्ष्य केशवः॥ पाञ्चजन्यं जन्यनाट्य-नांदीनादमवादयत् ॥ २७७॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ॥ २७८ ॥ दुर्जयं तं च विज्ञाया-ऽस्मरच्चकं स पार्थिवः॥ पाणौ तस्य तदप्यागातेजसाऽन्य इवाऽऽरुणः ॥२७९ ॥ मुमोचानन्तवीर्याय, तच्चक्रं दमितारिराट् ॥ सोऽपि तत्तुम्बघातेन, मूञ्छितो| न्यपतत्क्षणम् ॥ २८० ॥ उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः ॥ दमितारं प्रत्यमुश्च-त्तत्सङ्गात्सोऽपि जीवितम् CADCALCCACANCECARECHOCALC Page #82 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३५९॥ ॥ २८१॥ तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ अष्टादशम. ततो नतैः खेचरैन्द्र-वृतो विष्णुः सहाग्रजः ॥ गच्छन् खपूया कनक-गिरि पर्वतमैक्षत ॥२८३॥ इहाद्री सन्तिाध्ययनम् चैत्यानि, तानि नत्वा ब्रज प्रभो !॥ तदेति खेचरैरुक्त-स्तचैत्यानि ननाम सः॥२८४ ॥ तत्र कीर्तिधरं साधु, तदै शान्तिनावोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ॥ २८५॥ बन्धूनां विरहस्तात-घातश्चाभूत्कुतो थचरित्रम् मम ? ॥ अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीपण्डभरते, शङ्खग्रामेऽभवदशा॥श्रीदत्ताहाऽ- २८२-२९३ तीवदुःस्था, परौकःकृत्यजीविका ॥ २८७॥ श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता-शिर्ष तं चैवमब्रवीत् ॥ २८८ ॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥अत्रामुत्र च येनाहं, भवामि सुखिनी विभो! ॥ २८९ ॥ साधुस्तस्यै ततो धर्म-चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ॥ २९॥ तन्म| हिम्ना शुभं भोज्यं, प्राप पारणकेषु सा ॥ खगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ॥ २९१॥ उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः । मासोपवासिनेऽन्नादि, ददौ सुव्रतसाधवे ॥२९२ ॥ कृताहारात्ततः साधोः, श्राद्धधर्म च साददे ॥ दध्यौ चान्येधुरित्यस्मा-धर्माद्भावि फलं न वा ? ॥ २९३॥ विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ॥ ३५९॥ १॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते भष्टमं १ इति धर्मचक्रवालं तपः ॥ अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वाय ८२ । द्वितीयप्रकारे १२३ ।। Page #83 -------------------------------------------------------------------------- ________________ ततः ॥ दमितारेर्मत्सुतस्य, तनया त्वमभूः शुभे !॥२९४ ॥ तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् ॥ खल्पोऽपि अष्टादशमखलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्वेति जातवैराग्या, कनकधीजेगी हरिम् ॥ महाभागाऽनुजानीहि, ध्ययनम् - शान्तिनाभवागीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्माह, शुभामेहि शुभाशये ॥ स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र लथचरित्रम् चोत्सवैः ॥ २९७॥ इत्युक्त्वा तां सहादाय, सबलः सवलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरीं निजाम २९४-३०७ ॥ २९८ ॥ तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः ॥ भ्रातुष्पुत्रं युद्ध्यमानं, वीक्ष्याऽधावद्वलो बली ॥२९९॥ सीरं भ्रम| यतस्तस्मा-भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा नेशु-गरुडादिव भोगिनः ॥ ३००॥ गृहं गतोऽद्धचक्रित्वे-5थाऽभ्यविञ्चि हरिनृपैः ॥ स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ॥ ३०१॥ तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ॥ ३०२॥ ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः॥ जिनान्तिके प्रवत्राज, क्रमान्मुक्तिमवाप च ॥३०३॥ सीरिशार्ङ्गधरौ तौ च, पुष्पदन्ताविवापरौ॥चिरं राज्यमभुजाता, सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः॥प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५॥ द्विचत्वारिंशत्सहस्र-वर्षायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र, वेदनाश्छेदनादिभिः ॥ ३०६॥ खकमणां फलमिति, क्षममाणस्य तस्य ताः ॥ तत्रैय प्रागभवपिता-ऽशमयच्चमराधिपः ॥ ३०७॥ राज्ये निवेश्य तनयं, १ शुभां नगरीम् । Page #84 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३६० ॥ १५ १८ २१ २४ बलोऽपि भ्रातृशोकतः ॥ भूमीभुजां षोडशभिः सहस्रैः परिवारितः ॥ ३०८ ॥ परिव्रज्यां जयधर - गणाधीशान्तिकेऽश्रयत् ॥ तपश्च तीव्रं तत्त्राऽऽयुः - प्रान्तेऽभूद्वासवोऽच्युते ॥ ३०९ ॥ [ युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः ॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥ ३१० ॥ खेचराधिपतेर्मेघ - वाहन स्याङ्गजोऽभवत् ॥ मेघनादाभिधः । प्राप्त यावनो राज्यमाप्य च ॥ ३११ ॥ साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेषानङ्गजन्मनाम् ॥ ३१२ ॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा । तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्रावुवुधन्मुदा ॥ ३१३ ॥ नाम्नामरगुरुस्तत्र, चारणर्पिस्तदाऽऽययौ ॥ प्रात्राजीत् खेचराधीश - स्ततोऽसौ तस्य सन्निधौ ॥ ३९४ ॥ स व्रतं पाठयंस्तीत्रं, सहमानः परिषहान् ॥ विपद्यानशनेनान्ते - ऽच्युतसामानिकोऽभवत् ॥ ३१५ ॥ इतश्च जम्बूद्वीपेऽस्ति, प्राविदेहविभूषणे ॥ विजये मङ्गलावयां, नगरी रत्नसञ्चया ॥ ३१६ ॥ तत्र क्षेमङ्कराहोऽभूद्विश्वक्षेमङ्करो नृपः ॥ रत्नमालेति तस्यासी - न्महिपी गुणमालिनी ॥ ३१७ ॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्यु तात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥ ३१८ ॥ तदा च सुखसुप्ता सा, महाखनांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥ ३१९ ॥ सोऽपि स्माह सुतो भावी, चक्रवर्त्ती तव प्रिये ! ॥ तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥ ३२० ॥ क्रमाच सुषुवे पुत्रं जगत्रयमनोहरम् ॥ खप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभि धम् ॥ ३२९ ॥ स क्रमाद्योवनं प्राप्तः, प्रियमित्रं मनोभुवः ॥ लक्ष्मीवतीं नृपसुता - मुदुवाह महामहैः ॥ ३२२ ॥ अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् ३०८-३२२ ॥ ३६० ॥ Page #85 -------------------------------------------------------------------------- ________________ १२ उ० ६१ | जीवोऽथानन्तवीर्यस्या - ऽच्युतखर्गात्परिच्युतः ॥ कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ॥ ३२३ ॥ समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहस्रायुध इत्याख्यां चक्रे तस्योत्सवैः पिता ॥ ३२४ ॥ सोऽपि क्रमाद्वर्द्धमानः स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-वनं मदनभूभृतः ॥ ३२५ ॥ सुतयुक्तेऽन्यदा क्षेमङ्करराजे सभां श्रिते ॥ वज्रायुधस्य सम्यक्त्व - मीशानेन्द्रोऽत्यवर्णयत् ॥ ३२६ ॥ अश्रद्दधानस्तचित्र - चूलो मिथ्यामतिः सुरः ॥ विवादं कर्त्तुमागात्तां सभां नास्तिकतां श्रितः ॥ ३२७ ॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ॥ ३२८ ॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः ॥ धर्मकर्म च तत्रत्यं सम्पदोऽस्या निबन्धनम् ॥ ३२९ ॥ पुण्ये प्राच्यभत्रे चैवं सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे - स्तत्कथं कथ्यते त्वया ? ॥ ३३० ॥ उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ||३३१|| प्रसीद बोधिरनं द्रागू, देहि मिथ्यामतेर्मम ॥ न हीययाऽपि विहितं दर्शनं विफलं सताम् ॥ ३३२ ॥ वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ॥ ३३३ ॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः ॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ॥ ३३४ ॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं ददौ राज्यं च सूनवे ॥ ३३५ ॥ वज्रायुधेन देवैश्च, कृतनिष्क्रमणोत्सवः ॥ प्रव्रज्य केवलज्ञानं क्रमेण प्राप स प्रभुः ॥ ३३६ ॥ श्रुत्वा तद्देशनां वज्रा - युधस्य गृहमीयुषः ॥ उत्पत्तिं अष्टादशम ध्ययनम् शान्तिनाथचरित्रम् ३२३-३३६ Page #86 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३६१ ॥ १५ १८ २१ २४ चक्ररत्नस्या - ऽभ्यधादायुधरक्षकः ॥ ३३७ ॥ अन्यान्यपि हि रत्नानि तदा तस्योपपेदिरे । ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ॥ ३३८ ॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास पटुखंड - मखंडाज्ञः शशास च ॥ ३३९ ॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽर्हन्तमायात - मुचुश्च वनपालकाः ॥ ३४० ॥ सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥ ३४९ ॥ ततो वैराग्यमासाद्य, सद्यः सद्मगतो नृपः ॥ निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ॥ ३४२ ॥ चतुर्भिर्निजराज्ञीनां, सहस्रैर्भूभुजां तथा ॥ सप्तभिश्वात्मजशतैः सहितो महितो जनैः ॥ ३४३ ॥ क्षेमङ्करप्रभोः पार्थे, गत्वा स व्रतमाददे ॥ तप्यमानस्तपस्तीत्रं, विजहार च भूतले ॥ ३४४ ॥ [ युग्मम् ] सहस्रायुधराजोऽपि राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता - श्रवस्यान्तेऽग्रहीतम् ॥ ३४५ ॥ स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले ॥ समगंस्तान्यदावजा - युधराजर्षिणा समम् ॥ ३४६ ॥ ततश्च तौ पितापुत्रौ, खाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरखान्तौ, सममेव विहतुः ॥ ३४७ ॥ अधिरुह्याऽन्यदा शैल - मीपत्प्राग्भारसंज्ञकम् ॥ पादपोपगमं नामा- ऽनशनं तौ वितेनतुः ॥ ३४८ ॥ पूर्णेच जीविते पंच - विंशत्यर्णवजीवितौ ॥ मैवेयके तृतीये ता- वभूतां भासुरौ सुरौ ॥ ३४९ ॥ इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या - मस्ति पूः पुण्डरीकिणी ॥ ३५० ॥ प्रतीपभूपतेजोनि - शमनैकघनाघनः ॥ राजा घनरथस्तस्या - मभूदद्भुतविक्रमः || ३५१ ॥ गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये ॥ अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् ३३७-३५१ ॥ ३६१ ॥ Page #87 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम्शान्तिनाथचरित्रम् ३५२-३६६ तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥ ३५२ ॥ जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः॥ देव्याः प्रीतिमतीनाम्याः , कुक्षौ समवतीर्णवान् ॥ ३५३ ॥ प्रविशन्तं तदा वक्रे, गर्जन्तं विद्युदञ्चितम् ॥ वर्षन्तममृतासारं, खप्ने मेघं ददर्श सा ॥ ३५४ ॥ प्रातः स्वप्नार्थमुर्तीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहृद्भुवः ॥ ३५५॥ सहस्रायुधजीवोऽपि, ततो अवेयकाच्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत् ॥ ३५६ ॥ सापि खप्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥ ३५७ ॥ पूर्णेथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥ ३५८ ॥ पुत्रं तत्रादिमं भूमा-नाम्ना | मेघरथं जगौ ॥ परं पुनदृढरथं, राज्ञीखनानुसारतः ॥ ३५९ ॥ भूपयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ बालौ क्रमादवर्द्धतां, बालकल्पद्रुमाविव ॥ ३६० ॥ रत्नेन काञ्चनमिव, बसन्तेनेव काननम् ॥ द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ॥ ३६१ ॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिस्रोऽभुवन् सुता, विश्वत्रयश्रिय इवाहृताः! ॥ ३६२ ।। ताखाद्या प्रियमित्राहा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिर्नाम, जगत्रयमनोरमा ॥ ३६३॥ तत्र मेघरथायादा-नन्दने द्वे स पार्थिवः ॥ एक पुनदृढरथ-कुमाराय लघीयसीम् ॥ ३६४ ॥ कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ ॥ भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ॥ ३६५ ॥ वोधितः श्रीघनरथो-ऽन्यदा लोकान्तिकामरैः ॥ ददौ वार्षिकदानं स-द्वातैर्नुन्न इवाम्बुदः ॥ ३६६ ॥राज्ये च यौवराज्ये च, Page #88 -------------------------------------------------------------------------- ________________ उत्तराध्ययन १५ ततो विन्यस्य तौ सुतौ ॥ प्रत्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानवोधयत् ॥ ३६७ ॥ नम्रावश शिरःस्रस्त- माल्यपूजित॥ ३६२ ॥ ४ पत्कजः ॥ अन्वशान्मेदिनीं मेघ - रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः ॥ एत्य पारापतः कोऽपि, पपाताङ्के भयाकुलः ॥ ३६९ ॥ शरणं मार्गयन् सोऽथ, शकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोक्त-स्तदङ्के | स्थितवान् सुखम् ॥ ३७० || मम भक्षमिदं देव !, विमुञ्चेत्युच्चकैर्वदन् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥३७१ ॥ नृपोऽथेयत्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच्च युज्यते नैव, भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ खजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ॥ ३७४ ॥ भुक्तेनाप्यमुना भावि, सौहित्यं क्षणमेव ते ॥ सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः ॥ ३७५ ॥ आहारेणापरेणापि, क्षुयथा क्षीयते क्षणात् ॥ प्राणिहिंसोत्थनरक - व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन त्वं लभसे सुखमुत्तमम् ॥ ३७७ ॥ ततो नरेश्वरं श्येनः, प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ श्रुत्पीडापीडितोऽहं तु ब्रूहि कं शरणं श्रये ? | तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ॥ ३७९ ॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं न करोतीति न श्रुतम् ? १ पक्षी ॥ २ तृप्तिः । १८ २१ २४ 44-49 अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् ३६७-३८० ॥३६२॥ Page #89 -------------------------------------------------------------------------- ________________ १२ ॥ ३८० ॥ न चान्यैरपि भोज्यैर्मे, तुष्टिर्भवति भूपते ! ॥ सद्यो हतप्राणिपला - खादनै करतो यहम् ॥ ३८१ ॥ क्षुधया त्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥ ३८२ ॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ॥ ३८३ ॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः ॥ तुलायां न्यास्थदुत्कृत्यो- त्कृत्य खामिपमन्यतः ॥ ३८४ ॥ चिक्षेप खपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वीवधेन तथा तथा ॥ ३८५ ॥ ततस्तुलामिलापालो - ऽध्यास्त शस्तमतिः खयम् ॥ तदा च मंत्रिमुख्यास्तं, सगद्गदमदोऽवदत् ॥ ३८६ ॥ रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा ! ॥ ३८७ ॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः ! ॥ ३८८ ॥ इति तेषु वदत्स्वेव दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप - मित्युवाच कृताञ्जलिः ॥ ३८९ ॥ धर्माचालयितुं मेघ - रथं नेशाः सुरा अपि ॥ इति ते स्तुतिमीशान - शक्रेणोक्तामसासहिः ॥ ३९० ॥ अधिष्ठाय खगौ वैरायुध्यमानाविमौ खयम् ॥ अकार्ष त्वत्परीक्षार्थ - महमेतन्महीपते ! ॥ ३९९ ॥ [ युग्मम् ] तन्महासत्व ! धन्यस्त्वं, यस्त्रातुं प्राणिनं परम् ॥ प्रियानपि निजप्राणां - स्तृणायापि न मन्यसे ! ॥ ३९२ ॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥ ३९३ ॥ देवः कोऽसौ पुरा किञ्च, पक्षिणोर्वैरमेतयोः ? ॥ १ भारेण । अष्टादशमध्ययनम् शान्तिनाथचरित्रम् |३८१-३९३ Page #90 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३६॥ अष्टादशमध्ययनम् १५ CASHRESEARCASNEHRIHAR शान्तिनाथचरित्रम् ३९४-४०७ अथेति पृष्टस्तै पो-ऽवधिज्ञानी जगाविदम् ॥ ३९४ ॥ रामोऽपराजिताहोऽहं, प्राग्भवे पञ्चमेऽभवम् ॥ असौ दृढरथोऽनन्त-वीर्याख्योऽभूत्तदा हरिः ॥ ३९५॥ प्रतिविष्णुर्दमितारि-स्तदाऽऽवाभ्यां हतोऽभवत् ॥ भवे भ्रान्त्वा स देवोऽसौ, बभूवाज्ञानकष्टतः ॥ ३९६ ॥ [ अन्यच ] जम्बूद्वीपस्वैरवते, पद्मिनीषण्डपत्तने ॥ सागरदत्तेभ्यसुता-बभूतां धननन्दनौ ॥ ३९७॥ वाणिज्याय गतौ तौ च, पुरे नागपुरेऽन्यदा ॥ गृध्राविव ऋव्यपिण्डं, रत्नमेकमपश्यताम् ॥ ३९८ ॥ सोदरावप्ययुध्येतां, तस्य रत्नस्य लिप्सया ॥ एकद्रव्याभिलापो हि, परमं वैरकारणम् ॥ ३९९ ॥ नदीतीरे युध्यमानौ, तन्नदे पतितौ च तौ ॥ मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ॥४०॥ तेन प्राग्भववरण, युध्यमानाविहाप्यम् ॥ अधिष्ठाय स गीर्वाण-श्चक्रेऽस्माकं परीक्षणम् ॥ ४०१॥ तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात्॥ जातिस्मरणमासाद्य,खवाचेत्यूचतुर्नुपम् ॥४०२॥ रत्नवन्नत्वमप्यावां, तदा लोभेन हारितौ ॥ यथाहं धर्ममादिश्या-ऽनुगृह्णात्वधुना भवान् !॥ ४०३॥ तद्विज्ञायावधिज्ञाना-द्राज्ञानशनमीरितम् ॥ प्रपद्य तौ विपद्याशु, जाती भवनपी सुरी ॥ ४०४ ॥ कृताष्टमं मेघरथं, प्रतिमास्थितमन्यदा ॥ तुभ्यं नमोऽस्त्विति बद-नीशानेन्द्रोऽनमन्मुदा ॥४०५॥ त्वयाऽपि विश्ववन्येन, कोऽसौ स्वामिन्नमस्कृतः॥ महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ॥ ४०६ ॥ नगर्या पुण्डरीकियां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ॥ ४०७ ॥ ध्यानस्थितं १ मांसपिण्डम् । ॥३६॥ Page #91 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४०८-४२० महासत्व-ममुं मेरुमिव स्थिरम् ॥ शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः॥ ४०८॥ तन्महिष्यी सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ॥४०९॥ कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः ॥ अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ॥४१॥ कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् ॥ काऽपि भूविभ्रमान् सुभ्र-विदधे पिदधे त्रपाम् ॥ ४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नतौ ॥ कापि प्राकाशयकेश-पाशोद्वन्धनकैतवात् ॥ ४१२॥ त्रिवलीललितं मध्यं, सुमध्या काप्यदर्शयत् ॥ कापि वापीसनाभिं च, नाभिं प्राकटयन्मुहुः ॥ ४१३ ॥ अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् | ॥ ४१४ ॥ हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशतः॥ उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ॥ ४१५ ॥ शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् ॥ काचिजगौ च गीतानि, विकाराङ्कुरवारिदान् ॥ ४१६ ॥ कथामकथयत् कापि, प्रिययोगवियोगयोः॥ खानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥ ४१७ ॥ देहि प्रियं वचः सौम्य दृष्ट्या वीक्षख नः प्रभो ! ॥ कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ॥ ४१८ ॥ क्षोभायेति कृतास्ताभिः, कुचेष्टा ल निखिलां निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥ ४१९ ॥ मेरौ वात्या इवोवीशे, मोघास्ता विकृताः स्त्रियः ॥ ततः संहृत्य ते देव्यौ, नत्वा तं दिवमीयतुः॥ ४२०॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः॥ १ शातकुम्भकुम्भौ वर्णघटौ ॥२ सुष्ठु मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ॥ ३ संव्यानं वस्त्रमुरिक्षतप्य ऊर्बोर्नक्योर्मूलमदीदृशत् ।। Page #92 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३६४॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४२१-४३३ प्रतिमां पारयित्वागा-त्खधामाऽप्रतिमक्षमः ॥ ४२१॥ तत्राथ समवासार्की-जिनो घनरथोऽन्यदा ॥ तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ॥ ४२२॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः॥ राज्यमेतद्गृहाणेति राजाऽवरजमब्रवीत् ॥ ४२३ ॥ त्वामनुप्रत्रजिष्यामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयतादात्मजम् ॥ ४२४ ॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ॥ ४२५ ॥ खीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः ॥ अधीत्यकादशाङ्गानि, विजहार च भूतले ॥४२६॥[युग्मम्] विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः ॥ तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्जवः ॥ ४२७ ॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः॥ पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम्॥ ४२८ ॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः॥ आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥४२९॥तद्वान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः॥४३० ॥ । अथास्त्यत्रैव भरते, भरितं विपुलर्द्धिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥ ४३१॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भमिसुत्रांमा-ऽलकायामिव यक्षराट् ॥ ४३२॥खाहा खाहाप्रियस्यैवा-ऽचिरा तस्य महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥ ४३३ ॥ जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ १ अनशनम् ॥ २ इन्द्रः ॥ ३ अमेः ॥ ४ इन्द्राणी ।। ॥३६४॥ Page #93 -------------------------------------------------------------------------- ________________ AKASARAMAYACHCRACHA आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महाखप्नान् , सुखसुप्ता तदा च सा ॥ मुखे प्रविअष्टादशमशतोऽपश्य-प्रशस्याकारधारिणः ॥४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् ॥ सार्वो वा सार्वभौमो ध्ययनम् वा, भावी तव सुतः प्रिये ! ॥ ४३६ ॥ प्रागजातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावाद शिवं, शशाम | शान्तिनाकुरुमण्डले ॥ ४३७ ॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सा सुतं राज्ञी, वर्णवर्ण मृगध्वजम् ॥४३८॥ 1ाथचरित्रम् ४३४-४४६ त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः !॥४३९॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ पट्पञ्चाशद्दिकुमार्यः, सूतिकर्माणि चक्रिरे ॥४४०॥ अथासनास्थैर्यदत्ता-5वधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ॥४४१॥ नत्वा जिनं जिनाम्बां च, ज्ञापयित्वाऽभिधां निजाम् ॥ दत्त्वाऽवखापिनी देव्याः, प्रभो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ, तेनैकेन | जिनेश्वरम् ॥ द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुद्वहन् ॥४४३॥ एकेन च पुरो वज्र-मुत्क्षिपन् मघवा क्षणात् ।। जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ॥४४४॥ [युग्मम् ] अङ्कन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं । हरिः ॥ अन्येऽपि वासवाः सर्वे, तत्रैयुश्चलितासनाः॥४४५॥ ततस्तीर्थोदकैस्तीर्थ-करं प्रागच्युताधिपः॥ अभ्यषिश्चत्तदनु च, क्रमादन्येऽपि वासवाः॥४४६ ॥ अथेशानप्रभोरके, जिनं विन्यस्य वज्रभृत् ॥प्रभोश्चतुर्यु पार्थेषु, विचके १ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ चक्री ।। ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ॥ दत्त्वाऽवखापिनापि, तत्रागात्सपरितकर्माणि चक्रिरे ॥ Page #94 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३६५॥ अष्टादशमध्ययनम् शान्तिना थचरित्रम् &४४७-४६० चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणोद्गतीरैः, स्त्रपयामास स प्रभुम् ॥ गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ॥४४८॥ अथादायजिनं शक्रो-ऽचिरादेव्यन्ति केऽमुचत् ॥ द्रागवखापिनीमह-त्प्रतिरूपंजहार च ॥४४९॥ विनोदाय | विभोरूच, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वज्री, क्षौम कुण्डलयामले ॥४५०॥ जिने जिनजनन्यां च, यो दुास्यति दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मञ्जरी !॥ ४५१॥ इत्युद्घोष्य सुरैरिन्द्रः, खर्णरत्नादिवर्षणम् ॥ श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ॥ ४५२॥ [ युग्मम् ] तत्र शाश्वतचैत्येपु, शक्रोऽन्येऽपि च वासवाः॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥ ४५३ ॥ वर्धापितोऽथ दासीभि-भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चके महोत्सवम् ॥ ४५४ ॥ गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्धवि ॥ इति क्षितिपतिः शान्ति-रिति तस्याभिधां व्यधात् ॥ ४५५ ॥ निहितं हरिणाङ्गुष्टे, पिबन् पीयूषमन्वहम् ॥ अद्वैतरूप| तेजःश्री-वृधेऽथ जगत्पतिः ॥ ४५६ ॥ पश्यतोरालिङ्गतोश्च, मौलावाजिघ्रतोश्च तम् ॥ पित्रोः सुखमभूब्रह्म-मग्नयोरिव निस्तुलम् ॥ ४५७ ॥ निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि ॥ पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ॥ ४५८ ॥ भूपगेहाङ्गणं स्वामी, कमचमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिवजङ्गमः ॥४५९ ॥ शिशुभूतैः समं देव-श्वलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ॥ ४६० ॥ क्रमाच खव १ चलोऽस्थिरः चूलाया मस्तकमध्यशिखाया अञ्चलः प्रान्तभागो यस्य स तथा ॥ ॥३६५॥ Page #95 -------------------------------------------------------------------------- ________________ अष्टादशम| ध्ययनम् का शान्तिनाथचरित्रम् ४६१-४७५ पुर्योगा-द्यौवनं भूषयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत् ! ॥४६१॥ पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं-मन्यास्तादृग्धवाप्तितः ॥ ४६२ ॥ यातेष्वब्दसहस्रेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्ति, निजं कार्यमसाधयत् ॥ ४६३॥ जिनोऽपि बुभुजे भोगान् , पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं ह्येव-मेवापति निकाचितम् ॥ ४६४ ॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ, खप्ने चक्रं प्रदर्शयन् ॥ ४६५॥ पृष्टस्तयाऽथ खनार्थ, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥ ४६६ ॥ पूर्णे च समये पुत्रं, सुषुवे सा सुलक्षणम् ॥ खामिखानानुसारात्तं, चक्रे चक्रायुधाभिधम् ॥ ४६७ ॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ बह्वीनृपतिपुत्रीश्च, पर्यणैषीत् खयंवराः॥४६८ ॥ नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ ॥ गतेषु शस्त्रशालायां, चक्र प्रादुरभूत् प्रभोः॥ ४६९ ॥ चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः ॥ लीलया साधयामास, षट्खण्डमपि भारतम् ॥ ४७०॥ द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः॥ कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ॥ ४७१ ॥ ततो देवै देवैश्च, खामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥ ४७२ ॥ अथान्तःपुरकान्ताव-चक्रवर्तिश्रियं प्रभुः ॥ भुआनो व्यत्यगादब्दसहस्रान्पञ्चविंशतिम् ॥ ४७३॥ तीर्थ प्रवर्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ॥ ४७४ ॥ राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिविकां श्रितः॥ सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ॥ ४७५ ॥गत्वा Page #96 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३६६ ॥ १५ १८ २१ २४ सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेभे मनःपर्यया, तुर्यज्ञानं प्रभुस्तदा । विजहार न भूपीठे ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः, सहस्रास्र - वणं विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ॥ ४७८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं, प्राकारत्रयमञ्जुलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारभे, पूर्वसिंहासनस्थितः ॥ ४८० ॥ तदा च व्यन्तरैः खामि- प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु- रूपरूपत्वमासदन् ॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ खामिनः केवलोत्पत्तिं चक्रायुधमहीभुजे ॥ ४८२॥ तत्स्तेभ्यः प्रीतिदानं दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा - श्रपीद्धर्मं समाहितः ॥ ४८३ ॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥ ४८४ ॥ अस्माच्छलान्विषो भीतभीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेना - ऽनुगृहाण द्रुतं विभो ! ||४८५ ॥ खामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रात्राजी जिनसन्निधौ ॥ ४८६ ॥ तांश्च पत्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥ ४८७ ॥ नरा नार्यश्च बहवो ऽपरेऽपि प्रात्रजंस्तदा ॥ श्राद्धाः केप्यभवश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥ ४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्याजानि प्रबोधयन् ॥ व्योम्नि भाखानिव १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, पत्रिंशच्चावश्यका दिबहुग्रन्था भिप्रायेण, तदत्र तत्वं केवलिनो विदन्तीति ध्येयम् ।। अष्टादशम ध्ययनम् (१८) शान्तिना धचरित्रम् ४७६-४८८ ॥ ३६६ ॥ Page #97 -------------------------------------------------------------------------- ________________ SASHASHISHARA MAXHORAS खामी, विजहार चिरं भुवि ॥ ४८९ ॥ श्रमणानां सहस्राणि, द्वापष्टिरभवन् विभोः॥ एकपष्टिः सहस्राणि, साध्वीनां 18 अष्टादशमषट् शतानि च ॥ ४९० ॥ लक्षद्वयं च नवति-सहस्राब्यमुपासकाः॥ लक्षत्रयं त्रिनवति-सहस्राग्रमुपासिकाः ॥४९॥ ध्ययनम् संघो गुणोदधिरिति, प्रभोजज्ञे चतुर्विधः ॥ धर्म प्रभावयन्नुच्चै-श्चतुर्भेदं चतुर्दिशम् ॥ ४९२ ॥ दीक्षादिनात् प्रभृत्य शान्तिना थचरित्रम् ब्द-सहस्रान्पंचविंशतिम् ॥ विहृत्य भुवि संमेत-पर्वतं भगवानगात् ॥ ४९३ ॥ तत्र चानशनं सार्द्ध, साधूनां नवभिः ४८९-४९६ शतैः ॥ प्रभुः प्रपद्य मासेन, सिद्धिसौधमभूषयत् ॥ ४९४ ॥ कौमारे मण्डलीत्वे च, चक्रित्वे संयमेऽपि च ॥ लक्षतुर्याश इत्यब्द-लक्षायुरभवद्विभोः ॥ ४९५॥ शान्तत्रिलोकवृजिनस्य जिनस्य शान्ते-श्चक्रे विमुक्तिमहिमाथ सुरासुरेशैः ॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ॥ ४९६ ॥ इति शान्तिनाथचरितलेशः ॥ ३८॥ मूलम्-इक्खागरायवसभो, कुंथू नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥ ३९॥ गाथा ३९ व्याख्या-स्पष्टं, कथालेशस्त्वेवम्अत्रैव जम्बूद्वीपे प्राग-विदेहेषु पुराऽभवत् ॥ आवर्तविजये खनि-पुर्या सिंहावहो नृपः॥१॥ सोऽन्यदा व्रतमा- कुथुना थचरित्रम् दत्त, संवराचार्यसन्निधौ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ २॥ चिरं पवित्रं चारित्रं, प्रपाल्यान- शनं श्रितः॥ आयुःक्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ॥३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव । Page #98 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३६७ ॥ १५ १८ • २१ २४ सुराह्वः, श्रीसंज्ञा तस्य च प्रिया ॥ ४ ॥ सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशखना -ऽऽवेदितोऽवातरत् श्रियः ॥ ५ ॥ क्रमाच्च साऽसूत सुतं, छागाङ्कं काञ्चनच्छविम् ॥ दिकुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽsगताः ॥ ६ ॥ जन्माभिषेकं मेरौ च तस्येन्द्राः चक्रिरेऽखिलाः ॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि पुत्रजन्ममहामहः ॥ ७ ॥ गर्भस्थेऽस्मिन् कुंथुभावं भेजिरे निखिला द्विपः ॥ खप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥ ८ ॥ तत्कुंथुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः ॥ विवोत्तरगुणाधारः क्रमात्स ववृधे विभुः ॥ ९ ॥ यौवने राजकन्या राष्ट्र, समं तेनोदवाहयत् ॥ तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यत्रजत्स्वयम् ॥१०॥ श्री कुंथुखामिनः प्राज्यं, राज्यं पालयतस्ततः ॥ चक्रमा - युधशालाया - मन्येद्युरुदपद्यत ॥ ११ ॥ ततश्चक्रानुगः सर्वे, विजिग्ये भरतं प्रभुः ॥ चक्रिश्रियं च स्त्रीरत्न - मिवोपवुभुजे | चिरम् ॥ १२ ॥ अथ लौकान्तिकैर्देवैः, स्वयम्बुद्धः स वोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥१३॥ ततोनरेन्द्रैरिन्द्रैश्च कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिविकां खामी, सहस्राम्रवणं गतः ॥ १४ ॥ महीपतिसहस्रेण, सह व्रतमुपाददे ॥ मनः पर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥ १५ ॥ [ युग्मम् ] विभुर्भारुण्डपक्षिवा - ऽप्रमत्तो विहरन् भुवि ॥ आगात् षोडशभिर्वर्षैः, सहस्राम्रवणं पुनः ॥ १६ ॥ तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समवसरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत् गुणाढ्यया ॥ गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्थे, प्रात्रजन् बहवो जनाः ॥ तेषु चास्थापयत्पञ्च- त्रिंशतं अष्टादशम ध्ययनम् (१८) कुथुंनाथचरित्रम् ४-१८ ॥ ३६७ ॥ Page #99 -------------------------------------------------------------------------- ________________ HA RSHRISHAROSAR गणिनो जिनः ॥ १९॥ पष्टिः सहस्रा तिनां, साध्वीनां ते सपटूशताः ॥ एकोनाशीत्या सहस्र-र्युक्तं लक्षमुपासकाः अष्टादशम॥ २०॥ एकाशीतिसहस्राग्रं, लक्षत्रयमुपासिकाः॥ एवं चतुर्विधस्संघः, प्रभोर्विहरतोऽभवत् ॥ २१॥ [ युग्मम् ]] ध्ययनम् कुथुनाकौमारराज्यचक्रित्व-चारित्रेषु समांशकम् ॥ जीवितं पञ्चनवति-सहस्राब्दान्यभूद्विभोः ॥ २२ ॥ समं सहस्रेण मुनी माथचरित्रम् श्वराणां, संमेतशैलेऽनशनं प्रपन्नः ॥ मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैस्तन्महिमा च चक्रे ॥२३॥ इति १९-२३ श्रीकुंथुनाथकथा ॥ ३९ ॥ मूलम् -सागरंतं चइत्ता णं, भरहं नरवरीसरो। अरोवि अरयंपत्तो, पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-व्यक्तं नवरं 'अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः,प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वेवम्- गाथा ४० जम्बूद्वीपप्रागविदेहे, वत्साहविजयेऽभवत् ॥ निःसीमविक्रमः सीमा-पुयाँ धनपतिर्नृपः ॥१॥ संवराहमुनेः पार्थे, प्रात्रजत् सोन्यदा मुदा ॥ स्थानैरहद्भक्तिमुख्य-राजयजिननाम च ॥२॥ चिरं तप्त्वा तपस्तीत्रं, प्रपाल्य व्रत अरना थचरित्रम् मुत्तमम् ॥प्रायं प्रपद्य स सुरो, जज्ञे अवेयकेऽन्तिमे ॥३॥ इतश्च भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् ॥राजा सुद १-६ नो लोक-दर्शनानन्दिदर्शनः ॥ ४ ॥ देवीसंज्ञाऽभवद्देवी, तस्य देवीव सुन्दरा ॥ जीवो धनपतेश्युत्वा, तस्याः कुक्षा-15 ववातरत् ॥ ५॥ चतुर्दश महाखप्नां-स्तदा राज्ञी ददर्श सा ॥ ज्ञानत्रयधरस्तस्था, गर्भोऽपि ववृधे सुखम् ॥६॥ १ त्रिंशद्गणधरान् जिनः ॥ इति 'ध' संज्ञक पुस्तके चतुर्थपादः ॥ Page #100 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३६॥ अष्टादशमध्ययनम् 50% अरनाथचरित्रम् ७-२० क्रमाच नन्दनं नन्द्या-वात काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रः सुराचले ॥८॥ खप्ने रत्नारकं माता-उपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्म महोत्सवम् ॥९॥ क्रमाच कलयन् वृद्धिं, त्रिंशचापोचभूघनः॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥१०॥ अन्येयुः पितुरादेशात् , दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥ ११॥ चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् ॥ लोकांतिकैर्बोधितश्चा-ऽन्यदादादानमाब्दिकम् ॥ १२ ॥ राज्यं नियोज्य पुत्रे च, शिविकासंस्थितोविभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥ १३ ॥ सह राजसहस्रण, प्रात्राजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्यया, तुर्यज्ञानमवाप च ॥ १४ ॥ ईभारातिरिवाभीतः, पृथिव्यां विहरन् विभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैस्त्रिभिः ॥ १५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥१६॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥ १७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ॥ १८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः पष्टि-सहस्राणि महात्मनाम् ॥ १९ ॥ लक्षं चतुरशीत्या च, सहस्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः १ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान् , तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ॥ A5CRAAG ॥३६८॥ Page #101 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् अरनाथचरित्रम् २१-२४ गाथा ४१ KANSARKARSAKAKAR ॥ २०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥२१॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥ २२ ॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥ २३॥ एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सबैर्वितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥४०॥ मूलम्-चइत्ता भारहं वासं, चक्कवही महिड्डीओ। चइत्ता उत्तमे भोए, महापउमो तवं चरे॥४१॥ व्याख्या-सुगमं । तचरितं त्वेवम् अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पद्म पद्मोत्तरं नृपः॥१॥ तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहस्खप्नेन सूचितः ॥ २॥ पद्मासझमहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ॥४॥ तत्र पद्मं जिगीपुत्वा-द्यौवराज्ये न्यधात्पिता॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेषु हि शस्यते ॥५॥ इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः॥ मत्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥६॥ तस्यां नगर्यामन्येधु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ॥७॥ तं नन्तुं ब्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नपः ॥८॥देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः॥ महापद्मचक्रिकथा १-८ १२ Page #102 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३६९ ॥ १५ तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥ ९ ॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्वादे, खामिन् ! जेष्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्मं चेद्वित्थ तहूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं, निन्दन्नुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिह्नमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ ॥ १४ ॥ अनेन सह धृष्टेन वक्तुं युक्तं न वः खयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ॥ १५ ॥ क्रुद्धः सोऽथावदद्वेद - वाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे झुलको वारि, कुम्भशुली प्रमार्जनी ॥ कण्डणी पेपणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो ! ॥ १७ ॥ ये हि शूना भजन्त्येता, वेदवायाः त एव हि ॥ तद्वर्जितानामस्माकं तत्कथं वेदवाद्यता ? ॥ १८ ॥ अशौचं तु रेतं तस्य, सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मात्कस्मादशुचयो वयम् ॥ १९ ॥ निरुत्तरीकृत इति, क्षुलकेन स धीसखः ॥ वैरं महद्वहन् साधुध्वगाहं नृपान्वितः ॥ २० ॥ निशायां च मुनीन् हन्तुं क्रोधान्धः स वने गतः ॥ धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥ २१ ॥ प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः ॥ नृपश्च धर्म सूरिभ्यो, निशम्योपशमं ययुः १ प्राणिवधस्थानानि । “पञ्च शूना गृहस्थस्य, चूली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाह्यन् ॥” [ मनुः ] २ कामम् ॥ अष्टादशमध्ययनम् (१८) महापद्म चक्रिकथा ९-२२ ॥३६९॥ Page #103 -------------------------------------------------------------------------- ________________ १२ ॥ २२ ॥ निन्द्यमानो जनैः सर्वैर्विलक्षो नमुचिस्ततः ॥ देव्या मुक्तो ययौ लज्जा - विहस्तो हस्तिनापुरम् ॥ २३ ॥ | सोऽथ तत्र महापद्म - युवराजेन सङ्गतः ॥ तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! ॥ २४ ॥ इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहवलः सिंहः, इव प्रबलविक्रमः ॥ २५ ॥ स च प्रदायाव - स्कन्दं, पद्मदेशे मुहुर्मुहुः ॥ खदुर्गं प्राविशत्तं च, ग्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ ध सिंहवलं जाना - स्युपायं | कंचिदित्यथ ॥ पृष्टो रुष्टेन पद्मेन, वेझीति नमुचिर्जगौ ॥ २७ ॥ ततो मुदा महापद्मे - नादिष्टः स गतो द्रुतम् ॥ भंक्त्वा दुर्ग सिंहवलं, बलाद्वङ्का समाययौ ॥ २८ ॥ ततो वरं वृणीष्वेति प्रोक्तः पद्मेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ॥ २९ ॥ तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽथ तन्मात्रा -ऽकारि जैनरथोऽन्यदा ॥ ३० ॥ मिध्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रह्मरथं तदा । विधाप्योचे नृपं ब्रह्म - रथः प्राग् भ्रम्यतां पुरे ॥ ३१ ॥ ततो ज्वालाऽलपद्रूपं, न चेज्जैनरथोऽग्रतः ॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥ ३२ ॥ द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भृशमातुरः ! ॥ ३३ ॥ दध्यौ चेति स्पृहा मातुः, मादृशेऽपि सुते सति ॥ व्यलीयत मनस्येव, कदर्यश्रीरिवावनौ ! ॥ ३४ ॥ सुपुत्रत्वाभिमानं हि, कथंकारं करोतु सः १ ॥ शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् ! ॥ ३५ ॥ कृतः पित्रापि मन्मातु - विशेषः कोऽपि न हो ! ॥ तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा ! ॥ ३६ ॥ ध्यात्वेति सुप्ते लोके सः, निर्गत्य खपुरा अष्टादशम ध्ययनम् महापद्मचक्रिकथा २३-३६ Page #104 -------------------------------------------------------------------------- ________________ उत्तराध्ययनन्निशि ॥ भ्रमन् खैरमरण्यान्त - स्तापसाश्रममासदत् ॥ ३७ ॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रव॥ ३७० ॥ वृते स्थातुं, महापद्मः खसद्मवत् ॥ ३८ ॥ १५ इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥ ३९ ॥ ततः पुरे भज्यमाने, नेशुर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा - ऽन्तरा त्रातारमातुराः ! ॥ ४० ॥ तदा चम्पापतेः पत्नी, नष्टा नागवती द्रुतम् ॥ खपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥ ४१ ॥ तदा च पद्ममदना - वल्योरन्योन्यदर्श४ नात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ! ॥ ४२ ॥ तद्विज्ञाय जगौ नागवतीति मदनावलीम् ॥ पुरुषे यत्रतत्राऽपि सुते ! किमनुरज्यसे ? ॥ ४३ ॥ भाविनी चक्रिणो मुख्य- पत्नी त्वमिति भाषितम् ॥ ज्ञानिनो वि4 स्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ॥ ४४ ॥ मिथोरक्ताविमौ का, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पद्मं कुलपतिर्जगौ ॥ ४५ ॥ तदाकर्ण्य ततः पद्मो, निर्ययौ विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ॥ ४६ ॥ नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूं कदा ? ॥ ४७ ॥ विधाप्यार्हतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयिष्ये कदा मातू, रथयात्रामनोरथम् ? ॥ ४८ ॥ इत्थं मनोरथरथा - ऽधीरुढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो - पवनं प्राप पर्यटन् ॥ ४९ ॥ [ त्रिभिर्विशेषकम् ] ॥ २१ १ लज्जाम् । २ उपद्रवम् ॥ १८ २४ अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा ३७-४९ 11 200 11 Page #105 -------------------------------------------------------------------------- ________________ तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥५०॥ स्तम्भमुन्मूल्य अष्टादशम| मिण्ठौ च, व्यापाद्य व्यालतां गतः ॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥५१॥ [ युग्मम् ] ततोऽति-18/ ध्ययनम् भीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः॥ पूचक्रुरिति यो पत्र, वीरोऽस्मान्पातु पातु सः! ॥५२॥ ताश्च पूत्कु महापद्म चक्रिकथा वतीः प्रेक्ष्य, पद्मो व्यालं ततर्जतम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥ ५३॥ तमायान्तं स्खलयितुं, ५०-६२ पटं पद्मोऽन्तराऽक्षिपत् ॥ मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी! ॥५४॥ कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः ॥ ५५॥ क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः!॥ महापद्मं महासेन, इत्युदाहुस्तदाऽवदत् ॥५६॥ पद्मः माह महाराज!, पश्य खच्छमना क्षणम् ॥ मत्तं मतङ्गजम, वशीकुर्वे वशामिव ! ॥ ५७ ॥ इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यग्मुखो गजः ॥ यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ॥५८॥ तावत्स विधुदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोङ्कुशैः ॥ ५९॥ तं च व्यालं कलभवत् , क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ! ॥६०॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पद्मस्तस्मादवातरत् ॥ ६१॥ धाम्ना स्थाम्ना च तं श्रेष्ठ-कुलभूरिति भूपतिः॥ निश्चिकाय निजं धाम, निनाय च सगौरवम्॥ ६२ ॥ तस्मै कृतोपचाराय, १ सिंहः ॥ Page #106 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३७१॥ ददौ कन्याशतं नृपः॥ पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः !॥ ६३॥ क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदं- टाअष्टादशम ध्ययनम् नावलीम् ॥ भृङ्गो लवंगीभोगेऽपि, किं विस्मरति पद्मिनीम् ? ॥ ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा हृतः॥ (१८) प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ॥६५॥ साप्यूचे शूर ! हरण-कारणं शृणु मा कुपः !॥ वैताढ्य | महापद्मपर्वते सूरो-दयं नामास्ति सत्पुरम् ॥ ६६ ॥ तत्र चेन्द्रधनुःसंज्ञो, विद्यते खचरेश्वरः ॥ श्रीकान्ता तद्वधूः पुत्री, जय-|| चक्रिकथा | चन्द्रा तयोः शुभा ॥ ६७ ॥ पुरुषद्वेपिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां, स्त्रीणां हीनः पति- ६३-७६ | शम् ॥ ६८॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥ ६९॥ पटे |मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त-मणिर्लोहमिवाकृषत् ! ॥ ७० ॥ चेदयं दयितो न स्यात् , तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ, मत्वा त्वां खलु दुर्लभम् ! ॥ ७१ ॥ तस्यास्तस्यां प्रतिज्ञायांज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्यां, हृष्टाभ्यां प्रहितास्म्यहम् ॥७२॥ तमानये न चेत्तहि, वह्नावहाय याम्यहम् ॥ तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पनीनी मोदयितुं, नये त्वां च प्रभा ॥३७१॥ करम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४ ॥ साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् ॥ विभाते भास्करमिव, तं चन्द्रधनुरार्चयत् ॥ ७५॥ विदधे येन धात्राऽसौ, तस्य स्यामनृणा कथम् ? ॥ ध्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः ॥ ७६ ॥ तस्याश्च मातुलसुतौ, गङ्गाधरमहीधरौ ॥ विद्याधरी महाविद्यौ, तद्वि Page #107 -------------------------------------------------------------------------- ________________ १२ वाहाभिलाषिणौ ॥ ७७ ॥ पद्मेन परिणीतां तां निशम्य समरोद्यतौ ॥ सूरोदयपुरे सर्वा ऽभिसारेण समीयतुः ॥७८॥ [ युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः ॥ तत्सैन्येन समं योद्धुं प्रावर्त्तत महाभुजः ॥ ७९ ॥ रथी सादी निपादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युज्यमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥ ८० ॥ नैर्ऋतेनानिलेनाब्दमिव पद्मेन सर्वतः ॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥ ८१ ॥ तत उत्पन्नचक्रादि-रत्तो ज्वालाङ्गजो बली ॥ पट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥ ८२ ॥ स्त्रीरत्नवर्जी स प्राप, सकलां चत्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥ ८३ ॥ ततः स क्रीडयाऽन्येद्यु- र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारुफलपुष्पादिदायिभिः ॥ ८४ ॥ जनमेजयराजोऽपि भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्रीं, मुदितो मदनावलीम् ॥ ८५ ॥ ततश्चक्रिरमां पूर्णा, कलयन् खपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ॥ ८६ ॥ आकर्ण्य कर्णपीयूषं, सूनोर्वृत्तान्तमद्भुतम् ॥ लक्ष्मीं च तादृशीं वीक्ष्य, पितरावत्यहृप्यताम् ॥ ८७ ॥ तदा च सुत्रताचार्याः, शिष्याः श्रीसुत्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥ ८८ ॥ तांश्च श्रुत्वा नृपो गत्वा ननाम सपरिच्छदः || देशनां चाटणोन्मोह-हिमापोहरविप्रभाम् ॥ ८९ ॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय - मथेत्यूचे नृपो गुरून् ॥ ९० ॥ विलम्वनीयं नार्थेऽस्मिन्निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश - स्तान्प्रणम्य निजं पुरम् ॥ ९१ ॥ आकार्य मंत्रीसामंत- मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं, अष्टादशमध्ययनम् महापद्मचक्रिकथा ७७-९१ Page #108 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३७२॥ अष्टादशम| ध्ययनम् १५ | महापद्म ९२-१०६ पद्मोत्तरनृपोऽवदत् ॥ ९२॥ श्रुत्वा श्रीसुव्रताचार्या संसारासारतामहम् ॥ मन्ये खं वंचितं काल-मियन्तं व्रतमन्तरा !॥ ९३ ॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥ ९४॥ विष्णुर्जगी विभो ! भोगैः, किं किम्पाकफलोपमैः ? ॥ मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ॥ ९५ ॥राज्यमादत्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पद्म पद्मोत्तरोऽवादी-त्ततः सोऽप्येवमब्रवीत् ॥ ९६ ॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ॥९७॥ भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ! ॥ आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ॥९८॥ कृतमौनं ततः पमं, राज्ये न्यस्योत्सवैर्नृपः ॥ सुव्रताचार्यपादान्ते, प्राब्राजीद्विष्णुना समम् ॥ ९९ ॥ पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥ रथमभ्रमयजैनं, जनन्या जनयन्मुदम् ॥ १० ॥ चक्रे खवंशवजैन-शासनस्योन्नतिं च सः॥ भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ॥ १.१॥ उच्चैश्चैत्यानि जैनानि, ग्रामाकरपुरादिषु ॥ कोटिशः कारयामास, स चक्री परमार्हतः ॥ १०२॥ केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धीका महातपाः !॥ १०३॥ खर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४॥ इत्याद्यनेकावस्थावान् , भवितुं प्रबभूव सः॥ नन्वभूलब्धिभोगो हि, विना हेतुं न योगिनाम् ! ॥ १०५॥ तेऽन्येयुः सुव्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥ १०६ ॥ ज्ञात्वा तान्नमुचिः प्राच्य-पैरशुद्धिविधित्सया॥ ॥ ७२॥ Page #109 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् महापद्मचक्रिकथा १०७-१२० देहि मे तं वरं स्वामि-निति पमं व्यजिज्ञपत् ॥१०७॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच सः ॥ यज्ञं | यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥ १०९ ॥ ततः पुरावहिर्गत्वा, नमुचियज्ञपाटके॥ मायया दीक्षितो जज्ञे, बैकोट इव कूटधीः! ॥ ११०॥राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥११॥ सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः ॥प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥ ११२॥ आकार्य सुत्रताचार्या-ननार्यो व्याहरच सः॥ राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥ ११३॥ तपोवनानि |हि माप-रक्ष्याणीति तपखिनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥ ११४ ॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः॥ ११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति वः को हि, लोकराजविरोधिनः ॥ ११६॥ सूरिरूचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कश्चिदप्यहो! ॥११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्त बहुभाषितैः॥ सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ॥ ११८॥ ततः खस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कायमित्यूचुस्तेष्वेकः साधुरित्यवक् ॥ ११९ ॥ सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः॥ स हि विष्णुकुमारर्षि-मरौ सम्प्रति वर्तते १ अन्तःपुरमध्ये ॥ २ बकः ।। SHRIRAMESHA Page #110 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३७३ ॥ १५ १८ २१ २४ ॥ १२० ॥ पद्माग्रजः स इति त - द्विराऽसौ शान्तिमष्येति ॥ यातु कोऽपि तमानेतुं तद्विद्यालब्धिमान्मुनिः ॥ १२१ ॥ ऊचेऽथान्यो यतिर्व्यांना, गन्तुं तत्रास्म्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो नूत, यदि कार्य मयास्ति वः ॥ १२२ ॥ विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः ॥ उत्पत्य नभसा विष्णु- मुपागात्स मुनिः क्षणात् ॥ १२३ ॥ तं चायान्तं वीक्ष्य दध्या - विति विष्णुर्महामुनिः ॥ सङ्घकार्य महन्नून-मस्ति किञ्चिदुपस्थितम् ॥ १२४ ॥ इहागच्छेदसौ साधुवर्षासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥ १२५ ॥ तेनागमनहेतौ च प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमगुरून् ॥ १२६ ॥ अगाच नमुचेः पार्श्वे, बहुभिर्मुनिभिः समम् ॥ विना नमुचिमुर्बीशा - दिभिः सर्वैरनामि सः ॥ १२७ ॥ ततो धर्मोपदेशादि - पूर्वमित्यवदत्स तम् ॥ वर्षा - कालं यावदत्र, वसन्तु मुनयः पुरे ॥ १२८ ॥ खतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥ १२९ ॥ महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्मादृक्षैः संवसद्भिः, क्षतिः का ? नाम | ते कृतिन् ! ॥ १३० ॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः । कुरुषे न तथा त्वं चे-न्निर्वासयसि तान् कुतः ? ॥ १३१ ॥ श्रुत्वेति नमुचिः क्रुद्धो ऽवादीत्किं पुनरुक्तिभिः १ ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ॥ १३२ ॥ विष्णुर्जगौ पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः कुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥ १३३ ॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशैः पापाशै-र्न स्थेयं श्वेतभिक्षुभिः ! ॥ १३४ ॥ तन्म अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १२१-१३४ ॥ ३७३ ॥ Page #111 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम्महापद्मचक्रिकथा १३५-१४८ मुश्चत राज्यं द्राग, यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽति-त्रयस्थानं तु देहि नः ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं, मया वत्रिपदीपदम् ॥ किन्तु तस्मादहियों वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावत्तेत ततः। कोपा-विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ॥ १३७ ॥ स्फारान्विमुञ्चन्फूत्कारान् , कल्पान्तपवनोपमान् ॥ काश्यपी कम्पयन्पाद-दर्दरैर्निखिलामपि ॥१३८ ॥ उल्लालयन्पयोराशीन् , शैलङ्गाणि पातयन् ॥ धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥ १३९ ॥ क्षोभयन्विविधै रूपै-देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४॥ [ त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगजये ॥ १४१॥ त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ॥१४२॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः खपरदाहकः ॥ खार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ॥ १४३॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ॥ १४४ ॥ महापद्मोऽपि तत्रागात् , शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ॥१४५॥ श्रीसंघाशातनां मंत्रि-पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-यज्ञासिषमहं न हि ॥ १४६ ॥ कृतखान्योपतापस्य, पापस्याऽमुष्य मन्तुना ॥ प्राणसन्देहमारूढं, त्रायख भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनि विविधैर्वाक्यैः, सान्त्वयामासुरुच्चकैः॥१४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुयचि Page #112 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३७४॥ अष्टादशमध्ययनम् महापझचक्रिकथा १४९-१५७ SACARALASA न्तयत् ।। संघोऽसौ भगवान् भीता-श्वामी पद्मसुरादयः ॥ १४९ ॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः ॥ मान्यः संघोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ॥ १५०॥ [युग्मम् ] ध्यात्वेति वृद्धिं संहृत्य, पूर्वावस्थोऽजनिष्ट सः॥ ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ॥ १५१॥ मुमोच नमुचिं विष्णु-मुनिः संघोपरोधतः ॥ तं धीसखाधमं पद्म-चक्री तु निरवासयत् ॥ १५२ ॥ संघकार्य विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्तस्तीनं तत्त्वा तपश्चिरम् ॥ १५३॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्मा च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥ १५४॥ [युग्मम् ] सन्त्यज्य राज्यमन्येयुः, परिव्रज्याऽन्तिके गुरोः ॥ स दशाब्दसहस्राणि, तीनं व्रतमपालयत् ॥ १५५ ॥ त्रिंशद्वर्षसहस्रायु-श्चापान्विंशतिमुन्नतः ॥ महामहा महापद्म-महाराजो बभूव सः ॥१५६ ॥ तीब्रैस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापी, श्रेयःसुधायाः श्रयतिस्म सिद्धिम् ॥ १५७ ॥ इति श्रीमहापद्मचक्रिकथा ॥४१॥ मूलम्-एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ व्याख्या--एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलनः,हरिपेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तदृत्तलेशस्त्वयम्| अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भमा-न्मेराह्वाना च तत्प्रिया ॥१॥ हरिषेणस्तयोविश्वा गाथा ४२ ॥३७४॥ हरिषेणचक्रिकथा Page #113 -------------------------------------------------------------------------- ________________ अष्टादशम. ध्ययनम् हरिषेणचक्रिकथा २-९ नन्दनो नन्दनोऽभवत् ॥ चतुर्दशमहास्वप्न-सूचितोऽखप्नजिन्महाः॥२॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः॥ चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येद्यु-श्चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, षट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥ ५॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽध्यासीदित्यसौ सम्पत् , प्राक्पुण्यैः सङ्गतास्ति मे ॥६॥ पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले साहुःस्थता भृशम् ! ॥७॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच, सत्तपोजातवेदसा ॥८॥ समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्तिम् ॥ ९॥ इति श्रीहरिषेणचक्रिकथा ॥४२॥ मूलम्-अनिओ रायसहस्सेहिं, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४॥ व्याख्या--अन्वितो युक्तो राजसहस्रैः, सुष्ठ शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम् अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ॥१॥ पुण्यलावण्यतारुण्या, CRACCACARANASANCHAR गाथा ४३ जयचक्रिकथा Page #114 -------------------------------------------------------------------------- ________________ 1564 उत्तराध्ययन ॥३७५॥ कि अष्टादशमध्ययनम् (१८) जयचक्रिकथा २-७ गाथा ४४ शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ॥ २॥ द्विः सप्तभिर्महाखप्नैः, सूचितोऽभूत्सुतस्तयोः ॥ जयायो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥ कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः ॥ बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ॥ ५॥स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः॥राज्ये निधाय तनयं, सनयंप्राव्रजत्खयम् ॥६॥ सर्वायुषा त्रीनतिगम्य सम्यक, समासहस्रान् जयचक्रवर्ती ॥ तपोनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥ ७॥ इति श्रीजयचक्रिकथा ॥४३॥ मूलम्-दसण्णरजं मुइ, चइत्ता णं मुणी चरे। दसण्णभदो निक्खंतो, सक्खं सकेण चोइओ ४४ &ा व्याख्या-दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'ण' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिवद्धतया व्यहार्षीदित्यर्थः। दशार्णभद्रो निष्क्रान्तः,साक्षाच्छऋण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति। तत्कथा त्वेवम् श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः॥१॥ स राजहंसः शुद्धात्मा, दाचित्तानेष्ववसत्सताम् ॥ उवास तस्य चित्ते तु, धर्म एव जिनोदितः ॥२॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ॥३॥ वार्द्धारीव तस्यासी-क्षमाव्याप्तिक्षमाचमूः॥ १ सप्तशतानि-इति तु 'घ' संज्ञकपुस्तके ।। दशार्णभद्रचरित्रम् १-३ ॥३७५॥ Page #115 -------------------------------------------------------------------------- ________________ १२ ललंघे न तु मर्यादां, स गम्भीरोऽम्बुराशिवत् ॥ ४ ॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्य भरैर्भृते ॥ महत्तरः श्रिया कोऽपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि समं खच्छन्दमारमत् ॥ ६ ॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, ननर्त्तको नटो युवा ॥ ७ ॥ दम्भैकविज्ञा विज्ञाय, कथंचित्तं च पूरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ॥ ८ ॥ प्रतिबन्धो हि बन्धक्या, वात्याया इव न क्वचित् ॥ यो युवा दृढदेहश्व, तस्याः स्यात्स तु वल्लभः ! ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्वा कामान्धानां हि का त्रपा १ ॥ १० ॥ एनमेष दधद्वेषं, रमते चेन्मया समम् ॥ तदा ददामि वः सारं, वस्त्रं किंचिन्मनोरमम् ॥ ११ ॥ नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः स्त्रीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तब वेश्म के विद्यते ? ॥ इत्युक्ताऽथ नटेशेन सा खसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकृते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा- न्नटेशप्रेषितो नटः ॥ १४ ॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत्, प्राज्यखण्डाज्यपायसम् ॥ १५ ॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥ १६ ॥ अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७ ॥ तयाऽथो १ असती ॥ २ असत्याः ॥ अष्टादशमध्ययनम् दशार्णभद्रचरित्रम् ४-१७ Page #116 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् दशार्णभद्र चरित्रम् १८-३१ उत्तराध्ययन हैद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः ॥ किमिदं पायसापूर्ण, स्थालमस्तीत्युवाच ताम् ॥ १८ ॥ क्षुधितास्मीति भो- ॥३७६ ॥ क्ष्येऽह-मित्युक्ते मायया तया ॥ सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ॥ १९॥ इत्युदित्वा बलाद्याव जारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥२०॥ क्व यामीति ततः पृष्टा, जारेण कुलटाब्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः॥ २१॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥ २२॥ ओमित्युक्त्वा ततः सोऽपि, तत्रापवरकेऽविशत् ॥ भूयस्तमिस्रमि|श्रत्वा-त्तमिस्त्राभे दिवाऽपि हि ॥ २३॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेशः सरलाशयः ॥ २४ ॥ क्षरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच ताम् ॥ उवाच पुंश्चली भुक्तिं, कुर्वेऽहमशनायिता ८॥ २५ ॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोचेऽद्याष्टमी तस्मा-दनातो भोक्ष्यसे कथम् ? ॥२६॥ सोऽशंसत्नात एवाहं, सातायां त्वयि वल्लभे ॥ साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ॥ २७॥ वयं हि शैवास्तेषां च, न प्सानं सानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं, बलाद्भोक्तुं प्रचक्रमे ॥ २८ ॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूचकार तिलान्मुहुः ॥ २९ ॥ सांन्यासीकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥ ३० ॥ इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः॥ समयोऽयमिति ध्यायं-स्ततोऽनेशन्नटोऽपि सः॥३१॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियो॥ कावेता KECHOREGA ॥ ३७६॥ २४ Page #117 -------------------------------------------------------------------------- ________________ चरित्रम् ACCOSAROKAR वित्यपृच्छत्तां, खच्छः खच्छन्दचारिणीम् ॥ ३२ ॥ तत उत्पन्नधीःप्रोचे, कुलटा कुटिलाशया ॥ अनातो मा त्वमश्नीया, अष्टादशमइत्युक्तं प्राग्मया हि ते ॥ ३३ ॥ अस्मदावसथेऽजस्र-सेवया वासिती मया ॥ इमावुमाहरी नष्टा-वस्मादत्रानभोज-13||ध्ययनम् नात् ! ॥ ३४ ॥ तदाकये मया दुष्टु, कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा-वित्यूचे तां गृहाधिपः ॥ ३५ ॥ दादशाणभद्रगच्छत्यसौ विदेशे चे-द्रमे खैरमहं तदा ॥ ध्यायन्तीति ततोऽवोच-खैरिणी पतिवैरिणी ॥ ३६ ॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः॥ चेदयसि चण्डीशी, प्रत्यायातस्तदा हि तौ ॥ ३७॥ तत्प्रपद्य दशाणेषु, महत्तरसुतो ३२-४५ ययौ ॥छेकोऽपि वंच्यते धर्म-छद्मना किं पुनः परः ? ॥ ३८॥ क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् ॥ दश गद्याणकान्वर्ण, तचाल्पमिति नाऽतुषत् ॥ ३९ ॥ तथापि स प्रति गृहं, निवृत्तः खप्रियां स्मरन् ॥ मध्याह्ने क्वापि | कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र-शिक्षिताश्वेन पर्यटन् । दशार्णभद्रभूपाल-स्तत्रागच्छत्तृषातुरः ॥४१॥ आतिथ्या: महात्माय-मित्यन्तश्चिन्तयंस्ततः ॥ महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं हयं व्यधात् ॥क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ खवृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ॥ चिकीर्षति खदेवार्चा-मसद्वित्तमुपायं यः॥४५॥विदोपि सदपि द्रव्यं, व्ययन्ते व्यसनादिभिः॥ १ अविद्यमानम् ॥ ACANCECAUSASSAMASA 8 Page #118 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३७७॥ अष्टादशमध्ययनम् दशार्णभद्रचरित्रम् ४६-५९ मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥ ४६॥ तद्धार्मिकस्य पुंसोऽस्य, कुर्वे का प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य-मागादश्वपदानुगम् ॥४७॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सचक्रे भोजनादिना ॥ ४८ ॥ तदा चायुक्तपुरुषै-रिति व्यज्ञपि भूपतिः ॥ पुरोद्यानेऽद्य समव-सृतोऽस्ति चरमो जिनः ॥४९॥ तत्कण्र्णामृतमाको -दञ्चद्रोमाञ्चकञ्चकः ॥ नृपोऽनमजिनं मौलि-स्पृष्टभूस्त्यक्तविष्टरः ॥ ५० ॥ दत्वा दानं जीविकाह-मर्हदागमवादिनाम् ॥ भूभृन्मणी सहृदय-ग्रामणीरित्यचिन्तयत् ॥५१॥ तागविवेकविकलो-5प्यसौ वैदेशिको नरः ॥ पुपूजयिषति खीय-देवांश्चेत्सर्वसम्पदा ॥५२॥ तदा समग्रसामग्री-मतामस्मादृशां विशाम् ॥ विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ॥५३॥ध्यात्वेत्यादिशदुवीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥ ५४ ॥ विभाते वन्दितुं सार्व, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ॥ ५५॥ तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥ ५६ ॥ हृद्यं वन्दनमालाभिः, सहोलाभिरिव श्रियाम् ॥ धृतानङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः॥ ५७ ॥ उदिताब्दमिवाकाण्डे, धूपधूमैर्निरन्तरैः ॥ धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ॥ ५८ ॥ अभितः शोभितं श्रेयो-हेतुभिः | केतुकोटिभिः ॥ विमानवद्राजमानै-रश्चितं चारुमश्चकैः ॥ ५९॥ प्रारब्धखखकर्त्तव्यं, जल्लमल्लनटादिभिः ॥ खपुरं १ अनका अकरहिताः कलकरहिता इत्यर्थः ।। SHOCCASSASSAX ॥३७७॥ * Page #119 -------------------------------------------------------------------------- ________________ 55454545RSE खरिवाऽध्यक्ष, क्षमापोऽध्यक्षैरचीकरत ॥६०॥[पञ्चभिः कुलकम् 1 प्रातश्च विधिना खात्वा, चन्दनालिसभूघनः ॥लाअष्टादशमअदृष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥६१॥ आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः ॥ चतुर्भिश्चामरैर्वीज्य-मानो! ध्ययनम् डिण्डिरपाण्डुरैः ॥ ६२॥ केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा ॥ध्यायन्निति मुदाऽध्यास्त, महाराजो महा- दशार्णभद्र चरित्रम् गजम् ॥ ६३॥[ त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवत्रुस्तं, शक्रं सामा ६०-७३ निका इव ॥ ६४ ॥ पादाभ्यां प्रेरितो राज-कुअरेणाऽथ कुञ्जरः॥ शनैः प्रववृते गन्तुं, भूमिभङ्गभयादिव ! ॥६५॥ सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु-र्मणिमण्डनमण्डिताः॥६६॥ सहोदराः सप्ससप्तिसप्तीनां तत्र सप्तयः ॥ लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ॥ ६७ ॥ आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः॥ रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदराः॥ ६८॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः॥ शिश्रियुः सुषमा बीरकोटीरास्तत्र कोटिशः ॥ ६९ ॥ अध्यासितानि राज्ञीनां, पञ्चशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥ ७० ॥ प्रक्कणकिङ्किणीकाण-मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥७१॥ आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥ ७२ ॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः ॥ श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ॥७३ ॥ वारवध्वोऽप्सरःकल्पा, गायन्त्यो भगवद् १ सूर्याश्वानाम् ॥ २ अश्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ॥ ४ शिविका–पालखी-इति भाषा । Page #120 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३७८ ॥ १५ १८ २१ २४ णान् ॥ नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ॥ ७४ ॥ इत्थं महर्द्धिभिर्भव्य-जीवानां मोदयन्मनः ॥ सिञ्चन् सद्भावपीयूषैः, सुकृतक्षोर्णिजन्मनः ॥ ७५ ॥ कल्पद्रुम इवात्यर्थं ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-पदमुत्कृष्टसम्पदाम् ॥ ७६ ॥ परिच्छदेन पौरैश्च महत्तरसुतेन च ॥ समं समवसरण - समीपं प्राप पार्थिवः ॥ ७७ ॥ [ त्रिभिर्विशेषकम् ] उत्तीर्याथ गजाद्राज- ककुदानि विमुच्य सः ॥ जिनं प्रदक्षिणीकृत्य, सतंत्रो विधिनाऽनमत् ॥ ७८ ॥ जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा ॥ स्तोत्रैर्महाथैः स्तुत्वा च यथास्थानमुपाविशत् ॥ ७९ ॥ तदा चावधिना ज्ञात्वा राज्ञस्तादृशमाशयम् ॥ इति दध्यौ हरिभक्ति - रहो राज्ञोऽस्य भूयसी ! ॥ ८० ॥ परमत्राभिमानस्तु, कर्त्तुं नामुष्य युज्यते ॥ भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाऽर्हताम् ! ॥ ८१ ॥ ध्यात्वेति हर्नु तन्मानं, सम्पदुत्कर्ष| सम्भवम् ॥ प्रतिबोधयितुं तं च समादिष्टो विडौजसा ॥ ८२ ॥ चतुःषष्टिसहस्राणि द्विपानैरावणामरः ॥ सितत्वोचत्वविजित - कैलासान् व्यकरोन्मुदा ॥ ८३ ॥ [ युग्मम् ] प्रत्येकं द्वादशयुतां तेषु पञ्चशतीं मुखान् ॥ मुखं मुखं प्रति रदा-नष्टावष्टौ च निर्ममे ॥ ८४ ॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः ॥ तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् | व्यधात् ॥ ८५ ॥ दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् ॥ प्रत्यजकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥ ८६ ॥ पश्यनृत्यानि तान्युच्चे - महिषीभिर्युतोऽष्टभिः ॥ अध्यास्त तांश्च प्रासादा- न्सर्वानपि सुपर्वराट् ॥ ८७ ॥ “ एवंच - " १ जनान् ॥ अष्टादशमध्ययनम् (१८) दशाणेभद्रचरित्रम् ७४-८७ ॥ ३७८ ॥ Page #121 -------------------------------------------------------------------------- ________________ चरित्रम् पास्करः । ॥ ९न्दरम् ॥ ९१ ॥ जिन सा ॥ ९० ॥ तैर्ग पउआल SCORMANCHOROSECONNASWARA मुह पणसय बारुत्तर [५१२] दन्ता चउरो सहस्स छण्णउआ [४०९६ ] बत्तीस सहस सगसय अडसट्टी [३२७६८]] अष्टादशमहोति पुक्खरिणी ॥ ८८॥ पउमा दुलक्ख बासटि सहस चोआल सयमिआ [२६२१४४ ] जाण ॥ पासा इंदा ध्ययनम् ततुल्ल अग्गमहिसी तयटगुणा [ २०९७१५२] ॥ ८९॥ दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला दशाणभद्र||२६२१४४०००००] ॥ नहा पुण दलतुला एगेग गयस्स इइ संखा ॥ ९॥ तैर्गजैश्छादयन् व्योम, शरदभ्रेरिवा ८८-१०० मलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसार्वपुरन्दरम् ॥९१ ॥ जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः ॥ ववन्दे च खकीयाङ्ग-रुचिन्यश्चितभास्करः ! ॥९२ ॥ क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, || सम्पदो मुधैव हि ! ॥ ९३ ॥ इयं का नाम मे सम्प-दस्याऽऽसां सम्पदा पुरः ॥ खद्योतपोतोद्योतो हि, कियान् द प्रद्योतनद्युताम् ? ॥ ९४ ॥ तन्नूनं तुच्छयाऽपि स्या-न्नीचानां सम्पदा मदः ॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दुराः ! ॥९५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः ॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ? ९६॥ हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् ॥ इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति ! ॥ ९७ ॥ सध्यात्वेति प्राञ्जलिर्भूमी-जानिर्जिनमदोऽवदत् ॥ भवोद्विग्नं विभो ! दीक्षा-दानेनानुगृहाण माम् ॥ ९८ ॥ इत्युक्त्वा: ना कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ॥ खयं प्रात्राजयद्वीर-विभुर्विश्चैकवत्सलः ॥ ९९ ॥ तमनु प्रानजत्सद्यो, महत्तर सुतोऽपि सः ॥ सङ्गः सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ! ॥१०॥ ततः प्रणम्य राजर्पि-मित्युवाच दिव - Page #122 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३७९ ॥ १५ १८ २१ २४ स्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥ १०१ ॥ प्राज्यमुत्सृज्य साम्राज्य - मुररीकुर्वता व्रतम् ॥ सत्यसन्ध ! खसन्धाऽपि, नूनं सत्यापिता त्वया ! ॥ १०२ ॥ जिनाच हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपूजाकृतो भाव- पूजाकृच्चाधिको मतः ॥ १०३ ॥ तत्त्वया जित एवाहं, भावस्तवविधायिना ॥ अन्या हि भूयसी शक्तिरस्ति मे न पुनर्प्रते ॥ १०४ ॥ स्तुत्वेति तं राजमुनिं विडौजा, जिनं प्रणम्य त्रिदिवं जगाम ॥ राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥ १०५ ॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥ ४४ ॥ मूलम् — नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जवडिओ ४५ व्याख्या - प्राग्वत् ॥ ४५ ॥ | मूलम् - करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥ ४६॥ व्याख्या - स्पष्टम् ॥ ४६ ॥ मूलम् - एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रजे ठवेऊणं, सामपणे पज्जुवट्टिया ॥ ४७ ॥ व्याख्या - एते नरेन्द्रवृषभा निष्क्रान्ताः प्रत्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥ ४७ ॥ अष्टादशम ध्ययनम् (१८) दशार्णभद्र. चरित्रम् १०१-१०५ गा ४५-४७ ॥ ३७९ ॥ Page #123 -------------------------------------------------------------------------- ________________ १२ मूलम् - - सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पवइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ व्याख्या - सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्वरेत् अचारीत् मुनिचर्ययेति शेषः, 'उद्दायणोत्ति' उदायननामा प्रत्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम्अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥ १ ॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृन्नृपः ॥ राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ॥ २ ॥ वीतभयादिपुराणां त्रिषष्ट्यग्रं शतत्रयम् ॥ सिन्धुसौवीर मुख्यांश्च देशान्षोडश पालयन् ॥ ३ ॥ सेवितो दशभिर्वीरें - महासेनादिभिर्नृपैः ॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ॥ ४ ॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ विभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥ ५ ॥ तत्कुक्षिजो यौवराज्यं प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी - केशी च भगिनीसुतः ॥ ६॥ इतश्च पुर्या चम्पायां, स्वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू - ललनालोलमानसः ! ॥ ७ ॥ ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् ॥ निष्कपञ्चशतीं दत्त्वा तां तां परिणिनाय सः ॥ ८ ॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नातृपत् ॥ स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ॥ ९ ॥ एता मिलन्तु माऽन्येन, केनापीति विचिअन्त्य सः ॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥ १० ॥ इतश्च पञ्चशैलाख्य- द्वीपे वारिधिमध्यगे ॥ बभूव अष्टादशमध्ययनम्गा ४८ उदायनरा जर्षिकथा १-१० Page #124 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३८० ॥ १५ १८ २१ २४ व्यन्तरो विद्यु- न्मालिनामा महर्द्धिकः ॥ ११ ॥ स च हासाग्रहासाभ्या, खदेवीभ्या युतोऽन्यदा ॥ त्रजन् शक्राज्ञया नन्दीश्वरे प्राच्योष्ट वर्त्मनि ॥ १२ ॥ ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ॥ १३ ॥ इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥ १४ ॥ ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं स्वरूपं विश्वकार्मणम् ॥ १५ ॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् ? ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥ १६ ॥ आवां हासाप्रहासा, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च - शैलाख्यं द्वीपमापतेः ॥ १७ ॥ उक्त्वेति विद्युल्लेखाव- द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा- मास शून्यमनाश्चिरम् ॥ १८ ॥ दध्यौ च योषितामासां, पञ्चशत्याऽपि किं मम ॥ विधं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥ १९ ॥ तद्रूपं वीक्ष्य रत्नाभ - मासु काचमणीष्विव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥ २० ॥ ध्यात्वेति गत्वा भूपाल - कुले दत्वा धनं घनम् ॥ डिण्डिमं वादयन्नुच्चैः, पूर्यामेवमघोषयत् ॥ २१ ॥ कुमारनन्दिनं पञ्च - शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ॥ २२ ॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनिःस्पृहः ॥ विधाप्य पोतं पाथेय - पाथोमुख्यैरपूरयत् ॥ २३ ॥ निजानामङ्गजानां च वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥ २४ ॥ दिनैः कियद्भिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि किं किञ्चिदित्यूचे नन्दिनं जरी ॥ २५ ॥ श्यामं किमपि अष्टादशम ध्ययनम् (१८) उदायनरा जर्षिकथा ११-२५ ॥ ३८० ॥ Page #125 -------------------------------------------------------------------------- ________________ अष्टादशम. ध्ययनम् उदायनरा| जर्षिकथा २६-३९ पश्यामी-त्युक्ते तेन जगौ जरन् ॥ वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः॥ २६॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः ॥ ततस्तूर्णं त्वमुत्प्लुत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ॥२७ ॥ वसन्ति वसतावस्मिन् , गिरौ भारण्डपक्षिणः ॥ ते च प्रातः पञ्चशैलं, ब्रजन्ति चुंणिहेतवे ॥ २८ ॥ अंहृयः स्युस्खयस्तेषां, ततस्त्वं मध्यमे क्रमे ॥ पटेन खं निवनीयाः, तस्य सुप्तस्य कस्यचित् ॥ २९ ॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवैया, ग्रहीतुं न हि तं बटम् ॥ ३०॥ वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया साई, विनाशमुपयास्यति! ६॥३१॥ अथ त्वमपि चेद्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त, गते पोते मरिष्यसि ! ॥ ३२ ॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक् , पञ्चशैलमगात्ततः ॥ ३३॥ तं चायातं भोक्तुमुत्कं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं, न नौ भोगाय कल्पसे ! ॥ ३४ ॥ कर्णोऽपि लभते भूषाः, सोढच्छेदन|वेदनः ॥ सोढदाहादिकष्टं च, वर्णमप्यनुते मणीन् ! ॥ ३५॥ तद्गत्वा खगृहं दत्वा, दीनादीनां निजं धनम् ॥कृत्वा वहिप्रवेशादि-कष्टं त्वमपि सत्वरम् ॥ ३६॥ द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव॥भूरिलाभाय दक्षैर्हि, किञ्चि कष्टमपीप्यते ! ॥ ३७॥ [युग्मम् ] अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते ॥ चम्पापुर्या निन्यतुस्तं, कलादं विकलं स्मरात् ! ॥ ३८ ॥ कथमागाः किञ्च चित्रं ?, तत्रेत्युक्तोऽथ नागरैः॥ हा ! क्व हासाग्रहासे ते, इत्येव स्माह १ रात्रौ ॥२ चरितुम् ॥ ३ वृद्धः ॥ Page #126 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ४०-५३ उत्तराध्ययन सोऽसकृत् ॥ ३९ ॥ इङ्गिनीमृत्युना मर्नु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥३८१॥ ॥४०॥ भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ॥४१॥ किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् ॥ मा हार्षीधुसदां रत्न-मिव काचकृते कृतिन् ! ॥ ४२ ॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट-दायिनं सुरशाखिवत्॥४३॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽ| वमत्य सः ॥ आपादादाशिरोदेह-माच्छाद्य छागगोमयैः ॥४४॥ चिरं दारुवदनिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥४५॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ॥ ४६॥ प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शावधिना तं च, वयस्यं पूर्वजन्मनः ॥४७॥ [युग्मम् ] उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्य-न्मालिनः पटहोऽपतत् ॥४८॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? ॥ इति हासाप्रहासाभ्याँ, प्रोचे स व्यन्तरस्तदा ॥४९॥ ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ॥५०॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ॥५१॥ लावतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ॥५२॥ ततः प्राग्भवरूपं खं, प्रदश्येत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥ ५३॥मृतं कुमृत्युना प्रेक्ष्य, तदा ॥३८॥ Page #127 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् उदायनराजर्षिकथा ५४-६७ **HARKHERISHABHARA त्वां भोगकाम्यया ॥ विरक्तः प्रात्रजमहं, ततः प्रापमिमां रमाम् ॥५४॥ निषिद्धोऽपि मया बाल-मृत्युना त्वं मृतोऽसि यत् ॥ प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ॥ ५५॥ अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः ॥ मद्वत्तदा त्वमप्येवं, वर्लक्ष्मीमवरिष्यथाः ॥५६॥ प्रबुद्धः स ततोऽवादी-त्किं गतस्यानुशोचनैः ? ॥ अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे॥ ५७ ॥ ऊचे श्राद्धसुरो वीर-जिनस्य प्रतिमां कुरु ॥ सुलभं बोधिरत्नं स्या-द्यथा तव भवान्तरे ॥ ५८ ॥ दौःस्थ्यदुर्गतिदुःखादि, नाऽहंदर्चाकृतां भवेत् ॥ धर्मश्च जायते खर्गा-पवर्गसुखदायकः! ॥ ५९॥ ततः क्षत्रियकुण्डाख्य-ग्रामे गत्वा स निर्जरः ॥ सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ॥६० ॥ गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् ॥ श्रीवर्द्धमानतीर्थेशं, ददर्श प्रणनाम च ! ॥६१॥ [ युग्मम् ] द्राग् महाहिमव-| त्यद्रौ, ततो गत्वा स दैवतः ॥ गोशीपचन्दनं विश्वा-नन्दनामोदमाददे ॥६२ ॥ प्रतिरूपं प्रभोस्तत्र, यथादृष्टं विधाय |सः॥ सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ॥ ६३॥ षण्मासी यावदुत्पाता-दब्धौ भ्राम्यदितस्ततः ॥ सोऽथ | बोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकत्रजम् ॥ ६४ ॥ ततो हृत्वा तदुत्पातं, प्रत्यक्षीभूय स खयम् ॥ सांयात्रिकेभ्यो दत्वा | त-दारुसम्पुटमित्यवक् ॥६५॥ इह देवाधिदेवस्य, मूर्तिय॑स्तास्ति चान्दनी ॥ तदादाय तदाबानं, भेदनीयमिदं मुदा ॥६६॥ युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः ॥ कार्य पाण्मासिकोत्पात-हर्नुः कार्यमियन्मम ॥ ६७॥ Page #128 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३८२॥ अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ६८-८१ तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे ॥ पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥ ६८॥ पुरं वीतभयं प्राप्ता- स्तेऽथ तत्काष्ठसम्पुटम् ॥राज्ञस्तापसभक्तस्यो-दायनस्योपनिन्यिरे ॥ ६९॥ तां च गीर्वाणवाणी ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरंजस्कादयोऽमिलन् ॥ ७० ॥ तेष्वेकेऽवादिपुर्वेद-वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥ ७१ ॥ इत्युक्त्वाऽऽख्याय तस्याख्यां, तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ॥ ७२ ॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे ॥ हन्ति दैत्यांश्च विश्वारीन् , स हि विष्णुः सुरोत्तमः ७३ ॥ इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवलिन्या इयाऽनलः |॥७॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः॥७५॥ अभिधामभिधायेति, तस्य तैः पशुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ॥ ७६ ॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः॥ तदाकाययौ तत्र, महादेवी प्रभावती ॥७७ ॥ विधाय विधिवत्पूजां, तस्य काष्ठपुटस्य सा ॥ उजगार सुधोद्गारो-पमा रम्यामिमां गिरम् ॥७८॥गतरागद्वेषमोहः,प्रातिहार्ययुतोऽष्टभिः॥देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ॥ ७९ ॥ इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना ॥ तदारु व्यकसद्भानु-भानुना नलिनं यथा!॥८॥ अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ॥ ८१ ॥ तां प्रेक्ष्य वचना १ समुद्रस्य ।। २ योगी ॥ ३ शैवलिन्या ओधे नद्याः प्रवाहे ॥ ४ व्याकुलेषु ॥ MAHARMAKALACRACARRIAGAR ॥ ३८२ ॥ Page #129 -------------------------------------------------------------------------- ________________ तीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्तवैः ॥ ८२ ॥ जज्ञे प्रभावना जैन - शाशनस्यततो भृशम् | आनुकूल्यं दधौ किञ्चि नृपोऽपि जिनशासने ॥ ८३ ॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ | तत्र न्यवीविशत्सार्व - प्रतिमां तां महामहैः ॥ ८४ ॥ त्रिसन्ध्यं पूजयामास विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां नृपो वीणामवादयत् ॥ ८५ ॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥ ८६ ॥ किं मया दुष्टु नृत्तं १ य-द्वीणावादनमत्यजः ॥ सकोपमिति राज्ञ्याऽथ, पृष्टो मौनं दधौ नृपः ॥ ८७ ॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्वा, महादेवीत्युवाच सा ॥ ८८ ॥ सेवितश्राद्धधर्मायाश्चिरं मे न हि मृत्युभीः ! ॥ तन्निमित्तादितोऽल्पायुः - सूचकात्किमु खिद्यसे ? ॥ ८९ ॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि काचिच्चेटी ससम्भ्रमा ॥ ९० ॥ जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना ॥ ददासि दासि ! वासांसि किं रक्तानीति वादिनी ॥ ९१ ॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥ ९२ ॥ [ युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिकू किं कृतं मया ॥ खंडितं हि व्रतं घाता - दस्या दास्या निरागसः ! ॥ ९३ ॥ विधायानशनं तस्मा - | देनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥ ९४ ॥ विमृश्येति खमाकूतं, राज्ञी राज्ञे व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं नेदं त्वद्वशजीवितः ॥ ९५ ॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥ १२ अष्टादशमध्ययनम् उदायनराजर्षिकथा ८२-९५ Page #130 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३८३ ॥ १५ १८ २१ २४ जानासि त्वं तदपि किं खामिन् ! खार्थं निहंसि मे ? ॥ ९६ ॥ राजा जगाद देवत्वं प्राप्ता त्वं धर्ममार्हतम् ॥ | चेद्बोधयसि सम्यग्मा - मनुमन्ये तदा यदः ! ॥ ९७ ॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ ॥ आराद्धश्राद्धधर्माणां फलं प्रासङ्गिकं यदः ! ॥ ९८ ॥ कुजा दासी देवदत्ता, तां जिनाच ततोऽभजत् ॥ खप्नादिना नृदेवं तं देवीदेवोऽप्यबूबुधत् ॥ ९९ ॥ जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः ॥ दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥ १०० ॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्येद्युरसृत - फलानि सफलोद्यमः ॥ १०१ ॥ सन्ती - दृशानि भगवन् ! फलानि क्केति भूपतिः १ ॥ जातानन्दस्तदाखादा-त्तं पप्रच्छ तपोधनम् ॥ १०२ ॥ सोऽवादीन्नगरान्नाति - दूरस्थेऽस्माकमाश्रमे || दुर्लभानि विशां सन्ति, फलानीमानि भूविभो ! ॥ १०३ ॥ ततोऽमूनि मनो| हत्या - SSखादयामीति चिन्तयन् ॥ विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥ १०४ ॥ तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा कुधा ॥ १०५ ॥ ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्य-स्तेभ्यो नश्यन् भयाकुलः ॥ १०६ ॥ स नृपः शरणीचक्रे, वीक्ष्य कापि वने | मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः, पूज्या ! मामीत्युदीरयन् ॥ १०७ ॥ [ युग्मम् ] मा भैषीरथ भूप ! त्व- मित्यूचु मुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त हीणा इव ततो द्रुतम् ॥ १०८ ॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ अष्टादशम ध्ययनम् (१८) उदायनरा जर्षिकथा ९६-१०८ ॥ ३८३ ॥ Page #131 -------------------------------------------------------------------------- ________________ ६ ९ १२ वाक्यैः पैपपीयूषै- जैनं धर्ममुपादिशन् ॥ १०९ ॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ॥ प्रगेऽब्दगर्जिवन्मोघो, नोपायः खलु नाकिनाम् ! ॥ ११० ॥ प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ खर्जगाम ततो भूमा - नाऽऽ - स्थानस्थं समैक्षत ॥ १११ ॥ एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः ॥ अर्चाभिर्विविधाभिस्ता-मर्चामार्च यदन्वहम् ॥ ११२ ॥ इतश्च व्रतमादित्सु - र्गान्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, सांर्वकल्याणकावनीः ॥ ११३ ॥ वैताढ्ये शाश्वतीरर्चाः, सोऽथ श्राद्धो विवन्दिपुः ॥ आरराधोपवासस्थः, सम्यक्शाशनदेवताम् ॥ ११४ ॥ तुष्टा देवी ततस्तस्मै, तानि विम्वान्यदर्शयत् ॥ ददौ च सकलाभीष्ट - विधायि गुटिकाशतम् ॥ ११५ ॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा ॥ तामच चान्दनीं नन्तु - मागाद्वीतभयं पुरम् ॥ ११६ ॥ तत्र तं श्रावकं जात - मान्यं दैवनियोगतः ॥ खतातमिव सद्भक्त्या, कुजा प्रतिचचार सा ॥ ११७ ॥ ततः क्रमागतः खास्थ्यं स कृतज्ञशिरोमणिः ॥ तस्यै ता गुलिकाः सर्वा दत्वा दीक्षामुपाददे ॥ ११८ ॥ भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः ॥ ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ॥ ११९ ॥ आयॅसीव कुशी सिद्ध-रसवेधेन सा द्रुतम् ॥ बभूव तत्प्रभावेण चारुचामीकरच्छविः ॥ १२० ॥ सुवर्णगुलिकेत्याह्वां प्राप्ता सा व्यमृशत्ततः ॥ भोक्त्तारमन्तरा फेल्गु, रूपं मे वनपुष्पवत् ॥ १२१ ॥ न चाहं कामये जातु, तातकल्पममुं नृपम् ॥ तत्प्रद्योतोऽस्तु मे भर्त्ता, नृपः स हि महर्द्धिकः ॥ १२२ ॥ १ कर्णामृतैः || २ जिनकल्याणकभूमीः ॥ ३ दासी ॥ ४ लोहमयी इव ॥ ५ निकृष्टं असारमित्यर्थः ॥ अष्टादशमध्ययनम् उदायनरा जर्षिकथा १०९-१२२ Page #132 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३८४ ॥ १५ १८ २१ २४ एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ॥ १२३ ॥ तामानेतुं ततो दूतं, प्रैषीत्प्रद्योत भूधवः ॥ सुवर्णगुलिका तं च, व्याजहारेति मानिनी ॥ १२४ ॥ मामाहातुमिहायातु, स राट् पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति कामिनं न हि कामिनी ! ॥ १२५ ॥ इति तद्वचनं दूतो गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुयानलगिरिं तत्र रात्रावुपागमत् ॥ १२६ ॥ तं च प्रेक्ष्यानुरक्ता सा प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ॥ १२७ ॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः । तामानयामि त्वचेतो मानयामि मनखिनि ! ॥ १२८ ॥ इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर - प्रतिमां च व्यधापयत् ॥ १२९ ॥ [ युग्मम् ] ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ॥ १३० ॥ दन्तिनं तं बहिर्मुक्त्वा, तामर्चामुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा - ऽविशत्का कामिनां हि भीः ? ॥ १३१ ॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासीं देवदत्ताह्नां हृत्वा स खपुरीमगात् ॥ १३२ ॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥ १३३ ॥ गन्धः स च यतोऽभ्यागा-तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धगुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥ १३४ ॥ अजानिव | गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तखान्ततां दधुः ॥ १३५ ॥ विमदास्ते द्विपाः | सर्वे ऽवन्तिमार्गदिशं विभो ! ॥ मुहुर्विलोकयन्तीति तेऽथ राज्ञे व्यजिज्ञपन् ॥ १३६ ॥ भूसुत्रामा ततस्तत्र, न्ययुं अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा |१२३-१३६ ॥ ३८४ Page #133 -------------------------------------------------------------------------- ________________ १२ • ६५ कायुक्तपूरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे ॥ १३७ ॥ इहाऽऽरूढोऽनलगिरिं, प्रद्योतो नूनमा - ययौ ॥ श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ॥ १३८ ॥ जाङ्गुलीश्रवणान्नागा, इव नागा समेऽप्यमी ॥ तद्गन्धान्मदमत्याक्षु-मैक्षु क्षोणीदिवस्पते ! ॥ १३९ ॥ “ ततश्च" - स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती - त्यृचिवान्कोऽपि कचुकी ॥ १४० ॥ भूपस्ततोऽवदन्नून - मुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥ १४१ ॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? ॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ॥ १४२ ॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्थाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥ १४३ ॥ पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः ॥ वीक्ष्याऽच म्लानपुष्पां तां विषण्णो ध्यातवानिति ! ॥ १४४ ॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥ १४५ ॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमागतोऽवन्ती- मवन्तीपतिमित्यवक् ॥ १४६ ॥ स्ववीर्यवह्निविध्वस्त- वैरिवर्गतृणत्रजः ॥ श्रीउदायनभूपस्त्वां मन्मुखेन वदत्यदः ॥ १४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेर्युक्त मेवादश्चेष्टितं तव ! ॥ १४८ ॥ तत्र दास्या - नया कार्य, कार्याकार्यविदो न मे ॥ स्वमूर्त्तेः कुशलं कांक्ष-न्मूर्त्ति तु प्रेषयेद्द्रुतम् ॥ १४९ ॥ तदच देहि तां नो चे- दिद्दाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि - कल्पानल्पबलान्वितम् ॥ १५० ॥ तन्निशम्यावदचण्ड अष्टादशमध्ययनम् उदायनरा जर्षिकथा १३७-१५० Page #134 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३८५॥ SACRECRACTERRORSCIER प्रद्योतश्चण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदरोऽपीत्थमात्थ यत् ! ॥ १५१॥ अर्चाचेट्यौ रत्नभूते, हरतः|| अष्टादशमका त्रपा मम? ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ॥ १५२॥ न दास्ये प्रतिमा चेमां, न हि दातु- ध्ययनम् मिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीदृथायासी, जेता मां नाग- (१८) तोऽपि सः॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो ! ॥ १५४ ॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेद- उदायनरा. | यत् ॥ तन्निशम्य नृपोप्युच्चैर्यात्रानकमवीवदत् ॥ १५५॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रत जर्षिकथा १५१-१६४ |स्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यैर्भुवं तदूत, रजोभिश्च दिशोऽखिलाः॥छादयन्मरुदेशो:-मम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम्॥आसन्नमृत्युवदभू-नष्टवाग मीलितेक्षणम् ॥१५८॥ ततःप्रभावतीदेव-मुदायननृपोऽस्मरत्॥आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥१५९॥ पुष्कलैः पुष्करावर्त| पुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः॥१६०॥ शीतलं सलिलं तेषु, पीत्वा खस्थमभूदलम् ॥ विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना॥१६१॥ सुरोऽथ भूपमापृछय, जगाम निजधाम सः॥क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥ १६२ ॥ दूतेनाचीकथञ्चैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः! ॥१६॥ रथी सादी निषादीवा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥ १ निर्लज्जः ॥ २ मरणतां गमिष्यतीत्यर्थः ॥ ३ वृथापयासी ॥ ४ गजः ॥ ५ यात्रापटहम् ॥ ३८५॥ Page #135 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम्उदायनरा जर्षिकथा &१६५-१७८ ******HASRANA रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ॥ १६५॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सजितेनानलगिरि-द्विपेनागादवन्तिराट् ॥ १६६ ॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते ! ॥१६७ ॥ इत्युदीर्य नृपो धीमा-मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥ १६८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥ १६९॥ विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपात्प्रपात्य बढ्वा च, जग्राहोदायनो बली ॥ १७०॥ अकं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामचर्चा ता-मानेतुमगमन्मुदा ॥ १७१ ॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्यागीरिति चाभवत् ॥ १७२ ॥ पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् ॥तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥ १७३॥ न्यवर्त्तताशु तच्छुत्वा, खदेशं प्रति भूपतिः॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥ १७४ ॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधान्नृपः ॥ धूलिवप्रान्विधाप्यास्थु-स्तद्रक्षायै नृपा दश ॥ १७५ ॥ तत्र च न्यवसनैके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिविरं लोकै-रूचे दशपुरं पुरम् ॥ १७६ ॥ प्रद्योतं चात्मवद्भपो-ऽचिन्तयद्भोजनादिना ॥ प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ॥ १७७ ॥ किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया ॥ तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ॥ १७८ ॥ नूनं विषादिदानान्मा- मद्यासौ मारयिष्यति ॥ नोचेद ACTROCEROSCRESCORE Page #136 -------------------------------------------------------------------------- ________________ उत्तराध्ययन अष्टादशम ॥३८६॥ ध्ययनम् (१८) उदायनरा जर्षिकथा १७९-१९३ कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ॥१७९ ॥ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? ॥ सरसा रस-|| वत्याऽऽगा-नित्यं हि समये स्वयम् ॥ १८०॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोषितोऽस्ति नः | खामी, पृच्छामि तदिदं तव ॥ १८१ ॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ॥ १८२॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥राजाऽप्युवाच श्राद्धोऽसी, यादृशो वेनि तादृशम् ॥ १८३ ॥ मायाश्राद्धेऽपि किन्त्वस्मिन् , बद्धे पर्युषणा मम ॥न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥ १८४ ॥ क्षमास्थानोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च भालात, तस्याऽऽच्छादयितुं ददौ॥ १८५॥ तदादिपट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् ॥ मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिलाः ॥ १८६ ॥ तस्मै देशं |च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥ १८७॥ वणिजस्ते तु तत्रैव, स्कन्धा|वारास्पदेऽवसन् ॥ पुरं दशपुराहत-त्तैरेव च ततोऽभवत् ॥१८८॥अन्यदोदायननृपः,पौषधौकसि पौषधी॥धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ॥ १८९॥ धन्यास्ते नगरपामा-करद्रोणमुखादयः॥पवित्रयति यान् श्रीमान् , वर्द्धमानो जगद्गुरुः !॥ १९ ॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥ १९१॥ तचेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती ! ॥ १९२ ॥ तच तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोद्याने, समवासरदन्यदा ॥ १९३ ॥ श्रुत्वाऽथ नाथ ॥३८६॥ Page #137 -------------------------------------------------------------------------- ________________ अष्टादशम. ध्ययनम् उदायनराजर्षिकथा १९४-२०८ XUSUSIRIRSASHARANGAN मायात-मुदायननृपो मुदा ॥ गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ॥ १९४ ॥ राज्यमङ्गजसात्कृत्वा, व्रतार्थ युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥१९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ १९६ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूञ्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ १९७ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ॥ १९८ ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः॥ जिनोपान्ते प्रवत्राज, केशिराजकृतोत्सवः ॥ १९९ ॥ तपोभिरुपवासाद्य-र्मासान्तरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्पिर्विजहार सः॥२०॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ २०२॥ पुरे वीतभयेऽन्येद्यु रुदायनमुनिर्ययौ ॥ केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः॥२०३॥ परिपहैर्जितो नूनं, मातुलस्तव भूपते ! ॥राज्य६ लिप्सुरिहायासी-ततो मा तस्य विश्वसीः !॥ २०४ ॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ?॥ धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा ? ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥२०६ ॥प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ? ॥ २०७ ॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् ॥ व्युद्भाहितस्तैस्तदपि, प्रतिपेदे स SACANCARNAMASCALAMALS Page #138 -------------------------------------------------------------------------- ________________ उत्तराध्ययन , मन्दधीः !॥२०८॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी अष्टादशम ॥३८७॥1 ॥२०९॥ विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः॥ इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् !॥ २१०॥ ध्ययनम् विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २११॥ तृतीयवार (१८) मप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा! ॥ २१२ ॥ अन्यदा च प्रमत्तायां, देव्यां उदायनरा | जर्षिकथा सविषमेव सः॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ॥ २१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषा- ४२०९-२२१ शिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥२१४ ॥ त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥२१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुनेरन्त-मन्तः कोपं दधौ भृशम् ! ॥२१६ ॥ साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः !॥ २१७ ॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग, निन्ये हृत्वा ततः पुरात् ॥ २१८॥ तस्य नाम्ना कुम्भकार-कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेने गोचरः ? ॥ २१९॥ ॥३८७॥ है इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥ २२० ॥ प्रभाव तीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति मापो, राज्यं यत्केशिने ददौ ॥ २२१॥ न हि चक्रे विवेकाऽहं, Page #139 -------------------------------------------------------------------------- ________________ BIRHASHRS पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ॥ २२२॥ हित्वाऽङ्गजं निजं राज्ये, अष्टादशममाजामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी-हुनिमित्तमभून्न किम् ? ॥ २२३ ॥ प्रभुः पिता मे यदि वा, ध्ययनम् यथाकामं प्रवर्त्तताम् ॥ न तूदायनसूनोर्मे, युज्यते केशिसेवनम् ! ॥ २२४ ॥ इति दुःखाभिभूतोऽसौ, निर्गत्य खपु उदायनराराहतम् ॥ चम्पायां कूणिक मातृ-प्वसुः पुत्रमुपागमत् ॥ २२५॥ तत्रापि विपुलां लक्ष्मी. प्रापोदायननन्दनः ICI जापकथा २२२-२२९ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥ २२६ ॥ श्राद्धधर्म च सुचिरं, यथावत्पर्यपालयत् ॥ न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहौ न सः ! ॥ २२७ ॥ प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या-ऽन-10 शनं पाक्षिकं व्यधात् ॥ २२८ ॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः ॥ ततश्युतस्त्वेष महा-18 विदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ॥ २२९ ॥ इति श्रीउदायनराजर्षिकथा ॥४८॥ मूलम्-तहेव कासीराया, सेओसच्चपरक्कमे । कामभोगे परिच्चज, पहणे कम्ममहावणं ॥४९॥ गा४९-५० व्याख्या-तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान् , कमैव महावनमिवातिगहनतया | कर्ममहावनम् ॥ ४९ ॥ मूलम्-तहेव विजयो राया, आणढाकित्ति पवए । रजं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५०॥ S ION Page #140 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३८८॥ अष्टादशमध्ययनम् (१८) गा ५१ व्याख्या-तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वा- त्सिलोपः 'पवएत्ति' प्राब्राजीत् , राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्ध, प्राच्य तु'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाह्वः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमवाच्यौ, निर्णयाभावाचात्र नानयोः कथा लिखितेति ५० मूलम्-तहेवुग्गं तवं किच्चा, अवक्खित्तेण चेअसा। महब्बलो रायरिसी, आदाय सिरसा सिरी॥५१॥ PI व्याख्या-तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिरः प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्। अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलवलो, वसुधाखण्डलोऽभवत् ॥ १॥ दीपप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं स्वग्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः॥ प्रोचे भावी तव सुतो-ऽस्मत्कुलाम्भोधिचन्द्रमाः ॥३॥ तन्निशम्य मुदं प्राप्ता, दधौ गर्भ प्रभावती ॥ काले च सुपुवे पुत्रं, पवित्रं पुण्यलक्षणः॥४॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महावल इति क्षमापः, प्रमोदाद्वैतमाश्रितः ॥५॥ लाल्यमानोऽथ धात्रीभि-बर्द्धमानः क्रमेण सः ॥ कलाकलापमापन्नः, पुण्यं तारुण्यमासदत् ॥ ६॥ अष्टो राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहताः॥ एकेनाहा पितृभ्यां स, पर्यणायि महामहः ॥७॥ महाबलराजर्षिकथा ॥ ३८८।। Page #141 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् महाबलराजर्षिकथा ८-२२ HOROSCORRECCHA वधूवराणां तेषां च, यौतकं तद्ददौ नृपः॥वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥ ८॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं, सोऽभुक्त सततं ततः॥९॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाहतः ॥ आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥१०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः॥ गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥ ११॥ ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥ १२॥ धर्मोऽसौ रोचते मह्यं, जीवातुरिव रोगिणे ॥ तत्पृष्ट्वा पितरौ याव-दायामि व्रतहेतवे ॥ १३ ॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेत-प्रतिवन्धं तु मा कृथाः ! ॥ १४ ॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत ॥ धर्मघोपगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ ? ॥ १६ ॥ मूर्च्छिता न्यपतत्पृथ्व्यां, तच श्रुत्वा प्रभावती ॥ कथंचिल्लुब्धसंज्ञा तु, रुदतीति जगाद तम् ॥ १७ ॥ विश्लेषं नेश्महे सोढे, पुत्र ! प्राणप्रियस्य ते ॥ तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ॥ १८॥ कुमारः माह संयोगाः, सर्वेऽमी खप्नसन्निभाः ॥ नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ॥ १९ ॥ तन्न जानामि कः पूर्व, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ॥ २०॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि, गृह्णीया वार्द्धके व्रतम् ॥ २१॥ कुमारः माह रोगाढये-ऽशुचिपूर्णे मलाविले ॥ कारागार इवाऽसारे, Page #142 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३८९॥ अष्टादशमध्ययनम् महाबलराजर्षिकथा २३-३५ *** कायेऽस्मिन् किं सुखं नृणाम् ? ॥२२॥ किञ्च सत्यसामर्थ्य, व्रतं युक्तं न वार्द्धके ॥वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ॥ २३॥ प्रभावत्यभ्यधादाभिः, समग्रगुणधामभिः॥ भोगान्सहाष्टभिः स्त्रीभि-(श्व किं साम्प्रतं व्रतम्? ॥ २४ ॥ महाबलोऽब्रवीक्लेश-साध्यैर्वालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ॥ २५॥ किञ्च मोक्षप्रदं मर्त्य-जन्मभोगकृते कृती ॥ वराटिकाकृते रत्न-मिव को हारयत्यहो ! ॥ २६ ॥ अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् ॥ खैरं विलस पुण्यद्रोः, फलं ह्येतदुपस्थितम् ! ॥ २७ ॥ अभ्यधाद्भपभूर्मात-गोत्रिचोराग्निराजसात् ॥ क्षणाद्भवति यद्वित्तं, प्रलोभयसि तेन किम् ? ॥ २८॥ किञ्च प्रेत्य सहाऽऽयाति, योधर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं त-त्समतामनुवीत किम् ? ॥ २९ ॥ राज्ञी जगौ वह्निशिखा-पानवदुष्करं व्रतम् ॥ कुमार! सुकुमारस्त्वं, कथङ्कारं करिष्यसि ? ॥ ३०॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? ॥ नराणां कातराणां हि, व्रतं भवति दुष्करम् ! ॥३१॥ पालयन्ति प्रतिज्ञा खां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां, न हि तहुष्करं परम् ! ॥ ३२॥ विहाय मोहं तत्पूज्या, प्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः १ ॥३३॥ तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येता, कथंचित्पितरौ ततः ॥ ३४ ॥ सोऽथ मूर्दाभिषिक्तेना-ऽभिषिक्तस्तीर्थवारिभिः॥ ज्योत्स्नासधर्मभिर्लिप्त-गात्रः श्रीचन्दनद्रवैः॥ ३५ ॥ अदूष्ये देव ** ** ॥३८९॥ * Page #143 -------------------------------------------------------------------------- ________________ अष्टादशमध्ययनम् महाबलराजांधकथा ३६-४७ दृष्ये द्वे, हयलालोपमे दधत् ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥ ३६॥ विस्मेरपुण्डरीकाभ-पुण्डरी- केण राजितः ॥ वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥ ३७॥ सहस्रेण नृणां वाबा-मारूढः शिविकां। शुभाम् ॥ चतुरङ्गवलाढ्येना-ऽनुयातो बलभूभुजा ॥ ३८॥ भेरीप्रभृतितूर्याणां, नादैर्गर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भ, जनयन्केलिककिनाम् ॥ ३९॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युच्चैः, स्तूयमानोऽखिलैर्जनैः ॥४०॥ ददानो दानमर्थिभ्य-श्चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥ ४१॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥ ४२ ॥ प्रियः पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य-भिक्षां वो दद्महे : वयम् ! ॥ ४३ ॥ ओमित्युक्तेऽथ गुरुभि-रेशानी दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा-विकारानिव भूपभूः!॥४४॥ | छिन्नमुक्तावलिमुक्ता-कल्पान्यश्रूणि मुञ्चती ॥ गृह्णती तानलङ्कारां-स्तदेत्यूचे प्रभावती ॥ ४५ ॥ जात ! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा ! ॥४६॥ अथ नत्वा गुरून् राज्ञि, राज्ञीयुक्ते ततो गते ॥ लो चं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ॥४७॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥ १ हयलालामृदू दधत् । इति 'घ' संज्ञकपुस्तके ॥ हयलाला अश्वफेनः॥ २ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत् , कुमारः पञ्चमुष्टिभिः ॥ इति 'घ' पुस्तके पाठः ॥ Page #144 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३९० ॥ १२ १५ १८ २१ दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैदक्षितस्तीव्रं स व्रती पालयन्त्रतम् ॥ चतुर्द्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीवलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दीं विहृत्य सः ॥ मासिकानशनेनाभू-खर्लोके | पञ्चमे सुरः ॥ ५० ॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्यूत्वाऽभूद्वाणिजग्रामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ॥ ५१ ॥ सम्यग्दर्शनपूतात्मा, द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ॥ ५२ ॥ तत्र ग्रामेऽन्यदा खामी, श्रीवीरः समवासरत् ॥ केकीवाब्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥ ५३ ॥ ततो नत्वा जिनं श्रुत्वा, धर्मं स श्रेष्ठिपुङ्गवः ॥ विरक्तो व्रतमादत्त, दत्तवित्तत्रजोऽर्थिषु ॥ ५४ ॥ तत्राऽपि स श्रेष्ठमुनिः सदङ्ग - पूर्वाणि पूर्वा| ण्यखिलान्यधीत्य ॥ कर्मक्षयासादित केवलर्द्धि-भेजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महावलर्षिकथा || "अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः” इति सप्तदशसूत्रार्थः ॥ ५१ ॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह मूलम् — कहं धीरे अहेऊहिं, उम्मत्तोव महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ ५२ ॥ व्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पित कुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्वापल| पनेनालजालभाषितया महीं भुवं चरेद्धमेन्नैव चरेदित्यर्थः । कुत इत्याह-यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या१ ज्ञात्वा इति "घ" पुस्तके ॥ अष्टादशमध्ययनम् (१८) महाबलरा जर्षिकथा ४८-५५ गा ५२ ॥ ३९० ॥ Page #145 -------------------------------------------------------------------------- ________________ ६ ९ १२ उ० ६६ दर्शनेभ्यो जिनशासनस्य विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेयमिति ॥ ५२ ॥ किञ्च - मूलम् — अच्चंतनिआणखमा, सच्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥ व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'वइत्ति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ॥ ५३ ॥ यतश्चैवमतः मूलम् — कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सङ्घसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ॥ ५४ ॥ व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं खं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह — सर्वे सङ्गा द्रव्यतो द्रव्यखजनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तो विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयर्थः ॥ ५४ ॥ इत्थमनुशास्य विजहे क्षत्रिययतिः, संजयोपि चिरं विहृत्य प्राप्तकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥ अष्टादशमध्ययनम् गा ५३-५४ Page #146 -------------------------------------------------------------------------- ________________ SEASEASRASISAXASIRAGE GIRASARASRASRASIRAN SING "सूरि श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥१॥" AFAHANI इत्यष्टादशमध्ययनं सम्पूर्णम् ॥१८॥ "बल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" GORAKARSRARARSAAESEXचाडबाडल्ला बाडल्लड SUAGVA GaGa ve bababVIGNOVITVOVAO Page #147 -------------------------------------------------------------------------- ________________ *******64-65453 ॥ अथ एकोनविंशमध्ययनम् ॥ एकोनविंश मध्ययनम्. लगा १-३ ॥ अहम् ॥ उक्तमष्टादशमध्ययनं, अर्थकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगर्द्धित्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभदत्ति, मिआ तस्सग्गमाहिसी ॥१॥ व्याख्या-सुग्रीवे सुग्रीवाढे, काननानि वृहदृक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नानी तस्याग्रमहिषी प्रधानपत्नी ॥१॥ मूलम्-तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ | व्याख्या-तयोः पुत्रो बलश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोदयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥ २॥ मूलम्-नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइअमाणसो ॥३॥ ___ व्याख्या-नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव ? Page #148 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३९२॥ १२ एकोनविंश मध्ययनम् गा ४-६ दोगुन्दको देव इव, चःपूतौं । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥३॥ मूलम्-मणिरयणकुहिमतले, पासायालोअणे ठिओ। आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥ व्याख्या-स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन् , प्रासादालोकने प्रासादगवाक्षे स्थितः,आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः॥४॥ ततो यदभूत्तदाहमूलम्-अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलड्ढे गुणआगरं ॥५॥ ___ व्याख्या-अथानन्तरं तत्र तेषु त्रिकादिपु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥ ५॥ मूलम्-तं देहइ मिआपुत्ते, दिट्टीए अणिमिसाए उ। कहिं मन्नेरिसं रूवं, दिट्टपुष्वं मए पुरा॥६॥ व्याख्या-तं मुनि देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उत्ति' अनिमिषयैव, क्व मन्ये जाने ईशं रूपं रष्टपूर्व, पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥६॥ ॥३९॥ Page #149 -------------------------------------------------------------------------- ________________ RECASSEKACREASTER ह मूलम्साहुस्स दरिसणे तस्स,अज्झवसाणंमिसोहणे। मोहं गयस्स संतस्स,जाईसरणं समुप्पण्ण॥७॥ एकोनविंश ___ व्याख्या-'अज्झवसाणंमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्तिनि, मोहं क्वेदं मया दृष्टमिति | मध्ययनम्. सागा ७-१० चिन्तात्मकं, गतस्य सतः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ७॥ मूलम्-जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए। सरइ पोराणि जाइं, सामण्णंच पुराकडं ॥८॥ __ व्याख्या-'पोराणिअंति' पौराणिकी प्राक्तनी जातिं जन्मेति सूत्रचतुष्कार्थः, ॥ ८॥ ततोऽसौ यचक्रे तदाहमूलम्-विसेएसु अरज्जतो, रजतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ॥९॥ __ व्याख्या-विषयेष्वरज्यन् रागमकुर्वन् , रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमब्रवीत् ॥९॥ यदब्रवीत्तद्दर्शयतिमूलम्-सुआणि मे पंच महत्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु। निविणकामोम्हि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो!॥१०॥ व्याख्या-श्रुतानि प्राग्भवे इति शेषः, मे मया पंच महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च, उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह-निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महा ARSARAAAA Page #150 -------------------------------------------------------------------------- ________________ उत्तराध्ययनार्णव इव महार्णवः संसारस्तस्मात् , यतश्चैवमतोऽनुजानीत मां, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, एकोनविंश ॥३९॥ | 'अम्मोत्ति' मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैनिमंत्रयत इति तनिषेधार्थमाह मध्ययनम् . (१९) मूलम्-अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा!॥११॥ लगा११-१३ BI व्याख्या-'विसफलोवमत्ति' विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति-पश्चात् परिभोगानन्तरं कटु कविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किश्चमूलम्-इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं!॥१२॥ ___ व्याख्या-'असुइत्ति' अशुचि खभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाजीवस्यावस्थानं यस्मिंस्तत्तथा, 'इणंति' इदं, दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ॥ १२ ॥ यतश्चैवमतः ॥३९॥ मूलम्-असासए सरीरंमि, रइं नोवलभामहं । पच्छा पुरा य चइअवे, फेणबुब्बुअसन्निभे!॥१३॥ व्याख्या-अशाश्वते शरीरे रतिं नोपलभेऽहं, पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्य । अनेन |च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुदुदसन्निभे ॥ १३ ॥ 4ACHAR Page #151 -------------------------------------------------------------------------- ________________ ६ ९ १२ मूलम् - माणुसते असारंमि, वाहिरोगाण आलए । जरामरणघत्थम्मि, खणं पि न रमामहं ! ॥ १४ ॥ व्याख्या - वाहीत्यादि - व्याधयोऽगाधवाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ॥ १४ ॥ मूलम् - जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो !१५ व्याख्या - अहो ! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुः खैर्जन्तवः ११५ मूलम् — खित्तं वत्युं हिरण्णं च पुत्तदारं च बंधवे । चइत्ता ण इमं देहं गंतवमवसस्स मे ! ॥ १६ ॥ व्याख्या- 'वत्युंति' वास्तु गृहाद्वादि ॥ १६ ॥ मूलम् — जहा किंपागफलाणं, परिणामो न सुंदरी । एवं भुत्ताण भोगाणं, परिणामो न सुंदरी ! ॥१७॥ व्याख्या - [ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ॥ १७ ॥ मूलम् - अद्धाणं जो महंतं तु, अपाहिजो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए १८ व्याख्या – 'अपाहिजोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते स्वीकरोति ॥ १८ ॥ मूलम् — एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए १९ व्याख्या - [ स्पष्टा ] उक्तव्यतिरेकमाह ॥ १९॥ एकोनविंश मध्ययनम्. गा१४-१९ Page #152 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३९४॥ एकोनविंश मध्ययनम्. गा२०-२५ HAMARSANSARKASARO मूलम्-अद्धाणं जो महंतं तु, सपाहिजो पवज्जइ । गच्छंतो सो सुही होइ, छुहातहाविवजिओ २० एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ॥ २१ ॥ व्याख्या-[सुगमे नवरं ] 'अप्पकम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥ २०॥ २१॥ मूलम्-जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाइं नीणेइ, असारं अवउज्झइ ॥२२॥ व्याख्या-सारभाण्डानि महामूल्यवत्रादीनि 'नीणेइत्ति निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलितंमि, जराए मरणेण य।अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥ व्याख्या-'पलित्तमित्ति' प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु काम|भोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥ २३ ॥ एवं तेनोक्ते यत्पितरावूचतुस्तद्विशत्या सूत्रैर्दर्शयतिमूलम्-तं बिंतम्मापिअरो, सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं, धारेअबाई भिक्खुणो ॥२४॥ व्याख्या-तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ॥ २४ ॥ मूलम्-समया सबभूएसु, सत्तुमित्तेसु वा जगे। पाणाईवायविरई, जावजीवाइ दुक्करं ॥ २५॥ ॥३९४॥ Page #153 -------------------------------------------------------------------------- ________________ व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं। तथा प्राणा-15 एकोनविंश तिपातविरतिर्यावजीवं, दुष्करमेतदिति शेषः ॥ २५ ॥ मध्ययनम् गा२६-२९ मूलम्-निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअवं हि सच्चं, निच्चाउत्तेण दुक्करं ॥२६॥ ___ व्याख्या-नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पटार्थत्वाददुष्टमेवेति ॥ २६ ॥ मूलम्-दंतसोहणमाइस्स, अदिण्णस्स विवजणं । अणवज्जेसणिजस्स, गिण्हणा अवि दुक्करं ॥२७॥ | व्याख्या-दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य, किञ्च दत्तस्याऽपि अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥ २७ ॥ मूलम्-विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, धारेअवं सुदुक्करं ॥ २८॥ ___ व्याख्या-'कामभोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥ २८॥ मूलम्-धणधन्नपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥ PRASARARASHXATAXANASS *% Page #154 -------------------------------------------------------------------------- ________________ ASCHEM उचराध्ययन ॥३९५॥ एकोनविंश मध्ययनम्. गा३०-३३ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहःस्वीकारस्तद्विवर्जन, सर्वे ये आरम्भा द्रव्योपार्जनार्थ व्यापारास्तत्परित्यागः२९ मूलम्-चउबिहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव, वजेअबो सुदुक्करं ॥३०॥ ___ व्याख्या-संनिधिख़्तादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः॥ ३० ॥ एवं व्रतषट्कदुष्करतोक्ता, अथ परीषहदुष्करतोच्यतेमूलम्-छहा तण्हा य सी उण्हं, दंसमसगवेअणा । अक्कोसा दुक्ख सिज्जा य, तणफासा जल्लमेव य ३१ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥ व्याख्या-ताडना कराद्यैर्हननं, तर्जना अङ्गुलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरवन्धादिस्तावेव परीषहौ वधबन्धपूरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनुक्तपरीषहसमुचयार्थः ॥ ३१ ॥ ३२॥ मूलम्-कावोआ जाइमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभवयं घोरं, धारेउं अमहप्पणा ३३ । व्याख्या-कपोताः पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यच्चेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुकरताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना सता ॥ ३३॥ उपसंहारमाह ॥३९५॥ Page #155 -------------------------------------------------------------------------- ________________ 25346456** मूलम्-सुहोइओ तुमं पुत्ता!, सुकुमालोअसुमजिओ।नहुसि पहु तुमं पुत्ता!,सामण्णमणुपालिआ ३४|४ाएकोनविंश मध्ययनम. ___ व्याख्या-सुखोचितः सुखयोग्यः, सुकुमारः, सुमज्जितः सुष्टु अभ्यंगनादिपूर्व मज्जितः स्लपितः, सकलालङ्कारो- गा३४-३७ पलक्षणमेतत् । इह च सुमजितत्वं सुकुमारत्वे हेतुः, द्वयश्चैतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः, श्रामण्यमनुपालयितुम् ॥ ३४ ॥ असमर्थतामेव दृष्टान्तैः समर्थयन्नाहमूलम्-जावज्जीवमविस्सामो, गुणाणं तु महब्भरो। गरुओ लोहभारुब, जो पुत्तो! होइ दुवहो ॥३५॥ व्याख्या-अविश्रामो निरन्तरः गुणानां मुनिगुणानां, तुः पूरणे, महाभरो गुरुको लोहमार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥ ३५॥ मूलम्-आगासे गंगसोओव, पडिसोओव दुत्तरो। वाहाहिं सागरो चेव, तरिअवो गुणोदही ॥३६॥ व्याख्या-आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तं । तथा प्रतिश्रोतोवत् , कोऽर्थः ? | यथा प्रतीपजलप्रवाहः शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवच दुस्तरो यः, स तरितव्यो गुणाः ज्ञानाद्यास्त एवोदधिर्गुणोदधिः ॥ ३६ ॥ मूलम्-वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥३७॥ AR Page #156 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३९६ ॥ १५ १८ २१ २४ व्याख्या- 'वालुआकवले चेवत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निराखादो नीरसः विषयगृद्धानां वैरस्यहेतुत्वात् ॥ ३७ ॥ मूलम् - अहिवेगं तदिट्टीए, चरिते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअव्वा सुदुक्करं ! ॥ ३८ ॥ व्याख्या - अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा सा चासौ दृष्टिचैकान्तदृष्टिस्तया, अहिपक्षे दृशाs - | न्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हेपुत्र ! दुष्करं । अयं भावः - यथा नागोनन्याक्षिप्तया दृष्ट्योपलक्षितं स्यात्तथाऽनन्यव्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्करं, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवदुष्करं चारित्रमिति भावः ॥ ३८ ॥ मूलम् — जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे तारुण्णे समणत्तणं ॥ ३९ ॥ व्याख्या – 'अग्गिसिहत्ति' सुबूव्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूत्तौं, सर्वत्र ॥ ३९ ॥ मूलम् - जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ॥४०॥ व्याख्या -कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भ्रियते इति, क्लीवेन निःसत्वेन ॥ ४० ॥ मूलम् — जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी। तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥ ४१ ॥ एकोनविंश मध्ययनम्(१९) गा३८-४१ ॥ ३९६ ॥ Page #157 -------------------------------------------------------------------------- ________________ एकोनविंश कामध्ययनम्. गा४२-४५ AttronRRORere व्याख्या-'निहुअनीसंकेति' निभृतं निश्चलं निश्शकं शरीरनिरपेक्षं यथा स्यात्तथा ॥ ४१ ॥ मूलम्-जहा भुआहिं तरिउं, दुक्करं रयणायरो। तहा अणुवसंतेणं, दुकरं दमसायरो ॥ ४२ ॥ __ व्याख्या-'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यासमुद्रोपमा, पूर्व तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ यतश्चैवं ततःमूलम्-भुंज माणुस्सए भोए,पंचलक्खणए तुमं।भुत्तभोगी तओ जाया!,पच्छा धम्म चरिस्ससि ॥४३॥ __व्याख्या-पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चवरूपान् , पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ॥४३॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराहमूलम्-सो बिंतम्मापिअरो! एवमेअं जहाफुडं। इह लोए निप्पिवासस्स,नत्थि किंचि विदुक्करं ॥४४॥ ___ व्याख्या-स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवयां तथैव, एतत् प्रव्रज्यादुष्करत्वं, यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्प नास्ति किञ्चिदतिकष्टमप्यनुष्ठानं, |अपिः सम्भावने, दुष्करम् ॥ ४४ ॥ निःस्पृहताहेतुमाहमूलम्-सारीरमाणसाचेव,वेअणाओ अणंतसो।मए सोढाओ भीमाओ,असई दुक्खभयाणि अ॥४५॥ +KASAA8 Page #158 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥३९७ ॥ १५ १८ २१ २४ व्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि | दुःखोत्पादकानि भयानि राजविरादिजनितानि दुःखभयानि, चः समुच्चये ॥ ४५ ॥ | मूलम् — जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ॥४६॥ व्याख्या - जरामरणाभ्यामतिगहनतया कान्तारमिव जरामरणकान्तारं तस्मिन् चतुरन्ते देवादिगतिचतुष्कावयवे भयाकरे भवे इति शेषः ॥ ४६ ॥ शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाह | मूलम् - जहा इहं अगणी उण्हो, एत्तोऽणंतगुणा तहिं । नरपसु वेअणा उण्हा, अस्साया वेइआ मए ४७ व्याख्या—यथा इह मनुष्यलोकेऽग्निरुष्ण इतोऽस्मादग्रनन्तगुणाः 'तहिं तेषु नरकेषु येष्वहमुत्पन्न इति भावः, [ तत्र च बादराभेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयं । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ॥ ४७ ॥ मूलम् — जहा इहं इमं सीअं, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा सीआ, अस्साया वेइआ मए ॥ ४८ ॥ व्याख्या—यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ॥ ४८ ॥ मूलम् — कंदतो कंदुकुंभीसु, उड्डपाओ अहोसिरो । हुआसिणे जलंतम्मि, पक्कपुवो अनंतसो ॥ ४९ ॥ एकोनविंश मध्ययनम्. (१९) : गा ४६-४९ ॥ ३९७ ॥ Page #159 -------------------------------------------------------------------------- ________________ ३ १२ व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥ मूलम् — महादवग्गिसंकासे, मरुम्मि वइवालुए । कलंबवालुआए अ, दडपुवो अनंतसो ॥ ५० ॥ व्याख्या - महादवाग्निसंकाशे, अत्रान्यस्य तादृगूदाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुंमित्ति' तास्थ्यात्तद्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वइरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥ ५० ॥ मूलम् -- रसंतो कंदुकुंभीसु, उड्डुं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुवो अनंतसो ॥ ५१ ॥ व्याख्या—-रसन्नाक्रंदन कंदुकुंभीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्रविशेष एव ॥ ५१ ॥ मूलम् -- अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्वेणं, कड्डोकड्डाहिं दुकरं ॥ ५२ ॥ व्याख्या - खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कड्डोकाहिंति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥ | मूलम् — महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥ एकोनविंश मध्ययनम्. गा ५०-५३ Page #160 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ३९८ ॥ १५ १८ २१ २४ व्याख्या – 'उच्छ्रवत्ति' इक्षव इव, आरसन्नादन् ॥ ५३ ॥ मूलम् — कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ५४ व्याख्या -- कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषः पातितो भुवि पाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥ ५४ ॥ मूलम् - असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टि सेहि य। छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा५५ व्याख्या—असिभिः कृपाणैः 'अयसिवण्णाहिंति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेषैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ५५ मूलम् -- अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तो त्तजोत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥ व्याख्या— लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याहसमिलायुते युगकीलिकायोक्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्र यो क्रेः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशुविशेषः, वा समुच्चये भिन्नक्रमश्च, यथेयौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ॥ ५६ ॥ मूलम् — हुआसणे जलंतंमि, चिआसु महिसो विव । दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥ एकोनविंश मध्ययनम्. (१९) गा ५४-५७ ॥ ३९८ ॥ Page #161 -------------------------------------------------------------------------- ________________ १२ व्याख्या -- हुताशने ज्वलति केत्याह-चितासु परमाधार्मिकरचितासु महिप इव दग्धो भस्मसात्कृतः, पक्को भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ॥ ५७ ॥ मूलम् —बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंक गिद्धेहिंऽणंतसो ॥ ५८ ॥ व्याख्या -- बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्दत्रैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥ ५८ ॥ मूलम् - तण्हा किलंतो धावंतो, पत्तो वेअरणिं नई। जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५९ ॥ व्याख्या- 'विवाइओत्ति' व्यापादितः ॥ ५९ ॥ मूलम् — उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुत्रो अणेगसो ॥ ६० ॥ व्याख्या - उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खङ्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ मूलम् -- मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६१ ॥ व्याख्या -- मुद्गरादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति शेषः ॥ ६१ ॥ एकोनविंश मध्ययनम्. गा ५८- ६१ Page #162 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूलम्-खुरेहिं तिक्खधाराहि,छरिआहिं कप्पणीहि आकप्पीओ फालिओ छिन्नो,उकित्तोअ अणेगसो६२ एकोनविंश ॥३९९॥ ___ व्याख्या-अत्र कल्पितः कल्पनीभिः कर्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्दू द्विधाकृतः, छिन्नस्तिर्यक् खण्डि मध्ययनम् । ा (१९) तश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगऽपनयनेन धुरैरिति योगः ॥ ६२ ॥ गा६२-६६ मूलम्-पासेहिं कूडजालेहि,मिओ वा अवसो अहं। वाहिओ बद्धरुद्धो अ,बहसो चेव विवाइओ॥६॥ ____ व्याख्या-'वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो बहिःप्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥ ६३ ॥ Mमूलम्--गलेहि मगरजालेहि,मच्छो वा अवसो अहं। उल्लिओ फालिओ गहिओ,मारिओ अ अणंतसो६४ व्याख्या--गलैबडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलैः पाटितो मकरैहीतश्च जालैारितश्च सर्वैरपि ॥ ६४ ॥ मूलम्-विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव। गहिओ लग्गोअ बद्धो अ,मारिओ अ अणंतसो ६५ व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तथाविधवन्धनैः, 'लिप्पाहिति' लेपैर्वज्रलेपाद्यैः शकुन ॥३९९॥ इव पक्षीव गृहीतो विदंशकैर्लग्नश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैारितश्च सर्वैरपि ॥ ६५ ॥ मूलम्-कुहाडपरसुमाईहिं, वढइहिं दुमो विव । कुट्रिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ६६॥ २४ Page #163 -------------------------------------------------------------------------- ________________ एकोनविंश मध्ययनम्. गा६७-७० व्याख्या-अत्र कुट्टितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥६६॥ मूलम्--चवेडमुढिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुपिणओ अ अणंतसो ॥६॥ ___ व्याख्या-चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुट्टितः इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णीतः सूक्ष्मीकृतः॥ ६७॥ मूलम्-तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ। पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६॥ व्याख्या--तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताइंति' अतिक्वाथतः कलकलशब्द कुर्वन्ति ॥ ६८॥ मूलम्-तुहं पिआई मंसाई, खंडाइं सोल्लगाणि ।खाइओमि समंसाइं, अग्गिवण्णाइंणेगसो॥६९॥ व्याख्या-तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोस्मि, खमांसानि मच्छरीरादेवोत्कृत्य ढौकितानि अग्निवर्णान्युष्णतया ॥ ६९॥ मूलम्-तुहं पिआ सुरा सीह, मेरओ अमहणि अ। पन्जिओमि जलंतीओ, वसाओरुहिराणि अ॥७॥ व्याख्या--सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ॥७॥ Page #164 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४० ॥ एकोनविंश मध्ययनम्. गा७१-७४ *OSHOSHIRISHISHIRISHAHAR मूलम्-निच्चं भीएण तत्थेणं, दुहिएणं वहिएण यापरमा दुहसंबद्धा, वेअणा वेइआ मए ॥ ७१ ॥ ___ व्याख्या-भीतेनोत्पन्नभयेन, त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमानसर्वाङ्गेन ॥७१॥ मूलम्-तिवचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ॥७२॥ __ व्याख्या-तीत्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव घोरा रौद्रा अतिदुस्सहाः, तत एव महाभयाः भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वा एतानि, इह च वेदना इति प्रक्रमः ॥७२॥ कीदृशं पुनस्तासां तीनादिरूपत्वमित्याहमूलम्--जारिसा माणुसे लोए, ताया! दीसंति वेअणा । एत्तो अणंतगुणिआ,नरपसुं दुक्खवेअणा ७३ ___ व्याख्या-[सुगमा ] ॥७३॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाहमूलम्--सबभवेसु असाया-वेअणा वेइआ मए। निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ॥७॥ व्याख्या--सर्वभवेष्वसातवेदना वेदिता मया, निमेषस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीpधनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोऽहं तत्त्वतः कथं सुखोचितः। ॥४० ॥ Page #165 -------------------------------------------------------------------------- ________________ AAAAAAAA एकोनविंश मध्ययनमः गा७५-७७ सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राद्ववेत्येकत्रिंशत्सूत्रार्थः ॥ ७४ ॥ तत्रेत्थमुक्त्वा स्थितेमूलम्-तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पवया। नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥ __ व्याख्या-'छंदणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहे. तुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकाराकरणमिति सूत्रार्थः ॥ ७५ ॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम् सो बिंतऽम्मापिअरो!, एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरपणे मिअपक्खिणं? ॥७॥ व्याख्या-स ब्रूते हे अम्बापितरौ ! एवमेतन्निःप्रतिकर्मताया यहुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ततश्चमूलम्-एगभूओ अरण्णे वा, जहा उ चरई मिगो। एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७॥ ___ व्याख्या--एकभूत एकत्वम्प्राप्तः 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्म चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥ C ASSACROSS Page #166 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४०१ ॥ १५ १८ २१ २४ मूलम् -- जया मिअस्स आयंको महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई १७८ व्याख्या- ' अच्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाद्युपदेशेन नीरोगं करोति ? न कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ॥ ७८ ॥ मूलम् - को वा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं वा, आहरित्तू पणामए १७९ व्याख्या- 'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहत्य प्रणामयेदयेत् ? ॥ ७९ ॥ कथं तर्हि तस्य निर्वाहः ? इत्याह मूलम् — जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्टाए, वल्लराणि सराणि अ ॥ ८० ॥ व्याख्या - यदा च स सुखी भवति खत एव रोगाभावात् तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वलराणि गहनानि सरांसि च ॥ ८० ॥ मूलम् -- खाइत्ता पाणिअं पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ॥ ८१ ॥ व्याख्या - खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा वलरेषु सरस्सु च, मृगाणां चर्या इतश्च इतश्च उत्प्ल वनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥ ८१ ॥ इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनोपसंहारमाह एकोनविंश मध्ययनम्. (१९) गा७८-८१ ॥ ४०१ ॥ Page #167 -------------------------------------------------------------------------- ________________ १२ मूलम् —— एवं समुट्ठिते भिक्खू, एवमेव अणेगगो । मिगचारिअं चरित्ता णं, उड्डुं पक्कमई दिसिं ॥ ८२ ॥ व्याख्या - एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातङ्कोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्या निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्द्ध प्रक्रामति गच्छति दिशं सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयति- मूलम् -- जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ । एवं मुणी गोअरिअं पविट्टे, नो हीलए नोवि अ खिंसइज्जा ॥ ८३ ॥ व्याख्या -यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं नापि च 'खिंसएजत्ति' निन्देदाहाराप्राप्तौ खं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्या - स्वरूपं निरुप्य यत्तेनोक्तं यच्च पितृभ्यां यचायं चक्रे तदाह | मूलम् -- मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ८४ एकोनविंश मध्ययनम्. गा८२-८४ Page #168 -------------------------------------------------------------------------- ________________ एकोनविंश मध्ययनम्. RA गा८५-८७ उत्तराध्ययन व्याख्या-मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं १४०२॥ हे पुत्र ! भवतो यथा रुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः १५८ | ॥८४ ॥ उक्तमेव अर्थ सविस्तरमाह मूलम्-मिअचारिअंचरिस्सामि,सबदुक्खविमोक्खणीं। तुब्भेहिं समणुण्णाओ,गच्छ पुत्त! जहासुहं८५ व्याख्या-'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्यानतिक्रमणेति पित्रोर्वचः ॥८५॥ मूलम्-एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं। ममत्तं छिंदई ताहे, महानागुव कंचुअं॥८६॥ व्याख्या-एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कञ्चकं, यथाऽसौ चिरप्ररूढतयाऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥ ८६ ॥ अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाहमूलम्-इही वित्तं च मित्ते अ, पुत्त दारं च नायओ। रेणुअंव पडे लग्गं, निद्धणिताण निग्गओ ८७| __ व्याख्या-ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् खजनान् 'निडुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो, २४ | गृहान्निष्क्रान्तः प्रबजित इति सूत्रचतुष्कार्थः ॥ ८७ ॥ ततोऽसौ की जातः, किश्च तस्य फलमभूदित्याह ॥४०२॥ दा Page #169 -------------------------------------------------------------------------- ________________ SHESTERRORISASA AN-1 मूलम्-पंचमहत्वयजुत्तो,पंचहिं समिओतिगुत्तिगुत्तो।सभितरवाहिरए,तवोवहाणमि उजुत्तो॥८॥llएकोनविंश | व्याख्या-'पंचहिंति' पंचभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे बाह्ये तपसि, उपधाने च श्रुतो- मध्ययनम्, पचाररूपे उद्युक्त उद्यमवान् ॥ ८८ ॥ मूलम्--निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।समोअ सव्वभूएसु, तसेसु थावरेसु अ॥८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९॥ गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥ ___ व्याख्या-गौरवादीनि पदानि सुव्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः ॥ ८९ ॥९॥९१॥ मूलम्-अणिस्सिओइहलोए,परलोए अणिस्सिओ।वासीचंदणकप्पो अ, असणे अणसणे तहा॥९२॥ व्याख्या-अनिश्रित इह लोके परलोके च, नेह लोकार्थ परलोकार्थ वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनब्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प इत्यत्रापि योज्यम् ॥ ९२॥ १२ . २०६८ Page #170 -------------------------------------------------------------------------- ________________ उत्तराध्ययन एकोनविंश कामध्ययनम्. ॥४०३॥ गा९३-९६ मूलम्-अप्पसत्थेहिं दारेहिं, सवओपिहिआसवो। अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणो ॥१३॥ व्याख्या-अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवो रुद्धकर्मागमः। कैरयमीदृशोऽभूदित्याह-'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ९३ ॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य। भावणाहि अ सुद्धाहिं, सम्म भावित्तु अप्पयं ॥९॥ ___ व्याख्या-'भावणाहित्ति' भावनाभितविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥ ९४ ॥ मूलम् बहुआणि उवासाणि, सामण्णमणुपालिआ। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥१५॥ __ व्याख्या--'मासिएण उत्ति' मासिकेन, तुः पूत्तौं, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाहमूलम्-एवं करंति संबुद्धा, पंडिआ पविअक्खणा।विणिअदृति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥ व्याख्या--'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ॥ ९६ ॥ पुनः प्रकारान्तरेणोपदेशमाह ॥४०३॥ Page #171 -------------------------------------------------------------------------- ________________ ** *** मूलम्-महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासि। एकोनविंश तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं॥९७॥ मध्ययनम्. कागा ९७-९८ व्याख्या--'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ॥ ९७॥ मूलम्-विआणिआ दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महंति बेमि ॥९८॥ व्याख्या--धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च खजनादिममत्वपाशं च महाभयावहं विज्ञाय, तत एव ऐहिकामुष्मिकभयावाप्तः। सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः॥९८॥ इति ब्रवीमीति प्राग्वत् ॥ * MarwAROORNAR AMMAR S1 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्यो पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम्॥१९॥ SSSSSSSSSSS * अस्मिन्नध्ययने “देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पन्ने, जाई सरइ पुराणयं" इत्यष्टमसूत्रं कचिदूदृश्यते ॥ ARREAK Page #172 -------------------------------------------------------------------------- ________________ "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥" एकोनविंशमध्ययनं सम्पूर्णम्॥१९॥ “वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" Page #173 -------------------------------------------------------------------------- ________________ ॥ अथ विंशतितममध्ययनम् ॥ ॥ अर्हम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्ता, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्ब न्धेनायातस्यास्येदमादिसूत्रम् - मूलम् - सिद्धाण नमोकिच्चा, संजयाणं च भावओ । अत्थधम्मगईं तच्चं, अणुसिद्धिं सुणेह मे ॥ १ ॥ व्याख्या - सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्तया । अर्थ्योहितार्थिभिः प्रार्थ्यः स चासौ धर्मश्वार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्ध्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्थी, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥ १ ॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाह मूलम् - पभुअरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥ २ ॥ व्याख्या -- प्रभूतानि रत्नानि वैडूर्यादीनि सारगजाश्वादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया *%%ল विंशतितममध्ययनम् गा १-२ Page #174 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४०५॥ ******* विंशतितममध्ययनम्. (२०) गा ३-६ ****** क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ॥२॥ तदुद्यानं कीदृशमित्याह-- मूलम्-नाणादुमलयाइण्णं, नाणापक्षिनिसेवि। नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुँ, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ॥४॥ ___ व्याख्या-साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि बहिःसंयमवान्निवादिरपि स्यादिति सुसमाहितमित्युक्तम् ॥ ३॥ ४॥ मूलम्-तस्स रूवं तु पासित्ता, राइणो तंमि संजए।अचंतं परमो आसि, अउलो रूवविम्हओ ॥५॥ ___ व्याख्या-'अचंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान् , रूपविषयो विस्मयो रूपविस्मयः ॥५॥ तमेव दर्शयतिमूलम्-अहो वण्णो अहो रूवं, अहो अजस्स सोमया।अहो खंती अहो मुत्ती, अहो भोगे असंगया!६ ___ व्याख्या-अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य, मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता निःस्पृहता ॥६॥ ॥४०५॥ ******* Page #175 -------------------------------------------------------------------------- ________________ विंशतितम. मध्ययनम् गा ७-९ % 5 मूलम्-तस्त पाए उ वंदित्ता, काऊण य पयाहिणं। नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥ व्याख्या-अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थं, 'नाइदूकरमणासन्नेत्ति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेपः ॥ ७॥ मूलम्-तरुणोऽसि अज्जो पवइओ,भोगकालंमि संजया।उवडिओऽसि सामण्णे, एअमटुं सुणामिता ८ ___ व्याख्या-तरुणोऽसि आर्य ! अत एव भोगकाले प्रव्रजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्व, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रसप्तकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥८॥ इत्थं राज्ञोक्ते मुनिराहमूलम्-अणाहोमि महाराय!, नाहो मज्झ न विजइ।अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥ ___ ब्याख्या-अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिंति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्र|जित इति भावः ॥९॥ एवं मुनिनोक्ते CACARRORE Page #176 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४०६॥ विंशतितममध्ययनम्. (२०) गा१०-१३ SHRISHAROHRASE मूलम्-तओ सो पहसिओ राया,सेणिओ मगहाहिवो। एवं ते इडिमंतस्स,कहं नाहो न विज्जइ? ॥१०॥ ____ व्याख्या--एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥१०॥ यदि चानाथतैव बताङ्गीकारहेतुस्तर्हिमूलम्-होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥ ___ व्याख्या-भवामि नाथो भदंतानां, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ ११॥ मुनिराह मूलम्-अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा !। अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२ ॥ व्याख्या-[सुगमैव ] ॥ १२॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ॥१३॥ व्याख्या--इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनित्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः॥ १३॥ ॥४०६॥ २४ Page #177 -------------------------------------------------------------------------- ________________ ३ मूलम् - आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरिअं च मे ॥१४ ॥ व्याख्या- 'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम् — एरिसे संपयग्गंमि, सवकामसमप्पिए । कहं अणाहो भवइ, मा भंते मुखं वए ! ॥ १५॥ व्याख्या -- ईशे सम्पदग्रे सम्पत्प्रकर्षे 'सवकामसमप्पिएत्ति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकला भीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एवं स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदंत ! मृषावादीरिति सूत्रसप्तकार्थः ॥ १५ ॥ मुनिराहमूलम् —ण तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा ! । जहा अणाहो हवइ, सणाहो व नराहिवा ! १६ व्याख्या--न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्थां वा प्रकर्षेणोत्थां उत्थानं मूलोत्पत्तिं, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ १६ ॥ मूलम् — सुणेहि मे महाराय !, अवक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अपवत्तिअं ॥१७॥ व्याख्या - शृणु मे कथयत इवि शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रत्रर्त्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ 6 विंशतितम मध्ययनम्. गा १४-१७ Page #178 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४०७॥ विंशतितम मध्ययनम्. का (२०) गा१८-२२ मूलम्-कोसंबी नाम नयरी, पुराणपुरभेअणी। तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ॥१८॥ ___ व्याख्या-पुराणपुराणि भिनत्ति खगुणैरसमानत्वात्खतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ १८॥ मूलम्-पढमे वये महाराय!, अउला मे अच्छिवेअणा। अहोत्था विउलो दाहो,सवगत्तेसु पत्थिवा! १९ व्याख्या-प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ॥ १९ ॥ मूलम्-सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज अरी कुद्धो, एव मे अच्छिवेअणा ॥२०॥ ___ व्याख्या-शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ॥२०॥ मूलम्-तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणीसमा घोरा, वेअणा परमदारुणा ॥२१॥ ___ व्याख्या-त्रिकं कटिप्रदेश मे, अंतरा मध्ये इच्छां चाभिमतवस्त्वभिलापं, न केवलं बहित्रिकाद्येवेति भावः, पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवजं तत्समातिदाहोत्पादकत्वादिति भावः। घोराऽन्येषामपि भय४|जनिका परमदारुणाऽतीवदुःखोत्पादिका ॥ २१॥ मूलम्-उवहिआ मे आयरिआ, विजामंततिगिच्छगा।अबीआ सत्थकुसला, मंतमूलविसारया ॥२२॥ ॥४०७॥ २४ Page #179 -------------------------------------------------------------------------- ________________ विंशतितमः मध्ययनम्. गा२३-२७ व्याख्या उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ २२॥ मूलम्-ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिान य दुक्खा विमोअंति, एसा मज्झ अणाहया ॥२३॥ ___ व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ २३ ॥ मूलम्-पिआ मे सबसारंपि,दिज्जाहि मम कारणानि य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२४॥ व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ २४ ॥ मूलम्-मायावि मे महाराय !, पुत्तसोगदुहहिआ। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२५॥ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ २५॥ मूलम्-भायरो मे महाराय !, सगा जिट्टकणिगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २६ व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ २६ ॥ मूलम्--भइणिओ मे महाराय !, सगा जिट्रकणिहगा।न य दुक्खा विमोअंति, एसा मज्झ अणाहया २७ Page #180 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४०८॥ विंशतितममध्ययनम् (२०) है गा२८-३२ 595GHACHARCASTER भारिआ मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ २८॥ व्याख्या--'अणुवयत्ति' अनुव्रता पतिव्रता ॥ २७ ॥ २८ ॥ मूलम्-अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं।मए णायमणायं वा, सा बाला नोवभुंजइ ॥२९॥ खणंऽपि मे महाराय !, पासओवि न फिदृइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥३०॥ . व्याख्या-'पासओवित्ति' पार्थतश्च, 'न फिट्टइत्ति' नापयाति ॥ २९ ॥ ३०॥ मूलम्-तओहं एवमासु, दुक्खमा ह पुणो पुणो। वेअणा अणुभविउं जे, संसारम्मि अणंतए ॥३१॥ व्याख्या-ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान् , यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे ॥ ३१ ॥ ततश्चमूलम्-सइं च जइ मुच्चिजा, वेअणा विउला इओ। खंतो दंतो निरारंभो, पवए अणगारिअं॥३२॥ व्याख्या-'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान् , दान्त इन्द्रियनोइन्द्रियदमवान् , निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ॥ ३२॥ ॥४०८॥ Page #181 -------------------------------------------------------------------------- ________________ KASHNESCAAR मूलम्-एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा!। परिअत्ततीए राईए, वेअणा मे खयं गया ॥३३॥ विंशतितमव्याख्या-न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप ! परिवर्त्तमानायामतिकामत्यां गा ३३-३६ रात्रौ वेदना मे क्षयं गता ॥ ३३ ॥ मूलम्-तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे।खंतो दंतो निरारंभो, पवइओ अणगारियं ॥३॥ व्याख्या-ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोगः सन् ॥ ३४ ॥ मूलम्-तओहं नाहो जाओ, अप्पणो अ परस्स य । सोसिं चेव भूआणं, तसाणं थावराण य ॥३५॥ व्याख्या-ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स खस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु खस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ॥ ३५ ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहमूलम्-अप्पा नई वेअरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू , अप्पा मे नंदणं वणं ॥३६॥ व्याख्या-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, Page #182 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४०॥ १५ विंशतितम मध्ययनम् (२०) गा३७-३८ इयं च रूढित उक्ता, एतदौपम्यं च तस्य खर्गापवर्गादिसमीहितावासिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ॥ ३६ ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य।अप्पा मित्तममित्तं च, दुप्पहिअ सुपट्रिओ॥३७॥ मूलम्___ व्याख्या-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीरशः सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् खस्यान्येषां च यागक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७॥ पुनरन्यथाऽनाथत्वमाह मूलम्-इमा हु अन्नावि अणाहया निवा!, तमेगचित्तो निहुओ सुणाहि । निअंठधम्म लहिआण वी जहा, सीदंति एगे बह कायरा नरा ॥ ३८॥ व्याख्या-'इमत्ति' इयं, हुः पूत्तौं, अन्या अपरा, अपिः समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः। 'णिवत्ति' हेनृप ! तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसौ ? इत्याह-निर्ग्रन्थधर्म साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्तितदनुष्ठानं प्रति शिथलीभवन्ति । एके केचन, बहु प्रकामं यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः । यद्वा बहुकातरा इपन्निःसत्वाः, सर्वथा निःसत्वानां हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि ॥४०९॥ हूँ Page #183 -------------------------------------------------------------------------- ________________ विंशतितममध्ययनम् गा३९-४० न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ३८॥ तामेव दर्शयति मूलम्-जो पवइत्ता ण महत्वयाई, सम्मं च नो फासयई पमाया। अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ व्याख्या-यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ॥ ३९ ॥ __ मूलम्-आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहेसणाए। आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥ ४० ॥ व्याख्या-आयुक्तता सावधानता यस्य नास्ति काचिदतिखल्पापि । 'आयाणेत्यादि' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यकदर्शनादिकं मुक्तिपथम् ॥ ४०॥ तथा च-- १२ Page #184 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४१०॥ 434964**$*36486496A मूलम् -चिरंपि से मुंडई भवित्ता, अथिरबए तवनिअमेहिं भटे। विंशतितमचिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ॥ ४१ ॥ मध्ययनम्व्याख्या-चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, अस्थिरत्रतश्च I (२०) Cगा४१-४३ ञ्चलव्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालंकारे, 'संपराएत्ति' सम्परायस्य संसारस्य ॥४१॥ मूलम्-पोल्लेव मुद्री जह से असारे. अयंतिए कूडकहावणे वा। राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ॥ ४२ ॥ व्याख्या--पौलेव सुपिरैव न मनागपि निविडा मुष्टियथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाह्यसौ कूटत्वान्न केनापि नियंत्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिवैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्घकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेपु, मुग्धजनविप्रतारकत्वात्तस्य ॥ ४२ ॥ ॥ ४१०॥ मूलम्--कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता। असंजए संजयलप्पमाणे, विणिचायमागच्छइ से चिरंपि ॥४३॥ Page #185 -------------------------------------------------------------------------- ________________ विंशतितममध्ययनम् गा४४-४५ व्याख्या--कुशीललिङ्गं पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिहं रजोहरणादि 'जीविअत्ति' जीविकायै जठरभरणार्थ वृंहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृंह्य, अत एवासंयतः सन् 'संजयलप्पमा त्ति' संयतमात्मानं लपन् भाषमाणः, विनिघातं विविधाभिघातरूपमागच्छति स चिरमप्यास्तां खल्पकालं नरकादाविति भावः ॥४३॥ इहैव हेतुमाह मूलम्--विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुंग्गहीअं। एसेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ॥४४॥ व्याख्या-विषं 'पिवित्तत्ति' आपत्वात् पीतं, यथा कालकूट ‘हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्ना मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥४४॥ मूलम्-जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविज्जासवदारजीवी, न गच्छई सरणं तम्मि काले ॥४५॥ ___ व्याख्या-यो लक्षणं खप्नं च प्रयुंजानो व्यापारयन् , निमित्तं भौमादि, कौतुकं चापत्याद्यर्थ स्नानादि, तयोः |संप्रगाढः प्रसक्तो यः स तथा । कुहेटकविद्या अलिकाश्चर्यकारिमंत्रतंत्रज्ञानात्मिकास्ता एव कर्मवन्धहेतुत्वादाश्रवद्वा Page #186 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४११॥ १५ १८ राणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपल लाविंशतितम[क्षिते काले समये ॥ ४५ ॥ अमुमेवार्थ विशेषादाह मध्ययनम् . | (२०) मूलम-तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ।। लगा ४६-४७ संधावइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहरूवे ॥ ४६॥ व्याख्या-'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूत्तौं, स द्रव्यमुनिः अ-I शीलः सदा दुःखी विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनीः, मौनं चारित्रं विराध्यासाधुरूपस्तत्वतोऽयतिखभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ ४६॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याहमूलम्--उद्देसिअं कीअगडं निआगं, न मुंचई किंचि अणेसणिजं । अग्गी विवा सबभक्खी भवित्ता, इओ चुओ गच्छइ कहु पावं ॥४७॥ ॥४११॥ व्याख्या-निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्युतो गच्छति, कुगतिमिति शेषः ॥४७॥ कुत एतदेवमित्याह Page #187 -------------------------------------------------------------------------- ________________ मूलम्-न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा । विंशतितमसे नाहिई मच्चु मुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥४८॥ मध्ययनम् लगा ४८-४९ व्याख्या-न नैव तमिति प्रक्रमादनथै, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्टु मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासौ त्याज्येत्यर्थः ॥ ४८ ॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां । तथात्वेन न जानाति तस्य किं स्यादित्याहमूलम्-निरहिआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ । इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥४९॥ व्याख्या-निरर्थिका 'तु'शब्दस्यैवकारार्थस्येह सम्बन्धान्निरर्थिकैव निष्फलैव नाग्ये श्रामण्ये रुचिस्तस्य यः 'उत्तिमटुंति' सुपूव्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोह्य दुरात्मतां तथात्वेन जानाति, तस्य तु खनिन्दादिना स्यादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योगः, से तस्य नास्ति । न केवलमयमेव, Page #188 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४१२॥ विंशतितममध्ययनम् (२०) गा५०-५१ किन्तु परोऽपि भवान्तररूपः। तत्रेहलोकाभावः कायक्लेशहेतुलोचादिसेवनात् , परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकाथसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति, लोके जगति ॥४९॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयतिमूलम्-एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरहसोआ परितावमेइ ॥ ५० ॥ । व्याख्या-एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः स्वरुचिकल्पिताचाराः, कुशीलाश्च कुत्सितशीलास्तद्रूपास्तत्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिपगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य खान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ ५० ॥ इदं च श्रुत्वा यत्कार्य तदाहमूलम्--सोचाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं। मग्गं कुसीलाण जहाय सवं, महानिअंठाण वए पहेणं ॥ ५१ ॥ ॥ ४१२॥ Page #189 -------------------------------------------------------------------------- ________________ ६ १२ व्याख्या - श्रुत्वा हे मेधाविन् ! सुष्टु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वपत्ति' व्रजेस्त्वं 'पहेणंति' पथा ॥ ५१ ॥ ततः किं फलमित्याह - मूलम् -- चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिआणं । निरासवे संखविआण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ॥ ५२ ॥ व्याख्या – 'चरित्तमायरत्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो महानिर्ग्रन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवः संक्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तमं, ध्रुवं नित्यं मुक्तिमित्यर्थः ॥ ५२ ॥ उपसंहारमाह मूलम् — एवग्गदंतेवि महातवोधणे, महामुणी महापइण्णे महायसे । महानियंठिज्जमिणं महासुअं, से काहए महया वित्थरेणं ॥ ५३ ॥ व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीदृशः १ इत्याह- उग्रः कर्मशत्रुं प्रति दान्तश्च विंशतितम मध्ययनम्. गा५२०५३ Page #190 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४१३ ॥ १५ १८ २१ २४ इन्द्रियनोइन्द्रियदमनात् उग्रदान्तः । अपिः पूत, महातपोधनः महामुनिर्महाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयं इदं पूर्वोक्तं महाश्रुतं स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥५३॥ ततश्चमूलम् - तुट्ठो अ सेणिओ राया, इणमुदाहु कथंजली | अणाहत्तं जहाभूयं, सुद्द मे उवदंसिअं ॥ ५४ ॥ व्याख्या -- तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमुदाहृतवान् यथाभूतं सत्यम् ॥ ५४ ॥ मूलम् -- तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुद्धा य तुमे महेसी । तुभे साहाय सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ॥ ५५ ॥ व्याख्या -- 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम् - तंऽसि णाहो अणाहाणं, सवभूआण संजया ! । खामेमि ते महाभाग !, इच्छामु अणुसासिउं ५६ व्याख्या -- इह पूर्वार्द्धनोपबृंहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह -तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ ॥ पुनः क्षमणामेव विशेषेणाह - मूलम् - पुच्छिऊण मए तुब्भं, झाणविग्घो उ जो कओ । निमंतिआ य भोगेहिं, तं सवं मरिसेह मे ॥५७॥ व्याख्या -- 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रब्रजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमंत्रि ताश्च यद्यूयं भोगैस्तत्सर्व मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह विंशतितम मध्ययनम्. (२०) गा५४-५७ ॥ ४१३ ॥ Page #191 -------------------------------------------------------------------------- ________________ विंशतितम. मध्ययनम् गा ५०-६० मूलम्-एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ॥ ५८॥ व्याख्या-'सओरोहोत्ति' सावरोधः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः॥ ५८॥ मलम्-ऊससिअरोमकूवो,काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९॥ व्याख्या-'अतिजातोत्ति' अतियातः खस्थानं गतः ॥ ५९॥ मूलम्-इअरोवि गुणसमिद्धो, तियत्तिगुत्तो तिदंडविरओ अ। विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६॥ व्याख्या-इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥ ६०॥ इति ब्रवीमीति प्राग्वत् ॥ २०॥ fയായാമമാണിയായിരു इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥२०॥ இலலைலலைலலைலலைலது Page #192 -------------------------------------------------------------------------- ________________ POAD RAGRAGHAGRAT daeी "सूरि श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥" विंशतितममध्ययनं सम्पूर्णम्॥२०॥ “वल्लभविजयस्त्वेष, शिल्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ।। १॥" JOS JOGING raa Page #193 -------------------------------------------------------------------------- ________________ ॥ अथ एकविंशमध्ययनम् ॥ एकविंशम ध्ययनम् ॥ॐ॥व्याख्यातं विंशतितममध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथ. गा१-३ तत्वमुक्तं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तनाननोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम् मूलम्-चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो॥१॥ ___ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥१॥ __ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते, पिहुंडं नगरमागए ॥ २॥ व्याख्या नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोते प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥२॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पथिओ ॥ ३॥||3|| ___ व्याख्या-वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगी है। प्रतिगृह्यादाय खदेशमथ प्रस्थितः ॥३॥ उ०७० Page #194 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूलम्-अह पालिअस्स घरणी, समुद्दमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥४॥ एकविंशम॥४१५॥ ध्ययनम् व्याख्या--'तहिति' तत्र समुद्रे ॥४॥ (२१) मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं ।संवड्डए घरे तस्स, दारए से सुहोइए ॥५॥ गा४-९ बावत्तरि कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पिअदंसणे ॥६॥ तस्स रूववइं भज, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥ व्याख्या-रूविणिति' रूपिणीसंज्ञां, प्रासादे क्रीडति, तया सहेति शेषः॥५॥६॥७॥ मूलम्-अह अन्नया कयाइ, पासायालोअणे ठिओ। वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥८॥ ____ व्याख्या--अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवीहरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन ताशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छ तीति वध्यगस्तं, इहोपचाराद्वध्यशब्देन वध्यभूरुक्ता ॥८॥ २१ मूलम्-तं पासिऊण संवेगं, समुद्दपालो इणमब्बवी। अहो असुहाण कम्माणं, निजाणं पावगं इमं॥९॥4॥४१५॥ ४ व्याख्या-तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां निर्याणम वसानं विपाक इत्यर्थः, पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥९॥ RECE9%A4%84- 8ANSAR Page #195 -------------------------------------------------------------------------- ________________ एकविंशम ध्ययनम् ४ गा१०-१२ मूलम्-संबुद्धो सो तहिं भयवं, परमं संवेगमागओ।आपुच्छऽम्मापिअरो, पवए अणगारिअं॥ १०॥ __ व्याख्या-एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तहिं' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पवएत्ति' प्रात्रा- जित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेषं व्यक्तं, एवमग्रेपि ॥१०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयावहं । परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ॥११॥ व्याख्या-हित्वा त्यक्त्वा सङ्ग खजनादिसम्बन्धं, चः पृत्तौ, महाक्लेशं महादुःखं, महान्मोहः ख्यादिविषयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्स्नं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावह, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः प्रत्तौ, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः। पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीषहसहनानि चाभिरोचयेदिति योगः॥ ११॥ तदनु यत्कार्यं तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवज्जिआ पंच महत्वयाई, चरिज धम्म जिणदेसि विऊ ॥ १२॥ Page #196 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४१६॥ १५ एकविंशमध्ययनम् (२१) गा१३-१४ SARIOCASSEIOSAS व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्य अपरिग्रहं च प्रतिपद्यैवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव तिष्ठेदित्यर्थः। धर्म श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥१२॥ मूलम्-सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी। ___ सावज्जजोगं परिवजयंतो, चरेज भिक्खू सुसमाहि इंदिए ॥ १३ ॥ व्याख्या-सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति क्षान्तिक्षमः, संयतः सम्यगू यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञप्त्यै ॥ १३॥ मूलम्-कालेण कालं विहरिज रट्टे, बलाबलं जाणिअ अप्पणो अ। सीहो व सद्देण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥ १४ ॥ व्याख्या-कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वनिति शेषः । विहरेत् राष्ट्र मण्डले उपलक्षणत्वाद्धामादौ च । बलाबलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न । स्यात्तथा तथेति भावः । अन्यच सिंह इव शब्देन प्रक्रमाद्भयोत्पादकेन न संत्रस्येत् नैव सत्वाचलेत् हे आत्मन् ! भवा SEORARIASENASAHANG ॥४१६ Page #197 -------------------------------------------------------------------------- ________________ एकविंशम|ध्ययनमः गा १५-१६ निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुत्ति' आर्षत्वाद्र्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याहमूलम्-उवेहमाणो उ परिवएजा, पिअमप्पिअं सब तितिक्खएजा। न सब सवत्थऽभिरोअइज्जा, न यावि पूअं गरहं च संजए ॥१५॥ व्याख्या-उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् , तथा प्रियमप्रियं सर्व तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् , यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गहीं च परनिन्दां, अभिरोचयेदिति योगः ॥ १५॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह मूलम्-अणेग छंदा मिह माणवेहि, जे भावओ संपकरेइ भिक्खू । ____ भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ | व्याख्या-अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं,दिव्या मानुष्यका अथवा तैरश्चा उपसर्गाः इति शेषः ॥१६॥ तथा SEARCHSHALARASANG Page #198 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४१७॥ १५ 4-6464-964-64-२-१२-- मूलम्-परीसहा दुविसहा अणेगे, सीदति जत्था बहुकायरा नरा। एकविंशमसे तत्थ पत्ते न वहिज भिक्खू , संगामसीसे इव नागराया ॥ १७॥ ध्ययनम्. (२१) व्याख्या-परीपहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयम प्रति शिथिलीभवन्ति 'जत्था'इति गा १७-१९ यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु भृशं कातराः नराः, से' इत्यथ तत्र तेषु प्राप्तो नव्यथेत न सत्वाचलेद्भवा भिक्षुः सन् सङ्ग्रामशीर्ष इव नागराजः॥ १७॥ मूलम्-सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं । ___ अकुक्कुओ तत्थऽहियासएजा, रयाई खेवेज पुरेकडाई ॥ १८॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः स्पृशन्ति उप-11 तापयन्ति देहं भवत इति गम्यं । 'अकुकओत्ति' कुत्सितं कूजति कुकुजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधि-18 सहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईदृशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि | 'खेवेजत्ति' क्षिपेत् पुराकृतानि ॥ १८॥ ॥४१७॥ मूलम्-पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो। मेरुव वाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ॥ १९ ॥ Page #199 -------------------------------------------------------------------------- ________________ गा२०-२१ व्याख्या-'मेरुव' इत्यादि-मेरुर्वातेनेव परीपहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीषह-| एकविंशमसहनोपाय उक्तः ॥ १९ ॥ किञ्च ध्ययनम् मूलम्-अणुण्णए नावणए महेसी, नयावि प्रअंगरीहं च संजए । से उजुभावं पडिवज्ज संजये, निवाणमग्गं विरए उवेइ ॥२०॥ व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रा-3 नुन्नतः पूजां प्रति, अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्रामोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् कि करोति ? इत्याह मूलम्-अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । ___परमपएहिं चिटई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ __ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न वाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्प-| रिचयरूपो यस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , Page #200 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४१८॥ परमार्थो मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि त्रीणि|| एकविंशमपदानि मिथो हेतुतया व्याख्येयानि ॥ २१॥ | ध्ययनम्. मूलम्-विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं असंथडाई । (२१) गा २२-२३ इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ॥ २२ ॥ व्याख्या-विविक्तलयनानि ख्यादिरहितोपाश्रयान् ‘भइजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थं नोपलिप्सानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीपहान् ॥ २२ ॥ ततः स कीशोऽभूदित्याह मूलम्-स नाणनाणोवगए महेसी. अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-स समुद्रपालर्षिानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानो- ४१८॥ पगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनु-5 त्तरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ २३ ॥ उपसंहारपूर्वं तस्यैव फलमाह Page #201 -------------------------------------------------------------------------- ________________ गा २४ मूलम्-दुविहं खवेऊण य पुण्णपावं, निरंगणे सबओ विप्पमुक्के । माएकविंशम ध्ययनम्. तरित्ता समुदं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ॥ २४ ॥ | व्याख्या-द्विविधं घातिभवोपग्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षित्वा, निरङ्गतः प्रस्तावासंयम प्रति निश्चलः शैलेश्यवस्था प्राप्त इत्यर्थः, सर्वतो बाह्यादाभ्यन्तराच्चाभिष्वंगहेतोर्विप्रमुक्तः, तीा समुद्रमिव महाभवौघं देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमांगतिं मुक्तिं गत इति सूत्रार्थः ॥२४॥ इति ब्रवीमीति प्राग्वत् ॥२१॥ *** इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥२१॥ **%*% 9 Page #202 -------------------------------------------------------------------------- ________________ "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥१॥" एकविंशमध्ययनं सम्पूर्णम्॥२१॥ “वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥१॥" MUSIC Resबाल्पक Page #203 -------------------------------------------------------------------------- ________________ ॥ अथ द्वाविंशमध्ययनम् ॥ द्वाविंशमध्ययनम् गा १-४ ॥ॐ॥उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥ व्याख्या-राजलक्षणानि चक्रवस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥१॥ है मूलम्-तस्स भज्जा दुवे आसि, रोहिणी देवई तहा। तासिंदोण्हपि दो पुत्ता, इहा रामकेसवा ॥२॥ व्याख्या-'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २॥ मूलम्-सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥३॥ ___ व्याख्या-इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३॥ मूलम्-तस्स भजा सिवा नाम, तीसे पुत्ते महायसे। भयवं अरिटुनेमित्ति, लोगनाहे दमीसरे॥४॥ SSSSSSSSSSS Page #204 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२०॥ वा5A5%25EARCANACEAESO व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेव-13 द्वाविंशममग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्र प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि ध्ययनम् (२२) ___ अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः॥१॥ सधर्मचारिणी तस्य, नेमिनाथधारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खानाख्यातो धनाभिधः ॥२॥ कलाकलापमासाद्य, स प्राप्तो यौवनं चरितम् क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥३॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरी- १-१३ कृतरति, रतिदां दर्शनादपि ॥४॥ पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् ॥धनः कनीं धनवती-मुपयेमेऽन्यदा मुदा ॥५॥ [युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥६॥ तत्र चेक तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षिती ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनि दशतुर्मार्ग-भ्रष्टं धनवतीधनी ॥८॥[युग्मम् ] ततस्ती दम्पती साधु, तमुपेत्य ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्तां प्राप्तचेतनम् ॥॥ तं च खास्थ्यं गतं नत्वा, धनो विनयवामनः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥१०॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥११॥ सार्थाष्टोऽन्यदाटव्यां, मोहाब्राम्यन्नितस्ततः ॥ श्रान्तः क्षुधातृषाक्रान्तो-त्रायातो ॥४२०॥ मूर्छयाऽपतम् ॥ १२॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः॥धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥१३॥ Page #205 -------------------------------------------------------------------------- ________________ AAAA% IN EXA4% ASTRORSEE किश्चार्चामन्तरा चैत्य-मिवाद्धर्ममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४ ॥ इत्युदीर्य तयो-16 द्वाविंशमोगं, सम्यक्त्वाणुव्रतादिकम् ॥श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनि गौ ॥ १५॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म ध्ययनम् श्रीनेमिनातदन्तिके ॥ प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ॥१६॥ ताभ्यां च धर्मशिक्षायै, रक्षितः स महामुनिः ॥ थचरित्रम् तत्र स्थित्वा कियत्कालं, व्यहात्तिदनुज्ञया ॥ १७॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां |१४-२७ स्नेह-मिवान्योन्यमखण्डितम् ॥ १८ ॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्धरमुनिस्तत्रा-न्यदा च समवासरत् ॥ १९॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः॥ प्रणम्य भवपाथोधि-नावं शुश्राव देशनाम् ॥ २०॥विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः॥ प्रव्रज्यामाददे तस्मा-दुरोः प्राज्यमहोत्सवैः ॥२१॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात्॥ व्यहार्षीद्धर्मदानेना-ऽनुगृह्णन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-ऽभूतां शक्रसमौ सुरौ ॥२३॥ ___ "इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-न्मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-त्तस्याः कुक्षाववातरत् ॥ २५॥ पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ २६ ॥ वर्द्धमानः क्रमान्न्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७॥ E - 5 Page #206 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२॥ ECEREALKAR५२ | अथ तत्रैव वैताब्ये-ऽपाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८॥ शशिप्रभांप्रभ- द्वाविंशमगुणा, तस्य राज्ञी शशिप्रभा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ २९॥ क्रमाचाजीजनत्पुत्री, पुण्य- ध्ययनम् (२२) रूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्यां, तस्याश्चके महोत्सवैः ॥ ३०॥ क्रमेण वर्द्धमाना सा, खीकृत्य सकलाः श्रीनेमिना& कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ॥ ३१॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी साथचरित्रम् कोऽपि जगौ यस्ते, हर्त्ता दिव्यमसिं करात् ॥ ३२॥ यस्यो नित्यचैत्ये च, पुष्पवृष्टिर्भविष्यति ॥ कनीरत्नमिदं मर्त्य- २८-४० रत्नं स परिणेष्यति ॥ ३३॥ [ युग्मम् ] आच्छेत्ता खड्गरत्नं यो, ममापि स महाबलः ॥ जामाता भवितेत्यन्तमुमुदे भूपतिस्ततः ॥ ३४॥ ___ अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्ञो यशखिनीभद्रे, अभूतामति वल्लभे ॥ ३५ ॥ तत्राद्यायाः सुतो जज्ञे, |जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाजप्रमोदने ॥ ३६ ॥ पद्माह्वश्छद्मनां समा-ऽपरस्थास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ ३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खग्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विपमं विषम् ॥ ३८ ॥ विषेण मूञ्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ ३९॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं स्मारं सुतगुणां-श्वक्रन्द भृशमुन्मनाः १ सदृक् । २ अमी गुणाः ॥ २४ ॥४२१॥ R Page #207 -------------------------------------------------------------------------- ________________ RECRACAARAKARSA ॥४०॥ नंष्ट्वा भद्रा त्वगालोकै-विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ॥४१॥ दैवा-18|| द्वाविंशम | ध्ययनम् तत्रागतश्चित्र-गतियोम्ना ब्रजस्तदा ॥ विलपन्नूपपौरं त-द्ददर्श पुरमातुरम् ॥ ४२ ॥ ज्ञात्वा च विषवार्ता ता-मु श्रीनेमिनातीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥४३॥ ततस्तं प्राप्तचैतन्यं, किमेतदितिवादि थचरित्रम् नम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ॥४४ ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्नि-17 ४१-५३ शम्य सुमित्रोऽपि, तमित्यूचे कृताञ्जलिः ॥४५॥ खनामवंशाख्यानेन, भ्रातः ! कर्णौ पुनीहि मे ॥ श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ॥ ४६॥ मित्रं चित्रगतनामा-दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥४७॥ विषेण विषदात्रा च, बहूपकृतमद्य मे ॥ अनभ्रामृतवृष्ट्या , नो चेत्त्वदर्शनं कुतः! ॥४८॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतेः॥ किं ते प्रत्युपकुर्वेह, घनस्येव जगजनः ! ॥ ४९ ॥ सुमित्रं मित्रतां प्राप्तं, वदन्तमिति संमदात् ॥ पप्रच्छ खच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ॥५०॥ ऊचे सुमित्रो विहरन् , सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽद्य वा श्वो वा, तं नत्वा गन्तुमर्हसि ! ॥५१॥ तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः, वर्णाजस्थमपश्यताम् ॥५२॥ तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः ॥ श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ॥५३॥ तेषामुपादिशद्धर्म, केवली जगतां हितः॥ तं चाकये मुदा Page #208 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२२॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् ५४-६८ चित्र-गतिरित्यवदन्मुनिम् ॥ ५४॥ मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ ५५ ॥ इत्युदीर्योलसद्वीर्यो, धर्मकार्ये स खेचरः॥ आददे देशविरतिं, विरतः पापकर्मणः ॥५६॥ ___ अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा काऽगमद्विभो !॥ ५७॥ मुनि- जंगौ गताऽरण्ये, सा चौरईतभूषणा ॥ पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः॥ ५८॥ ततोऽपि नष्टा साऽटव्यां, दग्धा दावामिना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! ५९ ॥ ततस्तु निर्गता प्राप्या-अन्त्यजजायात्वमन्यदा ॥ हता सपन्या कलहे, तृतीयां गामिनी भुवम् ॥६०॥ ततस्तूद्धृत्य सा तीये-ग्गतौ दुःखानि लप्स्यते ॥ तदाकये विरक्तात्मा, प्रोवाचेति गुरुनृपः ॥ ६१॥ यत्कृतेदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः ॥ जगाम | नरकं सा तु, तत्संसारं धिगीदृशम् ॥ ६२॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य केवलिनः पार्थे, दीक्षां जग्राह साग्रहम् ॥६३॥ सुमित्रोऽपि समित्रोऽगा-त्सरे पद्माय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निगेत्य काप्यगात्कुधीः॥ ६४॥ सुमित्रमन्यदापृच्छय, खपुरं सूरसूर्ययो॥धर्मकार्य च नो मित्र-मिव स व्यस्मरत्वचित् ॥६५॥ अथ रनवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनी जहे, कलिङ्गाधिपतेः प्रियाम् ॥६६॥ तच्छृत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः॥ ययौ चित्रगतिस्तूर्णं, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, न्यग्रहीन्यग्रहीच तम् ॥ ॥४२२॥ २४ Page #209 -------------------------------------------------------------------------- ________________ HAMARS ६९-८३ . तच ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् !॥ ६९॥ ततस्तयोरभयुद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जेयं द्वाविंशमज्ञात्वा-ऽनङ्गस्तं खङ्गमस्मरत् ॥ ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्खड्गरत्नं तत्पाणा-वापपात ध्ययनमः श्रीनेमिनाततो द्रुतम् ॥ ७१॥ अनङ्गोऽय जगी मूर्ख !, कि मुमूर्षसि याहि रे !॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽ साथचरित्रम् मुना ॥७२॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः॥स ते खबलहीनत्व-मेव सूचयति स्फुटम् ! ॥७३॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-कोऽपि तल्लुप्तलोचनः॥ ७४ ॥ तमसिं तमसि व्यासे, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ ७५ ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः॥७६ ॥ क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंश्चेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामिं चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः॥ सुमित्रः प्रात्रजचित्र-गतिस्तु खपुरेऽव्रजत् ॥ ७९ ॥ नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरन्नेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ ८०॥ तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पद्माह्वस्तद्विमातृजः ॥ ८१॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥८२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ॥ ८३॥ ध्यायन्नितिसु PAISAIAHAHAHAHAHA का H ALISALMERS Page #210 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२३॥ द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् ८४-९८ मित्रोऽपि, मित्रर्षि-विहितानशनः सुधीः॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥८४॥ पद्मस्तु निशि तत्रैवा-ऽहिदष्टोऽ- गात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ॥ ८६ ॥ रत्नवत्या समं तत्रा-ऽनङ्गसिंहोऽप्युपागमत् ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ ८७॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा ॥ चित्रां चित्रगतेर्भि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८९॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥९॥ |ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् ॥ महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ ९१॥ देवोऽवादी|दियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क मे? ॥९२॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥ ९३॥ चित्रो नेत्राध्वना रत्न-वत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ ९४ ॥ लजांशुकमपाकृत्य, साथ काममहाकुला ॥ |भावमाविश्चकार खं, चेष्टितैर्विविधैर्दुतम् ॥ ९५॥ तां च कामातुरां वीक्ष्या-ऽनसिंहो व्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः ॥ ९६॥ ददे तदेनामत्रैव, कालक्षेपेण किं मुधा ? ॥ धर्मस्थानेऽथवा कार्य|मिदं नाहेति धीमताम् ! ॥९७॥ ध्यात्वेति स्वगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समें चित्रगति-रपि त्युचे परस्त्वमिति, जप, तमेव ॥४२३॥ Page #211 -------------------------------------------------------------------------- ________________ द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् ९९-११२ खसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं, प्रैपीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् | ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ स्वर्णरत्ने इव खामिन् !, मिथो योगाद्विराजताम् ॥१०॥ प्रपद्य तन्मुदा सूर-स्तां सुतेनोदवायत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥१०१ ॥राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां, क्रमाप्राप परं पदम् ॥ १०२॥ ततश्चित्रगतिश्चित्र-कारिविद्याबलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूच्चण्डशासनः ॥१०३॥ खसामन्तसुतौ राज्य-कृते युवा मृर्ति गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥१०४॥ ततो निधाय तनयं, राज्ये चित्रगतिनृपः ॥ पर्यब्राजीहमचरा-चार्यपार्थे प्रियायुतः ॥१०५॥ चिरं विहृत्य प्रान्ते चा-ऽनशनेन विपद्य सः॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६॥ ___ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाना, हरिणन्दी नृपोऽभवत् ॥१०७॥ तस्य सान्वर्थनामासीभाद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥काले चासूत सा पुत्रं, रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः॥ १०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥११० ॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलवोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि-हृतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत १२ Page #212 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ११२ ॥ दिष्ट्याऽश्चाभ्यां हृतावावां, पित्राज्ञावशयोन चेत् ॥ कथं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ॥११३॥ ॥४२४॥ || पितृभ्यामावयोः सेहे, विरहः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः ! ॥११४ ॥ एवम द स्त्विति तं याव-त्प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगिस्ताव-तत्रागात्कोऽपि पूरुषः ॥ ११५॥ मा भैपीरिति तं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् ॥ रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के || पुनः परे ? ॥ इत्युक्तेऽथ कुमारणा-ऽधावंस्ते हन्तुमुच्चकैः ॥११८ ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥११९ ॥ सैन्यं प्रपीनृपोज्जैपी-कुमारस्तदपि द्रुतम् ॥ कृपी२१| टयोनेः स्फुरतः, पुरः को हि तृणोत्करः १ ॥ १२० ॥आगात्ततः स्वयं भूप-श्चतुरङ्गचमूवृतः॥ दत्वाथ सुहृदो दस्यु, सजोऽभूद्भपभूयुधे ॥ १२१॥ उत्प्लुत्य दत्तदन्ताङ्गिः, कञ्चिदारुह्य दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं वारणं गतः! ६॥ १२२ ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपूर्युपलक्ष्य तम् ॥ ततः सैन्यानपो जन्या-निषीध्येति जगाद तम् ॥१२३॥ वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ १२४ ॥ दिष्ट्याऽ|तिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे !॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥१२५॥ मंत्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृपः ॥ मुदा व्यवायत्पुत्र्या, खया कनकमालया ॥१२६ ॥ तत्र स्थित्वा दिनान्कांश्चि-न्मि द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् ११३-१२६ SEESSAGESSOS द ॥४२४॥ GENER Page #213 -------------------------------------------------------------------------- ________________ दत्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगान्निशि ॥१२७॥ गच्छंश्च विपिने हा! हा!, नि/- द्वाविंशमरो/ति रोदनम् ॥ आकये करुणं वीर-स्तं शब्दमनु सोऽगमत् ॥ १२८ ॥ अप्रै चैकां ज्वलज्ज्वाला-जिह्वोपान्ते ध्ययनम्. श्रीनेमिनास्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श सः॥ १२९ ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात्॥ थचरित्रम् इति भूयस्तदाक्रम्दत्, श्येनात्ता वर्चिकेव सा !॥१३०॥ अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये ॥ अबलायां ला१२७१४१ बलमदः, किं दुर्मद करोषि रे ! ॥१३१॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे !॥ब्रुवन्निति ततः सोऽपि, डुढौके योदुमुद्धतः॥ १३२ ॥ खडाखगि चिरं कृत्वा, तौ मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ गुमानपि ॥ १३३ ॥ नागपाशैर्वबन्धाथ, तं पुन्नागं स खेचरः ॥ तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः॥ १३४॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किंचन । ॥ १३५॥ अथोदिते रवौ मूर्भि, कुमारेणासिना हतः॥ पपात मूछितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ १३६ ॥ खस्थीकृत्य पुनर्योड़े, | कुमारणोदितस्ततः॥ उवाच खेचरः साधु, मामजैषीमहाभुज! ॥ १३७ ॥ विद्यते मित्र ! वस्त्रान्त-प्रन्थौ मे मणि-दू मूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ १३८ ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ॥ पृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ १३९ ॥ असावमृतसेनस्य, सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरत्नालिमालिनी ॥ १४॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येद्यु-र्विवाहायैव FIRMARE*****KA* PAAR Page #214 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२५॥ १५ १८ २१ २४ मत्रवीत् ॥ १४१ ॥ [ युग्मम् ] भर्त्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! ॥ तदाकर्ण्याऽकुपं सूर-कान्तः श्रीषेणसूरहम् ॥ १४२ ॥ विद्या वहीः कृतेऽमुष्या दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, न त्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वहि- दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हृत्वा, हत्वाऽग्नौ क्षेमुमुद्यतः ! ॥ १४४ ॥ अस्या मम च पुण्याचे - राकृष्टेन त्वया पुनः ॥ मत्तोऽसौ रक्षिताऽहं च, स्त्रीहत्याभाविदुर्गतेः ! ॥ १४५ ॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रत्न- मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामप्रेषक्तानां, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्तौ तां तत्रा - sगातां तत्पितरौ तदा ॥ यथावृत्तमथावादी - त्पृच्छन्तो मन्त्रिसूस्तयोः ॥ १४८ ॥ ततस्तौ मुदितौ भूप - भुषेऽदत्तां निजाङ्गजाम् ॥ अभयं सूरकान्ताया- ऽर्पयतां तद्गिरा पुनः ॥ ॥ १४९ ॥ ते मणीमूलिके वेषान्तरदा गुटिकास्तथा ॥ कुमारे निःस्पृहे सूर - कान्तो मंत्रिभुवे ददौ ॥ १५० ॥ गते मयि निजं स्थान - मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१ ॥ तं कुमारं स्मरन्तस्ते, स्वस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छनटव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूताधो ऽमात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ॥ १५३ ॥ सोऽथ शोकाकुलो मित्र - मन्वेष्टुं सर्वतो भ्रमन् ॥ मूच्छितो न्यपतलब्ध-संज्ञस्तु व्यलपभृशम् १ परोपकारी 'घ' पुस्तके ॥ २ कामबाणानाम् ॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिना धचरित्रम् १४२-१५४ ॥४२५ ॥ Page #215 -------------------------------------------------------------------------- ________________ ॥ १५४ ॥ कथश्चिर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः ॥ प्राप्तो नन्दिपुरोधाने, सोऽतिष्ठद्यावदुन्मनाः ॥ १५५ ॥ ताव-| द्वाविंशम .. . ध्ययनम् दागत्य तं विद्या-धरी द्वावेवमूचतुः॥ विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ॥ १५६ ॥ तस्य च स्तः कमलि-15 श्रीनेमिनानी-कुमुदिन्यावुभे सुते ॥ भर्त्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ॥ १५७॥ खामिनाथ तमानेतुं, प्रहिती थचरित्रम् तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा ॥१५८॥ हत्वाऽऽवां तव मित्रं चा-ऽनयाव खामिनो- १५५-१६८ ऽन्तिके ॥ तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ १५९ ॥ उद्वोढुं खसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दधौ तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः॥१६०॥ त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिहागती ॥ दिष्ट्याऽपश्याव पश्यन्ती, नष्टखमिव सर्वतः!॥ १६१॥ महाभाग ! तदेहि त्वं, सद्योऽस्मत्खामिनोऽन्तिके ॥ विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ॥ १६२॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मंत्रिभूः ॥ कुमारोऽपि कुमायौं ते, पर्य षीत्ततो मुदा ॥१६३॥ ततस्तो निर्गतौ प्राग्व-गतौ श्रीमन्दिरे पुरे ॥ सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सु-1 खम् ॥ १६४ ॥ पुरे तत्रान्यदाकर्ण्य, प्रोचैः कलकलारवम् ॥ किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः॥१६५॥ सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्रयाऽघाति छलान्विषा ॥ १६६ ॥ राज्ञोस्य राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिव्याकुलैर्लोक-स्तुमुलोऽसौ विधीयते ! ॥ १६७ ॥ तच्छुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् ॥ व्यषीदद्भपभूः सन्तो, ह्यन्यदुःखेन दुःखिनः ॥ १६८॥ अथोपायैरप्यजाते, खा । Page #216 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२६॥ चरितम् खग्रहमासुकतैर्ममा न्यधात ASASAA%ESCREEBCA%AL स्थ्ये भूपस्य धीसखान् ॥ ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ॥ १६९ ॥ वैदेशिकः पुमान्कोऽपि, समित्रो- द्वाविंशमत्रास्ति सद्गुणः॥ सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि!॥१७०॥ तत्पार्थे भेषजं किञ्चि-द्भावि श्रुत्वेति तद्-ि ध्ययनम् रम् ॥ उपभूपं कुमारं तं, मंत्रिणो निन्युरादरात् ॥ १७१॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणि- (२२) नेमिनाथमूलिके ॥ मणिनीरेण घृष्ट्वा त-प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सजतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारणबन्धुस्त्व-मत्रागाः सुकृतैर्मम ! ॥ १७३॥ तन्मित्रेणाथ तद्वत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः॥ मन्मित्रस्य १६९-१८२ ६ सुतोऽसि त्वं, दिष्ट्या खगृहमागमः॥ १७४ ॥ इत्युक्त्वा स्वसुतां रम्भा-भिधां तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं है प्राग्य-समित्रो निजंगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोद्याने, गतः खर्णाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, IN नत्वा शुश्राव देशनाम् ॥ १७६ ॥ भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव॥१७८॥ तदाकर्ण्य सहर्षों तौ, भेजतुस्तं मुनि चिरम् ॥ मुनौ तु विहृते ग्रामा-दिषु चैत्यानि नेमतुः॥ १७९ ॥ इतश्च श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भपः, तस्य राज्ञी तु धारिणी ॥१८०॥ दिवो रत्नवतीजीव-IPI ॥४२६॥ श्युत्वा तत्कुक्षिमाययौ ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८१ ॥ क्रमेण वर्द्धमाना सा, खीकृत्य सकलाः कलाः ॥ आससाद जगजैत्रं, चैदग्ध्यमिव यौवनम् ॥ १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे समित्रो Page #217 -------------------------------------------------------------------------- ________________ प्राज्ञोऽपि बालिशः॥ ततोऽरज्यत सा क्वाऽपि, पुरुषे न मनागपि ॥ ८३॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छ-18|| द्वाविंशमनपोऽन्यदा ॥ सा जगौ मां जयति यो, वादे भर्ता ममास्तु सः!॥ ८४ ॥ तत्प्रपद्य नृपोऽन्येयुः, स्वयंवरणमण्ड- | ध्ययनम् पम् ॥ चारुमश्चाश्चितं चित्र-कारिचित्रमचीकरत् ॥ ८५॥ तत्र पुत्रवियोगात, हरिणन्दिनृपं विना ॥ समं कुमारै श्रीनेमिना थचरित्रम् रेयुस्त-दूताहूता नृपाः समे ॥ ८६ ॥ अधिमञ्च निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः सबुधो मित्र, इवागादपरा-13 ४१८३-१९६ जितः ॥८७॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तौ गुटिकावशात् ॥ रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥८॥ दधाना चारु नेपथ्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ ८९ ॥ अङ्गुल्या दर्शयन्ती ता-नृपान्नृपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्था जगाद ताम् ॥९॥ खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ॥ ९१ ॥ तयेत्युक्ता नृपे यत्र, यत्र प्रायुत सा दृशौ ॥ तयोक्त इव कामोपि, तत्र तत्राशुगान्निजान् ॥ ९२ ॥ खरेण मधुरेणाथ, पूर्वपक्षं चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ॥ ९३॥ तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ ९४ ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ॥क शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ॥९५॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः॥ योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किं १ आशुगान् बाणान् ॥ Page #218 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२७॥ भविष्यति ? ॥ ९६ ॥ ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः ॥ विषादेन कृतं नाथ !, बहुरत्ना हि भूरि द्वाविंशम ध्ययनन् यम् ॥ ९७ ॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् ॥ स एव भर्ता स्यादस्या, इतीहोद्घोष्यतां विभो ! ॥९८ ॥ ओमित्युक्त्वा नृपोऽप्युचै-स्तत्तथैवोदघोषयत् ॥ आगादुपप्रीतिमति, तच्चाकाऽपराजितः ॥९९॥ श्रीनेमिनादुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा ॥ नानन्दयति किं भानु-रभ्रच्छन्नोऽपि पद्मिनीम् ॥ २०॥ पूर्ववत्पूर्वपक्षं साथचरित्रम् |च, चक्रे प्रीतिमती कनी ॥ तां चापराजितोऽजैपी-द्वादे क्वाप्यपराजितः ॥१॥ खयंवरस्र साथ, तत्कण्ठे क्षिप्रम- १९७-२०९ |क्षिपत् ॥ ततः सर्वे नृपाः क्रुद्धा, युद्धायासजयन्भटान् ! ॥२॥ कोऽसौ वराको वाकशूरो-ऽस्मासु सत्सूबहेदिमाम् ॥ ४ वदन्त इति सामर्ष, घोरमारेभिरे रणम् ॥३॥ हत्या कंचित्कुमारस्तु, गजस्थं तद्गजस्थितः ॥ युयुधे रथिनं हत्त्वा |क्षणाच स्यन्दनस्थितः ॥४॥ एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् ॥ युध्यमानोऽमानशक्तिः, सोऽभाक्षीन्मक्षु विद्विषः !॥ ५॥ शास्त्रैः स्त्रिया जिताः शस्बै-स्त्वनेनेति त्रपातुराः॥ भूयः सम्भूय जन्याय, राजन्यास्ते हुढीकिरे ! ॥ ६ ॥राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः ॥ प्रत्यभिज्ञातवांस्तंच, स भूपस्तिलकादिना ॥७॥ जामेयामेयवीये! त्वां, दिष्ट्याऽवेदमिति ब्रुवन् ॥ सोमः सोममिवोदन्वा-न्मुदा तं परिपस्खजे ! ॥ ८॥ तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे ॥४२७॥ जहुर्युधम् ॥ कुमारोऽपि निजं रूप-माविश्चक्रे मनोरमम् ॥९॥ सर्वोर्वीवल्लभैर्वर्ण्य-मानरूपपराक्रमः॥प्रीतःप्रीति १ उदन्वान् सागरः ॥ Page #219 -------------------------------------------------------------------------- ________________ मतीं सोऽथ, परिणिन्ये शुभेऽहनि ॥ १०॥ व्यसृजजितशत्रुस्ता-नपान् सत्कृत्य कृत्यवित् ॥प्रीतिमत्या रमन्त्रीत्या, द्वाविंशम ध्ययनम् प्रतिस्थौ तत्रापराजितः ॥ ११॥ हरिणन्दिमहीभर्तु-र्दूतस्तत्रागतोऽन्यदा ॥ पित्रोः कुशलमस्तीति, तं चालिंग्य स श्रीनेमिनापृष्टवान् ॥ १२॥ दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् ॥ तव प्रवासदिवसा-त्रतूद्वान्ति दृशस्तयोः ॥ १३॥ थचरित्रम् त्ववृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् ॥ तनिजं दर्शनं दत्वा, तावद्यापि प्रमोदय ॥ १४ ॥ तदाकयो- २१०-२२४ त्सुकः पित्रो-दर्शनायापराजितः॥ आपृच्छय श्वशुरं प्रीति-मत्या सह ततोऽचलत् ॥१५॥ तेन पूर्वमुदूढा या-स्ता आदाय खनन्दनाः॥ नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ॥ १६ ॥ खेचरैभूचरैश्चापि, स सैन्यैपार्थिवैर्वृतः ॥ भार्याभिः शोभितः षभिः, सोऽगासिंहपुरं क्रमात् ॥ १७॥ हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुहुर्मुहुः ॥ १८॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः ॥ स्नुषाश्च प्रीति|मत्याद्या, नेमुः श्वशुरयोः क्रमान् ॥ १९ ॥ उक्तं विमलबोधेन, श्रुत्वा तदृत्तमादितः ॥ पितरौ प्रापतुहर्ष, तत्संगो-14 त्थमुदोऽधिकम् ॥ २०॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ॥ तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ॥ २१॥ तुजैरहद्गृहैर्भूमि, भूषयन्भूषणैरिव ॥ ततोऽपराजितो/श-श्चिरं राज्यमपालयत् ॥ २२॥ स राजाऽन्येधुरुधाने, गतो मूर्त्या जितस्मरम् ॥ वृतं मित्रैर्वधूभिश्च, महेभ्यं कञ्चिदैक्षत ॥ २३ ॥ गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ॥ २४ ॥ असौ समुद्रपालस्य, सार्थेशस्य RECR55555 Page #220 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ४२८॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् २२५-२३९ सुतः प्रभो! ॥ अनङ्गदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ॥२५॥ वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः॥ सोऽहं धन्य इति ध्यायं-स्ततोऽगाद्भूधवो गृहम् ॥ २६ ॥ द्वितीये च दिने वीक्ष्य, शबं यान्तं जनैर्वृतम् ॥ राज्ञा |कोऽसी मृत इति, पृष्टा भृत्या इदं जगुः ॥ २७ ॥ क्रीडन्नदर्शि यः काम-मुद्याने बस्तने दिने॥स एवानङ्गदेवोऽसौ, द्राग विशूचिकया मृतः ॥ २८ ॥ अहो! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् ॥ ध्यायन्निति ततोऽध्यास्त, | वैराग्यं परमं नृपः ॥ २९ ॥ इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ॥ तत्रागादन्यदा दीक्षा-योग्यं ज्ञानेन तं विदन् ॥ ३०॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्थे प्राब्रजप्रीति-मतीविमलवोधयुक् ॥३१॥ तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे-ऽभुवन्निन्द्रसमाः सुराः॥३२॥ । इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीपेणाहोऽभवद्भपः, श्रीमती तस्य च प्रिया ॥३३॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुः प्रदर्शयन् ॥ जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्च्युतः॥३४॥सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा ॥ तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता॥३५॥धात्रीभिाल्यमानोऽथ, वृद्धिमासादयन् क्रमात्॥गुरोः कलाः स जग्राह, वार्द्धरप इवाम्बुदः ॥ ३६ ॥ स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीपेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे| नाम्ना मतिप्रभः ॥ ३७॥ सोऽभूच्छतकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽमुताम् | ॥ ३८ ॥ अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे ॥ देव ! त्वद्देशसीमाद्रा-चति दुर्गोऽस्तिदुर्गमः ॥ ३९ ॥ नाम्ना ॥४२८॥ Page #221 -------------------------------------------------------------------------- ________________ समरकेतश्च, पल्लीशस्तत्र वर्तते ॥ सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥४०॥ तन्निशम्य खयं तत्र, द्वाविंशम ध्ययनम् गन्तमको महीशिता ॥ इति शङ्खकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ ४१॥ शिशुनागे पक्षिराज, इवोद्योगः खयं श्रीनेमिनाप्रभोः ॥न युक्तस्तत्र पल्लीशे, तन्मामादिश तज्जये ॥ ४२ ॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय थिचरित्रम् पलीशः, प्राविशत् क्वापि गह्वरे ॥ ४३ ॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-नि- भा२४०-२५४ कुञ्ज क्वापि सैन्ययुक् ॥४४॥ छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् ॥ प्रबलैः स्खवलैस्ताव-कुमारस्तमवेष्टयत् ॥४५॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ॥४६॥ कांदिशीकस्ततः कण्ठे, कुठारमवलम्ब्य सः॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ॥४७॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे !॥ तव दासोऽस्मि सर्वखं, ममादत्व प्रसीद च ॥४८॥ तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम्॥ पल्लीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ॥ ४९॥ मार्गे निवेश्य शिविरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमातासि-ययौ शब्दानुसारतः ॥५०॥ किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः॥ किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥५१॥ अस्त्यंगदेशे चंपायां, जितारिः पृथिवीपतिः॥ तस्य कीर्त्तिमतीरायां, जज्ञे पुत्री यशोमती ॥५२॥ कलाकलापकुशला, सा विभूषितयौवना ॥ सानुरूपमपश्यन्ती, वरं न वाप्यरज्यत ॥ ५३॥ शंखं श्रीपेणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् ॥ पति, शंख एवेति, प्रत्यौषीद्यशोमती ॥५४॥ ततः स्थानेऽनुरक्तेय-मित्युच्चै Page #222 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४२९॥ १५ | मुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ ५५ ॥ तं जितारिणगौ नैषा, शङ्खादन्यं वुव्र्षते ॥ ततोऽ-15 द्वाविंशमकनीयःकामासौ, कनी ते दीयते कथम् ? ॥५६॥ सोऽन्यदा तां ततोऽहार्षी-त्सह पार्श्वस्थया मया ॥ असाध्यः ध्ययनम्. । (२२) कुग्रह इवा-ऽऽग्रहः प्रायो हि रागिणाम् ! ॥ ५७॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि श्रीनेमिनावीराह, भविष्यति कथं हिसा? ॥ ५८॥ धैर्य स्वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम्॥इत्युक्त्वा गहने भ्राम्यन् , थचरित्रम् प्रातः सोऽगागिरौ क्वचित् ॥ ५९ ॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? ॥ इति खेचरमाख्यांती, सोऽ २५५-२६९ |पश्यत्तत्र तां कनीम् ॥ ६० ॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा स्माहाथ खेचरः ॥ मुमूर्षुः सोऽयमत्रागा-धं बुवूपिसि रे जडे ! ॥ ६१॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसह्योदुह्याशु, मुदा सह निजौकसि ॥६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पापरे ! ॥ परनारीरिएंसां ते, हरामि शिरसा समम् ॥ ६३ ॥ खङ्गाखङ्गि ततोऽकाष्टी, चिरं तौ घातवञ्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंख, विद्यास्त्रैः खेचरो न्यहन् ॥ ६४॥ तानि न प्राभवंस्तत्र, पुण्याढये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽच्छिनचापं, युद्धश्रान्तान्नभश्चरात् ॥६५॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोथ ॥४२९॥ सः ॥ मुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥६६॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमब्रवीत् ॥ केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जितस्त्वया ! ॥६७॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि ब्रूहि कामितम् ॥६८॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताब्यं, Page #223 -------------------------------------------------------------------------- ________________ शंखोऽपि तदमन्यत ॥ ६९ ॥ गुणैः समप्रैरुत्वष्ट, तं च प्रेक्ष्य यशोमती ॥ भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् द्वाविंशम॥ ७० ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां खां, शंखः पीन्निजे पुरे ॥ ७१॥ आनाय्य | ध्ययनम् खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग, वैताब्ये भूपभूर्ययौ ॥ ७२ ॥ तत्र शाश्वतचैत्यस्था श्रीनेमिना | थचरित्रम् प्रणम्याऽऽनर्च सोऽर्हतः॥ स्वपुरे तं च नीत्वोच्चै-रानर्च मणिशेखरः ॥ ७३ ॥ परेपि खेचरास्तत्र, प्रीता वैरिजया पराप खचरास्तत्र, प्राता चारजया २७०-२८४ दिना ॥ पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ॥ ७४ ॥ यशोमतीमुदुदैव, परिणेष्यामि वः सुताः ॥ शङ्खस्तानित्यवक सा हि, तस्य प्राग्भवगहिनी ॥ ७५ ॥ स्वखपुत्रीरथादाय, यशोमत्या सहान्यदा॥मणिशेखरमुख्यास्तं, चम्पां निन्युनभश्चराः ॥ ७६ ॥ खपुत्र्या खेचरेन्द्रश्च, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिःखपुरेऽन-13 यत ॥ ७७॥ यशोमती खेचरीश्च, तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचत्यानां, भक्त्या यात्रां च निर्ममे ॥ ७८॥ विसज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश्च सः ॥ पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ॥७९॥ शंखं राज्येऽन्यदा न्यस्या-उददे श्रीपेणराडू व्रतम् ॥ ततः सोऽपालयद्राज्यं, वजीव प्राज्यधैभवः ॥ ८० ॥ तत्र श्रीपेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च, गत्वा शङ्खनृपोऽनमत् ॥ ८१॥श्रुत्वा च देशनांमोह-पङ्कप्लावनवाहिनीम्॥ मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ॥ ८२॥ राज्यं प्रदाय पुत्राय, तत्पार्थे प्रात्रजच सः ॥ मतिप्रभेणामा-1 त्येन, यशोमत्या च संयुतः॥ ८३॥ क्रमाच श्रुतपारीणः, कुर्वाणो दुस्तपं तपः ॥ स्थानरर्हद्भक्तिमुख्य-राजयजिन ॐॐॐॐ Page #224 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४३० ॥ १५ १८ २१ २४ नाम सः ॥ ८४ ॥ यशोमतीमंत्रिमुनि-युक्तः शङ्खमुनीश्वरः ॥ प्रान्ते प्रायं प्रपद्यागा - द्विमानमपराजितम् ॥ ८५ ॥ इतश्चात्रैव भरते, पुरे शौर्यपुरेऽभवत् ॥ ज्येष्ठ भ्राता दशार्हाणां, समुद्रविजयो नृपः ॥ ८६ ॥ शिवाभिधाऽभवत्तस्य, राज्ञी विश्वशिवङ्करा ॥ च्युत्वाऽपराजिताच्छङ्घ- जीवस्तत्कुक्षिमागमत् ॥ ८७ ॥ सुखसुप्ता तदा देवी, महास्वप्नांश्चतुदेश | वीक्ष्याधिकां रिष्टरत्न - नेमिं चाख्यन्महीभुजे ॥ ८८ ॥ पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः ॥ चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ॥ ८९ ॥ पूर्णे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् ॥दिकुमार्योऽभ्येत्य तस्य, सूतिकर्माणि चक्रिरे ॥ ९० ॥ तस्येन्द्रा निखिलाश्वकु - मेरौ त्रात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा चक्रे, पुरे जन्ममहोत्सवम् ॥ ९१ ॥ खप्ने दृष्टो रिष्टनेमि - र्मात्रास्मिन्गर्भमागते । इति तस्यारिष्टनेमि - रिति नामाऽकरो नृपः | ॥ ९२ ॥ वासवादिष्टधात्रीभि-लल्यमानो जगत्पतिः ॥ समं जगन्मुदा वृद्धिं दधदष्टाब्दिकोऽभवत् ॥ ९३ ॥ अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् ॥ उग्रसेन धराधीश - धारिण्योस्तनयाऽभवत् ॥ ९४ ॥ राजीमतीति संज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ ९५ ॥ इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना ॥ विष्णुना निहते कंसे, जरासन्धसुतापतौ ॥ ९६ ॥ क्रुद्धाद्भीता जरासन्धा - त्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीरं जग्मुर्देवज्ञशासनात् ॥ ९७ ॥ [ युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नवम्योजनविस्तृताम् ॥ द्वादशयोजनायामां निर्ममे द्वारकापुरीम् ॥ ९८ ॥ जात्यखर्णमयीं तां च लङ्काशङ्काविधा , द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् २८५-२९८ ॥ ४३० ॥ Page #225 -------------------------------------------------------------------------- ________________ ६ यिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ ९९ ॥ जरासन्धं प्रतिहरिं, हत्वा रामाच्युतौ क्रमात् ॥ भर- द्वाविंशम तार्द्ध साधयिता-ऽभुजातां राज्यमुत्तमम् ॥ ३०० ॥ भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि ध्ययनम्. पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ॥ ३०१॥ तस्य च प्रभोः रूपादिखरूपं प्ररूपयितुमाह सूत्रकारः श्रीनेमिनामूलम् सो रिट्टनेमिनामो उ,लक्खणस्सरसंजुओ।अट्ठसहस्स लक्खणधरो,गोअमो कालगच्छवी ॥५॥ | थचरित्रम् २९९-३०१ __ व्याख्या-अत्र 'लक्खणस्सरसंजुओत्ति' स्वरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसह गा५-७ स्रलक्षणधरः, अष्टोत्तरसहस्रसंख्यशुभसूचकरेखात्मकचक्रादिधारी। गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥५॥8 मूलम्-वजरिसहसंघयणो, समचउरंसो झसोदरो। तस्स राइमई कपणं, भजं जाएइ केसवो॥६॥ __व्याख्या-झसोदरो' झपो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भायों, कर्तुमितिशेषः, राजीमती| कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः॥६॥ सा च कीरशी ? इत्याहमूलम्-अह सा रायवरकण्णा।सुसीला चारुपेहिणी॥सवलक्खणसंपन्ना, विजुसोआमणिप्पहा॥७॥ ___ व्याख्या-अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोपदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ॥ ७॥ राजीमतीयाचनं चैवम् ASCARRRRRRRRRRACT Page #226 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् ३०२-३१५ RSANSARKARYAL अथान्यदा विभुः क्रीडन् , शस्त्रशाला हरेर्ययौ ॥ शाङ्गेच धनुरादित्सु-रारक्षेणैवमोच्यत ॥ ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ ३॥ तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् ॥ अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ ४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै-लीलयाऽधिज्यमातनोत् ॥५॥ तेनेन्द्रचापकल्पन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि-र्विश्वं विश्वमपूरयत् ॥६॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ ७॥ जनाईनोऽपि यां गृह्ण-नायासं लभते भृशम् ॥ हित्वा चक्र गदां ताम-प्युद्दधौ यष्टिवद्विभुः! ॥८॥ तां च मुक्त्वा पाञ्चजन्यः, खामिना योजितो मुखे ॥ स्मरेनीलारविन्दस्थ-राजहंसश्रियं दधौ ॥ ९ ॥ ध्माते च खामिना तस्मिन् , विश्वं बधिरतां दधौ ॥ चकपिरेऽचलाः सर्वे-ऽचलाप्यासीचलाचला ॥१०॥ चुक्षुभुर्वार्द्धयो वीरा, अप्युया मूर्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन, वित्रेसुस्त्रिदशा अपि ! ॥१॥ क्षुभितस्तवनेः सिंह-नादाद्गज इवाऽच्युतः ॥ इति दध्यावयं कम्बु-तिः केन महौजसा ? ॥ १२॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैःप्रजायते ॥१३॥ तद्वनी चक्रवर्ती वा, विष्णुर्वान्यः किमागतः ? ॥ तत्किं कार्य|मदो राज्यं, रक्षणीयं कथं मया ॥१४॥ ध्यायन्नित्यायुधारक्ष-रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे, १ क्षुब्धो ध्वानात्ततः सिंह-इति “घ” पुस्तके प्रथमपादः ॥ AAAASARAM ॥४३॥ Page #227 -------------------------------------------------------------------------- ________________ ३ १२ द्वाविंशमध्ययमम् श्रीनेमिनाथचरित्रम् शङ्कातङ्काकुलो बलम् ॥ १५ ॥ इत्थं विश्वत्रयस्यापि क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ? ॥ १६ ॥ बभाषे सीरभृद्धात - र्मा शंकिष्टा वृथाऽन्यथा ॥ अस्यास्मद्धातुरुक्तं हि खरूपं प्राग् जिनैरिदम् ॥ १७ ॥ द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः प्रव्रज्यां प्रतिपत्स्यते ! ॥ १८ ॥ किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका - मप्युद्वहति यः सुधीः ! ॥ १९ ॥ आददीत ४ ३१६-३२९ स किं राज्य - मिदं नेमिर्महाशयः १ ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः ॥ २० ॥ उद्याने च गतं नेयिमन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात- रावां शौर्य परीक्षितुम् ॥ २१ ॥ ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ २२ ॥ तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् ॥ प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥ २३ ॥ तद्दोर्मदेन सत्रा तं नमयित्वाऽननालवत् ॥ खदोर्दण्डं विभुर्वज्र - दण्डोद्दण्डमदीर्घयत् ॥ २४ ॥ तं च न्यञ्चयितुं सर्व, स्वसामर्थ्य समर्थयन् ॥ विलग्नः केशवः शाखा - विलनशिशुवद्वभौ ॥ २५ ॥ | राज्यमादित्सते यो हि स सामर्थ्ये सतीशे ॥ नेयचिरं विलम्बेत, दध्याविति तदा हरिः ! ॥ २६ ॥ राज्यापहारचिन्तामित्यपहाय गृहं गतः ॥ समुद्रविजयेनैव - मन्यदाऽभाणि माधवः ॥ २७ ॥ स्वस्वस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमिं चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ॥ २८ ॥ कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ॥ २९ ॥ तत्प्रपद्य मुकुन्दोऽपि दिव्यास्त्राणि मनोभुवः ॥ Page #228 -------------------------------------------------------------------------- ________________ S उत्तराध्ययन ॥४३२॥ १५ ECONOSECREASES कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजाङ्गनाः !॥३०॥ तदा च कामिनः काम, वर्तयन्कामशासने ॥ विकारका द्वाविंशमरितां कार-स्कराणामपि शिक्षयन् ॥ ३१ ॥ मधुमत्तैमधुकरै-मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुल्लपुष्प-स्तबकव्रततिब्रजः ध्ययनम् ॥३२॥ पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः ॥ मलयानिलकलोल-लोलविरहिमानसः ॥ ३३ ॥ उत्साहिता (२२) नङ्गवीरो, जगजनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ॥३४॥[चतुर्भिः कलापकम् ॥] तदा कृष्णोपरो- श्रीनेमिनाधेना-ऽवरोधे तस्य पारगः॥ऋतूचिताभिःक्रीडाभि-श्चिक्रीडाऽकामविक्रियः॥३३५॥ व्यतीतेऽय वसन्तत्तौ, ग्रीष्मर्तुः | थचरित्रम् ३३०-३४३ समवातरत् ॥ राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३६॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागिरौ रैवतके, विजहार तदाग्रहात् ॥ ३७॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वा-12 लङ्कारो, निर्विकारो जगद्गुरुः ॥ ३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा ॥ सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ॥ ३९ ॥ देवरादो देवराज-जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाश्चितम् ॥ ४०॥ शच्या अपि स्मरोन्माद-करमेतच्च यौवनम् ॥ अनुरूपवधूयोगा-सफलीकुरु धीनिधे!॥४१॥ [युग्मम् ] विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः ?, भोगरत्नं हि सुन्दरी ! ॥४२॥ भवेद्विना गनां नाङ्ग-शुश्रुपा मजनादिना ॥ अस्त्रीकस्य मनोभीष्ट, निःखस्येव व भोजनम् ? ॥४३॥ रत्नानीव विना खानि, ॥४३२॥ | १ भोगान् विना हि विफलं-इति "ध" पुस्तके प्रथमपादः ॥ Page #229 -------------------------------------------------------------------------- ________________ द्वाविंशम ध्ययनम् श्रीनेमिना थचरित्रम् ३४४-३५७ नन्दनाः क्व विनाङ्गनाम् ? ॥ अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ॥ ३४४ ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? ॥ चक्रवाकी विना पश्य, चक्रस्यान्दायते निशा ! ॥३४५॥ विना योग्यवधूयोगं, सकलोपिन शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः! ॥ ३४६ ॥ पाणौ कृत्य ततः काञ्चि-त्कन्यां गुणगणा-| म्बुधे ! ॥ श्रीदाशार्ह ! दशार्दादि-यदूनां पूरयेहितम् ॥ ३४७ ॥ आंजन्मस्वैरिणा षण्ढे-नेव धूर्भवता वधूः ॥ निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः! ॥ ३४८॥ तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्तु-नहि |भाराय वल्लरी ! ॥ ३४९ ॥ निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः!॥ ३५० ॥ दद्याः प्रतिवचो मा वा, धाष्टान्मूकस्य ते परम् ॥ नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना !॥३५१॥ इति ताभिः प्रार्थ्यमान-मुपेत्साहन्तमादरात् ॥प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ! ॥३५२॥ बन्धुभिर्बन्धुरैर्वाक्यैः, स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाह, भावि भावं विभावयन् ! ॥ ३५३॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य-मुदमुन्मुद्रयन् पराम् ॥३५४॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! ॥ इत्थं समुद्रविजयः, प्रोचे तायध्वजं ततः ॥३५५॥ कनी तदाही दाशार्हः, सर्वतोऽन्वेषयंस्ततः॥ चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ॥ ३५६ ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरास्ति जामि, जयन्तीजयिनी श्रिया!॥३५७ ॥ प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः॥ उग्रसेननरेन्द्रस्य, वेश्मो१ शण्वेन धूरिवाजन्म-खैरिणा भवता वधूः । इति “घ” पुस्तके ॥ ७३ Page #230 -------------------------------------------------------------------------- ________________ उत्तराध्ययन द्वाविंशम| ध्ययनम् ॥४३॥ १५ श्रीनेमिनाथचरित्रम् । ३५८-३६२ पेन्द्रः खयं ययौ ॥ ३५८ ॥ हृष्टः प्रेक्ष्य हृषीकेश-मभ्युत्थाय स पार्थिवः॥ दत्वासनमपव्याजं, व्याजहार कृताञ्जलिः ॥ ३५९ ॥ किमियानयमायासः, कृतोऽद्य स्वामिना स्वयम् ॥ नाहूतः किमहं प्रेष्य-प्रेषणेन खकिङ्करः ? ॥३६॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसान्नाथ !, येनार्थस्तन्निवेद्यताम् ॥ ३६१ ॥ ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः॥ मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ ३६२॥ इत्थं हरिणा याचितायां || राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत् मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं। इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥८॥ __ व्याख्या-अथ याचानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढोकयाम्यहम् ॥८॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाह मूलम्-सबोसहिहिं पहविओ, कयकोउअमंगलो । दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ ॥९॥ हा व्याख्या-सर्वोषधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिवेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स| तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥९॥ AAAAAAA ॥४३३॥ Page #231 -------------------------------------------------------------------------- ________________ मूलम्—मत्तं च गंधहत्थि, वासुदेवस्स जिट्रगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ॥१०॥ द्वाविंशम ध्ययनम् व्याख्या-वासुदेवस्य सम्बधिनं ज्येष्ठकमतिशयप्रशस्यं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा जागा १०-१३ चूडामणिः ॥१०॥ मूलम्-अह ऊसिएण छत्तेण, चामराहि अ सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ ॥११॥ ___ व्याख्या-उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशाहोः समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥११॥ मूलम्-चतुरंगिणीए सेणाए, रइआए जहकम। तुडिआणं सन्निनाएणं, दिवेणं गयणंफसे ॥ १२॥ | व्याख्या-'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणव्यापिना उपलक्षितः ॥ १२ ॥ मूलम्-एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ॥१३॥ __ व्याख्या-एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, द्युत्या च दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनान्निर्यातो निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैमहामहैमण्डपासन्नप्रदेशमिति सूत्रषद्कार्थः ॥ १३ ॥ तदा च-- Page #232 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३४॥ १५ १८ २१ २४ वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी ॥ वचोऽगोचरमापन्ना - ऽऽनन्दमेवमचिन्तयत् ॥ ३६३ ॥ किमाश्विनोऽसौ सूर्यो वा स्मरो वा मघवाऽथवा ॥ मर्त्यमूर्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ ३६४ ॥ भर्त्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ॥ ३६५ ॥ काहं किं जायते कोsसौ, कालस्तिष्ठाम्यहं क्व वा १ ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा ! ॥ ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मधु दक्षिणमीक्षणम् ॥ तच्चोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ ३६७ ॥ ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! ॥ इयतीं भुवमायातो न हि नेमिर्वलिप्यते ! ॥ ३६८ ॥ राजीमती जगौ जाने, खभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय - मुद्रोढा न तु मां प्रभुः ! ॥ ३६९ ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम् - अह सो तत्थ निजंतो, दिस्स पाणे भयहुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्ख ॥ १४ ॥ व्याख्या - अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् भयद्रुतान् भयत्रस्तान्, वाटैर्वाटकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियंत्रितान्, अत एव सुदुःखितान् १४ ॥ ॥ मूलम् - जीवीअंतं तु संपत्ते, मंसट्टा भक्खिअवए । पासित्ता से महापपणे, सारहिं पडिपुच्छइ ॥ १५ ॥ व्याख्या - जीवितान्तं मरणावसरं सम्प्राप्तान्, मांसार्थं मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हृदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं | हस्तिनः प्रवर्त्तकं हस्तिपकमित्यर्थः, प्रतिपृच्छति ॥ १५ ॥ द्वाविंशमध्ययनम् - (२२) श्रीनेमिना थचरित्रम् ३६३-३६९ गा १४-१५ ॥ ४३४ ॥ Page #233 -------------------------------------------------------------------------- ________________ CREASEARCH मूलम्-कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्ध अ अच्छहिं ॥१६॥ द्वाविंशमव्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्या ध्ययनम् . गा१६-१९ पकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो। तुब्भंविवाहकजंमि, भुंजावेउं बहुं जणं१७॥ | व्याख्या-'भहाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः। तव विवाहकार्ये गौरवादी भोज-13 [यितुं बहुं जनं रुद्धाः सन्तीति शेषः १७॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाहमूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुकोसे जिए हि उ॥१८॥ ब्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पूतौ ॥ १८ ॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबह जिआ।न मे एअंत निस्सेसं, परलोए भविस्सह १९ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतजीवहननं निःश्रेयसंकल्याणं परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच Page #234 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३५॥ १५ भगवतः कथमियं चिन्ता स्यात् ?॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोपाद्यत्प्रभुश्चक्रे तदाह- द्वाविंशममूलम् सो कुंडलाण जुअलं, सुत्तगं च महायसो। आहरणाणि अ सवाणि, सारहिस्स पणामए ॥२७॥ ध्ययनम्. (२२) । व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ गा २० ततो यदभूत्तदुच्यते- अवलिष्ट ततः खामी, सद्यो वक्र इव ग्रहः॥ करुणारसपाथोधि-विश्वजन्तुहितावहः !॥ ३७० ॥ शिवासमुद्र- श्रीनेमिना|विजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ !॥ ३७१॥ किं वत्सास्मत्प्रमोदद्रु-मुन्मूल | थचरित्रम् ३७०-३८० |यसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते खयं गत्वा, वृतपूर्वी तद-13 गजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भर्तृहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा !॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेनां, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ बभाण भगवान्पूज्याः!, श्लथयन्त्वेनमाग्रहम् ॥ प्रवत्यैते हितेऽर्थे हि, खाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् ! ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसु- ॥४३५॥ न्दरे ! ॥ ३७८ ॥ [युग्मम् ] बदन्तमिति तं साव, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८॥ Page #235 -------------------------------------------------------------------------- ________________ ॥ ३८१ ॥ मुदितेषा कभरातुरा ॥ राजीमतीलामी प्रचक्रमे ॥ ३ 545 Wom अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१॥ मुदितेषु द्वाविंशमतदाकर्ण्य, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽन्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२ ॥ ध्ययनम् ___ इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥राजीमती क्षिती बज्रा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः नश्रीनेमिनाशीतो-पचारैश्चाप्सचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४॥ दोपं विनापि रक्तां मां, त्यक्त्वा थचरित्रम् ३८१-३९५ नाथ ! कुतोऽगमः ॥ त्वादशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो! ॥ तदा किमर्थ खीकृत्य, विवाहं मां व्यडम्बयः ॥ ३८७ ॥ यद्वा ममैवासी दोपो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ॥ ३८८ ॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया स्वीकृत्य मुक्तायाः, सर्वे में विफलं विभो ! ॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोचकैः ॥ ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ॥ ३९ ॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वादृशा हि महात्मानः, पंक्तिभेदं न कुर्वते ! ॥ ३९१ ॥ दृशा गिरा च मां रक्तां, विभो ! सम्भावयैकशः॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ॥ ३९२ ॥ यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ॥ ३९३ ॥ इत्युच्चैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥ मा रोदः सखि ! यात्वेष, नीरसो निठु-I राग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृया यदुकुमारकाः॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥ Page #236 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३६॥ (२२) SEARRESEARC-%% ततः कौँ पिधायैव-मूचे राजीमती सती ॥ किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ॥ ३९६ ॥ निशा भजति द्वाविंशमचेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥३९७॥ नेमेः पाणिर्विवाहे चे-म- ध्ययनम्. त्पाणी न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः!॥ ३९८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि श्रीनेमिनामहाशय !॥ इत्यूचानास्ततःप्रोचैः, खसखीः सा सतीत्यवक् ॥ ३९९ ॥ खग्नेऽद्यरावणारूढो, दृष्टः कोऽपि पुमा थचरित्रम् न्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥ ४०॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स3/३९६-४०३ मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥१॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे !॥ आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ! ॥ २॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, |व्रतमादातुमुद्यतः ॥ ३॥ अथ यथा प्रभुः प्रात्राजीत्तथा सूत्रकृदेव दर्शयति-. मूलम्-मणपरिणामो अकओ, देवा य जहोइअं समोइण्णा । सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, स ॥४३६॥ र्या युक्ता इति शेषः, सपर्पदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावान्निष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूत्तौ ॥ २१॥ गा २१ Page #237 -------------------------------------------------------------------------- ________________ ********** द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् गा २२-२४ मूलम्--देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो। निक्खमिअ बारयाओ, रेवययंमि हिओ भयवं ॥ २२ ॥ व्याख्या--'सीआरयणंति' शिबिकारत्नं सुरकृतमुत्तरकुरुसंज्ञं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२॥ मूलम्-उजाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ। साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहि ॥ २३ ॥ __ व्याख्या-तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः 'साहस्सीएत्ति' पुरुषाणामितिशेषः, परिवृतः। अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्क्रामति । तुः पृत्तौ, 'चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याहमूलम्-अह सो सुगंधगंधिए, तुरिअं मउअकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ २४ | ___ व्याख्या-सुगन्धगन्धिकान्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् खयमेव लुञ्चति द केशान् , पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान्॥२४॥एवमुपात्तदीक्षे मनःपर्यायज्ञानंप्राप्ते च जिने * SSROCEAERARMA **** Page #238 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३७॥ १५ १८ २१ २४ मूलम् - वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । इच्छिअमणोरहं तुरिअं पावेसू तं दमीसरा !॥२५॥ व्याख्या–वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' एनं नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं, इप्सित| मनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीश्वर ! जितेन्द्रियशिरोमणे ! ॥ २५ ॥ मूलम् - नाणेणं दंसणेणं च चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि अ ॥ २६ ॥ मूलम् — एवं ते राम केसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगाउरिं ॥ २७ ॥ व्याख्या- ' वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ २६ ॥ २७ ॥ तदा च त्रुटिततत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याह मूलम् - सोऊण रायवरकन्ना, पवज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया॥२८॥ व्याख्या -- ' नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥ २८ ॥ मूलम् — राईमई विचिंते, धिरत्थु ! मम जीविअं । जाहं तेण परिच्चत्ता, सेअं पवइउं मम ॥ २९ ॥ व्याख्या- 'जाहंति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्यं प्रत्रजितुं मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥ २९ ॥ इतश्च द्वाविंशम ध्ययनम् (२२) गा २५-२९ ॥४३७॥ Page #239 -------------------------------------------------------------------------- ________________ १२ रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् ॥ फलपुष्पविभूषादि - दानैर्नित्यमुपाचरत् ॥ ४ ॥ अयं हि सोदर - स्नेहा - त्सर्वमेतद्ददाति मे ॥ ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ॥ ५ ॥ स तु तग्रहणादेव, स्वानुरक्तां विवेद ताम् ॥ काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ॥ ६ ॥ तां चेत्युवाच सोऽन्येद्यु-र्मा विषीदः सुलोचने ! ॥ निरागो नेमिरत्याक्षी-यदि त्वां तर्हि तेन किम् ? ॥ ७ ॥ मां प्रपद्यख भर्त्तारं कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ॥ ८ ॥ सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ॥ शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ॥ ९ ॥ तथेत्युक्तः स तूष्णीक - स्तस्थौ न तु जहाँ स्पृहाम् ॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ १० ॥ रथनेमिरथान्येद्यु- स्सतीं राजीमतीं रहः ॥ इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ॥११॥ रक्ता नेमौ विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ॥ १२ ॥ हन्ताऽहं तव दासः स्या - माजन्म स्वीकरोषि चेत् ॥ भोगान् भुंक्ष्व विना तान् हि, विदो जन्माऽफलं विदुः ! ॥ १३ ॥ तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा ॥ स्थाले पुरःस्थे मदन - फलाम्राणेन चावमत् ॥ १४ ॥ पयः पिवेदमित्यूचे, रथनेमिं च सा सती ॥ सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिवाम्यदः ! ॥ १५ ॥ स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् ? ॥ सोऽवदच्छिशुरप्येत - द्वेत्ति नो वेझ्यहं कुतः ? ॥ १६ ॥ ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ!, कुर्कुरत्वं प्रपद्यसे ? ॥१७॥ ततो विमुक्ततत्कामो, रथनेमिरगागृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ॥ १८ ॥ द्वाविंशमध्ययनम् श्रीनेमिना४५ थचरित्रम् ४ ४०४-४१८ Page #240 -------------------------------------------------------------------------- ________________ उत्तराध्ययनल | इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-द्भूयो रैवतकाचलम् ॥ १९॥ तत्राष्टमतपाः द्वाविंशम॥४३८॥ खामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देव-स्तत्रागुः कम्पितासनाः ॥ २०॥ निर्मिते तैश्च समव-सरणे ध्ययनम् शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेमे देशनां प्रभुः ॥ २१ ॥ ज्ञानोत्पत्तिं प्रभोत्विो-द्यानपालादलाच्युतौ ॥ (२२) श्रीनेमिनाराजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः॥ २२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्दे-13 थचरित्रम् शनां रम्या-मुद्वेलानन्दवार्द्धयः ॥ २३॥ [युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च ४१९-४२६ प्रात्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ २४॥ गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य-त्रिपद्या खामिदत्तया ॥ २५॥ रथनेमिरपि स्वामि-पार्थे प्राब्रजदन्यदा ॥राजीमती च सुमतिः, कन्याभिव-18 हुभिः समम् ॥ २६ ॥ एतच सूत्रकारोऽपि दर्शयतिमूलम्-अह सा भमरसन्निभे, कुच्चफणगपसाहिए। सयमेव लुचई केसे, धिइमंता ववस्सिआ ॥३०॥ गा ३०-३१ ____ व्याख्या-सा राजीमती भ्रमरसन्निभान् , कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती खस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३० ॥ ततश्चमूलम्-वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं। संसारसायरं घोरं, तर कपणे ! लहुं लहुं ॥३१॥16॥४३८॥ व्याख्या-'लहुं लहुंति' लघु लघु शीघ्र शीघ्रम् , सम्भ्रमे द्विवचनम् ॥ ३१ ॥ ततः HASSASALARIA RRC Page #241 -------------------------------------------------------------------------- ________________ ३ ६ १२ उ० ७४ मूलम् - सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ ३२ ॥ व्याख्या - 'पद्यावेसित्ति' प्रव्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाह 4 मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उअंतरा । वासंते अंध्यारम्मि, अंतो लयणस्स सा ठिआ ३३ व्याख्या - गिरिं च रैवतं यान्ती, खामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ ३३ ॥ तत्र च - मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥ व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्नचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूपयाभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तथा राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविटैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥ मूलम् - भीआय सा तहिं दहु, एगंते संजयं तयं । वाहाहिं काउं संगोफं, वेवमाणी निसीअइ ॥ ३५ ॥ द्वाविंशम ध्ययनम् ३२-३५ Page #242 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४३९॥ द्वाविंशमध्ययनम्. (२२) जागा ३६-३९ - व्याख्या-भीता च सा, माऽसौ मे प्रसह्य शीलभङ्ग कार्षीदिति त्रस्ता, तत्रैकान्त संयतं तकं दृष्ट्वा बाहुभ्या कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ ३५॥ मूलम्-अह सोवि रायपुत्तो, समुद्दविजयंगओ। भीअं पवेइअं दट्ट, इमं वक्कमुदाहरे ॥ ३६॥ न्याख्या-[ स्पष्टम् ] ॥ ३६॥ मूलम्-रहनेमी अहं भदे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू , न ते पीला भविस्सइ ॥३७॥ - व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३७॥ मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं ।। भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ व्याख्या-एहि आगच्छ 'ता इति' तस्मात् ॥ ३८ ॥ ततो राजीमती किं चकारेत्याहमूलम्-दट्टण रहनेमि तं, भग्गुजोअपराइअं। राईमई असंभंता, अप्पाणं संवरे तर्हि ॥ ३९॥ व्याख्या-'भग्गुजोअ'इत्यादि-भग्नोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण ॥४३९॥ Page #243 -------------------------------------------------------------------------- ________________ १२ भग्नोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य कर्त्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयच्चीवरैरिति शेषः ॥ ३९ ॥ मूलम् - अह सा रायवरकन्ना, सुट्टिआ निअमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥४०॥ व्याख्या -- 'निअमन्वएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥ ४० ॥ मूलम् — जइसि रूवेण वेसमणो, ललिएणं नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ४१ व्याख्या--‘ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जइसित्ति' यद्यसि साक्षात्पुरन्दरः ॥ ४१ ॥ अन्यच -- मूलम् - धीरत्थु ते जसो कामी, जो तं जीविअकारणा । वंतं इच्छसि आवेडं, सेअं ते मरणं भवे ! ॥४२॥ व्याख्या -- धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन्!, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलापिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि प्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि - "विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि" इति ॥ ४२ ॥ द्वाविंशमध्ययनम् गा ४०-४२ Page #244 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४०॥ मूलम् अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो। मा कुले गंधणा होमो, संजमं निहुओ चर ४३८ द्वाविंशम ध्ययनम्व्याख्या-अहं चः पूर्ती भोजराजयोग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले | (२२) गंधणत्ति' गन्धनानां होमोत्ति' भविष्यावस्तचेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वल- गा४३-४५ दनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः। तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरश्चर सेवख ॥४३॥ मूलम्-जइतं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धव हडो, अहिअप्पा भविस्ससि ४४ व्याख्या--यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः। किमित्याह-वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो घरढमूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां टू कुर्वस्त्वमपीति ॥४४॥ मूलम्-गोवालोभंडवालो वा, जहा तद्दवणिस्सरो। एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५ व्याख्या--गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स ॥४४॥ यथा तव्यस्य गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्साभावादिति सूत्रपोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह Page #245 -------------------------------------------------------------------------- ________________ १२ मूलम् - तीसे सो वयणं सोचा, संजयाइ सुभासिअं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ व्याख्या -- अंकुसेणेत्यादि - अङ्कुशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्मे संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः "नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थ गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिर्मुधा मार्यत इत्यार्यलोकैर्विज्ञतेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्ञ्या आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति । यथा चायं तावतीं भुवं प्राप्तोऽपि द्विपोऽङ्कुशवशात्पथि संस्थितः, एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्त्तकतयाङ्कुशदेश्येन धर्मे स्थितः ॥ ४६ ॥ मूलम् - मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामण्णं निश्चलं फासे, जावज्जीवं दढवओ ॥४७॥ 'व्याख्या -- ' फासेत्ति' अस्प्राक्षीदिति सूत्रद्वयार्थः ॥ ४७ ॥ द्वयोरप्युत्तरवक्तव्यतामाह- मूलम् — उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली । सर्व्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ४८ व्याख्या -- ' दोष्णिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छानस्थ्ये, पञ्च वर्षशतानि केवलित्वे, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥ ४८ ॥ अथाध्ययनार्थमुपसंहरन्नुपदेशमाहमूलम् — एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअहंति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ४९ द्वाविंशमध्ययनम्. गा ४६-४९ Page #246 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ४४१॥ व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताःप्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥४९॥ इति ब्रवीमीति प्राग्वत्॥इतश्च ॥ भगवान्नेमिनाथोऽपि, विहरन्नवनीतले ॥ पद्मानिव सहस्रांशु-भव्यसत्वानबूबुधत् ॥ ४२७॥ दशचापोच्छ्यः शङ्क-लक्ष्माम्भोदप्रभः प्रभुः॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥२८ ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ २९ ॥ एकोनसप्ततिसह-स्राग्रं लक्षमुपासकाः॥ लक्षत्रयं च पत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ ३०॥ चतुःपंचाशदिनोनां, सप्तवर्षशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ३१ ॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनंप्रभुः ॥ षत्रिंदशधिकैः सार्द्ध, साधूनां पञ्चभिः शतः ॥ ३२ ॥ तैः साधुभिश्च सह वर्षसहस्रमान-मायुः प्रपूर्य जिनभानुररिष्टनेमिः ॥ मासेन निततिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ ४३३ ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ १ साधुधर्मणाम् । इति 'घ' पुस्तके ॥ २ सत्तमः । इति 'घ' पुस्तके। द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रोपसंहारः ४२७-४३३ ॥४४॥ 2 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ २२॥ Page #247 -------------------------------------------------------------------------- ________________ ॥ अथ त्रयोविंशमध्ययनम् ॥ |त्रयोविंशमध्ययनम्. गा १ अहम् ॥ उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते। इतिसम्बन्धस्यास्येदमादिसूत्रं-- मूलम्-जिणे पासित्ति नामेणं, अरहा लोगपूइए। संबुद्धप्पा य सवण्णू, धम्मतित्थयरे जिणे ॥१॥ व्याख्या--जिनो रागद्वेषादिजेता पार्थ इति नाम्नाभूदिति शेषः, अर्हन् विश्वत्रयविहितपूजाहः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा । स च छद्मस्थोऽपि स्यादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥१॥ अत्र प्रसङ्गागतं श्रीपार्थचरितं लेशतो लिख्यते, तथा हि अत्रैव भरते वासा-बसथे सकलश्रियाम् ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥ १॥ नीतिवल्लीघनस्तत्र, गुणालङ्कृतभूघनः ॥ जिनधर्मारविन्दालि-ररविन्दोऽभवन्नृपः ॥२॥ लब्धशास्त्राब्धिरोधास्त-त्पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूत्तस्य, भार्या चानुद्धराभिधा ॥ ३॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ॥ वरुणावसुन्ध पार्श्वनाथचरित्रलेशः १-४ Page #248 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४२॥ AACAR राहे. तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्तयोः॥प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ । त्रयोविंशBI॥५॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥६॥ चक्रतुः मध्ययनम्. |सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः॥७॥ व्रताय स्पृहयन्नन्त-विषं पार्श्वनाथयेभ्यः पराशुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥८॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ॥ चरित्रलेशः दृष्ट्वा वसुन्धरां क्षोभं, बभाज कमठोऽन्यदा ॥९॥ ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापय- ५-२० प्रियालापै-मन्मथद्मदोहदैः॥१०॥तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः॥ भोगान् विना मुधा मुग्धे!, वयः किंगमयस्यदः ॥ ११ ॥ निःसत्वः सेवते न त्वां, यदि मूढो ममानुजः॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ! ॥१३॥ ततो विवेक मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पौ पशुक्रियाम् ! ॥ १४ ॥ कथञ्चित्तच |विज्ञाय, वरुणा कमठाङ्गना ॥ असूयाविवशा सर्व-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदाऽप्रेक्ष्य, खयं प्रत्येति | कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-मरुभूतिरुपाग्रजम् ॥ १६॥ यामि ग्रामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ ॥ कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम ॥४४२॥ देहि, स्थानं दूराध्वगाय मे ॥ १८॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९॥ मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः CAMARCAREERE R OR-3 6 - Page #249 -------------------------------------------------------------------------- ________________ *CRECTOR KI॥ २०॥ मरुभूतिर्गतोऽस्तीति, निश्शंकं रममाणयोः ॥ वसुन्धराकमठयो-स्तमन्यायं ददर्श च !॥ २१ ॥ अक्ष-|| त्रयोविंश. |मोऽपि स तद्रष्टुं, भीरुर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाच ततो द्रुतम् ॥ २२ ॥ गत्वा चोवाच तत्स-13मध्ययनम्. व-मरविन्दमहाभुजे ॥ मापोऽप्यादिक्षदारक्षा-स्तन्निर्वासयितुं पुरात् ॥ २३॥ तेऽपि गईभमारोप्य, रसद्विरसडि-11 पार्श्वनाथ चरित्रलेशः ण्डिमम् ॥ शरावजीर्णपन्नद्धा-मालामालितकन्धरम् ॥ २४ ॥ उच्चैरुद्घोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं २१-३५ भ्रमयित्वान्त-नगरं निरवासयत् ! ॥ २५॥ [युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः॥ कमठस्तापसीभूया-ऽऽरेभे बालतपो भृशम् ॥ २६ ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ! ॥ २७ ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यस्मा हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २९ ॥ कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥ ३०॥ मूर्भि3 प्रणमतो भ्रातु-स्तदोत्क्षिप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्नेःप्रदीपनम् ! ॥३१॥ [युग्मम् ] तत्प्रहारक्षुण्णमौलि-मृत्वाऽऽर्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ॥ ३२॥ । इतश्च शरदि क्रीडन् , समं स्त्रीमिहोपरि ॥ अरविन्दनृपोऽपश्य-रक्षणालब्धोदयं घनम् ॥ ३३ ॥ शक्रचापाञ्चितं तं च, गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युचै-वर्णयामास भूधवः ! ॥३४॥ मेघः स तु क्षणायोनि, व्यानशे तैलवजले ॥ क्षणाचाऽपुण्यवान्छाव-द्वातोद्भूतो व्यलीयत !॥ ३५ ॥ ततो दध्यौ नृपो दृष्ट-नष्टोऽसौ जलदो Page #250 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४३॥ १५ १८ २१ २४ २७ * यथा ॥ तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः १ ॥ ३६ ॥ ध्यायन्नित्यादि तत्काल - मवधिज्ञानमाप सः ॥ राज्ये न्यस्याङ्गजं पार्श्वे, सद्गुरोश्चाददे व्रतम् ॥ ३७ ॥ क्रमाच्च श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् ॥ समं सागरदन्तेभ्य - सार्थे - नाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽ पृच्छत् क्वक वो गम्यं ? प्रभो ! इति ॥ गन्तव्यं तीर्थयात्रार्थं, ममेति यति| रप्यवक् ॥ ३९ ॥ सार्थेशः पुनरप्यूचे, धर्मः को भवतामिति १ ॥ ततः सविस्तरं तस्मै, जैनं धर्म मुनिर्जगौ ॥ ४० ॥ तञ्चाकर्ण्य सकर्णी द्राकू, श्राद्धत्वं प्रत्यपादि सः ॥ सुक्षेत्रे वीजवदक्षे, छुपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥ ४२ ॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो -ऽम्भोदोऽम्भोधाविवापिवत् ॥ ४३ ॥ करिणीभिः समं तत्र, क्रीडित्वा | पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच्च तं सार्थं तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोऽधावत्, क्रुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधार्ह - मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ तु म्मार्गेऽचल इवाचलः ॥ ४६ ॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥ ४७ ॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरु| भूतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! ॥ प्राग्भवे चाहतं श्राद्ध-धर्म किं व्यस्मरः ? कृतिन् ! ॥ ४९ ॥ इति तद्वचसा जाति - स्मरणं प्राप्य स द्विपः ॥ उदश्चितकरो भूमि- न्यस्तमूर्द्धानमन्मुनिम् ॥ ५० ॥ तेनोक्तं साधुना श्राद्ध-धर्मं च प्रतिपद्य सः ॥ नत्वा मुनिं गुणास्थानं, स्वस्थाने खस्थधीर्ययौ ॥ ५१ ॥ त्रयोविंशमध्ययनम्. (२३) पार्श्वनाथचरित्रलेशः ३६-५१ ॥४४३॥ Page #251 -------------------------------------------------------------------------- ________________ ६ १२ दृष्ट्वा तदद्भुतं पूर्व- नष्टास्ते सार्थिका अपि ॥ उपेत्य तं यतिं नत्वा, श्राद्धधर्मं प्रपेदिरे ॥ ५२ ॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे दृढोऽभवत् ॥ अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥ ५३ ॥ सोऽपि स्तम्बेरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्ठादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ॥ ५४ ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् ॥ तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ॥ ५५ ॥ [ युग्मम् ] इतश्च कमठोऽशान्त - कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा ऽत्युत्कटः कुक्कुटोरगः ॥ ५६ ॥ स भ्रमनेकदाऽपश्य-न्मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः - पातुं तपनतापितम् ॥ ५७ ॥ सोऽनेकपस्तदा पक्के - मज्जदैवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोड्डीय मस्तके ॥ ५८ ॥ ज्ञात्वाऽन्तं तद्विषावेशा- द्विधायाऽनशनं द्विपः ॥ वेदनां सहमानस्तां स्मरन् पञ्चनमस्त्रियः ॥ ५९ ॥ सप्तदशसागरायु - विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहस्रांशु-सहस्रांशुजयी रुचा ॥ ६० ॥ [ युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ ॥ बभूव नारकः सप्तदशसागरजीवितः ॥ ६१ ॥ "इतश्च” जंबूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्री पुरी नाम्ना, तिलका विजितालका ॥ ६२॥ नाना विद्युद्गतिस्तत्राऽभवत्खेचरभूधरः ॥ राज्ञी तु तस्य कनक - तिलका कनकच्छविः ॥ ६३ ॥ सोऽथ जीवः सामयोने-रष्टमस्वर्गतथ्युतः ॥ जज्ञे किरणवेगा-स्तयोः सूनुर्महाबलः ॥ ६४ ॥ क्रमादृद्धिं गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥ ६५ ॥ राज्ये स चान्यदा न्यस्तः, पित्रा खीकु त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः ५२-६५ Page #252 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ता व्रतम् ॥ न्यायेनापालयल्लोक, लोकपाल इवापरः॥६६॥ गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् ॥ प्रात्रा- |त्रयोविंश॥४४४॥ जीजातसंवेगा-वेगः किरणवेगराट् ॥ ६७॥ गीतार्थः खीकृतकाकि-विहाराभिग्रहः क्रमात् ॥ नभोगत्या मुनिः मध्ययनम्. सोऽगा-पुष्करद्वीपमन्यदा ॥ ६८॥ तत्र तस्थौ च कनक-गिरिनाम्नोऽन्तिके गिरेः॥ कायोत्सर्गेण स मुनि-विदध- | (२३) पाश्वनाथद्विविधं तपः ॥ ६९॥ चरित्रलेशः इतथोद्धृत्य नरका-जीवः कुक्कुटभोगिनः ॥ गहरे तस्य शैलस्य, भुजगोऽभून्महाविषः ॥७॥ स चादि निकषा ६६-७९ भ्राम्यन् ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववरेण, सर्वेष्वंगेषु दष्टवान् ॥ ७१ ॥ ततः किरणवेगर्षि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ॥ ७२ ॥ मृत्वा जंबूद्रुमावर्ते, विमानेऽच्युतकल्पगे ॥ द्वाविंशत्यर्णवायुष्को-ऽभूद्विभाभासुरः सुरः ॥ ७३ ॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्निना ॥ भूयोऽभून्ना रको ज्येष्ठ-स्थितिकः पञ्चमावनी ॥ ७४॥ ___ इतश्च जंबुद्धीपेऽत्र, प्रत्यग्विदेहमण्डने ॥ सुगन्धिविजये रम्या, शुशुभे पूः शुभङ्करा ॥७५॥ वर्यवीर्योऽभवत्तत्र, द वज्रवीर्याऽभिधोनृपः ॥ तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ ७६ ॥ जीवः किरणवेगः-रन्येधुः प्रच्युतोऽ-18 च्युतात् ॥ वज्रनाभाह्वयो वज्रि-जैत्रोऽभूत्तनयस्तयोः ॥ ७७ ॥ वर्द्धमानः क्रमाद्वज-नाभोऽधीत्याखिलाः कलाः ॥ ॥४४४॥ ४ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ॥ ७८ ॥ तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीदतम् ॥ वज्रनाभ स्ततो राज्य-मन्वशादुरशासनः ॥ ७९ ॥ विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् ॥ क्षेमङ्कराहतोऽभ्यर्णे, CAR-TECACAMARC Page #253 -------------------------------------------------------------------------- ________________ EAR - दक्षो दीक्षामुपाददे ॥८०॥तप्यमानस्तपस्तीनं, सहमानः परीषहान् ॥ स साधुरासदलब्धी-राकाशगमनादिकाः॥८॥ त्रयोविंश. गुरोरनुज्ञयकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ ८२॥ विहरंस्तत्र सोड- मध्ययनम् न्येद्य-भीमकान्तारमध्यगम् ॥ ज्वलनादि ययावस्ता-चलं च तरणिस्तदा ॥८३॥ ततस्तस्य गिरेः क्वापि, कन्दरे सर पार्श्वनाथ चरित्रलेशः महामुनिः॥ सत्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ॥ ८४ ॥ प्रातश्च धुमणिज्योति-योतितं धरणीतलम् ॥3 ८१-९४ जीवरक्षाकृते पश्यन् , विहर्त्तमुपचक्रमे ॥ ८५॥ उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्गकः ॥८६॥ पापः पापर्द्धिविहिता-जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनि। तदा ॥ ८७॥ असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः॥ आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ॥ ८८॥ वद-15 दनमोहद्भय इति, प्रहारातॊ व्रती तु सः॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ ८९ ॥ क्षमयित्वाऽखिलान् जन्तून् , शुभध्यानी विपद्य च ॥ मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ॥९॥ [युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ! ॥ ९१॥ कालान्तरे च कालेन, स भीलः कवलीकृतः॥ आवासे रौरवाढेऽभू-नारकः सप्तमावनौ ॥९२॥ इतश्च जम्बुद्वीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ॥९३॥ भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥९४ ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा *%A4%ARRECASE 52- A- % Page #254 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४५॥ १५ १८ २१ २४ ग्रैवेयकात्ततः ॥ चतुर्द्दशमहास्वप्न - सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णवाहुरित्याह्वां व्यधात्तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाञ्जनम् ॥ ९६ ॥ धात्रिभिरिव धात्रीशै - स्तत्सौभाग्यवशीकृतैः ॥ अङ्कादङ्कं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ ॥ सुगमाः प्राग्भवाभ्यासा - दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ९८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुश्चा -ऽभुक्त बालामिव क्षमाम् ॥ ९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हृत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ॥ १०० ॥ तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः ॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १०१ ॥ स्वयं स्नात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा -ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो ऽस्फुरद्दक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भावी - त्यन्तर्भूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो त्रजंश्च सोऽपश्य-तत्रैकां मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या -ऽनुगतां गजजिगतिम् ॥ १०४ ॥ द्रुमान्तरस्थो निध्यायं स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ॥ १०५ ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ क्वाऽयं रूपगुणोऽमुष्याः, क्केदं कर्मेतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं तच्छासा| मोदमोहितः ॥ आस्ये तस्याः पपाताब्ज-भ्रमेण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा - दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाहुं त्वां कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाहौ पाति क्ष्मा - मुपद्रवति त्रयोविंशमध्ययनम्. (२३) पार्श्वनाथचरित्रलेशः ९५-१०८ ॥४४५ ॥ Page #255 -------------------------------------------------------------------------- ________________ कोऽत्र वः ? ॥ इत्युचरुच्चरन्प्रादु-रासीद्राजा तयोस्तदा ॥१०९॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ त्रयोविंशधृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११ ॥ वज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपी- मध्ययनम् श्वरः का, तापसानामुपद्रवम् ॥ १११॥ मुग्धासौ तु कजभ्रान्त्या, षट्रपदाद्दशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, पार्श्वनाथ चरित्रलेशः व्याजहार सखी मम !॥ ११२ ॥ त्वं पुनः कामजिद्रूपः, कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भूपः, स्वयं खं: १०९-१२३ वक्तुमक्षमः ॥११३॥ सुवर्णबाहुभूजाने-माँ जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया| ॥११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ?॥११५॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥११६ ॥ तातो विपेदे| जाताया-ममुष्यां तत्सुतास्ततः॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विड्वरो महान् ! ॥ ११७ ॥ रत्नावली विमा बाला-मादायागादिहाश्रमे ॥ निजभ्रातुः कुलपते-गालवाहस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराकर-जीवनं चाप यौवनम् ॥ ११९ ॥ अत एवार्षिकन्यानां, कर्मादः क्रियतेऽनया ॥ यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१॥ ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः ॥ सुवर्णवाहुर्भाव्यस्याः, विवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा क्षमापो, हयेनोपकृतं मम ॥ हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः Page #256 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४६॥ नचेत्क मे ? ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्क- त्रयोविंशरम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुना मध्ययनम्श्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः, सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय-मिति ते दध्यतस्ततः ॥ १२६ ॥ (२३) पाश्वनाथकुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी॥ पद्मां सद्माऽनयद्भप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वाती सुवर्णबाहोस्तां, चरित्रलेशः गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावलीपद्मा-नन्दाभिः १२४-१३७ सह गालवः॥ ययावुपनृपं हृष्टः, सोऽपि तं बहमानयत् ॥१२९॥ अथोचेगालवो राजन् !, पद्मां मे जामिजामिमाम् ॥ पाणौ गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ॥ १३० ॥ तच्छ्रुत्वा दृष्टसुखप्न-इवोचैर्मुदितो नृपः ॥ गान्धर्वेण 8 |विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया-स्तदा पद्मोत्तरातयः ॥ विमानश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं, नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तव ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय-पादपद्मसमागमात् ॥ वैताढ्यपर्वते रत्न-पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा॥ भूमान् विमानमारोह-त्तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुल ॥४४६॥ मम्बां च, सस्नेहं तदनुज्ञया ॥ पद्माप्यश्रुजलक्लिन-भूतला पतिमन्वगात् ॥१३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्यशिखरि-शेखरे स्वपुरेऽनयत् ॥ १३७ ॥ दत्वा च रत्नप्रासादं, दिव्यं स्नानाशनादिना ॥ SUAUGAGASASHISAIG Page #257 -------------------------------------------------------------------------- ________________ १२ स खेचरोऽनुचरव-त्वर्णबाहुमुपाचरत् ॥ १३८ ॥ खर्णबाहुर्महाबाहु - स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्राज्य - माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुदुवाह च ॥ पद्माद्याभिः समं ताभिः खपुरेऽगाच सोऽन्यदा ॥ १४० ॥ जातचक्रादिरत्नश्च षट्खण्डं क्षितिमण्डलम् ॥ सुवर्णबाहुभूपालः, साधयित्वान्वशाच्चिरम् ॥ १४१ ॥ प्रासादोपरि सोऽन्येद्युः क्रीडन्नन्तःपुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य-गमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ - तीर्थ नाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा - पहां शुश्राव देशनाम् ॥ १४३ ॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् || प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांची स चान्यदा ॥ दृष्टा मयेदृशाः पूर्व-मपि क्वापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ॥ १४६ ॥ [ युग्मम् ] दीक्षां जिघृक्षुः क्ष्मापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७ ॥ सुवर्णवाहुः प्रात्राजी - ततस्तस्यार्हतोऽन्तिकें ॥ स च | क्रमेण गीतार्थ- स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठेऽप्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको - वृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच्च तत्रागच्छत्परिभ्रमन् ॥ १५१ ॥ मुनीन्द्रं वीक्ष्य तं क्रोधा - ध्मातः प्राग्भववैरतः ॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ १५२ ॥ तमापतन्तं त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः १३८-१५२ Page #258 -------------------------------------------------------------------------- ________________ * १५ उत्तराध्ययन वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युच्चैः, प्राहरत्तस्य भूघने ॥ १५३॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रयोविंश॥४४७॥ त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् ॥ मध्ययनम् . दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५॥ उदृत्तोऽथ ततो भ्राम्यं-स्तिर्यग्योनिषु भूरिशः॥ जीवः सिंहस्य स (२३) पाश्वनाथकापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६॥ जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽ चरित्रलेशः जीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंघ्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छाद्भोजनम १५३-१६६ प्यहो ! ॥ १५८ ॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ॥॥ १५९ ॥ बीजं विना कृषिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६०॥ विमृश्यति कठो जात-संबेगस्तापसोऽभवत् ॥ पञ्चाग्यादि तपः कष्ट, कुर्वन् कन्दादिभोजनः ॥ १६१॥ | इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् ॥ अलकाविभ्रमाचैत्र-रथं किमु समागतम् ! ॥१६३ ॥ यस्यां सालो विशालोरु-माणिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कल-18 ॥४४७॥ सानुषु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥१६५॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्या, भ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र SAE%ER Page #259 -------------------------------------------------------------------------- ________________ मध्ययनम. पाश्वनाथचरित्रलेशः १६७-१८१ सुधालिप्साः, प्रायः सर्वगृहा अपि ! ॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषी, रोहणाद्रिपयो- निधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वकू-सेनसन्निभविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः १७०॥ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, खप्राणेभ्योऽपि वलभा ॥ १७१॥ सुवर्णबाहुजीवोऽथ, च्युत्वा प्राणतकल्पतः ॥ कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे ॥ चतुर्दश महास्वप्नान् , ददर्श शयिता सुखम् ॥ १७३॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्॥ | काले च सुपुवे पुत्रं, नीलद्युतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमेरौ विधिवद्यधुः ॥ १७७॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-वपि माता स्वपार्थतः ॥ ददर्श सपं सर्पन्तं, द्रुतं भर्तरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्से-त्यूचे भूपोऽपि तां तदा ॥ तच स्मृत्वा नृपः सूनोः, पार्थ इत्यभिधां व्यधात् ॥ १८०॥ लाल्यमानोऽथ धात्रीभि-रादिष्टाभिर्बिडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां COACRॐॐ Page #260 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्. (२३) |पाश्वनाथ चरित्रलेशः ६.१८२-१९५ उत्तराध्ययन * शक्रेण विहिता-मङ्गुष्ठे नित्यमापिबन् ॥ ववृधे स जगन्नाथो, जगत्पाथोऽधिचन्द्रमाः ॥ १८२ ॥ [युग्मम् ] ॥४४॥ क्रमाच यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ॥१८३॥ अन्येधुरश्वसेनो- -नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि, पुमानत्वैवमब्रवीत् ॥ १८४ ॥ खामिनिहास्ति भरते, कुशस्थलपुरं पुरम् ॥ राजा प्रसेनजि-त्तत्र, विद्यते हृद्यकीर्तिभूः ॥ १८५ ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुचित्य, रचितेव विरचिना ॥ १८६॥ याति दास्यं तदास्यस्य, शशी तन्नेत्रयोद॒गः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ १८७॥ आदर्शो दर्शनीयत्वं, नाचते तत्कपोलयोः ॥ धुरां तदधरस्थापि, न धत्ते हेमकन्दलः !॥ १८८ ॥ कुण्ठो वैकुण्ठकम्बुस्त-त्कण्ठसौन्दर्यशिक्षणे ॥ स्वर्णकुम्भोऽपि नो दक्ष-स्तद्वक्षोजरमाग्रहे ! INI॥ १८९ ॥ नालमालिंगितुं पद्म-नालं तदोलताश्रियम् ॥ न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि !॥ १९ ॥ तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व-मावतः शिक्षितुं क्षमः ! ॥ १९१ ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भ, तदूरुसुषमार्जने !॥१९२॥ नैणिजंघापि तजंघा-श्री संघातनसोद्यमा॥ नारविन्दानि विन्दन्ति, पद्मा तत्पादपद्मयोः!॥१९३॥ कलां नाञ्चति तत्काय-कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या-ऽप्सरसः सरसा न हि !॥ १९४॥ तां वीक्ष्य तादृशीं योग्य-जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास, कुमारान्नाप तं पुनः ॥ १९५॥ सा सखीभिः सहान्येद्यु-र्गतोद्यानं प्रभावती ॥ गीतं स्फीतं %ER-ENCOLOROSAROACC ॥४४८॥ 456 Page #261 -------------------------------------------------------------------------- ________________ १२ किन्नरीभि - गीयमानमदोऽशृणोत् ॥ १९६ ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताच्चिरम् ॥ रूपलावण्यतेजोभि - र्निर्ज - यन्निर्जरानपि ! ॥ १९७ ॥ तदाकयभवत्पार्थे, सानुरागा प्रभावती ॥ क्रीडां व्रीडां च संत्यज्य, तद्गीतमशृणो न्मुहुः ॥ १९८ ॥ ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत ॥ रागो रागिषु न छन्न- स्तिष्ठत्यम्भसि तैलवत् ॥ १९९ ॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, क्वापि नाधिगता सुखम् ॥ २०० ॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ॥ २०९ ॥ ज्ञात्वा पार्श्वेऽनुरक्तां तां पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना - मधिपार्श्व स्वयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तन्निशम्य चरैर्नैक - देशाधीशो महाबलः ॥ इत्यूचेऽन्तः सभं राजा, यवनो यवनोपमः ॥ २०४ ॥ कथं पार्श्वाय हित्वा मां सुतां दाता प्रसेनजित् ? ॥ प्रसह्यापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ॥ २०५ ॥ इत्युदीर्याशु पवन - जवनो यवनो नृपः ॥ एत्यारुणत्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ ॥ प्रवेशनिर्गमौ तत्रा -भूतां कस्यापि नो तदा ॥ रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥ २०७ ॥ पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः ॥ वार्त्ता वक्तुमिमां रात्रौ निर्गयात्रागमं प्रभो ! ॥ २०८ ॥ परंतपातः परं तु यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति तत्रस्थोऽपि प्रसेनजित् ॥ २०९ ॥ तन्निशम्याश्वसेनोर्थी - कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ २९० ॥ तं भम्भाध्वनि त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः | १९६-२१० Page #262 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४४९॥ १५ 64GBARSACARRORRECT माकर्ण्य, किमेतदिति चिन्तयन् ॥ पितुः पार्शमगात्पार्थो, नत्वा चैवमवोचत ॥ २११ ॥ तरखी कतरो देवा-14 त्रयोविंशसुराणां चाऽपराध्यति ? ॥ खयं श्रीतातपादानां, यदर्थोयमुपक्रमः ॥ २१२ ॥ अश्वसेननृपोङ्गुल्या, दर्शयन्नागतं मध्ययनम्. (२३) नरम् ॥ कुशस्थलपतिं त्रातुं, यवनं जेयमब्रवीत् ॥ २१३ ॥ पार्थःप्रोचे तृणे पर्शी-रिव तस्मिन्नकीटके ॥ सुरासुर |पाश्वनाथजितां तात-पादानां नोद्यमोऽर्हति ! ॥ २१४ ॥ तदादिशत मां पूज्याः, सौधं भूषयत खयम् ॥ मत्तोऽपि भावि चरित्रलेशः मत्तस्य, तस्य दापसर्पणम् ! ॥२१५॥ ततो राजा बलं सूनो-र्विदन् विश्वत्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं २११-२२४ व्यसृजच तम् ॥ २१६ ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः॥ एत्य नत्वा जगन्नाथं, रथोत्तीणों व्यजिज्ञपत् ॥ २१७ ॥ प्रभो ! विज्ञाय शक्रस्त्वां, क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रैषी-प्रसद्य तमलङ्कुरु ॥२१८॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्ठं तं रथं ततः ॥ आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ २१९ ॥ अन्यायान्त्या भूमिगायाः, सेनायाः कृपया प्रभुः ॥ प्रयाणैर्लघुकैर्गच्छन् , क्रमात्प्राप कुशस्थलम् ॥ २२० ॥ तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ॥ खामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ॥२२१॥ राजन् ! श्रीपार्थेनाथस्त्वां, मदास्येनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥ २२२ ॥ अहं हि तातमायान्तं, निषिध्यानेन ॥४४९॥ | हेतुना ॥ इहायातोऽस्मि तद्याहि, खस्थानं चेत्सुखस्पृहा ! ॥ २२३ ॥ अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् ? ॥ अश्वसेनश्च पार्थश्च, कियन्मानं ममाग्रतः ! ॥ २२४ ॥ तत्पार्थ एव खं धाम, यातु पातु वपुर्निजम् ॥ Page #263 -------------------------------------------------------------------------- ________________ r जीवन्मुक्तोऽसि दूतत्वा-द्रच्छ त्वमपि रे ! द्रुतम् ॥ २२५ ॥ पुनरप्यवदहूतः, कृपालुर्मम नायकः ॥ कुशस्थलाधिप- त्रयोविंशमिव. त्वामपि त्रातुमीहते ! ॥ २२६ ॥ अत एव स मां प्रेपी-त्वां बुबोधयिपुजेंड! ॥ तद्बुध्यखाऽवबुध्यस्वा-5-1|| पार्श्वनाथ जय्यं तं वज्रिणामपि ! ॥ २२७ ॥ हरिणो हरिणा ध्वान्तं, भाखता शलभोऽग्निना ॥ पिपीलिकाब्धिना नाग-स्ता- विला येण पविना गिरिः॥ २२८ ॥ कुअरेणोरणश्चैव, यथा योद्धूमनीश्वरः ॥ तथा त्वमपि पार्थेण, तत्तदाज्ञां प्रतीच्छ २२५-२३९ भोः !॥ २२९ ॥ [युग्मम् ] ब्रुवन्तमिति तं दूतं, विब्रुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तावन्मंत्रीत्युवाच तान् ॥ २३० ॥ अरे ! पार्थप्रभोर्दूतं, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! २३१ यस्याज्ञां मौलिवन्मौलौ, दधते वासवा अपि ॥ ततस्याभिहनन-मास्तां हीलापि दुःखदा! ॥ २३२॥ निवार्येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवीः प्रभोः ॥ २३३ ॥ नन्तुं श्रीपार्थपादाजान् , समेष्यामोऽधुना वयम् ॥ इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ २३४ ॥ हितेच्छुः खप्रभु चैव-18 मूचे देवाऽविमृश्य किम् ॥ दुरुदमिदं सिंह-सटाकर्षणवत्कृतम् ? ॥ २३५ ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः ? ॥ तदद्यापि न्यस्य कण्ठे, कुठारं पाचमाश्रय ॥ २३६ ॥ क्षमयख खापराधं, तच्छासनमुरीकुरु ॥ अत्रामुत्र च चेत्सौख्यः, कार्य कार्य तदा ह्यदः ॥ २३७ ॥ साध्वहं बोधितो मंत्रि-नित्याख्याधवनस्ततः ॥ सतंत्रोऽगादुपखामि, ग्रीवान्यस्तपरश्वधः ॥ २३८ ॥ वेत्रिणा वेदितश्चान्तः-सभं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्च, Page #264 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४५० ॥ १५ १८ २१ २४ भूयो नत्वैवमत्रवीत् ॥ २३९ ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्ख मे रमाम् ! ॥ २४० ॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ भुंक्ष्व राज्यं निजं मास्म - भैषीर्मैवं कृथाः पुनः ! ॥ २४९ ॥ तथेति प्रतिपन्नं तं जिनेन्द्रो बह्वमानयत् ॥ कुशस्थल पुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ २४२ ॥ अथाज्ञया प्रभोगत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वार्त्ती प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावतीं कन्या - मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ २४४ ॥ यथा स्वयमिहागत्या - न्वग्रहीर्मा जगत्पते ! ॥ परिणीय तथा पुत्री - मिमामनुगृहाण मे ॥ २४५ ॥ चिरकालीनरागासौ, त्वयि नान्यं समी| हते ॥ तन्निसर्गकृपालोऽस्यां विशेषात्सकृपो भव ॥ २४६ ॥ खाम्यूचेऽहं नृप ! त्रातुं त्वामागां पितुराज्ञया ॥ नतूद्रोढुं तव सुतां तदलं वार्त्तयाऽनया ॥ २४७ ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्गिरा ॥ अश्वसेनोपरोधातन्मानयिष्याम्यदोऽमुना ॥ २४८ ॥ तेनेति ध्यायता सार्क, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजद्यवनं नृपम् ॥ २४९ ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअवसेनं, नन्तुमेष्याम्यहं विभो ! ॥ २५० ॥ तत ओमित्युक्तवता, श्रीपार्श्वखामिना समम् ॥ वाराणसीं नृपः सोऽगा-त्सहादाय प्रभावतीम् ॥ २५९ ॥ तातं नत्वा निजं सौधं, गते पार्थे प्रसेनजित् ॥ प्रभावत्या समं गत्वाऽ - धसेननृपमानमत् ॥ २५२ ॥ तं चाश्वसेनोऽभ्युत्थाय समालिंग्य च निर्भरम् ॥ कुशलं ते स्वयं चेह, किमागा इति पृष्टवान् ? ॥ २५३ ॥ त्रयोविंशमध्ययनम्. (२३) पार्श्वनाथचरित्रलेशः २४०-२५३ IN ॥४५०॥ Page #265 -------------------------------------------------------------------------- ________________ ALSO |त्रयोविंश मध्ययनम् | पार्श्वनाथचरित्रलेशः २५४-२६७ सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वागां महाराज !, त्वां प्रार्थयितुमात्मना ॥ २५४ ॥ नाना प्रभावती मेऽसौ, सुता श्रीपाचहेतवे ॥ गृह्यतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभौ ॥ २५५ ॥ राजा जगौ कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्थान्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे! त्वया ॥ २५८ ॥ इत्यश्वसेनो.शेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५९ ॥ क्रीडागिरिसरिद्वापी-चनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥२६०॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः॥ बहिर्यातो बहून्पुष्प-पटलीपाणिकान् जनान् ॥२६१॥ इत्यपृच्छच पार्श्वस्थान् , पार्थः कोऽद्य महो महान् ?॥ पुर्या निर्याति यदसौ, जवनः सकलो जनः ॥ २६२॥ ततः कोऽपि जगौ खामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽशस्तीह, कठाह्वस्तापसाग्रणीः ॥ २६३ ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रा गात्सपरिच्छदः !॥ २६४ ॥पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमैक्षत १२||२६५॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्याऽज्ञानं यन्न दयागुणः ! ॥२६६ ॥ विना चक्षुर्मुखमिच, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ! ॥ २६७ ॥ तदाकये Page #266 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५१ ॥ १५ १८ २१ २४ कठोऽशंस - द्राजपुत्र ! भवादृशाः ॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ! ॥ २६८ ॥ ततोऽग्निकुण्डान्निष्कास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्तेनाभेदयत्तस्मान्निरगाच्चोरगो गुरुः ॥ २६९ ॥ द्विजिह्नः सोऽपि हि ज्वाला-जि| हज्वालार्त्तिविह्वलः ॥ प्रभुदर्शनपीयूषं प्राप्यान्तः पिप्रिये भृशम् ! ॥ २७० ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा - दिकं शम्बलमार्पयत् । ॥ २७१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समयं समाहितः ॥ कृपारसार्द्रया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता खयम् ॥ २७२ ॥ विपय सोऽथ नागोऽभून्नागेन्द्रो धरणाभिधः ॥ जिननि - ध्यानसुध्यान- नमस्कारप्रभावतः ! ॥ २७३ ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः ॥ स्तूयमानो जनैः स्वामी, निजं धामागमत्ततः ॥ २७४ ॥ तद्वीक्ष्याकर्ण्य चात्यन्तं विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाढं, सन्मार्गाप्तिः क्व तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेघकुमारेषु, देवो मिध्यात्वमोहितः ॥ २७६ ॥ अथान्यदा वसन्तत्तों, क्रीडोद्यानं गतो जिनः ॥ प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यौ च धन्योऽर्हन्नेमि - र्यः कुमारोऽग्रहीतम् ॥ हित्वा राजीमतीं गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सङ्गोहमपि हि भवामीतिमतिर्विभुः ॥ तीर्थं प्रवर्त्तयेत्यूचे -ऽभ्येत्य लोकान्तिकैः सुरैः ॥ २७९ ॥ ततो दत्वादिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञां जग्राह व्रताय परमेश्वरः ॥ २८० ॥ नरेन्द्रैरश्वसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षाभि त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः २६८-२८० ॥४५१॥ Page #267 -------------------------------------------------------------------------- ________________ ३ १२ षेकः श्रीपार्श्व - प्रभोश्चक्रे महामहैः ॥ २८१ ॥ अथारूढः सुरैरूढां, विशालां शिविकां विभुः ॥ देवदुन्दुभिनिर्घोषा - पूर्णद्यावाक्षमान्तरः ॥ २८२ ॥ श्रेयसां विश्रमपदं गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी - न्ममत्वादिव तन्मनः ॥ २८३ ॥ [ युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं दधन्यस्तं विडौजसा ॥ २८४ ॥ त्रिंशद्वर्षवयाः खामी, सह नॄणां शतैस्त्रिभिः ॥ कृताष्टमतपाः सर्व - विरतिं प्रत्यपद्यत ॥ २८५ ॥ [ युग्मम् ] | लेभे मनःपर्ययाद्धं, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा - ऽप्रमत्तो विजहार च ॥ २८६ ॥ वासवा अपि शक्राद्याः, कृतखामित्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा - ऽष्टाहिकां खाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्ण| देशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन्, मार्त्तण्डवास्तपर्वतम् ॥ २८८ ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया खामी, नासाग्रन्यस्तलोचनः ॥ २८९ ॥ इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं स्मृत्वा तद्वैरकारणम् ॥ २९० ॥ क्रोधेन प्रज्वलन्नन्त - वियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं तं प्रदेशमुपाययौ ॥ २९९ ॥ [ युग्मम् ] विचक्रे चाङ्कुशाका - र-नखरान्नखरायुधान् ॥ घोररूपधरान्पुच्छाच्छोटकम्पितभूधरान् ॥ २९२ ॥ आप्ते तैर्भीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् ॥ विदधे सोऽसुरः शैल - प्रायकायान्मतङ्गजान् ॥ २९३ ॥ तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः ॥ १ सिंहान् ॥ त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः २८१-२९३ Page #268 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५२॥ १५ १८ २१ २४ यमदोर्दण्डवञ्चण्डा-न्नैकान्नेत्रविपानहीन् ॥ २९४ ॥ उत्कटैः कण्टकैः स्वास्थ्य-त्रश्चकान् वृश्चिकांस्तथा ॥ भलूकशूकरादींश्च, श्वापदानापदां विधीन् ॥ २९५ ॥ ज्वालामाला करालास्यान्मुण्डमालाढ्य कन्धरान् ॥ प्रेतान् विश्वानभिप्रेता-कारांश्च विचकार सः ॥ २९६ ॥ [ त्रिभिर्विशेषकम् ] प्रभोर्ध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् ॥ वज्रं | भेत्तुमिवोद्देश-कीटिका मत्कुणादयः । ॥ २९७ ॥ ततः क्रुद्धोऽधिकं गर्जा - विद्युद्याप्तदिगन्तराम् ॥ मेघमाली मेघमालां, विचक्रे व्योनि भीषणाम् ! ॥ २९८ ॥ नीरैरेनं प्लावयित्वा हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारभ सोऽथ वर्षितुम् ॥ २९९ ॥ धाराभिर्मुष्टिमुशल - यूपाकाराभिरुच्चकैः ॥ वर्ष वर्ष व्यधादेका-वामिव वसुन्धराम् ॥ ३०० ॥ अभूदाकण्ठमुदकं तदा पार्श्वप्रभोः क्षणात् ॥ तदा तदास्यं तत्राभा - पद्मं पद्महदे यथा ॥ ३०१ ॥ नासापार्श्व पार्श्वभर्तुः पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव - द्धरणस्योरगप्रभोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः स्वामी - वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्ननाम तम् ॥ ३०३ ॥ उन्नालं नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्श्वादिकं प्यधात् ॥ ३०४ ॥ तन्मौलौ तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः ॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराज महिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः ॥ | वेणुवीणा मृदंगादि - ध्वनिव्याप्तदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे ॥ निर्विशेषमना१ छेदकान् ॥ त्रयोविंशमध्ययनम्(२३) पार्श्वनाथचरित्रलेशः २९४-३०६ ॥४५२॥ Page #269 -------------------------------------------------------------------------- ________________ १२ स्तस्थौ, खामी तु समतानिधिः ! ॥३०७॥ तथाऽपि वीक्ष्य वर्पन्त-ममर्पण कठासुरम् ॥ जातकोपो नागनाथः, साक्षेपमि| दमभ्यधात् ॥ ३०८ ॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया १ ॥ दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ! ॥ ३०९ ॥ ज्वलन्महोरगः पापान्निषेद्धुं स्वामिनाऽमुना ॥ तदाऽदर्श्यत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१० ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोर्विना द्विषन्नद्य, न भविष्यसि पाप रे ! ॥ ३११ ॥ तदाकर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यच्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्ति| रियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः ॥ क्षमया क्षमते सर्व, भोगीन्द्राद्भीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे मम विश्वेशवैरिणः ॥ तदे नमेव शरणी - करोमि करुणाकरम् ।। ३१५ ।। ध्यात्वेति मेघं संहत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदः क्षमखेति, प्रोच्यागाच्च खमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा ऽनुपसर्ग प्रणम्य च ॥ निजं स्थानं ययौ प्रात- जिं नोऽपि व्यहरत्ततः ॥ ३१७ ॥ छद्मस्थत्वेन चतुर - शीतिमहां विहृत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राश्चोपेत्य समय-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपार्श्वपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ॥ ३२० ॥ यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्श्व - प्रभोरुद्यानपाल त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः ||३०७-३२१ Page #270 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५॥ कात् ॥ तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः॥ ३२२ ॥ श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः॥ गत्वा कृतस्तु- त्रयोविंशतिनति-म शुश्राव शुद्धधीः ॥ ३२३॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः॥ बुद्धाः पर्यव्रज- मध्ययनम्. न्केपि, केपि श्राद्धृत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामि (२३) पाश्वनाथदत्तपदत्रयात् ॥ ३२५॥ राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ वामादेव्या प्रभावत्या, चान्वितः प्रात्र चरित्रलेशः जत्तदा ॥ ३२६ ॥ पद्मावती-पार्थयक्ष-वैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्श्वः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ ३२२-३३२ सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमेकं, चतुष्षष्टिसहस्रयुकू ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामाहन्त्ये वर्षसप्ततिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्रौ व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुंयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः॥ शनाद्यैश्च सुरासुरेश्वरवरैः श्रीपार्थविश्वेशितु-श्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय||४५३॥ प्रस्तुतं व्याख्यायते १ सदाधिष्ठितपार्श्वः श्री-पार्थोपि व्यहरत्ततः ॥ इति "घ" पुस्तके । Page #271 -------------------------------------------------------------------------- ________________ ६ 3x3x3 - % मूलम् — तस्स लोग प्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ २ ॥ व्याख्या – 'केसित्ति' केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयोज्ञनचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्ति| कालं यावदवस्थानानुपपत्तेः ॥ २ ॥ मूलम् - ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ॥ ३ ॥ व्याख्या- 'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, ग्रामानुग्रामं रीयमाणो विहरन् ॥ ३ ॥ मूलम् - तिंदुअं नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवा ॥ ४ ॥ व्याख्या – ' तम्मित्ति ' तस्याः श्रावस्त्याः, नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके स्वाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् तत्र तिन्दुकोद्याने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह १ शिष्यसंघसमाकुल: ' नास्त्ययं पाठ: "घ" संज्ञकपुस्तके ॥ त्रयोविंशमध्ययनम्. केशिगौत मसंवादः गा २-४ Page #272 -------------------------------------------------------------------------- ________________ १२ त्रयोविंशमध्ययनम्. (२३ केशिगौतमसंवादः गा ५-१० उत्तराध्ययन है मूलम्-अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥ ५॥ ॥४५४॥ व्याख्या-अथ वक्तव्यान्तरोपन्यासे, 'तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नाम्नाऽभूदिति शेषः, विश्रुतो विख्यातः॥५॥ १५||मूलम्-तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नामं, विजाचरणपारगे ॥६॥ || व्याख्या-गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ ६॥ मूलम्-बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥७॥ १८ मूलम्-कोटगं नाम उजाणं, तम्मी नयरमंडले ॥ फासुए सिजसंथारे, तत्थवासमुवागए ॥ ८॥ व्याख्या-कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८॥ ततः किं बभूवेत्याहमूलम्--केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ॥९॥ व्याख्या-उभओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहार्टी, आलीनौ मनोवाकायगुप्तीराश्रितो, सुसमाहिती सुष्टुसमाधिमन्तौ ॥९॥ मूलम्-उभओ सिस्ससंघाणं, संजयाण तवस्सिणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ ॥४५४॥ Page #273 -------------------------------------------------------------------------- ________________ व्याख्या-उभयो योः शिष्यसंघानां विनेयवृन्दानां, तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, 'ताइणंति' प्रायि-तत्रयोविंशणाम् ॥ १०॥ चिन्ताखरूपमाह मध्ययनम् केशिगौतमूलम् केरिसो वा इमोधम्मो,इमो धम्मो व केरिसो। आयारधम्मप्पणिही,इमा वासाव केरिसी?॥१९॥[PIमसंवादः ___ व्याख्या--कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः ? अयं रश्यमानगण- गा ११-१२ धरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीशः ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा वत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ‘सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः १ अयं भावः-अस्माकमेपां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? तदेतद्बोडुमिच्छामो वयमिति ॥ ११ ॥ उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह-- मलम-चाउजामो अ जो धम्मो. जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ १२ ॥ व्याख्या-'चाउजामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्थेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः साता यत्राऽसौ पञ्चशिक्षितः १२ Page #274 -------------------------------------------------------------------------- ________________ उत्तराध्ययन वर्द्धमानेन देशित इति योगः 'महामुणित्ति' महामुनिना, इदं चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु त्रयोविंश॥४५५॥ मध्ययनम्. कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ॥ १२॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयतिमूलम्-अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो। केशिगौत मसंवादः एगकजपवन्नाणं, विसेसे किं नु कारणं ? ॥ १३ ॥ गा १३-१४ व्याख्या-अचेलकश्च यो धर्मों वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थ प्रपन्नी प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् 8 पार्श्ववर्द्धमानयोर्विशेषे प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ १३॥ एवं २१ || विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाह मूलम्-अह ते तत्थ सीसाणं, विण्णाय पविअकि।समागमे कयमई, उभओ केसिगोअमा॥१४॥ ___ व्याख्या-अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥ १४ ॥ ततश्च HORRRrrort SAKARAN ॥४५५॥ Page #275 -------------------------------------------------------------------------- ________________ १२ मूलम् - गोअमो पडिरूवण्णू, सीससंघसमाउले । जिट्टं कुलमविक्खंतो, तिंदुअं वणमागओ ॥ १५ ॥ व्याख्या - गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेद्वंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ॥ १५ ॥ | मूलम् - केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवर्त्ति, सम्मं संपडिवज्जइ ॥ १६ ॥ व्याख्या - 'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिमभ्यागत कर्त्तव्यरूपां सम्यक् संप्रतिपद्यते करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाह मूलम् - पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिजाए, खिप्पं संपणामए १७ व्याख्या - पलालं प्रासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । यदुक्तं - “तणपणगं पुण भणिअं, जिणेहिं कम्मट्ठगंठिमहणेहिं ॥ सोली- वीही-कोद्देवरॉलय-रण्णे तैणाई च" । गौतमस्य निषद्यायै उपवेशनार्थं क्षिप्रं संप्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ॥ १७ ॥ तौ चोपविष्टौ यथा प्रतिभातस्तथाह मूलम् — केसीकुमारसमणे, गोअमे अ महायसे । उभओ न्निसन्ना सोहंति, चंदसूरसमप्पहा ॥ १८ ॥ व्याख्या - [ स्पष्टम् ] तत्सङ्गमे च यदभूत्तदाह त्रयोविंश ४ मध्ययनम्. केशिगौतमसंवादः गा १५-१८ Page #276 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५६॥ त्रयोविंशमध्ययनम्. (२३) केशिगौतमसंवादः गा १९-२२ RSSICARRORREARS मूलम्-समागया बह तत्थ, पासंडा कोउगामिआ।गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥ व्याख्या-'पासंडत्ति' पापण्डं व्रतं तद्योगात्पापण्डाः शेषनतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीओ' सहस्राः ॥ १९ ॥ मूलम्-देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अश्यानां च भूतानां केलीकिलव्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥ २०॥ संप्रति तयोर्जल्पमाह-- मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी॥२१॥ व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी। तओ केसी अणुण्णाए, गोअमं इणमब्बवी॥२२॥ ___ व्याख्या-'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं ' केसी"गोअमंति' सुबूव्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गीतमं पप्रच्छ तदाह ॥४५६॥ Page #277 -------------------------------------------------------------------------- ________________ CRCRACCORRECR मलम-चाउज्जामो अजोधम्मो, जो इमो पंचसिक्खिओ।देसिओवद्धमाणेणं, पासेण य महामणी २३|| त्रयोविंश. VI व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकबतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्च- मध्ययनम. ममहाव्रतान्वितः ॥२३॥ गा२३-२६ मलम-एगकज्जप्पवन्नाणं, विसेसे किं नु कारणं।धम्मे दुविहे मेहावी!,कहं विप्पच्चओन ते? ॥२४॥ | व्याख्या-धम्मेत्ति' इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसि बुवंतं तु, गोअमोइणमब्बवी।पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥ ___ व्याख्या--'बुवंतं तुत्ति' ब्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्मतत्तंति' विंदोर्लोपे धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ २५ ॥ ततश्च मूलम्-पुरिमा उजुजडा उ, वकजडा य पच्छिमा। मज्झिमा उज्जुपण्णा उ, तेण धम्मे दुहा कए ॥ २६ ॥ Page #278 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५७॥ १५ त्रयोविंशमध्ययनम्. (२३) गा २७ EHIS MESSAG9-2225 व्याख्या-'पुरिमत्ति' पूर्वे प्रथमजिनमुनयः ऋजवश्च प्राजलतयाँ जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च वक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडाः, चः समुच्चये, पश्चिमाः पश्चिमजिनयतयः। मध्यमास्तु मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः। एककार्यप्रपन्नत्वेऽपि इतिप्रक्रमः॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीदृशत्वं, तथापि कथमेतद्वैविध्यमित्याह मूलम्-पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ। कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तद्वाक्यं सम्यगवबोद्ध प्रभवन्तीति तुः पृत्तौ । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः। ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याम ज्ञातुं पालयितुं च क्षमाः। यदुक्तं-"नो अपरिग्गहिआए, इत्थीए ॥४५७॥ Page #279 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्. गा २८-३० 20545425A5% 20% जेण होइ परिभोगो । ता तविरईए चिअ, अवंभविरइत्ति पण्णाणं ॥१॥” इति तदपेक्षया श्रीपार्थखामिना चतु मो धर्म उक्तः । पूर्वपश्चिमास्तु नेदृशा इति श्रीऋषभश्रीवीरस्वामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सूत्रपंचकार्थः ॥ २७ ॥ ततः केशी आह मूलम्-साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो।। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ २८ ॥ व्याख्या-साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैवमभिधानं, अन्यथा तु न तस्य ज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ॥ २८ ॥ मूलम् अचेलगो अजो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महायसा ॥ २९॥ ___ व्याख्या-'महायसत्ति' महायशसा ॥ २९ ॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते ? ॥ ३०॥ व्याख्या-लिंगे दुविहेत्ति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ ३० ॥ ततश्च Page #280 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५८॥ 124 CAESAR त्रयोविंशमध्ययनम्. त गा३१-३२ MASSANAXMAN मूलम्-केसिमेवं बुवंतं तु, गोअमं इणमब्बवी। विण्णाणेण समागम्म, धम्मसाहणमिच्छिअं॥३१॥ व्याख्या-'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा, धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकं, 'इच्छिअंति' इष्टमनुमतं श्रीपार्श्वश्रीवीराहयामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्थशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ ३१ ॥ किञ्चमूलम्-पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥३२॥ __ व्याख्या-प्रत्ययार्थ चामी तिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाधुपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्थात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं तिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति । तथा 'जत्तत्थंति' यात्रा संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्टयादी संयमबाधैव स्यात् । 'गहणत्थंति' ग्रहणं खस्य ज्ञानं तदर्थ च, कथंचिच्चित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य वेषस्य प्रयोजनम् ॥ ३२ ॥ ॥४५॥ Page #281 -------------------------------------------------------------------------- ________________ १२ | मूलम् - अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो । नाणं च दंसणं चेव, चरित्तं चैव निच्छए ॥ ३३ ॥ व्याख्या - अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्युपगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञेत्याह- 'मोक्खसन्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि तात्त्वि | कानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैव, कोऽर्थः ? ज्ञानाद्येव मुक्तिसाधनं न तु लिंगं, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिंगं विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिंचित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ ३३ ॥ मूलम् - साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ३४ ॥ व्याख्या–प्राग्वन्नवरं, महात्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् केशीदमाह ॥ ३४ ॥ मूलम् - अणगाण सहस्साणं, मज्झे चिट्ठसि गोअमा ! । ते अ ते अभिगच्छंति, कहं ते निज्जिआ तुमे १३५॥ त्रयोविंशमध्ययनम् गा ३३-३५ Page #282 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४५९॥ व्याख्या-अनेकानां सहस्राणां प्रक्रमाद्वैरिसम्बन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते' त्वां अभिल- त्रयोविंशक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाजेतुं, कथं ते द्विषो निर्जितास्त्वया ? ॥ ३५ ॥ गौतमः प्राह मध्ययनम्. मूलम्-एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सवसत्तू जिणामहं॥३६॥ ठा (२३) गा३६-३८ व्याख्या-एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्वा सर्वशत्रूननेकसंख्यासहस्रान् जयाम्यहम् ॥ ३६ ॥ ततश्चमूलम्-सत्तू अ इइ के वुत्ते, केसी गोअममब्बवी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥३७॥ व्याख्या-'सत्तू अ इइत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्त इति केशी गौतममब्रवीत् ॥ ३७॥ मूलम्-एगप्पा अजिए सत्तू, कसाया इंदिआणि अ। ते जिणीतु जहाणायं, विहरामि अहं मुणी ॥ ३८॥ व्याख्या-एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानवाप्तिहेतुत्वात् शत्रुः, तथा कपाया अजिताः शत्रव इति वचनव्यत्ययन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्या-1 ॥४५९॥ Page #283 -------------------------------------------------------------------------- ________________ जेन तजये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीया विहराम्यहं तन्मध्येऽपि तिष्ठन्नप्रतिवद्ध |त्रयोविंशविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८ ॥ एवं गौतमेनोक्ते केशी प्राह मध्ययनम्. मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!३९/ 3 गा३९-४३ व्याख्या-प्राग्वत् ॥ ३९ ॥ मूलम्-दीसंति बहवो लोए, पासबद्धा सरीरिणो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ॥४०॥ ___ व्याख्या-'लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ॥ ४० ॥ गौतमः प्राहमूलम्-ते पासे सबसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ! ॥४१॥ __व्याख्या-'सबसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावनाभ्यासरूपात् ॥४१॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥४२॥ __ व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः ॥४२॥ मूलम्-रागदोसादओ तिवा, नेहपासा भयंकरा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥ ४३॥ Page #284 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्. (२३ गा४४-४६ उत्तराध्ययन व्याख्या-रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीव्रा गाढाः तथा 'नेहत्ति' स्नेहाः पुत्रादिसम्बन्धास्ते ॥४६०॥ पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि स्नेहानां पृथकथनं । भयङ्कराः अनर्थकारित्वात् । यथाक्रम क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः॥ ४३ ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४४ ॥ व्याख्या-[प्राग्वत् ] ॥४४॥ मूलम्-अंतोहिअय संभूआ, लया चिदृइ गोअमा!। फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं?४५॥! ___ व्याख्या-अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता कथं ? त्वयेति शेषः ॥४५॥ गौतमः प्राहहामूलम्-तं लयं सवसो छित्ता, उद्धरित्तु समूलिअं। विहरामि जहानायं, मुक्कोमि विसभक्खणं॥४६॥ व्याख्या-तां लतां सबसोत्ति' सर्वां छित्त्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् विषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६॥ *RARISOS%2094D FACA-SAMACHAEOLORSCORGAM ॥४६०॥ २४ %*G*** Page #285 -------------------------------------------------------------------------- ________________ योविंशमध्ययनम्. ४७५० को यस्याः सा तात्रष्णा, भीमा भयमा तमुद्धित्तु जहानाय । AASHARASICENSE मूलम्-लया य इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतंतु, गोअमो इणमब्बवी ॥४७॥ व्याख्या-[प्राग्वत् ] ॥४७॥ मूलम्-भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुद्धित्तु जहानायं, विहरामि महामुणी!॥४८॥ __ व्याख्या-भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकमणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥४८॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा! ॥ ४९ ॥ __ व्याख्या-[प्राग्वत् ] ॥ ४९ ॥ मूलम्-संपज्जलिआ घोरा, अग्गी चिहइ गोअमा! जे डहंति सरीरत्था, कहं विज्झाविआ तुमे? ॥५०॥ ___ व्याख्या-समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' | तिष्ठन्ति, ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्तिनः । कथं ते विध्यापितास्त्वया ? ॥५०॥ दागौतमः प्राह Page #286 -------------------------------------------------------------------------- ________________ उत्तराध्ययन SARAISALCOHOLESALEM मूलम्-महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अदहति मे॥५१॥ त्रयोविंश मध्ययनम्. __ व्याख्या-महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' तानग्नीन् , सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥५१॥ गा५१-५३ मूलम्-अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ ५२ ॥ व्याख्या-अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥५२॥ मूलम्—कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं।सुअधाराभिहया संता, भिन्ना हुन डहंति मे ॥५३ है। व्याख्या-कषाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशमहेतवः || श्रुतान्तर्गता उपदेशाः, शीलं च महाव्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपल ॥४६॥ क्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः।श्रोतस्तु तत उत्पन्नः आगमः। उक्तमेवार्थमुपसंहरन्नाह-'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पूर्ती, नदहन्ति मामिति सूत्रपञ्चकार्थः ॥५३॥ Page #287 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्. गा५४-५८ SARASHTRA मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ॥ ५४ ॥ व्याख्या-[प्राग्वत् ] ॥ ५४॥ मूलम्-अयं साहसिओ भीमो, दुदृस्सो परिधावइ।जंसि गोअममारूढो, कहं तेण न हीरसि ? ॥ ५५॥ व्याख्या-अयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, कथं तेन न हियसे नोन्मार्ग नीयसे ? ॥ ५५ ॥ गौतमः प्राह__ मूलम्-पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥५६॥ व्याख्या-प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरज्जुनिबद्धं, ततो न मे दुष्टाश्वो गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते ॥ ५६ ॥ मूलम्-आसे अ इति के वुत्ते, केसी गोअममब्बवी । केसीमेवंबुवंतं तु, गोअमो इणमब्बवी ॥५७॥ व्याख्या-[प्राग्वत् ] ॥ ५७ ॥ मूलम्-गणो साहसिओ भीमो, दुटुस्सो परिधाव। तं सम्मं निगिण्हामि,धम्मसिक्खाइ कंथगं ५८ Page #288 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४६२॥ व्याख्या-धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यासनिमित्तं कन्धकमिव जात्याश्चमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहण त्रयोविंशयोग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ ५८॥ मध्ययनम्. __ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। ____ अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ५९॥ गा५९-६२ व्याख्या-[प्राग्वत् ] ॥ ५९॥ मलम-कुप्पहा बहवो लोए, जेहिं नासंति जंतणो अद्धाणे कह वहतो. तंन नस्ससि गोअमा?६०॥ व्याख्या-कुपथा उन्मार्गा बहवो लोके यैः कुपथैनश्यन्ति सन्मार्गाश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावा|त्सन्मार्गे 'कहत्ति' कथं वर्तमानस्त्वं न नश्यसि ? न सत्पथाच्यवसे ? हे गौतम ! ॥ ६॥ गौतमः प्राहमूलम्-जे अमग्गेण गच्छंति, जे अ उमग्गपहिआ।ते सवे विइआ मज्झं, तो न नस्सामहं मुणी ! ॥६१॥18 __ व्याख्या-ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना| ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने!॥ ६१॥ मूलम्-मग्गे अइति के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥६२॥ 8॥४६२॥ __ व्याख्या-'मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२ ॥ २४ Page #289 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्. गा ६३-६६ मलम-कुप्पावयणपासंडी, सवे उम्मग्गपडिआ। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे॥३॥ व्याख्या-कुप्रवचनपापण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एप मागर्गो हि यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ ६३॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। ___ अन्नोवि संसओ मज्झं, तं में कहसु गोअमा! ॥ ६४ ॥ व्याख्या-[प्राग्वत् ] ॥ ६४ ॥ मूलम्-महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी !॥६५॥ व्याख्या-'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तन्निवारणक्षम अत एव गम्यमानत्वाद्गति तत एव प्रतिष्ठां च स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ॥ ६५ ॥ गौतमः प्राह-- मूलम्-अस्थि एगो महादीवो, वारिमझें महालओ।महाउदगवेगस्स, गति तत्थ न विजई ॥६६॥ व्याख्या-'महालओत्ति' उच्चस्त्वेन विस्तीर्णत्वेन च महान् महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥६६॥ Page #290 -------------------------------------------------------------------------- ________________ २५ उत्तराध्ययन ई मूलम्-दीवे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६७॥ त्रयोविंश॥४६३॥ मध्ययनम्. | व्याख्या-द्वीपप्रश्नश्वायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ मूलम्-जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ ६८॥ सागा ६७-७१ ४ व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्ति-| | हेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८॥ मूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!| ___ व्याख्या--[प्राग्वत् ] ॥ ६९॥ मुलम्-अण्णवंसि महोहसि. नावा विप्परिधावड। जंसि गोअममारूढो, कहं पारं गमिस्ससि ॥७०॥ व्याख्या-अर्णवे समुद्रे महौधे महाप्रवाहे नौर्विपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह-- ॥४६३॥ मूलम्-जा उ अस्लाविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७१॥ Page #291 -------------------------------------------------------------------------- ________________ m om व्याख्या--'जा उत्ति' तुः पूत्तौं, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या त्रयोविंशपुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भवि-|| मध्ययनम्. गा ७२-७४ ष्यामि इति भावः ॥७१ ॥ मूलम्-नावा अ इति का वुत्ता, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥७२॥ व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥ मूलम् –सरीरमाहु नावत्ति, जीवो वुच्चति नाविओ। संसारो अण्णवो वुत्तो, जंतरंति महेसिणो॥७३॥3 __व्याख्या-शरीरमाहुनौरिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ॥७३॥ मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा! ॥ ७४ ॥ __ व्याख्या-[प्राग्वत् ] ॥ ७४ ॥ Page #292 -------------------------------------------------------------------------- ________________ उत्तराध्ययन । मूलम्-अंधयारे तमे घोरे, चिट्ठति पाणिणो बह।को करिस्सति उज्जोअं, सबलोअम्मि पाणिणं? ७५ त्रियोविंश॥४६४॥ मध्ययनम्. व्याख्या--अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७५॥ गौतमः प्राह-- (२३) मूलम्-उग्गओ विमलो भाणू, सबलोअप्पहंकरो। सो करिस्सति उज्जोअं, सबलोअंमि पाणिणं॥७६॥ गा७५-८० व्याख्या--'सबलोअ'इत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ ७६ ॥ मूलम्-भाणू अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ ७७ ॥ __व्याख्या--[प्राग्वत् ] ॥ ७७॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जोअं, सबलोअंमि पाणिणं७८॥ __ व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, ‘उज्जोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ ७८ ॥ मूलम्-साहु गोअम! पण्णा ते,छिन्नो मे संसओइमो।अन्नोवि संसओ मझ,तं मे कहसु गोअमा!७९ व्याख्या-[प्राग्वत् ] ॥ ७९ ॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी ! ८० ॥४६४॥ Page #293 -------------------------------------------------------------------------- ________________ त्रयोविंशमध्ययनम्, गा८१-८४ व्याख्या-शारीरमानसैर्दुःखैर्वाध्यमानानां पीड्यमानानांप्राणिनां, क्षेमं ग्याधिविरहात् , शिवं सर्वोपद्रवाभावात् , अनाबाधं खाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसेऽवबुध्यसे ? हे मुने ! ॥ ८॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामनू, वाहिणो वेअणा तहा८१॥ ___ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः। ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ॥ ८१॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥२॥ व्याख्या-[प्राग्वत् ] ॥ ८२ ॥ मूलम्-निवाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरति महेसिणो ॥८॥ व्याख्या-निवाणंति' इतिशब्दः खरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः। ततो निर्वाणमिति, अवाधमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पृत्तौं, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यचरन्ति गच्छन्ति महर्षयः ॥८३॥ मूलम्-तं ठाणं सासर्यवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८४॥ Page #294 -------------------------------------------------------------------------- ________________ उत्तराध्ययन व्याख्या-तत्स्थानमुक्तमिति गम्यं, कीदृशमित्याह-'सासर्यवासंति' बिन्दोर्लोपे शाश्वतावासं नित्यावस्थितिकं । त्रयोविंश॥४६५॥ प्रसङ्गात्तन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवौषो नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरा मध्ययनम्. तकला (२३) मुनय इति सूत्रषटकार्थः ॥ ८४ ॥ गा८५-८७ मूलम्--साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। _ नमो ते संसयातीत, सबसुत्तमहोदधी !॥ ८५॥ | व्याख्या-इहोत्तरार्धेन उपबृंहणागी स्तुतिमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामाह मूलम्--एवं तु संसए छिन्ने, केसी घोरपरकमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥८६॥ | व्याख्या--एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ॥ ८६ ॥ २१ | मूलम्-पंचमहत्वयधम्मं, पडिवज्जइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥ ८७॥ व्याख्या--'पुरिमस्सत्ति' पूर्वस्व प्रक्रमाजिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे, तत्र प्रस्तुते शुभावहे कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ ८७ ॥ अथाध्ययनार्थी२४ ||पसंहारव्याजेन महापुरुषसङ्गमफलमाह ॥४६५॥ Page #295 -------------------------------------------------------------------------- ________________ मलम्-केसिगोअमओ णिचं,तम्मि आसि समागमे।सुअसीलसमुकरिसो,महत्थत्थ विणिच्छओcn त्रयोविंशव्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके मध्ययनम्. लगा८८-८९ श्रुतशीलसमुत्कर्षों ज्ञानचरणप्रकर्षः, तथा महार्थी मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षात्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८ ॥ तथा मूलम्-तोसिआ परिसा सवा, सम्मग्गं समुवट्ठिया । संथआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ ८९॥ व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तचरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ॥ ८९ ॥ इति ब्रवीमीति पूर्ववत् ॥ TagreemenungRRORMAXAMRPORAKAR SM इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ २३॥ नाजन्मान्मन्छन्डन्न्ान्छन्ान्छा Page #296 -------------------------------------------------------------------------- ________________ AGRAMDAV GAPAGAPAGAPAGAPAGIRASTRAGRAT HOSREKCG) CARRIES ROORDE R DIWARDING "सूरि श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥" । त्रयोविंशमध्ययनं सम्पूर्णम्॥२३॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" 50सार XNNNNN ARE VelavelVoVdlaVVVdeveloVevo eSTE Page #297 -------------------------------------------------------------------------- ________________ ॥ अथ चतुर्विंशमध्ययनम् ॥ चतुर्विंशमध्ययनम्, गा १-२ ॥ॐ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुविशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भापासमितिश्च प्रपचनमातृणामन्तर्गतेति तत्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव या पंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥ व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुप्तयः, आहिअत्ति' आख्याताः कथिताः॥१॥ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इअ। मणगुत्ती वयगुत्ती, कायगुत्ति अ अट्टमा ॥२॥ | म्याख्या-ईरणं गमनं ईर्या, भाषणं भाषा, एषणमन्नादिगवेषणमेषणा, आदानं पात्रादेग्रहणं, निक्षेपोपलक्षणमेतत् , उच्चारे उच्चारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इतिः समाप्तौ, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ॥२॥ निगमनमाह Page #298 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४६७॥ SANSARASRAEBAR मूलम्-एआओ अट्ट समिईओ, समासेण विआहिआ।दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं॥ || चतुर्विंश मध्ययनम्. | व्याख्या-एता अष्ट समितयः, समिति सम्यग जिनवचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु गा ३.५ प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाश्चारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेष सुगमत्वान्न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥३॥ तत्रेयर्यासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसुं, संजये इरिअं रिए ॥ ४॥ । व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्भिः कारणैः परिशुद्धां संयत ईयां गतिं रीयेत ॥४६७॥ कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्याति-- मूलम्-तत्थ आलंवणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ व्याख्या-तत्र तेष्वालम्बनादिपु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभय SASARRIA Page #299 -------------------------------------------------------------------------- ________________ ६ १२ रूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य -द्विकादिसंयोगेन वा गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोषाः ॥ ५ ॥ अथ यतनामाहमूलम् — दवओ खेत्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥ ६ ॥ व्याख्या- 'तं मेति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥ ६ ॥ मूलम् - दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावओ ॥७॥ व्याख्या-- द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इथं क्षेत्रतो यतना । कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ॥ ७ ॥ उपयुक्ततामेव स्पष्टयति मूलम् -- इंदिअत्थे विवज्जित्ता, सज्झायं चैव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ ८ ॥ व्याख्या -- इन्द्रियार्थान् शब्दादीन् विवर्ज्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ज्य तस्यापि गत्युपयोगघातित्वात् तस्यामीर्यायामेव मूर्त्तिस्तनुरर्थाद्याप्रियमाणा यस्यासौ तन्मूर्त्तिः, तामेव पुरस्करोति उपयुक्ततया चतुर्विंशमध्ययनम्. गा ६-८ Page #300 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ४६८ ॥ १५ १८ २१ २४ प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायममसोस्तदेकाग्रमुक्तं, संयत ईय रीयेतेति सूत्रपञ्चकार्थः ॥ ८ ॥ | भाषासमितिमाह मूलम् — कोहे माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥ ९ ॥ व्याख्या - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखर्ये विकधासु तथैव चोपयुक्तता ॥९॥ | मूलम् - एआई अट्ठ ठाणाई, परिवजित्तु संजये । असावज मिअं काले, भासं भासिज्जपण्णवं ॥ १०॥ व्याख्या -- क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः, असावद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः ॥ १० ॥ | एषणासमितिमाह - मूलम् - गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेजाए, एए तिणिवि सोहए ॥११॥ व्याख्या -- गवेषणायामन्वेषणायां ग्रहणे स्वीकारे उभयत्र एपणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एपणा, परिभोगैषणा च या, 'आहारोव हिसेज्जा एत्ति' वचनव्यत्ययादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११ ॥ कथं विशोधयेदित्याह चतुर्विंश मध्ययनम्. (२४) गा ९-११ ॥४६८॥ Page #301 -------------------------------------------------------------------------- ________________ AUGUSAROGRA मूलम्-उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगंमि चउक्त, विसोहिज जयं जई॥१२॥ जय जई ॥ १२॥४चतुर्विंशव्याख्या-'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् ‘पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो * मध्ययनम्. द्मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणैषणायां " गा १२-१४ शोधयेत् , 'एसणंति' एषणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमाणांगारधूमकारणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् , विशोधयेत् 'जयंति' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२॥ आदाननिक्षेपसमितिमाहमूलम्-ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी। गिण्हतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं॥१३॥ व्याख्या-'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो द्विभेदं, मुनिः गृह्णन्निक्षिपंश्च प्रयुजीत इमं वक्ष्यमाणं विधिम् ॥ १३॥ तमेवाहमूलम्-चक्खुसा पडिलेहित्ता, पमजिज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४|| व्याख्या-चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वार A % Page #302 -------------------------------------------------------------------------- ________________ उत्तराध्ययन 'दुहओवित्ति' द्वावपि प्रक्रमादौघिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठाप ॥४६९॥ नासमितिमाह १५ १८ २१ २४ चतुर्विंश मध्ययनम्. (२४) मूलम् — उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥ हूं गा १५-१६ व्याख्या -- उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जलं मलं, आहारमुपधिं देहं अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूत्त, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थण्डिलं च दशविशेषणपद विशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य भङ्गकरचनामाह- मूलम् - अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥ व्याख्या - न विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलो एत्ति' नास्ति संलोको दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ॥ २ ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥ ॥४६९॥ Page #303 -------------------------------------------------------------------------- ________________ 5A5% चतुर्विशमध्ययनम्. गा १७-१८ आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ॥ ४ ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुचारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह मूलम् अणावायमसंलोए १ परस्सऽणुवघाइए २। समे ३ अझुसिरे ४ आवि, अचिरकालकयंमि अ५॥ १७ ॥ विच्छिण्णे ६ दूरमोगाढे ७, नासन्ने ८ बिलवज्जिए ९ । तसपाणबीअरहिए १०, उच्चाराईणि वोसिरे ॥ १८ ॥ व्याख्या-अनापाते असंलोके, कस्येत्याह-परस्य खपरपक्षादेः ॥ १॥ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते ॥ २॥ समे, निनोन्नतत्वहीने ॥३॥ अशुषिरे, तृणपर्णाधनाकीर्णे ॥४॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्छन्येव पृथिव्यादयः ॥५॥'विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे ॥६॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताचतुरङ्गुलमचित्तीभूते ॥७॥ नासन्ने, ग्रामारामादेर्दूरस्थे ॥८॥ बिल बर्जिते, मूषकादिबिलरहिते ॥९॥ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः दरहिते त्रसप्राणबीजरहिते ॥१०॥ एषां च पदानामेकद्विकत्रिकादिसंयोगैश्चतुर्विशं सहस्रं [१०२४ ] भङ्गाः स्युः। चिरकते हि पुनः संमूच्छेन्यव तीभते ॥७॥ नासन्न, मामासयोपलक्षणमेतत्तैः 25645625 Page #304 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७०॥ %40SAXEXAGONAISHI तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत्। पुनरुचारादि || चतुर्विंशकथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥१७॥१८॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाह- मध्ययनम्. मूलम्-एआओ पञ्च समिईओ, समासेण विआहिआ।इत्तो य तओ गुत्ती, वोच्छामि अणुपुत्वसो १९/8 (२४), गा१९-२१ व्याख्या--'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति तिस्रः 'अणुपुत्वसोत्ति' आनुपयेति सूत्रार्थः ॥ १९ ॥ तत्राद्यामाहमूलम्-सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी अर्सच्चमोसा अ, मणगुत्ती चउबिहा ॥२०॥ व्याख्या-सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुसिरप्युपचारात् सत्या । एवमन्या अपि ॥२०॥ अस्या एव खरूपं निरूपयन्नुपदेष्टुमाहमूलम्-संरंभसमारंभे, आरंभमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज जयं जई ॥ २१ ॥ | व्याख्या-संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः। समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव ६ तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्तयेत् यतमानो यतिः । विशेषश्चायं-शुभसङ्कल्पेषु मनः प्रवर्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह ॥४७०॥ Page #305 -------------------------------------------------------------------------- ________________ चतुर्विंशमध्ययनम. गा२२-२५ **KAS TASARROSA SA मूलम् सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा उ, वयगुत्ती चउव्वीहा ॥२२॥ __ व्याख्या-सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसझे गाव ऐवैता इत्यादिका, असत्यामृषा खाध्यायं विधेहीत्यादिका ॥ २२ ॥ मूलम्--संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई॥ ___ व्याख्या-वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भः परमारणकारणमंत्रादिजपनमिति ॥ २३ ॥ कायगुप्तिमाहमूलम्-ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघण, इंदिआणं च जुजणे ॥ २४॥ | व्याख्या-स्थाने ऊर्द्धस्थाने, निषीदने उपवेशने, चैव पूत्तौं, तथैव च त्वग्वर्त्तने शयने, उलङ्घने तादृश| हेतोर्गत देरुत्क्रमणे, प्रलङ्घने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'झुंजणेत्ति' योजने शब्दा दिपु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ॥२४॥ |मूलम्-संरंभसमारंभे, आरंभंमि तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ॥ २५ ॥ व्याख्या-संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः Page #306 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७१ ॥ १५ परितापकरो मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कायं निवर्त्तयेदिति सूत्रषट्कार्थः ॥ २५ ॥ अथ समितिगुप्त्योर्मिथो विशेषमाह- | मूलम् - एआओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सबसो ॥ २६ ॥ व्याख्या -- एताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेत्यर्थः तस्य प्रवर्त्तने प्राच्यचशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सच्चेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । ' गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुभत्थेसुत्ति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ २६ ॥ अध्ययनार्थ|मुपसंहरन्नेतदाचरणे फलमाह - मूलम् -- एआओ पवयणमायाओ, जे सम्मं आयरे मुणी से खीप्पं सबसंसारा, विप्पमुच्चइ पंडि एत्ति बेमि व्याख्या – 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ २७ ॥ इति ब्रवीमीति प्राग्वत् ॥ EXXXXXXXXXXXXXXXXXXXXXX YouDIY इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ॥ २४ ॥ *••••XX--X---------- चतुर्विंश मध्ययनम्. (२४) गा २६-२७ 1180211 Page #307 -------------------------------------------------------------------------- ________________ ॥ अथ पञ्चविंशमध्ययनम् ॥ पञ्चविंशमध्ययनम्. जयघोषर्षिकथालेशः ॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोपविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थ जयघोषकथालेशो लिख्यते । तथा हि| वाराणस्यामभूतां द्वौ, द्विजौ युग्मजसोदरौ॥ काश्यपी जयघोषाख्य-विजयघोषसंज्ञकौ ॥१॥ जयघोषोऽन्यदा सातुं, गतो गङ्गां व्यलोकत ॥ सर्पमेकं मुखोपात्त-रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कु-| ररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेमे भक्षितुं द्रुतम् ॥३॥ तेन सन्दंशदेशीय-त्रोटित्रोटितविग्रहम् ॥ भक्ष्यमाणोऽप्यहिसेकं, रटन्तं तं जघास सः॥४॥ तं च प्रेक्ष्य मिथोग्रासं, जयघोषो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ॥५॥ यो हि यस्मै प्रभवति, असते तं स मीनवत् ॥ न तु गोपायति खीयशक्तिं कोऽपि नदीनवत् ॥६॥ कृतान्तस्तु महाशक्ति-रिति स असतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था १ स तं असति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्व प्रसत्यहो । इति "ध" पुस्तके ॥ SHRESSSSS Page #308 -------------------------------------------------------------------------- ________________ सर CHER 55 उत्तराध्ययन है मनीषिणाम् ॥७॥ किञ्चेह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥८॥ | पञ्चविंश इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून ॥ जिनधर्ममवेत्य तद्विरा च, व्रतमादाय ततो भुवि मध्ययनम्. ॥४७२॥ व्यहार्षीत् ॥ ९॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तचेदम् (२५) जयघोषर्षिमूलम्-माहणकुलसंभूओ, आसि विप्पो महायसो।जायाई जमजणंसि, जयघोसेत्ति नामओ ॥१॥ कथालेशः ७-९ व्याख्या-ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथावे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' याय गा १-३ १५] जीति मुहुर्यज्ञं करोतीति यायाजी, क्वेत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो यमयज्ञस्तस्मिन्॥१॥ || मूलम्-इंदिअग्गामनिग्गाही, मग्गगामी महामुणी। गामाणुगाम रीअंतो, पत्तोवाणारसीं पुरीं ॥२॥ tी व्याख्या-इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥ २॥ १८ मूलम् वाणारसीए बहिआ, उजाणंमि मणोरमे । फासुए सिजसंथारे, तत्थ वासमुवागए ॥३॥ ___ व्याख्या-'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥३॥ तदा च तस्यां पुरि | ॥४७२॥ यद्वर्त्तते यच यतिः कुरुते तदाह 5ACOCK Page #309 -------------------------------------------------------------------------- ________________ ANASANCHARI मूलम्-अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जणं जयइ वेअवी ॥ ४॥ पञ्चविंश. व्याख्या-'तेणेव कालेणंति' तस्मिन्नेव काले ॥४॥ 3 मध्ययनम् मूलम-अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जणंमि, भिक्खमट्ठा उवहिए ५/गा ४-७ __ व्याख्या-'भिक्खमट्टत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थः ॥५॥ तत्र च यदसौ याजकश्चक्रे तदाह मूलम् समुवडिअंतहिं संतं, जायगो पडिसेहए। न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥६॥ व्याख्या-समुपस्थितं भिक्षार्थमागतं सन्तं तं संयतं 'तहिं तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति,'न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षा हे भिक्षो! 'जायाहित्ति' याचख अन्यतो अन्यस्मात् ॥६॥ कुत इत्याह४ मूलम्-जे अवेअविऊ विप्पा, जण्णहाय जे दिआ। जोइसंगविऊ जे अ, जे अधम्माण पारगा॥७॥ | व्याख्या-ये च वेदविदो विप्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः । ज्योतिषं च ज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाङ्गाविदः । इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः। अशेषविद्यास्थानोपलक्षणमिदम् ॥७॥ Page #310 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७३ ॥ १५ १८ २१ २४ मूलम् — जे समुत्था समुद्धतुं परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सङ्घकामिअं ॥ ८ ॥ व्याख्या – ये समर्थाः समुद्धर्त्तु भवान्धेरिति गम्यं, 'सच्चकामिअंति' सर्वाणि काम्यान्यभिलषणीय वस्तूनि यत्र तत्काम्यं, षट्टसोपेतमित्यर्थः ॥ ८ ॥ एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्च चकारेत्याहमूलम् — सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्ठो नवि तुट्ठो, उत्तिमट्ठगवेसओ ॥ ९ ॥ व्याख्या - स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेषको मोक्षार्थीत्यर्थः ॥ ९ ॥ मूलम् - नन्नहं पाणहेउं वा, नवि निवारणाय वा । तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥ १० ॥ व्याख्यान नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थं तत्याह- तेषां याज्ञिकानां विमोक्षणार्थं इदं वचनमब्रवीत् ॥ १० ॥ किं तदित्याह मूलम् नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं । नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥ ११ ॥ व्याख्या–नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखमु पञ्चविंश मध्ययनम्. (२५) गा ८-११ ॥ ४७३॥ Page #311 -------------------------------------------------------------------------- ________________ 4-5 44 445 44%: है पायः । नक्षत्राणां मुखं प्रधानं यच, यच्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्धानभिज्ञत्वमुक्तम् | पञ्चविंश॥ ११॥ अथ पात्राविज्ञत्वमाह मध्ययनम्. गा १२-१६ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव योन ते तुमं विआणासि, अह जाणासि तो भण ॥१२॥ व्याख्या-स्पष्टमेतत् ॥ १२ ॥ एवं मुनिनोक्तः स किं चकारेत्याहमूलम्-तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ।सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥ व्याख्या-तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत्सभान्वितः प्राअलिभूत्वा पृच्छति तं महामुनिम् ॥ १३ ॥ किमित्याहमूलम्—वेआणं च मुहं बूहि, ब्रूहि जण्णाण जं मुहं । नक्खत्ताण मुहं ब्रूहि, बूहि धम्माण जं मुहं ॥१४॥ ॥ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव य। एयं मे संसयं सवं, साहू कहसु पुच्छिओ॥ १५ ॥४॥ | व्याख्या-[ स्पष्टे नवरम् ] 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ॥ १४ ॥ ॥ १५ ॥ मुनिराहमूलम्-अग्गिहोत्तमुहा वेआ, जण्णट्टी वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं १६ व्याख्या-अग्निहोत्रं अग्निकारिका, सा चेह “कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ॥ धर्मध्यानाग्निना Page #312 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७४॥ ॐिCESSNESSHARESISAR कार्या, दीक्षितेनाग्निकारिका ॥१॥" इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः॥ वेदानां | पञ्चविंश |हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा मध्ययनम्. च, संवरश्च तथापरः॥ १७॥” इति दशप्रकार एव धर्मःप्रोचे । तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञो (२५) गा१७-१८ भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ १६ ॥ काश्यपस्यैव || |माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाहमूलम्-जहा चंदं गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नमसंता, उत्तम मणहारिणो ॥ १७ ॥ व्याख्या-यथा चन्द्र ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राजलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम || प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं | देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याहमूलम्-अजाणगा जण्णवाई, विजा माहणसंपया। गूढा सज्झायतवसा, भासछन्ना इवग्गिणो ॥१८॥1॥४७४॥ व्याख्या--'अजाणगत्ति' अज्ञाः के ते? यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह-'विजा Page #313 -------------------------------------------------------------------------- ________________ माहणसंपयत्ति' विद्याब्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो पञ्चविंशविद्याब्राह्मणसम्पदः। तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदा- मध्ययनम्। रण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा बहिः संवरवन्तः, केन हेतुना ? स्वाध्या दागा१९-२० यतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकपायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दूरापास्तमेवेत्यर्थः ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याहमूलम्-जोलोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिé, तं वयं ब्रूम माहणं ॥ १९ ॥ व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथाग्निर्यत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदा कुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टब्राह्मणखरूपमाहमूलम्-जो न सज्जइ आगंतुं, पवयंतो न सोअइ । रमए अजवयणमि, तं वयं ब्रूम माहणं ॥ २०॥ ___ व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन तत एव स्थानन्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकद्वचसि ॥२०॥ Page #314 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूलम्-जायरूवं जहामट्ठ, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं ब्रूम माहणं ॥ २१॥ पञ्चविंश॥४७५॥ __ व्याख्या-जातरूपं वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः। मध्ययनम्. ना (२५) 'निद्धंतमलपावगंति' प्राकृतत्वात् पावकेनाग्निना नितिं दग्धं मलं किट्ट यस्य तत्पावकनितिमलं, अनेन गा २१-२६ चान्तरस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः । अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ २१॥ मूलम्-तसे पाणे विआणित्ता, संगहेण यथावरे । जो न हिंसइ तिविहेणं, तं वयं ब्रम माहणं॥२२॥ _ व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२॥ २१ मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भया ।मुसं न वयई जो उ, तं वयं बूम माहणं२३/ चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२४॥ व्याख्या-[स्पष्टे नवरम् ] चित्तवविपदादि, अचित्तं सुवर्णादि ॥ २३॥ २४॥ २४ : मूलम् -दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ॥ २५ ॥ जहा पउमं जले जायं, नोवलिप्पइ वारिणा। एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥२६॥ SAX*5*** *074-5 ॥४७५॥ Page #315 -------------------------------------------------------------------------- ________________ व्याख्या-यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पद्मवदलिप्तः कामैस्तजातोऽपि यस्तं वयं बमोदी पञ्चविंशब्राह्मणम् ॥ २५ ॥ २६ ॥ इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाह मध्ययनम्. मूलम्-अलोलुअं मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं ब्रूम माहणं ॥२७॥ गा २७-२९ __व्याख्या-अलोलुपं आहारादावलम्पट 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोच्छवृत्तिं, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ॥ २७॥ मूलम-जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सज्जइ एएसु, तं वयं बूम माहणं ॥२८॥ | व्याख्या-हित्वा त्यक्त्वा पूर्वसंयोगं मात्रादिसम्बन्धं, ज्ञातिसङ्गान् खस्रादिसम्बन्धान् , चस्य भिन्नक्रमत्वाद्वान्ध वांश्च यो न सजति न भूयो रज्यते एतेषु ॥ २८ ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो दिन तु त्वदुक्त इत्याशंक्याह मूलम्-पसुबंधा सबवेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥२९॥ | व्याख्या-पशूनां बन्धो विनाशाय नियमनं यहेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, १२चः समुच्चये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेनन तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यतः कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः **************99*36709 Page #316 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७६ ॥ १५ १८ २१ २४ कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥ २९ ॥ अन्यच्च | मूलम् नवि मुंडिएण समणो, न ॐकारेण बंभणो । नमुणी रण्णवासेणं, कुसचीरेण न तावसो ॥३०॥ व्याख्या—न नैव, अपिः पूत, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'ॐकारेणत्ति' ॐ भूर्भुवःखरित्यादिना ब्राह्मणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः ॥ ३० ॥ तर्हि कथमेते भवन्तीत्याह मूलम् - समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुणी होइ, तवेणं होइ तावसो ॥ ३१ ॥ व्याख्या - [ स्पष्टा ] तथा ॥ ३१ ॥ मूलम् - कम्मुणा वंभणो होइ, कम्मुणा होइ खत्तिओ । कम्मुणा वइसो होइ, सुद्दो हवइ कम्मुणा ॥ ३२ ॥ व्याख्या - कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं - “क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ १ ॥” तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशु| पाल्यादिना भवति, शुद्रो भवति कर्मणा शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्याप्तिदर्शनार्थम् ॥ ३२ ॥ किमिदं खबुद्ध्यैवोच्यत इत्याह १ “ ॐ भूर्भुवःखस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥ पञ्चविंशमध्ययनम्. (२५) गा ३०-३२ ||४७६ ॥ Page #317 -------------------------------------------------------------------------- ________________ VERSARACTERSARA% मूलम्-एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुक्कं, तं वयं बूम माहणं ॥ ३३ ॥|| पञ्चविंश. । व्याख्या-ताननन्तरोक्तान् अहिंसादीन् अर्थान्प्रादुरकापीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातकः केवली, मध्ययनम. ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिमुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ ३३॥ गा ३३-३७ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥ ३४ ॥ व्याख्या-एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीर्यावस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३५॥ व्याख्या-एवमुक्तनीत्या, तुर्वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोष-18 महामुनिम् ॥ ३५॥ किं चकारेत्याहमूलम्-तुट्टे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ॥ ३६ ॥ व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ॥ ३६॥ मूलम्-तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३७ Page #318 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७७॥ पञ्चविंशमध्ययनम्. (२५) गा ३८-४१ SHRS ARGAHॐ२.४ व्याख्या-'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः!॥ ३७॥ मूलम्-तुब्भेसमत्था उद्धत्तुं, परं अप्पाण मेवयातमणुग्गहं करेहा, भिक्खेणं भिक्खउत्तमा॥३८॥ व्याख्या-'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भैक्ष्येण भिक्षाग्रहणेन हे भिक्षुत्तम !! इति सूत्रचतुष्कार्थः ॥ ३८ ॥ एवं द्विजेनोक्ते मुनिराह मूलम्-न कजं मज भिक्खेणं, खिप्पं निक्खमसू दिआ। मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३९॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमीः भयानि इहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन् स तथा तस्मिन् घोरे संसारसागरे ॥ ३९॥ मूलम्-उवलेओ होइ भोगेसु, अभोगी नोवलिप्पड़ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४०॥ व्याख्या--उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥४०॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह मूलम्-उल्लो सुक्को अ दो छूढा, गोलया महिआमया। दोवि आवडिआ कुड्डे, जो उल्लो सोऽत्थ लग्गइ ॥ ४१॥ ॥४७७॥ Page #319 -------------------------------------------------------------------------- ________________ ४२-४४ NCHALEGISASSACREAK व्याख्या-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावप्यापतितौ प्राप्तौ कुड्ये भित्तौ, यः आः सो | पञ्चविंश| 'अत्यत्ति' अनयोर्मध्ये लगति लिष्यति ॥४१॥ दार्शन्तिकयोजनामाह मध्ययनम्. मूलम्-एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४२॥ व्याख्या-'लग्गति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥४२॥ एवमुक्तो यत्स चक्रे तदाहमूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं ४३| व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ ४३॥ अथाध्यनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमूलम-खवित्ता पूर्वकम्माइं, संजमेण तवेण य।जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ४४२ व्याख्या-स्पष्टम् ॥ ४४ ॥ യതിയായവർക്ക इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थिताया श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चविंशमध्ययनं सम्पूर्णम् ॥ २५॥ BSESSEலைSைESSலை Page #320 -------------------------------------------------------------------------- ________________ EPASARASTRAGRAPATRAPAGRAMRAGIRATRAGRAPARIBAGRAT "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥" पंचविंशमध्ययनं सम्पूर्णम्॥२५॥ RECORDER "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" 5TOBER डड ख Page #321 -------------------------------------------------------------------------- ________________ ॥ अथ षड्विंशमध्ययनम् ॥ पदिशमध्ययनम् | गा १-३ | ॥ॐ॥उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसंज्ञं पडिंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्येदमादिसूत्रम्मूलम् सामायारी पवक्खामि, सबदुक्खविमोक्खणिं। जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ | व्याख्या सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ १॥ यथाप्रतिज्ञातमाह मूलम्-पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २॥ आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नामं ५, इच्छाकारो अ छडओ ६॥ सत्तमो मिच्छकारो उ ७, तह कारो अ ८ अहमो ॥३॥ Page #322 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४७९ ॥ १२ १५ १८ २१ अभूट्टानं नवमं ९, दसमा उवसंपया १० ॥ एसा दसंगा साहूणं, सामायारी पवेइआ ॥ ४ ॥ व्याख्या - व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यक विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥ १ ॥ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी ॥ २ ॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्त्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥ ३ ॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः | प्रतिप्रच्छना ॥ ४ ॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति | तदनु छन्दना ॥ ५ ॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ॥ ६ ॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ॥ ७ ॥ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ॥ ८ ॥ तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥ ९॥ उद्यमवता च ज्ञानाद्यर्थ गणान्तरेऽपि गत्वोपसम्पद्ब्राह्मेति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥ ४ ॥ एनामेव विषयविभागेनोपदर्शयितुमाह मूलम् —गमणे आवस्सिअं कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा षड्रिंशमध्ययनम्. (२६) गा ४-५ ॥४७९ ॥ Page #323 -------------------------------------------------------------------------- ________________ १२ व्याख्या—गमने तथाविधहेतुना बहिर्निस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः कुर्यान्नैषेधिकीं गमनादिनिषेधरूपां । आप्रच्छना इदमहं कुर्या न वैत्यादिरूपां, स्वयमात्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्य| कार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च स्वकृत्य परकृत्ययोरुपलक्षण| त्वात्सामान्येन खपरखम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च निर्युक्तिकृत् - " आपुच्छणा उ कज्जे पुवनिउत्तेण होइ पडिपुच्छत्ति " ॥ ५ ॥ मूलम् — छंदणा दबजाएणं, इच्छाकारो अ सारणे । मिच्छाकारोअ निंदाए, तहक्कारो पडिस्सुए ॥ ६ ॥ व्याख्या - छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुवगहिएण छंदणत्ति" । इच्छया खाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिर्वर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युष्मचिकीर्षितमिदं कार्य करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिर्मिध्याकारः, स चात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥ ६ ॥ षड्विंशमध्ययनम्. गा ६ Page #324 -------------------------------------------------------------------------- ________________ उत्तराध्ययन 11820 11 १५ १८ २१ २४ मूलम् - अब्भुट्टाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइआ ॥ ७ ॥ व्याख्या - अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्पत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अत एव निर्युक्तिकृता अस्य स्थाने निमन्त्रणैवोक्ता “छंदणा य निमंतणत्ति" । तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या 'दुपंच संजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ॥ एवं दशविधां सामाचारीमुदीर्यौघ सामाचारीमाह मूलम् - पुविलंमि चउब्भागे, आइचंमि समुट्ठिए । भंडगं पडिले हित्ता, वंदिता य तओ गुरुं ॥ ८ ॥ पुच्छिना पंजलीउडो, किं काय मए इह । इच्छं निओइउं भंते, वेआवच्चे व सज्झाए ॥ ९ ॥ व्याख्या - पुर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः । अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिक्सम्बद्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा, पादोनपौरुप्यामित्यर्थः । भाण्डमेव भाण्डकं पतग्रहाद्युपकरणं प्रतिलिख्य वन्दित्वा च षड्विंशमध्ययनम्. (२६) गा ७-९ ॥४८० ॥ Page #325 -------------------------------------------------------------------------- ________________ CHAAR r ur ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ ८॥ 'पुच्छेजत्ति' पृच्छेत् प्रा.लिपुटो भालस्थलयोजितकरसम्पुटः षड्विंशकिं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउंति' अन्तर्भूतणि- मध्ययनम्. गर्थत्वान्नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये गा१०-११ वा वाचनादी ॥९॥ एवं पृष्ट्वा यत्कार्य तदाहमूलम्-वेआवच्चे निउत्तेणं, कायवं अगिलायओ। सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे॥१०॥ व्याख्या-वैयावृत्त्ये नियुक्तेन कर्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । | खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ १०॥ एवं|* सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह-- मूलम्-दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ ११ ॥ व्याख्या-'तओत्ति' ततश्चतुर्भागकरणानन्तरं उत्तरगुणान् खाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याहमूलम्-पढमं पोरिसि सज्झायं, बिइअंझाणं झिआयइ। तइआए गोअरकालं, पुणो चउत्थिए सज्झायं व्याख्या-प्रथमां पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामने A -%% E Page #326 -------------------------------------------------------------------------- ________________ पड्विंश उत्तराध्ययन ॥४८॥ कार्थत्वात् कुर्यात् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते । तृतीयायां भिक्षाचर्यामुपलक्षणत्वाद्भोजनबहिर्गमनादि । चतुर्थ्यां पुनः खाध्यायं, इहापि प्रतिलेखनादिकमुपलक्षणाद्वारामिति ॥ १२ ॥ मध्ययनम्.. ा (२६) यदुक्तं प्रथमां पौरुषीमित्यादि, तज्ज्ञानार्थमाह ॐगा १२-१५ मूलम्-आसाढे मासे दुपया, पोसे मासे चउप्पया।चित्तासोएसुमासेसु, तिपया हवइ पोरिसी ॥१३॥ ___ व्याख्या-'दुप्पयत्ति' यदा पुरुषादेस्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानु-1 च्छाया द्विपदा स्यात्तदा पौरुषी, एवं सर्वत्रापीति ॥ १३ ॥ इदं च पौरुषीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम्मूलम्-अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्ढए हायए आवि, मासेणं चउरंगुलं ॥ १४॥ ____ व्याख्या--अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्तरात्रणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षणालद्वयवृद्धरुक्तत्वात् । अन्यच्च केषुचिन्मासेषु दिनचतुद्देशकेनाऽपि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गलवृद्धिहान्या न दोषः ॥ १४ ॥ केषु पुनमोसेषु चतुदेशभिदिनेः ॥४८॥ पक्ष इत्याह-- मूलम्-आसाढबहुलपक्खे, भदवए कत्तिए अपोसे अ।फग्गुण-वइसाहेसु अ, नायवाओमरत्ताओ१५ Page #327 -------------------------------------------------------------------------- ________________ HARASHA R व्याख्या-'ओमत्ति' अवमा न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु मासेष्विति भावः ॥ १५॥ एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः मध्ययनम्. पादोनपौरुष्या ज्ञानोपायमाह गा १६-१८ मूलम्-जेट्रामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा । अट्टहिं बीअतिअम्मि, तइए दस अहहिं चउत्थे ॥ १६ ॥ व्याख्या--ज्येष्ठामूले ज्येष्ठे आषाढश्रावणे च षड्भिरङ्गुलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गुलैर्द्वितीयत्रिके, भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्ष-13 पौषमाघरूपे, 'दसत्ति' दशभिरङ्गुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुनचैत्रवैशाखरूपे । इति सूत्रषट्रकार्थः ॥ १६ ॥ इत्थं दिनकृत्यमुक्त्वारात्रौ यद्विधेयं तदाहमूलम्-रतिपिचउरोभाए, भिक्खू कुज्जा विअक्खणो। तओ उत्तरगुणे कुज्जा, राईभागेसु चउसुवि १७॥ व्याख्या-रतिपित्ति' रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ॥ १७ ॥ मूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निदमोक्खं तु, चउत्थीए भुज्जोवि सज्झायं ॥ १८॥ याभरङ्गलः । अष्टभिवाचक, भाद्रपदाधिनकातिपौरिषीमाने प्रा १२ AHARASASARS Page #328 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८२॥ १५ व्याख्या-'बिइअंति' द्वितीयायां ध्यान धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रा- षड्विंश| मोक्षः तं कुर्यात् , वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागम-“सत्वेऽवि पढमजामे, मध्ययनम्. ' (२६) दोणि उ बसहाण आइमा जामा ॥ तइओ होइ गुरूणं, चउत्थओ होइ सोर्सि” इति ॥१८॥ अथ रात्रिभा ४ गा १९-२० गचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहमूलम्-जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउब्भाए।संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९| ___ व्याख्या-यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रि क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः । तच नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्राप्ते विरमेत् निवर्तेत, 'सज्झायत्ति' खाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९ ॥ मूलम्-तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसंमि।वेरत्तिअंपिकालं, पडिलेहिता मुणी कुज्जा २० व्याख्या-तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणत्ति' गगने, कीशे १ चतुर्भागेन गन्तव्येन सावशेष चतुर्भाग- ४८२॥ | सावशेष तस्मिन् , वैरात्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिलेहित्तत्ति' प्रत्यु|पेक्ष्य प्रतिजागर्य मुनिः कुर्यात् , करोतेः सर्वधात्वर्थव्याप्तत्वाद्गृह्णीयात् । इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते OSAASAASAASAAN Page #329 -------------------------------------------------------------------------- ________________ पशि . मध्ययनम. गा२१-२३ =3672829640X रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २०॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराहमूलम्-पुबिल्लंमि चउब्भागे, पडिलेहित्ताण भंडगं। गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं॥२१॥ | व्याख्या--पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य खाध्यायं कुर्यादितियोगः, किं कृत्वेत्याह-प्रत्युसापेक्ष्य भाण्डकं वर्षाकल्पादिकमुपधिं सूर्योदयसमये इति शेषः ॥ २१॥ मूलम्-पोरिसीए चउब्भागे, वंदित्ताण तओगुरूं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥ व्याख्या--पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि खाध्यायस्य विधास्यमानत्वात् , कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाह-- मूलम्-मुहपोत्तिअंपडिलेहिता, पडिलेहिज्ज गोच्छगं। गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ॥२३॥ ___ व्याख्या-मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्त्ति उपकरणं, ततश्च 'गोच्छगलइ अंगु१२ लिओत्ति' प्राकृतत्वादङ्गुलिभिातो गृहितो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रति लेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यकुर्यात्तदाह RAKASHANCHAL =* Page #330 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८३॥ 355AMREMOG मूलम्-उ8 थिरं अतुरिअं, पुवं तावत्थमेव पडिलेहे। तो बिइयं पप्फोडे, तइअंच पुणोपमजिज्जा ॥२४॥ पशिव्याख्या-ऊर्दू कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, मध्ययनम्. HIXI (२६) अत्वरितं अद्भुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वस्त्रं पटलकरूपं जातावेकवचनं । अत्र च पटलकप्रक्रमेपि गा २४-२५ यद्वस्त्रमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्न-टू क्रमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्कमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्, किमित्याह-यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात् , प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याहमूलम्-अणच्चाविअंअवलियं, अणाणुबंधिं अमोसलिं चेवाछप्पुरिमा नव खोडा, पाणीपाणिविसोहणं, ___ व्याख्या-अनार्त्ततं, वस्त्रं वपुर्वा यथा नर्त्तितं न भवति । अवलितं, यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न| स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तयरूपेण युक्तमनुवन्धि, न तथा अननुबन्धि, कोऽर्थों ? लक्ष्यमाणविभागं ॥४८३॥ | यथा भवति तथा। 'अमोसलित्ति' सूत्रत्वादमर्शवत्, तिर्यगूलमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह-'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते पटू विन, वस्त्रं वपुर्वा यथा मणि युक्तमनुवन्धि, चमधी या Page #331 -------------------------------------------------------------------------- ________________ १२ पूर्वाः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणौ हस्ते प्राणिनां कुन्ध्वादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह- | मूलम् - आरभडा सम्मद्दा, वज्जेअव्वा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्टा २६ व्याख्या--' आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - "वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः पूत, 'मोसलित्ति' तिर्यगूर्द्धमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्वं क्षिपति । वेदिका पष्ठी, सा च पञ्चविधा । यदाहु: - " वेइआ पंचविहा पणत्ता, तंजहा - उडवेइआ १ अहोवेइआ २ तिरिअवेइआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उडवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिभवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि १ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥ पड़िशमध्ययनम्. गा २६ Page #332 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८४॥ जाणुगा काऊण पडिलेहेइ ४ । एगओ वेइआ एग जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति ५।” एवमेते षड् । पविंशदोषाः त्याज्याः ॥ २६ ॥ तथा हामध्ययनम्. (२६). मूलम्-पसिढिल-पलंब-लोला, एगामोसा अणेगरूवधुणा। गा २७ कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७॥ ___ व्याख्या-प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमेकामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदनेकवस्त्रग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना। तथा करोति प्रमाणे प्रस्फोटनादिसंख्यारूपे प्रमादमनवधानं । यच्च शङ्किते प्रमादात्प्रमाणे प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यग्वेदिका ३ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उभयोजोन्बोपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्योरधः प्रचरं हस्तयो रक्षणम् २ | तिर्यग्वेदिका सा यस्यां तियंग हस्ती कृत्वा ॥४८४॥ प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एक जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ।। Page #333 -------------------------------------------------------------------------- ________________ RECENT मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जन-11 षड्विंशक्रिया योज्या । एवं चानन्तरोक्तदोपर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७॥ साम्प्रतं मध्ययनम्, गा२८-२९ त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाहमूलम्-अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि॥२८॥ ___ व्याख्या-ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवचासत्ति' अव्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः। अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः? इत्याह-प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोपामप्येनां कुर्वता यत्त्याज्यं तत्काक्कोपदेष्टुमाह- मूलम्-पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९॥ १ गुर्वादे रत्नाधिकस्य चोपधि यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधि वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । * स्थापना-555-155-515-115-551-151-51-1 एवमष्ट भनाः ॥ Page #334 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८५॥ १२ व्याख्या--प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत् , ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, खयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः॥२९॥ स किमित्याह- मध्ययनम्. मूलम्-पुढवि आउक्काए, तेउ वाऊ वणस्सइ तसाणं। पडिलेहणापमत्तो, छण्हपि विराहओ होइ॥३०॥ (२६) ICगा ३०-३२ ___ व्याख्या-'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथः कथादीनि साज्यानि इति भावः ॥ ३०॥ मूलम्-पुढवी-आऊक्काए, तेऊ-वाऊ-वणस्सइतसाणं। पडिलेहणा आउत्तो,छण्हंपि आराहओ होइ॥३१॥ | व्याख्या-[प्रतिलेखनायां आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां षण्णामपि कायानां आराधको |भवति ॥ ३१ ॥] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपौरुषीकृत्यं तु 'बीइ झाणं झिआयइ' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्तव्यं । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्कापोहामाह ॥४८५| मूलम्-तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्ठिए ॥३२॥ १ एषागाथा "ध" संज्ञकपुस्तके न दृश्यते ।। RECRACAAAA% CCC Page #335 -------------------------------------------------------------------------- ________________ १२ व्याख्या - स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषी भक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहुः - "सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं ॥ अलाभुत्ति न सोइज्जा, तवुत्ति अहि-आसए १ त्ति" । छण्ह मित्यादि - पण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ ३२ ॥ | कारणषङ्कमेवाह- मूलम् - वेअण- त्रेआवच्चे, इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए, छट्टं पुण धम्मचिंताए ॥३३॥ व्याख्या- 'वेअणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं १ । 'वेआवच्चेत्ति' क्षुधादिवाधितो वैयावृत्त्यं कर्त्तुं क्षमो न स्यादिति वैयावृत्त्याय २ । तथा ईर्यासमितिः सेवार्थस्तस्मै, चः समुच्चये, क्षुत्तृषाकुलस्य हि चक्षुर्थ्यामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकच्छादीनामिव संयमो दुरनुपालः स्यादिति ४ । तथा प्राणप्रत्ययं प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणोप्रक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्म्मध्याननिमित्तं, क्षुत्तृषाक्षामस्य हि दुर्ध्यानोपगतस्य क्व धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ ३३ ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह- षड्विंशमध्ययनम्. गा ३३ Page #336 -------------------------------------------------------------------------- ________________ पड्विंशमध्ययनम्. | (२६) गा ३४ उत्तराध्ययन मूलम्-निग्गंथो धिइमंतो, निग्गंथी विन करिज छहिं चेव । ॥४८६॥ ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ ३४॥ व्याख्या--निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान् , निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः।पइभिरेव स्थानः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः, कुतः? इत्याह-'अणइकमणायत्ति' अनतिक्रमणं संयमयोगानामनुलंघनं, चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ॥ ३४ ॥ स्थानकषट्कमाहमूलम्-आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु। पाणिदया तवहे, सरीरवोच्छेअणटाए ॥३५॥ ___ व्याख्या--आतङ्के ज्वरादौ १। उपसर्गे दिव्यादौ, ब्रतमोक्षाय खजनादिकृते वा २। उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तया, केत्याह-ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३ । तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ अपकायादिजीवरक्षायै ४ । तपश्चतुर्थादि | तद्धेतोश्च ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ २४|| भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेदित्याह-- 155455ACHECK ॥४८॥ Page #337 -------------------------------------------------------------------------- ________________ षड्विंश. मध्ययनम् गा३६-३९ मलम-अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥ ३६ ॥ व्याख्या-अपगतशेषमपशेष समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिले- खयेत्। तचादाय परमुत्कृष्टं अर्द्धयोजनादड़योजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात् , विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं, तं विहरेन्मुनिः ॥३६॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपूर्व भोजनादि कृत्वा यत्कुर्यात्तदाहमूलम्-चउत्थीए पोरिसीए, निक्खवित्ताण भायणं। सज्झायं च तओ कुज्जा, सवभावविभावणं॥३७॥ व्याख्या-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बद्धा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, खाध्यायं ततः कुर्यात् , सर्वभावा जीवादयस्तेषां विभावनं प्रकाशकम् ॥ ३७॥ मूलम्-पोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३८॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिजंति' शय्यां वसतिम् ॥ ३८ ॥ मूलम्-पासवणुच्चारभूमि च, पडिलेहिज जयं जई। काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं॥३९॥ ___ व्याख्या-'पासवणुचारभूमिं चत्ति' प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिका, चशब्दात्कालभूमि ४||च स्थण्डिलत्रयरूपां प्रतिलेखयेत् , यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशे Page #338 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८७॥ १५ १८ २१ २४ पाहिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि - 'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिलेखनानन्तरम् ॥ ३९ ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाह मूलम् — देसिअं च अईआरं, चिंतिज्ज अणुपुवसो । नाणे अ दंसणे चेव, चरित्तंमि तहेव य ॥ ४० ॥ व्याख्या – 'देसिअंति' सूत्रत्वाद्दैवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह - ज्ञाने चेत्यादि ॥ ४० ॥ मूलम् - पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसिअं तु अईआरं, आलोइज जहक्कमं ॥ ४१ ॥ व्याख्या - पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूत, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ ४१ ॥ मूलम् - पडिक्कमित्त निस्सलो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं ४२ व्याख्या - प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणन्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ ४२ ॥ षड्विंशमध्ययनम्. (२६) गा ४०-४२ ॥४८७॥ Page #339 -------------------------------------------------------------------------- ________________ १२ | मूलम् — पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । थुइमंगलं च काउं, कालं संपडिलेहए ॥ ४३ ॥ व्याख्या – 'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्त्ति । उपलक्षणत्वाद्गद्धाति च ॥ ४३ ॥ मूलम् — पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥ ४४ ॥ व्याख्या - इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ॥ ४४ ॥ कथं पुनः चतुर्थपौरुष्यां खाध्यायं कुर्यादित्याहमूलम् — पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तओ कुज्जा, अबोहिंतो असंजए ४५ व्याख्या – 'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्यादवो - धयन्ननुत्थापयन् असंयतान् ॥ ४५ ॥ मूलम् — पोरिसीए चउभाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६ ॥ व्याख्या – पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य कालस्य वैरात्रि पत्रिंशमध्ययनम्. गा ४३-४६ Page #340 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८८ ॥ १५ १८ २१ २४ कस्य कालं प्राभातिकं तुः पूत्तौं, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाच । इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्चैहावश्यकवृत्तेरवसेयः ॥ ४६ ॥ मूलम् — आगए कायवुस्सग्गे, सबदुक्खविमोक्खणे । काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं ॥ ४७ ॥ व्याख्या - आगते प्राप्ते कायभ्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - " काउस्सग्गे जह मुट्ठिअस्स, भजंति अंगमंगाई ॥ इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥ १ ॥ " तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह मूलम् — राइअं च अईआरं, चिंतिज्ज अणुपुवसो | नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ॥ ४८ ॥ व्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तव चिन्तनं प्रतितमेवेति नोक्तम् ॥ ४८ ॥ ततश्च - पशि मध्ययनम्. (२६) गा ४७-४८ ||४८८ ॥ Page #341 -------------------------------------------------------------------------- ________________ WHORRINHO मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं। राइअं तु अईआरं, आलोएज जहक्कम ॥४९॥ पट्विंश 13मध्ययनम. पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं ॥५०॥ व्याख्या-[स्पष्टे नवरं] 'वंदित्ताणत्ति' वन्दनकपूर्व क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ ४९॥५०॥ कायोत्सर्गस्थः किं कुर्यादित्याह मूलम्-किं तवं पडिवजामि, एवं तत्थ विचिंतए। काउस्सग्गं तु पारित्ता, वंदई उ तओ गुरुं ॥५१॥ व्याख्या-किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्सर्गे विचिन्तयेत् । वीरो हि भगवान् षण्मासान्निरशनो विहृतवान् तत्किमहमपि निरशनः शक्तोऽस्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावनमस्कारसहितं तावत्परिभावयेत् ॥५१॥ पूर्वसूत्रोत्तरार्दोक्तमर्थमनुवदन् सामाचारीशेषमाह-- मूलम-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं। तवं संपडिवज्जित्ता, करिज सिद्धाण संथवं ॥५२॥ व्याख्या-तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ॥ ५२ ॥ अथाध्यायनार्थोपसंहारमाह Page #342 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४८९॥ मूलम्-एसा सामायारी , समासेण विहाइआ। जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ॥ ५३॥ व्याख्या-विआहिअत्ति' व्याख्याता कथिता यांचरित्वाऽऽसेव्येति सूत्रार्थः॥ इति ब्रवीमीति प्राग्वत् ॥५३॥ षड्विंशमध्ययनम्. (२६) |गा ५३ PRODXaaDE xa m waayaayaamanartneranRXXHITE ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय@ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पतिशमध्ययनं सम्पूर्णम् ॥२६॥ (MX ॥४८९॥ Page #343 -------------------------------------------------------------------------- ________________ ॥ अथ सप्तविंशमध्ययनम् ॥ सप्तविंशमध्ययनम्. गा १-२ KNORSEASERASACHAR ॥ अहम् ॥ उक्तं षड्विंशमध्ययनं, सम्प्रति खलुङ्कीयाख्यं सप्तविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठताखरूपं निरूप्यते । इतिसम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावंमि, समाहिं पडिसंधए ॥१॥ ___ व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति, प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः, आसीदभूत् , विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैाप्तः, गणिभावे आचार्यत्वे स्थित इति शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यत्रोटितमपि सङ्घटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥१॥ स च समाधि सन्दधत् यत् परिभावयति तदाह-- मूलम्-वहणे वहमाणस्स, कंतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ॥२॥ व्याख्या-वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया वाहयमानस्य पुरुषस्य उत्तरत्र खलुङ्कग्रह Page #344 -------------------------------------------------------------------------- ________________ E उत्तराध्ययन ॥४९॥ गा३-५ %ERRORSEENERALIARRY णादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्तते सुखातिवर्त्यतया स्वयमेवातिकामतीति । दृष्टान्तोपनयमाह- सप्तविंशयोगे संयमव्यापारे वाहयमानस्य प्रवर्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते खयमेवातिकामति। मध्ययनम्. (२७) तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥२॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाव्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ।असमाहिं च वेदेति, तोत्तओ से य भजइ ॥३॥ व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रका प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ॥३॥ ततश्चातिरुष्टः सन् स यत्करोति तदाहमूलम्-एगं डसइ पुच्छंमि, एगं विंधइभिक्खणं। एगो भंजइ समिलं, एगो उप्पहपहिओ ॥४॥ ___ व्याख्या--एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्व-18 न्तीत्याह-एको भनक्ति समिलां युगरन्ध्रकीलिकां, एक उत्पथप्रस्थितो भवतीति शेषः ॥४॥ ॥४९॥ मूलम् एगो पडइ पासेणं, निवेसइ निवजइ । उक्कुद्दइ उप्फिडइ, सढे बालगवी वए ॥५॥ व्याख्या-एकः पतति पार्थेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊ । KAKKAKAKAKKAKKAKARA Page #345 -------------------------------------------------------------------------- ________________ ३ ६ १२ गच्छति, 'उप्फिडइत्ति' मण्डूकवत् प्लवते, शठो वालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत्, एक इति सर्वत्र गम्यते ॥ ५॥ मूलम् - माई मुद्देण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ॥ ६ ॥ व्याख्या - अन्यस्तु मायी मूर्ध्ना मस्तकेन पतति निःसत्त्वमिव खं दर्शयन्, क्रुद्धः सन् गच्छति प्रतिपथं पश्चा द्वलत इत्यर्थः, मृतलक्षण मृतव्याजेन तिष्ठति, कथञ्चित्सज्जितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तुं न शक्नोति तथा याति इत्यर्थः ॥ ६॥ मूलम् — छिण्णाले छिपणई सल्लिं, दुदंते भंजई जुगं । सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायइ ॥७॥ व्याख्या -- छिन्नालस्तथाविधदुष्टजात्तिः कश्चिच्छिनत्ति 'सलिंत्ति' रजुं, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उज्जहित्तत्ति' प्रेर्य खामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ॥ ७ ॥ इत्थं दृष्टान्तं परिभाव्य दार्शन्तिकं यथाऽसौ परिभावयति तथाह मूलम् — खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा । जोआ धम्मजाणम्मि, भज्जंति धिइदुब्बला ॥ ८ ॥ सप्तविंश मध्ययनम्. गा ६-८ Page #346 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९१॥ १५ १८ २१ २४ व्याख्या -- खलुङ्का यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वाद्दुर्बलघृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ ८ ॥ धृतिदौर्बल्यमेव स्पष्टयितुमाह - मूलम् - इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ ९ ॥ व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्त्तते । एकः सुचिरक्रोधनो दीर्घरोपतयैव कृत्येषु न प्रवर्त्तते ॥ ९ ॥ मूलम् - भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ॥ १० ॥ व्याख्या - भिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्वोक्तरूपैः ॥ १० ॥ | मूलम् - सोवि अंतरभासिल्लो, दोसमेव पकुवइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ ११ ॥ सप्तविंशमध्ययनम्. (२७) गा ९-११ ॥४९१॥ Page #347 -------------------------------------------------------------------------- ________________ S -SAKASHAKARWAR व्याख्या-सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव खाभिमत सप्तविंशभाषको दोषवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तद्-18 मध्ययनम्. गा १२-१३ चनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह-- मूलम्-न सा ममं विआणाइ, नवि सा मज्झ दाहिइ।। निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ ॥ १२॥ व्याख्या-न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थ पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्येनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ १२ ॥ अन्यचमूलम्-पेसिआ पलिउंचंति, ते परियंति समंतओ। रायविट्टि व मन्नंता, करिति भिउडि मुहे ॥ १३॥ व्याख्या-प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः ? गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्म-18 * ANS Page #348 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९२॥ सप्तविंशमध्ययनम्. (२७) गा१४-१६ 9NLCSCRECECASHAREKAR पार्थे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्तव्यं भविष्यतीति । कथञ्चित्कर्तुं प्रवर्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुर्टि मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरञ्चमूलम्-वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ।जायपक्खा जहा हंसा, पक्कमति दिसोदिसं ॥१४॥ ___ व्याख्या-वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थ च ग्राहिताः । सङ्ग्रहीताः परिगृहे कृताः, चशब्दादीक्षिताः खयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यखरूपं विचिन्त्य तैरेवासमाधि खेदं च प्रापितो यदसौ चक्रे तदाहमूलम्-अह सारही विचिंतेइ, खलुंकेहिं समागओ।किंमज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ॥१५॥ ____ व्याख्या--अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुकैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया खकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ १५॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते ? इत्याहमूलम्-जारिसा मम सीसा उ, तारिसा गलिगदहा। गलिगदहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥ MCGREALINGAACARDAMARA ४९२॥ गन्तराले खकाणाव्यग्रतया खकामा प्रयोजनं सिध्यात प्रक्रमः, गर्गाचा अवसीम Page #349 -------------------------------------------------------------------------- ________________ व्याख्या यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगईभा यदि पर भवेयुरिति गम्यते, न त्वन्यः कोप्येषामौ- सप्तविंशपम्यं लभते इति भावः, गईभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयव प्रवर्त्तन्ते, ततस्तत्प्रेरणयव कालो- मध्ययनम् ऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः। यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा गा १७ दृढं वाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७ व्याख्या-मृदुर्बहिर्वृत्त्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ १७ ॥ രാകരയായി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तविंशमध्ययनं सम्पूर्णम् ॥ २७॥ । न्छन्डन्डन्न्न्छ न्डन्न्छन् । उ.८३ Page #350 -------------------------------------------------------------------------- ________________ “सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं वन्दे सद्गुणलब्धये ॥ १ ॥ " RODE DE 98989398 सप्तविंशमध्ययनं सम्पूर्णम् ॥ २७ ॥ CHORDEPROSETOGODARDTODOS " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या स ददातु सदा सुखम् ॥ १ ॥” Page #351 -------------------------------------------------------------------------- ________________ गा 545525ASAAR ॥ अथ अष्टाविंशमध्ययनम् ॥ अष्टाविंश मध्ययनम्. । ॥ अहम् ॥ उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता खीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्--मोक्खमग्गगई तच्चं, सुणेह जिणभासिअं। चउकारणसंजुत्तं, नाणदसणलक्खणं ॥१॥ __ व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गग|तिस्तां कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः४ संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदशेने |विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥१॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, तत्र मोक्षमार्ग तावदाह Page #352 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९४॥ १२ अष्टाविंशमध्ययनम्. (२८) गा २-४ मूलम्-णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥२॥ __ व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक् ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमहदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति प्रज्ञप्तो जिनैवरदर्शिभिः। अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाह-- मूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं॥३॥ __ व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिरूपामिति सूत्रार्थः ॥३॥ ज्ञानादीन्येव क्रमेणाभिधातुमाह-- मूलम्-तत्थ पंचविहं नाणं, सुअं आभिणिबोहि।ओहिणाणं च तइअं, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः ? इत्याह-श्रुतं श्रुतज्ञानं, KARNAMASALACK ॥४९४॥ Page #353 -------------------------------------------------------------------------- ________________ LOA आभिनिबोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुचये भिन्नक्रमस्ततः केवलं अष्टाविंश. चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि मध्ययनम्. स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ है | गा ५-६ ज्ञानस्य विषयमाह-- मूलम्-एअं पंचविहं नाणं, दवाण य गुणाण य । पज्जवाणं च सवेसिं, नाणं नाणीहिं देसिअं॥५॥ __ व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविना नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रति-18 नियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ ५॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा । लक्खणं पजवाणं तु, उभओ अस्सिआ भवे॥६॥ ___ व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्यतिरिक्तान् १२ Page #354 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९५॥ अष्टाविंश. मध्ययनम्. (२८) |गा ७-९ रूपादीस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोईयोः प्रक्रमाव्यगुणयोराश्रिताः ‘भवेत्ति' भवेयुः॥६॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह मूलम्-धम्मो अहम्मो आगासं, कालो पोग्गल-जंतवो। एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥७॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः। अत्र प्रसङ्गाल्लोकखरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञतो जिनैर्वरदर्शिभिः ॥७॥ धर्मादीन्येव द्रव्याणि भेदत आह-- मूलम्-धम्मो अहम्मो आगासं, दवं इकिकमाहि। अणंताणि अदवाणि, कालो पुग्गलजंतवो ॥८॥ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनद्रव्याणि कालः पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उधम्मो, अहम्मो ठाणलक्खणो।भायणं सबदवाणं, नहं ओगाहलक्खणं ॥९॥ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्तौं, धर्मो धर्मास्तिकायः । अधर्मोऽधर्मास्ति AKASGACALCAMECASICALCASG | ॥४९५॥ Page #355 -------------------------------------------------------------------------- ________________ RRCRANA.ORG कायः स्थानं स्थितिस्तल्लक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्ति | अष्टाविंशकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वद्रव्याणां नमःमध्ययनम्. आकाशं, अवगाहोऽवकाशस्तल्लक्षणं । जीवादीनामवगाटुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥ गा१०-११ मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १०॥ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥ १०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअं जीवस्स लक्खणं॥११॥ ___ व्याख्या-'बीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुगललक्षणमाह Page #356 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९॥ अष्टाविंशमध्ययनम्. "(२८). गा१२-१३ मूलम्-सबंधयार उजोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं१२ ___ व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुपू । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगत्तं च पुहत्तं च, संखा संठाणमेव य। संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥ व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूत्तौ, चः समुच्चये, संयोगा अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणत्वान्नवपुराणत्वादीनि च, पर्यवाणां तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥१३॥ इत्थं खरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमाह ॥४९६॥ Page #357 -------------------------------------------------------------------------- ________________ १२ | मूलम् — जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा। संवरो निज्जरा मोक्खो, संतेए तहिआ नव ॥ १४ ॥ व्याख्या - जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिंसादिः, पुण्यादीनां द्वन्दः । तथेति समुच्चये, संवरो महात्रतादिभिराश्रवनिरोधः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याह | मूलम् - तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, संमत्तं ति विआहिअं ॥१५॥ व्याख्या - तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्तः करणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ १५ ॥ | एवं सम्यक्त्वस्वरूपमुक्त्वा तद्भेदानाह— मूलम् — निस्संग्गुवएस रुई, आणीरुइ सुत्त - बीअरुइमेव । अभिगम - वित्थॉररुइ, किंरिआ - संखेवे - धम्मरुई ॥ १६ ॥ अष्टाविंशमध्ययनम्. गा १४-१६ Page #358 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९७॥ १५ १८ २१ २४ व्याख्या- 'निस्सग्गुवएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तथा रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः समाहारः, एवेति | समुच्चये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात् क्रियारुचिः संक्षेप| रुचिर्धर्मरुचिश्च - ८-९ - १० - विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थं तु स्वत एवाह सूत्रकृत् — मूलम् - भूअत्थेणाहिगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अ रोएइ उ निसग्गो व्याख्या- 'भूअत्थेत्ति' भावप्रधानत्वान्निर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च कथमधिगता इत्याह- 'सहसंमुहअत्ति' सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः । अष्टाविंशमध्ययनम्. (२८) गा १७ ॥४९७॥ Page #359 -------------------------------------------------------------------------- ________________ अष्टाविंशमध्ययनम्. गा १८-२० 54545454544150 यश्च 'रोएइ उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, |'निसग्गोत्ति' स निसर्गरुचिर्तेयः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाह मूलम्-जो जिणदिटे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायवो ॥ १८ ॥ व्याख्या-यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः S॥ १८॥ उपदेशरुचिमाह मूलम्-एए चेव उ भावे, उवइटे जो परेण सद्दहई। छउमत्थेण जिणेण व, उवएसरुइत्ति नायबो १९ ___ व्याख्या-एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति, कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ अथ आज्ञारुचिमाहमूलम्-रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ।आणाए रोअंतो, सो खलु आणारुई नाम२० Page #360 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९८॥ CA - MAR CREASANA CARE व्याख्या-रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य राग-5 अष्टाविंशद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः मध्ययनम्. क्वापि कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ | (२८) सूत्ररुचिमाह गा२१-२२ मूलम्-जो सुत्तमहिजतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायवो २१ व्याख्या-यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पृत्तौ सम्यक्त्वं, अङ्गेनाचारादिना| || बायेन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१॥ बीजरुचिमाह- । मूलम्-एगेण अणेगाइं, पयाई जो पसरई उसम्मत्तं । उदए व तिल्लबिंद,सो बीअरुइत्ति नायबो॥२२॥ ___ व्याख्या-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात् , उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह ACCORSCALCCA Page #361 -------------------------------------------------------------------------- ________________ अष्टाविंशमध्ययनम्. गा २३-२५ मूलम्-सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिह । एकारसअंगाई, पइण्णगं दिट्रिवाओ अ ॥ २३ ॥ व्याख्या–स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमङ्गं, च शब्दादुपाङ्गानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाहमूलम्-दवाणं सबभावा, सवपमाणेहिं जस्स उवलद्धा। सवाहिनयविहिहि अ, वित्थाररुइत्ति नायबो२४ ___ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सबाहिति' सर्वैयविधिभि.गमादिनयभेदैः, चः समुचये, स विस्ताररुचितिव्यः ॥ २४ ॥ क्रियारुचिमाह मूलम्-दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु।। जो किरिआ भावरुई, सो खल किरिआरुई नाम ॥ २५॥ व्याख्या-दर्शनज्ञानचरित्रे तपोधिनये सत्याश्चताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, Page #362 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥४९॥ अष्टाविंशमध्ययनम् (२८) गा२६-२७ 36*RARIS अयं भावः-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २५ ॥ संक्षेपरुचिमाह मूलम्-अणभिग्गहिअकुदिट्री, संखेवरुइत्ति होइ नायवो।। अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥ २६ ॥ व्याख्या-अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेपेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य [उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं श्रद्दधाति स संक्षेपरुचिः॥२६॥ धर्मरुचिमाह मूलम्-जो अस्थिकायधम्म, सुअधम्म खलु चरित्तधम्मं च। सहइ जिणाभिहिअं, सो धम्मरुइत्ति नायवो ॥ २७ ॥ व्याख्या--योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममागमरूपं, चरित्रधर्म च सामायिकादिभेदं श्रद्दधाति जिनाभिहितं । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थ चैवमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु ॥४९९॥ SA3% Page #363 -------------------------------------------------------------------------- ________________ AAAAAAAAHARAS कचित्केपाश्चिदन्तर्भावे न घेतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ २७॥ कैः पुनर्लिामा अष्टाविंश लामध्ययनम्सम्यक्त्वमस्तीति श्रद्धेयमित्याह गा२८-२९ मूलम-परमत्थसंथवो वा, सुदिट्रपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा॥२८॥ व्याख्या-परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्वरूपस्य पुनः पुनश्चिन्तनाकृतः3 परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽ नेनेति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्थं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्यमुपदर्शयन्नाहमूलम्-नस्थि चरित्तं सम्मत्त-विहणं दंसणे उभइअव्वं । सम्भत्तचरित्ताइं, जुगवं पुवं व सम्मत्तं ॥२९॥ व्याख्या-नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रा %AA%E Page #364 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०॥ अष्टाविंशमध्ययनम्. ★ा (२८) गा३०-३१ १५ HOGYANISTICS***AX तिन तावद्भावचारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न वा, प्रक्रमाचारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्व वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ २९ ॥ अन्यच्च मूलम्-नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥३०॥ व्याख्या-नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञान, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणाः पिण्ड विशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्महात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ॥ ३० ॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह मूलम्-निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्री अ। उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥ ३१ ॥ ॥५०॥ २४ Page #365 -------------------------------------------------------------------------- ________________ * अष्टाविंशमध्ययनम्. गा३२-३३ OSASARACROCOIRAL व्याख्या-शङ्कनं शङ्कितं देशसर्वशङ्कारूपं, तदभावो निःशङ्कितं । तथा कांक्षणं कांक्षितं अन्यान्यदर्शनाभिलाषाछात्मकं, तदभावो निःकांक्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा | निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्स' वा, आपत्वाच्च सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मदर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाह्यमाह-उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं, स्थिरीकरणं स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपबृंहास्थिरीकरणे । वात्सल्यं धार्मिकजनयोचितप्रतिपत्तिकरणं, प्रभावना खतीर्थोन्नतिचेष्टासु प्रवर्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । 'अट्ठत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह-- मूलम्-सामाइअत्थ पढम, छेओवट्रावणं भवेबी।परिहारविसुद्धी, सुहुमं तह संपरायं च ॥३२॥ अकसायमहक्खाम, छउमत्थस्स जिणस्स वा।एअंचयरित्तकर, चारित्तं होइ आहिअं॥३३॥ व्याख्या-समो रागद्वेषरहितः, स चेहप्रक्रमाच्चित्तपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिक, सर्वसावद्ययोगत्यागः, 'त्थ' पूरणे, प्रथममायं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथ RECTOR-CARRORAKAAS. Page #366 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०॥ १५ अष्टाविंशमध्ययनम्. (२८) *HASAGrt-649 मचरमजिनतीर्थयोरुपस्थापनां यावत्, तत्र हि छेदोपस्थापनीयभावेन तद्यपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमाहत्तीर्थेषु विदेहेषु च, तत्र खुपस्थापनाया अभावेन सामायिकव्यपदेश एव यावजीवं स्यात् । तथा 'छेदः' सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानिर्गत्य जिनाभ्यणे परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्थे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्त्यं । तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु पष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । ते च पारणकेषु गुरुवैयावृत्त्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिकमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये तन्मध्यादेको गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो जिनकल्पं वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृतीर्थे स्थानान्यत्रेति । 'सुहुमं तह संपरायं चत्ति' तथेत्यानन्तर्ये छन्दोभङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभारव्यः कषायो यस्मिंस्तत् सूक्ष्मसम्परायं, इदं च क्षपकश्रेण्युपशमश्रण्योर्लोभाणुवेदनसमये HARMAGARRC-RIGARH ॥५०॥ Page #367 -------------------------------------------------------------------------- ________________ 34KASK**34*349549643* स्यात् ॥ ३२ ॥ अकषाय अकखरूपमनतिक्रान्तं, ५ अधिावस्थाभावि 'यथाख्यातं' जिनोक्तखरूपमनतिक्रान्तं, अष्टाविंशछद्मस्थस्योपशान्तक्षीणमोहाख्नद्वयस्थायिनो भवमध्ययना केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भव- मध्ययनम्. गा३४-३५ तीति शेषः। 'एअंति' एतदनरकोऽभाव इत्यर्थः, गा३४-यस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकर चा३॥ सम्प्रति तपो ते गम्यते इति सूत्रद्वयार्थः ॥ ३३॥ सम्प्रति तपो-18 रूपं चतुर्थ कारणमाहमूलम् तवो अदुविहो अरो तवो॥३४॥ हिरो छविहो वुत्तो, एवमभितरो तवो ॥३४॥ व्याख्या-अस्याक्षरार्थः गत्वे कस्य कतरो , क्ष्यते ॥ ३४ ॥ अथैषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याहमूलम्-नाणेण जाणई सायद रेत्तेण न गिण्हाइ, तवेण परिसुज्झइ ॥ ३५॥ ____ व्याख्या-ज्ञानेन श्रुतादित्रण आश्रवद्वारनि दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनि-13 रोधरूपेण न गृहाति नादत्त शुद्धो भवति इति ति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गर क्षफलभूतां गतिमाह WERXXXNX Page #368 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०२॥ मूलम्-खवित्ता पुत्वकम्माई, संजमेण तवेण य। सव्वदुक्खप्पहीणहा, पक्कमति महेसिणोत्ति बेमि ३६ । व्याख्या-'सबदुक्खप्पहीणत्ति' सबैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेषः 'महेसि | णोत्ति' महर्षय इति सूत्रार्थः ॥ ३६ ॥ इति ब्रवीमीति प्राग्वत् ॥ अष्टाविंशमध्ययनम्(२८) गा ३६ *OHISHAHAAAAAAAAAX തായ കലാലയ രാഷ്ട് स इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय ॥ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्यनसूत्रवृत्ती अष्टाविंशमध्ययनं सम्पूर्णम् ॥ २८ ॥ ॥५०॥ Page #369 -------------------------------------------------------------------------- ________________ SHAH A RASHANKARACACA ॥ अथ एकोनत्रिंशमध्ययनम् ॥ Bाएकोनत्रिंश मध्ययनम्, सू १ अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुअं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे सम-18 णेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सदहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता वहवे जीवा सिझंति बुज्झति मुच्चंति परिनिवायंति सबदुःक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन |भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेव प्रकारमाह-इहास्मिन् प्रवचने खलु ६ निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्यरूपोऽर्थाजीवस्य वर्ण्यतेऽस्मिन्निति सम्य Page #370 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०॥ एकोनत्रिंश मध्ययनम्. (२९) || क्त्वपराक्रमं नामाध्ययनमस्तीति शेषः । तच केन प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानखामिनैव प्रवेदितं, खतोविदितमेव भगवता ममेदमाख्यातमिति भावः । अस्यैव माहात्म्यमाह-जंति' यत्प्रस्तु पून ताध्ययनं सम्यक् अवैपरीत्येन 'श्रद्धाय' शब्दार्थो भयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणा दिना शुद्धं विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवादकुशलतया वा यावज्जीवं तदोंसेवनेन वा। ४ान चेदं खबुध्या शुभावहमित्याह-आज्ञया गुरुनियोगरूपयाऽनुपाल्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति इहै|वागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिवान्ति सकलकर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥१॥ अथ शिष्यानुग्रहार्थ सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाहमूलम्-तस्स णं अयमट्रे एवमाहिज्जइ, तंजहा-संवेगे १, निवेए २, धम्मसद्धा ३, गुरुसाहम्मि यसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीस Page #371 -------------------------------------------------------------------------- ________________ थप ९, वंदणे १०, पडिक्कमणे ११, काउस्सग्गे १२, पच्चक्खाणे १३, थयथुइमंगले १४, कालपडिलेहणया १५, पायच्छित्तकरणे १६, खमावणया १७, सज्झाए १८, वायणया १९, पडिपुच्छणया २०, परिअट्टणया २१, अणुप्पेहा २२, धम्मका २३, सुअस्स आराहणया २४, एगग्गमणसन्निवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, सुहसाए २९, अप्पडिव - या ३०, विवित्तसयणासणसेवणया ३१, विणिअट्टणया ३२, संभोगपच्चक्खाणे ३३, उवहिपच्चक्खाणे ३४, आहारपच्चक्खाणे ३५, कसायपच्चक्खाणे ३६, जोगपच्चक्खाणे ३७, सरीरपच्चक्खाणे ३८, सहायपञ्चक्खाणे ३९, भत्तपञ्चक्खाणे ४०, सब्भावपच्चक्खाणे ४१, पडि - रूवया ४२, वेआवच्चे ४३, सवगुणसंपन्नया ४४, वीअरागया ४५, खंती ४६, मुत्ती ४७, मद्दवे ४८, अज्जवे ४९, भावसच्चे ५०, करणसच्चे ५१, जोगसच्चे ५२, मणगुत्तया ५३, वयगुत्तया ५४, कायगुत्तया ५५, मणसमाधारणया ५६, वयसमाधारणया ५७, कायसमाधारणया ५८, नाणसंपन्नया ५९, दंसणसंपन्नया ६०, चरित्तसंपन्नया ६१, सोइंदिअनि एकोनत्रिंश मध्ययनम्. सू २ Page #372 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०४॥ ग्गहे ६२, चक्विंदिअनिग्गहे ६३, घाणिंदिअनिग्गहे ६४, जिभिदिअनिग्गहे ६५, फासिं दएकोनविंश दिअनिग्गहे ६६, कोहविजए ६७, माणविजए ६८, मायाविजए ६९, लोभविजए ७०, मध्ययनम्. (२९) पिजदोसमिच्छादंसणविजए ७१, सेलेसी ७२, अकम्मया ७३ ॥२॥ व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययनस्य 'णमिति' सर्वत्रवाक्यालङ्कारे अयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूषणं, आर्षत्वादिहोत्तरत्र च सूत्रेष्वन्यथा पाठः ४ आलोचना ५ निन्दा ६ गो ७ सामायिकं ८ चतुर्विंशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षामणा १७ खाध्यायो १८ वाचना १९ प्रतिप्रच्छना २० परावर्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनःसंनिवेशना २५ संयमः २६ तपः २७ व्यवदानं २८ सुखशायः २९ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्तना ३२ सम्भोगप्रत्याख्यानं ॥५०४॥ ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसम्पन्नता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ २४ Page #373 -------------------------------------------------------------------------- ________________ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा ५६ वाक्समाधारणा ५७ कायसमाधारणा ५८एकोनविंश ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ घाणे- मध्ययनम्. न्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ इत्यक्षरसंस्कारः ॥२॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः 'संवेगणमित्यादि' त्रिसप्ततिः सूत्राणिमूलम्-संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्म सद्धाए संवेगं हवमागच्छइ, अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं च कम्मं न बंधइ, तप्पञ्चइअं च णं मिच्छत्तविसोहिं काऊण दसणाराहए भवइ, दंसणविसोहीएणं विसुद्धाए अत्थेगतिए तेणेव भवग्गहणेणं सिज्झइ, सोहीए अणं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥१॥३॥ व्याख्या-संवेगेन मोक्षाभिलाषेण भदन्तेति पूज्यामंत्रणं, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः । इति शिष्यप्रश्ने प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरां धर्मश्रद्धां जनयति, अनुत्तरधर्मश्रद्धया च संवेगं तमेवार्थाद्विशि ३.८५ 14 Page #374 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०५॥ १५ १८ २१ ष्टतरं 'हवंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बनाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिध्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह - 'सोहीएत्ति' शुद्धया प्रक्रमाद्दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति, उत्कृष्टदर्शनाराधनापेक्षमेतत्, यदुक्तं - “उक्कोसदंसणेणं भंते ! जीवे करहिं भवग्गहणेहिं सिज्झइ १ गोअमा ! उक्कोसेणं तेणेव, तइअं पुण नाइक्कमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते ॥ १ ॥ ३ ॥ संवेगादवश्यं निर्वेदः स्यादिति तमाह मूलम् — निवेषणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु नित्रेअं मागच्छ, सविसएस विरज्जइ, सङ्घविसएस विरजमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडित्रपणे अ भवइ ॥ २ ॥ ४ ॥ व्याख्या - निर्वेदेन सामान्यतः संसारविरागेण कदाऽसौ याज्य इति धिया दिव्यमानुषतैरचेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकव ** एकोनविंश मध्ययनम्. (२९) प्र २ ॥५०५॥ Page #375 -------------------------------------------------------------------------- ________________ १२ स्तुषु विरज्यते, विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां तत्परित्यागं च कुर्वन् संसारमार्ग | मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग एव तत्त्वत आरम्भपरिहारसम्भवात्, तद्यवहित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥ २ ॥ ४ ॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाहमूलम् - धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजोगाई वुच्छे करेइ, अबाबाहं च सुहं निवत्तेइ ॥ ३ ॥ ५ ॥ व्याख्या - धर्मश्रद्धया सातं सातवेदनीयं तज्जनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं' खङ्गादिना 'भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्त्तयति जनयति ॥ ३ ॥ ५ ॥ धर्मश्रद्धावता च गुर्व्वादेः शुश्रूषाऽवश्यं कार्येति तामाह एकोनविंश मध्ययनम्. प्र ३ Page #376 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०६॥ मूलम्-गुरुसाहम्मियसुस्सूसणयाए णं भंते! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विण- एकोनविंश यपडिवत्तिं जणयइ, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजो-18 म (२९) णिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गईओ डू निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सबकज्जाइं, साहेइ, अन्ने अ बहवे जीवे विणइत्ता भवइ ॥४॥६॥ व्याख्या-गुरुसाधर्मिकशुश्रूषणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्य करणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्वात् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः १ गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी खार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि, तथा वर्णः श्लाघा तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेपो द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमा ॥५०६॥ नता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलश्चर्यादियुक्ते निवनाति तत्प्रायोग्यकर्मवन्धनादिति भावः, सिद्धि| सुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि Page #377 -------------------------------------------------------------------------- ________________ KOREVERESTERNAMA सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् 'विणइत्तत्ति' विनेता विनयं| एकोनविंश ग्राहयिता भवति, खयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥ ६ ॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलो- मध्ययनम्. चना कार्येति तामाहमूलम्-आलोयणयाएणं भंते! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उजुभावं च णं जणयइ, उजुभावप डिवन्ने अ णं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निजरेइ॥५॥७॥ व्याख्या-आलोचनया खदोपाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥५॥७॥ आलोचना च खदोषनिन्दावत एव सफलेति तामाहमूलम् -निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं CANCER-CIRCRACARRORS Page #378 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५०७॥ १२ एकोनविंश मध्ययनम्. (२९) प्र६-७ विरजमाणे करणगुणसेढिं पडिवजइ, करणगुणसेढिं पडिवन्ने अ अणगारेमोहणिज कम्म उग्घाएइ ॥६॥८॥ व्याख्या-निन्दनेन स्वयमेव वदोपचिन्तनेन पश्चादनुतापं हा ! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चा|दनुतापेन च विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितनस्थिते र्मोहनीयादिकर्मदलिकान्युपादाय उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसंख्यातगुणासंख्यातगुणपुद्गलप्रक्षेपरूपा तां, उपलक्षणत्वात् स्थितिघातरसघातगुणसंक्रमस्थितिबन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्चानगारो मोहनीयं कर्म उद्घातयति क्षपयति ॥ ६॥ ८॥ बहुदोषसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाहमूलम्-गरहणयाए णं भंते !जीवे किं जणयइ ? गरहणयाएणं अपुरकारं जणयइ, अपुरस्कारग ए अ| णं जीवे अप्पसत्थेहिंतो जोगेहिंतो निअत्तइ, पसत्थे अ पवत्तइ, पसत्थजोगपडिवपणे अ णं अणगारे अणंतघाई पज्जवे खवेइ॥७॥९॥ व्याख्या-गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो ॥५०७॥ Page #379 -------------------------------------------------------------------------- ________________ कोनविंश मध्ययनम्. प्र८-१० बायोगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, प्रशस्तयोगप्रतिपन्नश्च जीवः अनन्तविपयतयाऽनन्ते ज्ञानदर्शने नन्ती- त्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्व-| प्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥९॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादित्ति तदाहमूलम्-सामाइएणं भंते! जीवे किं जणयइ ? सामाइएणं सबसावजजोगविरइंजणयई ॥८॥१०॥ ___ व्याख्या-सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥ ८॥ १०॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाहमूलम्-चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ ॥९॥ ११ ॥ ___ व्याख्या-स्पष्टम् ॥ ९॥ ११॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकखीकृतिरिति तदाहमूलम्-वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअंकम्म खवेइ, उच्चागोअंनिबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयइ ॥ १०॥ १२॥ व्याख्या-'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वत ROCRACTR54555555 Page #380 -------------------------------------------------------------------------- ________________ एकोनविंश मध्ययनम्. (२९) प्र११-१२ उत्तराध्ययन * यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ १०॥ १२ ॥ सामायिकादिगुणवता च प्रथमान्ति॥५०८॥ माहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भव प्रतिक्रमणं कार्यमिति तदाह मूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिकमणेणं वयछिदाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अहसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए| विहरइ ॥ ११॥ १३॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रत| छिद्रः पुनविो निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानरकव॒रं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं यस्यासावपृथक्त्वः, 'सुप्रणिहितः' सुष्ठसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ॥ ११॥ १३॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउंस्सग्गेणं भंते! जीवे किं जणयइ? काउस्सग्गेणं तीअपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्ध पायच्छित्ते अजीवे नियहिअए ओहरियभरुव भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ॥ १ दोषरहितम् ॥ RSERIESRUAR64560 ॥५०८॥ Page #381 -------------------------------------------------------------------------- ________________ १२ व्याख्या - कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासन्नकालभावि, अतीतप्रत्युत्पन्नं प्रायश्चित्तं प्रायश्चित्तार्हमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निवृत्तं स्वस्थीभूतं हृदयमस्येति निवृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा ह्यपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावात्या विहरति ॥ १२ ॥ १४ ॥ काय त्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह- मूलम् - पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरुंभइ ॥ १३ ॥ १५ ॥ व्याख्या - प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच्च पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥ १५ ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाह- मूलम् - थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्त बोहिलाभंजणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे अ णं जीवे अंतकिरिअं कप्पविमाणोववत्तिअं आराहणं आहे ॥ १४ ॥ १६ ॥ एकोनत्रिंश मध्ययनम्. प्र १३-१४ Page #382 -------------------------------------------------------------------------- ________________ *R उत्तराध्ययन ॥५०९॥ (२९) प्र१५ *XXXSHIROPRAK व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुति- एकोनत्रिंश शब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपोहामध्ययनम्. यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निवर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा देवलोका विमानानि अवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मचि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाद्याराधनारूपामाराधयति साधयति ॥ ॥ १४ ॥ १६ ॥ अहंन्नमनादनु खाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाहमूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणिजं कम्म खवेइ ॥ १५॥ १७॥ व्याख्या-कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५ ॥ १७ ॥ ॥५०९॥ कदाचिदकालपाठे प्रायश्चित्तं कार्यमिति तदाह-- १ ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति "घ" पुस्तकपाठः ॥ - A BUSANAAAAAAAAAAAA Page #383 -------------------------------------------------------------------------- ________________ ter लम्-पायच्छित्तकरणेणं भंते! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निर- एकोनत्रिंश इआरे आविभवइ, सम्मंचणं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ,आयारं मध्ययनम्. प्र१६-१७ आयारफलं च आराहेइ ॥ १६॥ १८॥ व्याख्या-प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोर्हि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञान प्रति हेतुत्वं प्रदीपस्यैव प्रकाशंप्रति विद्यत एव। तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ॥१६॥१८॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम्-खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हा यणभावमुवगए अ जीवे सबपाण-भूअ-जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमु वगए आवि जीवे भावविसोहि काऊण निब्भए भवइ ॥ १७॥ १९ ॥ व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रहादनभावं चित्तप्रसादं जनयति, प्रह्लादन|भावमुपगतश्च जीवः सर्वे प्राणा द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्री Page #384 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ५१० ॥ १५ १८ २१ २४ भावं परहितचिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभय| हेत्वभावात् ॥ १७ ॥ १८ ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह- मूलम् — सज्झाएणं भंते! जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ २० ॥ व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च - " कम्ममसंखिजभवं, खबेइ अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं" ॥ १८ ॥ २० ॥ तत्रादौ वाचना कार्येति तामाह- मूलम् - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्स अणासायणाए वहति, सुअस्स आणसायणाए वहमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंवमाणे महानिज्जरे महापज्जवसाणे भवइ ॥ १९ ॥ २१ ॥ व्याख्या -- वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसजणाए वहूति" तत्र श्रुतस्यानुपअने अनुवर्त्तने वर्त्तते, कोऽर्थः ? श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुपअने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः एकोनत्रिंश मध्ययनम्. (२९) प्र १८-१९ ॥५१०॥ Page #385 -------------------------------------------------------------------------- ________________ एकोनत्रिंश मध्ययनम्. प्र २०-२१ CNMCANANCLASCIENCE आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्वं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तभवति ॥ १९ ॥२१॥ कृतवाचनः संशये पुनः पृच्छतीति प्रच्छनामाहमूलम्-पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाइं विसो हेइ, कंखामोहणिज कम्मं वोच्छिन्दइ ॥ २०॥ २२॥ व्याख्या-पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ॥ २०॥ २२ ॥ इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह मूलम्-परिअहणयाएणं भंते ! जीवे किं जणयइ ? परिअट्टणयाएणं वंजणाई जणयह, वंजणलद्धिं च उप्पापड़ ॥२१॥ २३ ॥ ___ व्याख्या–परावर्तनया गुणनेन व्यअनान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाव्यञ्जनलब्धिं च शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ॥ २१ ॥ २३ ॥ सूत्रवदर्थस्याप्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाह-- १२ Page #386 -------------------------------------------------------------------------- ________________ -564 एकोनत्रिंश मध्ययनम्. (२९) | प्र २२ १५ उत्तराध्ययनाडा मूलम्-अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ ध॥५११॥ णिअबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिइआओहस्सकालट्ठिइआओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउअंच णं कम्मं सिअबंधइ सिअनोबंधइ, असायावेअणिज चणं कम्मं नो भुजो भुजो उव चिणाइ, अणाइअं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ॥ व्याख्या-अनुप्रेक्षयाऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः 'धणिअबंधणबद्धाओत्ति' गाढवन्धनवद्धा निकाचिता इत्यर्थः शिथिलवन्धनबद्धाः कोऽर्थोऽपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , उक्तं च-"तवसा उ निकाइयाणं चत्ति”। दीर्घकालस्थितिकाश्च ता हखकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह नरतिर्यग्देवायुर्वर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्तं च-"सबाणवि जिट्टिई, असुहा जं साइसंकिलेसेण ॥ इअरावि सोहिओ पुण, मुत्तुं नरअमरतिरिआउं ॥१॥” तीब्रानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह चाऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहु दीर्घकालखास्तपसश्च । उपहारणेति भावः Page #387 -------------------------------------------------------------------------- ________________ विशपाएकोनत्रिंश मध्ययनम्. प्र २३ कर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयुःकर्म च स्यात् कदाचिद्वनाति स्यान्न बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् , यदि बध्नाति तदा सुरायुरेव, मुनेस्तद्वन्धस्यैव सम्भवात् । असातवेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृती! भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । अनादिकं आदिरहितं, अनवदनं अनन्तं, 'दीहमद्धति' मकारोऽलाक्षणिकस्ततो दीर्घाद्धं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिंस्तचतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतिव्रजति विशेषेणातिकामति ॥ २२ ॥ २४ ॥ अभ्यस्तश्रुतेन धर्मकथापि कार्येति तामाहमूलम्-धम्मकहाएणं भंते ! जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमे सस्सभद्दत्ताए कम्मं निबंधइ ॥ २३ ॥ २५॥ व्याख्या-धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि-“पावयणी १ धम्मकही २ वाइ ३ & नेमित्तिओ ४ तवस्सी ५ अ॥ विजा ६ सिद्धो अ ७ कई ८ अटेव पहावगा भणिआ” पाठान्तरे निर्जरां जनयति, 'आगमे सस्समद्दत्ताएत्ति' आगमिष्यतीति आगम आगामी कालस्तस्मिन् शश्वद्भद्रतया निरन्तरकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुवन्धि शुभमुपार्जयति इति भावः ॥ २३ ॥ २५ ॥ एवं पञ्चविधवाध्यायरतः श्रुताराधना दास्यादिति तामाह Page #388 -------------------------------------------------------------------------- ________________ 196*** उत्तराध्ययन ॥५१२॥ * मूलम्-सुअस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? एकोनत्रिंश सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ॥ २४ ॥ २६॥18 मध्ययनम्. व्याख्या-श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च संक्लिश्यते, नैव रागा-1 प्र२४-२६ दिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाः ॥ २४ ॥ २६ ॥ श्रुताराधना चैकानमनःसंनिवेशना-2 देव स्यादिति तामाह मूलम्-एगग्गमनसंनिवेसणयाए णं भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ॥ २५॥ २७॥ व्याख्या--एकं च तदग्रं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमनःसंनिवेशना तया चित्तस्य कथश्चिदुन्मार्गप्रस्थितस्य निरोधं नियंत्रणं चित्तनिरोधं करोति ॥ २५॥ २७॥ इदं सर्व संयमवतः सफलमिति तमाहमूलम्-संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ॥ २६ ॥ २८॥ ___ व्याख्या-संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ॥ २६ ॥ २८ ॥ सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह COACCORRECAUSAROSAGACACANCACAD * * ॥५१२॥ ***** Page #389 -------------------------------------------------------------------------- ________________ मूलम्-तवेणं भंते किं जणयइ ? तवेणं वोदाणं जणयइ ॥ २७ ॥ २९॥ एकोनत्रिंश व्याख्या-'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥ २७ ॥ २९ ॥ व्यव-18 मध्ययनम्. दानस्यैव फलमाह प्र२७-२९ मूलम्-वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअं जणयइ, अकिरिआए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सवदुक्खाणमंतं करेइ ॥ २८ ॥ ३०॥ व्याख्या--व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ॥ २८ ॥ ३०॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहमूलम्-सुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अ णं जीवे अणुकंपए अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥२९॥३१॥ व्याख्या-सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनं पश्यन् CLICRACKAGACASCALS १२ Page #390 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५१३॥ एकोनत्रिंश मध्ययनम्. प्र३०-३१ HARE-RE KARNAGAR खसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षपयति ॥ २९ ॥३१॥ सुखशातश्चाप्रतिवद्धतया स्यादिति तामाहमूलम्-अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ, निस्संगत्तगए अ णं जीवे एगे एगग्गचित्ते दिआ य राओ अ असन्जमाणे अप्पडिबद्धे आवि विहरइ ॥ ३०॥ ३२ ॥ व्याख्या--अप्रतिबद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव |एको रागादिविकलः, एकाग्रचित्तो धमकतानचेतास्ततश्च दिवा च रात्रौ चाऽसजन् , कोऽर्थः ? सदा वहिःसहं त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिना उद्यतविहारेण पर्यटति ॥ ३० ॥ ३२॥ अप्रतिवद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमूलम्-विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयइ, चरित्तगुत्ते अ णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्टविहं कम्मगंठिं निजरेइ ॥ ३१ ॥ ३३ ॥ ॥५१३॥ Page #391 -------------------------------------------------------------------------- ________________ एकोनत्रिंश मध्ययनम्. प्र ३२ BACKASSESASRECAUSA व्याख्या-विविक्तानि ख्यादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनः तद्भावस्तत्ता तया चरित्रगुप्तिं चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिवृंहकवस्तुरहित आहारो यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत एकान्तरतः संयम इति गम्यते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान् , अष्टविधकर्मग्रन्धि निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥ ३१ ॥ ३३ ॥ |विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाहमूलम्-विणिवणयाए णं भंते ! जीवे किं जणयइ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुट्टेइ, पूवबद्धाण य निजरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयइ ॥ ३२॥ ३४ ॥ व्याख्या-विनिवर्त्तनया विषयेभ्य आत्मनः पराझुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आषत्वादकरणेन अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां निर्जरणया तदिति पापकर्म निवर्तयति विनाशयति ॥ ३२ ॥ ३४ ॥ विषयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाहमूलम्-संभोगपञ्चक्खाणेणं भंते ! जीवे किंजणयइ ? संभोगपच्चक्खाणेणं आलंबणाई खवेइ, निरा Page #392 -------------------------------------------------------------------------- ________________ लंबणस्स य आययट्टिआ जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक्के, नो पीहेई, नो पत्थेइ, नो अभिलसइ । परस्स लाभं अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्येमाणे अणभिलसेमाणे दोच्चं सुहसिज्जं उपसंपजित्ताणं विहरइ ॥ व्याख्या - सम्भोग एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं गीतार्थत्वे जिन| कल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्द्यादिकारणेष्वन्यदत्तमाहारादिकं गृह्णाति असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येषामित्यायतार्थिका योगा व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा स्वकेन स्वकीयेन लाभेन सन्तु४ ष्यति, परस्य लाभं नो आखादयति न भुंक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलपति । तत्र तर्कणं यदीदं मामसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा महामिदं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं । एकार्थिकानि वा एतानि नानादेशोत्पन्न विनेयानुग्रहाय गृहीतानि । परस्य लाभमनाखादयन्नऽभुआनोऽतर्कयन्नऽस्पृहयन्नऽप्रार्थयमानोऽनभिलपन् 'दोचंति' द्वितीयां सुख २१ उत्तराध्ययन ॥५१४ ॥ १५ १८ २४ २०१ एकोनत्रिंश मध्ययनम्. (२९) प्र ३३ ॥५१४ ॥ Page #393 -------------------------------------------------------------------------- ________________ एकोनत्रिंश मध्ययनम्. प्र ३४-३५ शय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः । यदुक्तं स्थानाङ्गे-"अहावरा दोचा सुहसेजा, से णं मुंडे- | भवित्ता अगाराओ अणगारियं पवइए समाणे सएणं लाभणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ॥ ३३ ॥ ॥ ३५ ॥ प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम्-उवहिपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४ ॥ ३६ ॥ | व्याख्या-उपधेरुपकरणस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थः खाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको निष्कांक्षो वस्त्राद्यभिलापरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संक्लेशं नानुभवति । उक्तं हि-"तस्स णं भिक्खुस्स णो एवं भवइ, परिजुण्णे मे वत्थे सूई जाइस्सामि, संधिस्सामि" इत्यादि ॥ ३४ ॥ ३६ ॥ उपधिप्रत्याख्यातुर्जिनकल्पिकार्योग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपच्चक्खाणेणं जीविआसंसप्पओगं वोच्छिदइ, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ३५॥३७ Page #394 -------------------------------------------------------------------------- ________________ * उत्तराध्ययन ॥५१५॥ ६५ ACANCE5% ANSACROCRECRETRICK व्याख्या-आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसा-नाएकोनत्रिंश प्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाज़ीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य मध्ययनम्. जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ॥ ३५॥ ३७॥ एतत्प्रत्या (२९) दाप्र३६-३७ ख्यानत्रयं कपायाभाव एव सफलमिति तत्प्रत्याख्यानमाहमूलम्-कसायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरागभावं जणयह, वीअरागभावं पडिवपणे अ णं जीवे समसुहदुक्खे भवइ ॥ ३६॥ ३८ ॥ व्याख्या-कपायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपन्नो जीवः समे रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ ३८ ॥ निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाहमूलम्-जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगित्तं जणयइ, अजोगी ॥५१५॥ ___णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ३७॥ ३९॥ व्याख्या-योगा मनोवाकायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न COMCALCRECORDARS Page #395 -------------------------------------------------------------------------- ________________ एकोनत्रिंश मध्ययनम्. प्र३८-३९ बध्नाति, सकलबन्धहेतूनामुच्छेदात् । पूर्ववद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ॥३७ ॥ ३९॥! योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम् सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेइ, सिद्धाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८॥४०॥ व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः “न कृष्णो न नीलः” इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकाग्रं मुक्तिपदमुपगतः परमसुखी भवति ॥ ३८॥४०॥ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाहमूलम्-सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खाणेणं रागीभावं जणयइ, रागी भावभूए अ जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमव हुले संदरबहुले समाहिए आवि भवइ ॥ ३९ ॥ ४१॥ व्याख्या-सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं एकत्वं भृतः प्राप्तश्च जीव ऐकायं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझंझोऽयाकलहः, Page #396 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५१६॥ मध्ययनम्. (२९) प्र४०-४१ अल्पकषायोऽकपायः, 'अप्पतुमंतुमेत्ति' अल्पमविद्यमानं त्वं त्वमिति-खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं | करोपीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः संवरबहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९॥४१॥ इशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणेणं भंते ! जीवे किं जणयइ भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ ४० ___ व्याख्या-भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ॥ ४०॥ ४२ ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम्-सब्भावपच्चक्खाणेणं भंते! जीवे किं जणयइ ? सब्भावपच्चक्खाणेणं अनिअदि जणयइ, अनि-| अदि पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ। तंजहा-वेअणिजं, आउअं, नाम, गोतं। तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुःखाणमंतं करेइ ॥४१॥४३॥ व्याख्या-सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन-न विद्यते निवृत्तिनिवृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति, तं प्रति| पन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः, क्षपयति ॥४१॥ ॥४३॥ सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाह ॥५१६॥ Page #397 -------------------------------------------------------------------------- ________________ ६ ९ उ० ८७ मूलम् - पडिरूवयाए णं भंते! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुब्भुए अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सवपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ॥ ४२ ॥ ४४ ॥ व्याख्या - प्रतिः सादृश्ये, ततः प्रतीति- स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स प्रतिरूपस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमा - नत्वात्, प्रशस्तलिङ्गो जीवरक्षा हेतुरजोहरणादिधारकत्वात्, विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात्, 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण- भूत - जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात्, अल्पप्रत्युपेक्षोऽल्पोपधित्वात्, जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव सम एकोनत्रिंश मध्ययनम्. प्र ४२ Page #398 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५१७॥ १२ न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्व- एकोनत्रिंश विषयव्यापित्वमिति न पौनरुक्त्यम् ॥४२॥४४॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाह मध्ययनम्. मूलम्-वेआवच्चेणं भंते ! जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ॥४३॥४५॥ प्र४३-४५ व्याख्या-स्पष्टम् ॥४३॥४५॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सत्वगुणसंपन्नयाए णं अपुणरावत्तिं जण यइ, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥४६॥ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जन-2 यति, तां च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ ४४ ॥ ४६॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्-वीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं हाणुबंधणाणि तण्हाणु ॥५१७॥ बंधणाणि अ वोच्छिदइमणुण्णामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ॥४५॥४७॥ व्याख्या--वीतरागतया रागद्वेषापगमरूपतया स्नेहः पुत्रादिविषयस्तद्रूपाण्यनुवन्धनानि अनुकूलबन्धनानि स्नेहा Page #399 -------------------------------------------------------------------------- ________________ du नुबन्धनानि, तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दा माएकोनत्रिंश दिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् मध्ययनम. ॥ ४५ ॥४७॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह प्र४६-४७ मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ४६॥४८॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीपहानाद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या हढा स्यादिति तामाहमूलम्-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे अत्थलोलाणं पुरिसाणं अपत्थणिजे हवइ ॥४७॥ ४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥४७॥४९॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अज्जवयाए णं भंते ! जीवे किं जणयइ ? अज्जवयाए णं काउज्जुअयं भावुज्जुअयं भासु Page #400 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५१८॥ एकोनत्रिंश मध्ययनम्. प्र४८-४९ ज्जुअयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवइ ॥४८॥५०॥ ___ व्याख्या-'अजवयाएत्ति आर्जवेन मायाभावेन कायर्जुकतां कुब्जादिवेषभ्रूविकाराद्यकरणाद्वपुःप्रालतां, भावर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां, भाषर्जुकतां यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवासः ॥४९॥ ॥५०॥ ईदृशगुणस्यापि विनयादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाह मूलम-मद्दवयाए णंभंते! जीवे किं जणयइ ? मद्दवयाए णं मिउमद्दवसंपन्ने अट्ठमयट्ठाणाई निट्ठवेइ ॥ ४९ ॥ ५१ ॥ व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४९ ॥५१॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह 555555755 ॥५१८॥ Page #401 -------------------------------------------------------------------------- ________________ मूलम-भावसच्चेणं भंते ! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए. एकोनत्रिंश अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुट्टेइ, अरहंतपण्णत्तस्स मध्ययनम. प्र५०-५१ धम्मस्स आराहणयाए अब्भुट्टित्ता परलोअधम्मस्स आराहए भवइ ॥ ५० ॥ ५२॥ व्याख्या-भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धता जनयति । भावविशुद्धौ च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थायडू परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावात्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥५०॥ ५२ ॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमूलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसच्चेणं करणसत्तिं जणयइ, करणसच्चे अ वह माणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ ५३॥ व्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां कर- णसामर्थ्य रूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति ॥ ५१ ॥ ५३॥ तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह ACARANOR Page #402 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५१९॥ प्र५२-५४ मलम्-जोगसच्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥ ५२ ॥ ५४॥ छाएकोनत्रिंश व्याख्या--योगसत्येन मनोवाक्कायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावान्निर्दोषान् करोति ॥५२॥ मध्ययनम्. ॥५४॥ योगसत्यं च गुप्तिमतः स्यादिति ता आह (२९) मूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्ग-2 चित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥ ५३॥ ५५॥ ___ व्याख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो| जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुप्तः, क्तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ ५३॥ ५५॥ मूलम् वइगुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तं जणयइ, निविकारे णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥ ५४॥ ५६ ॥ व्याख्या--बाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः सर्वथा वागनिरोधलक्षणवाग्गुप्तिमान अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानाद ॥५१९॥ Page #403 -------------------------------------------------------------------------- ________________ यस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तै-एकोनत्रिंश काग्रतादिभाग भवति ॥ ५४ ॥ ५६ ॥ मध्ययनम्. प्र५५-५६ मलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं काय गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७ ॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥५५॥ ॥ ५७ ॥ गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपजवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिजरेइ ॥ ५६ ॥ ५८॥ व्याख्या--मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्यात्या या धारणा व्यवस्थापना सा मनःसमा Page #404 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२०॥ १२ १५ १८ २१ %%%* धारणा तथा ऐकाग्र्यं जनयति, ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ॥ ५६ ॥ ५८ ॥ | मूलम् - वइसमाहारणायाए णं भंते ! जीवे किं जणयइ ? वइसमाहारणयाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहित्तं निवत्तेइ, दुल्लहबोहित्तं निजइ ॥ ५७ ॥ ५९ ॥ व्याख्या - वाक्समाधारणया स्वाध्याय एव वागूविनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दशनपर्यवाश्च वाक्साधारणदर्शनपर्ययाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विपयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ ५७ ॥ ५९ ॥ | मूलम् — कायसमाहारणयाए णं भंते ! जीवे किं जणयइ ? काय समाधारणयाए णं चरित्पज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता एकोनत्रिंश मध्ययनम्. (२९) प्र ५७ ॥५२०॥ Page #405 -------------------------------------------------------------------------- ________________ चत्तारिकेवलीकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सबदुक्खाणमंतं एकोनत्रिंश करेइ ॥ ५८ ॥ ६०॥ मध्ययनम्, प्र ५८-५९ व्याख्या-कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तांश्च विशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा बसत उत्पत्त्यसम्भव इति|8 पूर्वमपि कथञ्चित्सदेव तच्चारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते, शेष प्राग्वत् ॥ ५८ ॥ ६॥ इत्थं समा| धारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाहमूलम्-नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? नाणसंपन्नयाए णं सवभावाहिगमं जणयइ, नाणसंपन्ने अणं जीवे चाउरते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयसंघायणिज्जे भवइ ॥ ५९॥ ६१॥ व्याख्या-ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगमं सर्वपदार्थावबोधं जनयति, ज्ञानसम्पन्नश्च जीवश्चतु Page #406 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२॥ प्र६० रन्ते संसारकान्तारे न विनश्यति न मुक्तिमागाद्विशेषेण दूरीभवति, अमुमेवाथे दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची||एकोनत्रिंश ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्त्तते यः स मध्ययनम्. ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानवि- (२९) नयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनीयः खसमयपरसमयसङ्घातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५९॥ ६१॥ मूलम्-दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? दंसणसंपन्नयाए णं भवमिच्छत्तच्छेअणं करेइ, परं न विज्जाइ, अणुत्तरेणं णाणेणं दंसणणं अप्पाणं संजोएमाणे सम्म भावेमाणे विहरइ ॥६०॥६२॥ व्याख्या--दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव ॥५२॥ भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन SOURASHISHARACTER ISA Page #407 -------------------------------------------------------------------------- ________________ आत्मानं संयोजयन् संघट्टयन , संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन विहरति | एकोनत्रिंश भवस्थकेवलितया ॥ ६० ॥ ६२॥ मध्ययनम्. प्र६१-६२ मूलम्-चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसीपडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सबदुक्खाणमंतं करेइ ॥ ६१ ॥ ६३॥ व्याख्या-चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभावस्तं वक्ष्यमाणखरूपं जनयति, शेषं स्पष्टम् ॥६१॥ ६३॥ चारित्रं चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह-- मूलम्-सोइंदिय निग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइअंच नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ॥६२॥६४॥ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥ ६२॥ ६४॥ ***ARERAKAKASBE Page #408 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२२॥ मूला RASACARRECASEX -चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु एकोनत्रिंश रूवेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइअं नवं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥६॥ दिमध्ययनम्. (२९) ॥६५॥ घाणिदिएणं एवं चेव ॥ ६४॥६६ ॥ जिभिदिएवि ॥६५॥६७॥ फासिंदिएवि प्र६३-६७ ॥६६॥ ६८॥ नवरं गंधेसु रसेसु फासेसु वत्तत्वं ॥ व्याख्या-[ सूत्रचतुष्टयं प्राग्वत् व्याख्येयम् ] ॥ ६३॥ ६५ ॥ ६४ ॥ ६६ ॥ ६५॥ ६७ ॥ ६६ ॥ ६८॥ एतन्निग्रहोपि कषायविजयेनेति तमाह-- मूलम्-कोहविजएणं भंते ! जीवे किं जणयइ? कोहविजएणं खंति जणयइ, कोहवेअणिज कम्म । न बंधइ, पुवबद्धं च निजरेइ ॥ ६७॥ ६९ ॥ ___ व्याख्या-क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहवेअणिजंति' क्रोधेन क्रोधाध्यवसायेन ||॥५२२॥ वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति “जं वेअइ तं बंधई" इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति ॥ ६७ ॥ ६९॥ SCSCRACCREASON SPEECRE Page #409 -------------------------------------------------------------------------- ________________ ***** ** * मूलम्-एवं माणेणं ६८॥७०॥ मायाए ६९ ॥७१ ॥ लोहेणं ७०॥७२॥ नवरं महवं उज्ज- लाएकोनत्रिंश भावं संतोसं च जणयइत्ति वत्तवं ॥ मध्ययनम्. प्र ६८-७१ व्याख्या-[सूत्रत्रयं प्राग्वत् ] ६८ ॥ ७० ॥ ६९ ॥ ७१ ॥ ७० ॥ ७२ ॥ एतजयश्च न प्रेमद्वेपमिथ्यादर्शनविजयं विनेति तमाहमूलम्-पेज्जदोसमिच्छादसणविजएणं भंते! जीवे किं जणयइ ? पेजदोसमिच्छादसणविजएण नाण. दंसणचरित्ताराहणयाए अब्भुट्टेइ, अट्टविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दंसणावरणिज्ज पंचविहं अंतराइअं एए तिण्णिवि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहिअं कम्मं बंधइ, सुहफरिसं दुसमयटितिअं, तं पढमसमए बद्धं बिइअसमए वेइअं तइअसमए निजिपणं तं बद्धं पुढें उईरिअं वेइअंनिजिपणं सेअकाले अकम्मं चावि भवइ ॥ ७१ ॥ ७३ ॥ *** *** Page #410 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२॥ व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेपमिथ्यादर्शनानि, तद्विजयेन ज्ञान-1 एकोनत्रिंश दर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति मध्ययनम्. द शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्त | (२९) दर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्वि आनुपूर्त्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्घातयति क्षपयति, तत्क्षपणाक्रमश्चायम्-पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मिश्रं सम्यक्त्वदलिकं च, तदनु प्रत्याख्यानाप्रत्या-18 ख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ द्योत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानर्द्धि १६ लक्षणाः पोडश प्रकृतीः क्षपयति, ततः कषायाप्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्वं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री पण्डो वा तदा खखवेदं प्रान्ते क्षपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोभान् , क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्यासंख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पंचेत्यादि-पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शना ॥५२३॥ Page #411 -------------------------------------------------------------------------- ________________ वरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः एकोनत्रिंश पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात् , कृत्स्नं कृत्स्नार्थग्राहकत्वात् , प्रतिपूर्ण भामध्ययनम्. सकलखपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात् , निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात्, विशुद्धं सर्वदोषाभावात् , लोकालोकप्रभावकं तत्खरूपप्रकाशकत्वात् , केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाक्कायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या गतिस्तस्याः पन्थाः ईयापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्थासम्भवात् , कर्म बनाति। तत्कीदृशमित्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं-"जोगा पयडिपएस, ठिइ अणुभागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीण परिशटितं ततश्च तद्वद्धं जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तं उदीरणायास्तत्रासम्भवात् , वेदितं तत्फलसुखानुभवनेन निर्जीण क्षयमुपगतं, 'सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तजीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात्, एतच एवंविधविशेषणा १२ Page #412 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२४॥ १५ १८ २१ २४ न्वितं सातकर्मासौ वनाति, तस्य तदन्यबन्धासम्भवात् ७१ ॥ ७३ ॥ स चायुपः प्रान्ते शैलेशीं गत्वाऽकमी स्यादिति शैलेश्य कर्मताद्वारे अर्थतो व्याख्यातुमाह मूलम् - अहाउअं पालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं ज्झिआयमाणे तप्पढमयाए मणजोगं निरुंभइ निरुंभइत्ता वइजोगं निरुंभइ निरुंभइत्ता आणापाणनिरोहं करेइ करिता ईसिं पंचहस्सक्खरुच्चारद्वाए अ णं अणगारे समुच्छिन्नकिरिअं अनिअट्टि सुक्कज्झाणं ज्झियायमाणे वेअणिजं आऊअं नामं गोत्तं च एए चत्तारिवि कम्मं से जुगवं खवेइ ॥७२॥७४॥ तओ ओरालिअकम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ ७३ ॥ ७५ ॥ व्याख्या - अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोन पूर्व कोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्त्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृ|तीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य वाग्योगं भाषा एकोनत्रिंश मध्ययनम्. (२९) प्र ७२-७३ ॥५२४॥ Page #413 -------------------------------------------------------------------------- ________________ READ MORNINGREDIOSANGAM द्रव्यसानिध्यनिर्मितं जीवव्यापारं निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ एकोनत्रिंश तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईपदिति | STमध्ययनम्. खल्पप्रयत्नेन पञ्चानां हखाक्षराणां अ-इ-उ-ऋ-ल-इत्येवंरूपाणां उच्चारो भणनं तस्याद्वा कालो यावता ते उच्चायन्ते सा ईषत्पञ्चहखाक्षरोचारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन शैलेश्यवस्थामनुभवन्निति भावः। हखाक्षरोच्चारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति ॥ ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माइं चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्प-16 जहणाहिति' विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः, बहुवचनं चात्र व्यक्त्यपेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपतिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्दतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्द्धमुपरि एकसमयेन द्वितीयादिसमयास्पर्शन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुत्तोर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्थाभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ॥ ७२ ॥ ७४ ॥ ७३ ॥७५ ॥ उपसंहर्तुमाह Page #414 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२५॥ | मूलम्-एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आघविएटाएकोनत्रिंश पण्णविए परूविए निदंसिए उवदंसिएत्ति बेमि ॥ ७६ ॥ मध्ययनम्. (२९) ___ व्याख्या-एपोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आधवि| एत्ति' आर्षत्वादाख्यातः सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ॥ ७६ ॥ 24 CameramaACODAIRMALAMAADAICOLAN # इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ २९ ॥ बळाहन्छन्डन्डःळ्ळ्छन्ान्ार ॥५२५॥ Page #415 -------------------------------------------------------------------------- ________________ ॥ अथ त्रिंशत्तममध्ययनम् ॥ त्रिंशत्तममध्ययनम् गा १-३ ॥ॐ॥ उक्तमेकोनत्रिंशमथ त्रिंशत्तमंतपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण तुः पूत्तौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्यति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ। राईभोअणविरओ, जीवो होइ अणा सवो ॥ २॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो होइ अणासवो ॥३॥ व्याख्या-स्पष्टे ॥ २॥३॥ ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह Page #416 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२६॥ RECASHRECAREERSHIDHAREKARE मूलम्-एएसिं तु विवच्चासे, रागद्दोससमजिअं ।खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥ त्रिंशत्तम__ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं मध्ययनम् (३०) |कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ गा४-७ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥||3|| व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्ध जलागमे 'उसिंचणाएत्ति' उत्सिञ्चनेनारघदृघट्यादिभिरुदश्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥५॥ मूलम्-एवं तु संजयस्तावि, पावकम्मनिरासवे । भवकोडिसंचि कम्म, तवसा निजरिजइ ॥६॥ | व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रये आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसञ्चितं कर्म, अतिबहुत्वोपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥६॥ तपसा कर्म निर्जीयते इत्युक्तमतस्तद्भेदानाह ॥५२६॥ मूलम्-सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥७॥ व्याख्या-'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात् , बाह्यमाभ्यन्तरं तथा । तत्र बाह्य Page #417 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनमः गा८-१० बाह्यद्रव्यापेक्षत्वाल्लोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात्, बहिः शरीरस्य वा तापकारित्वात् , मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्राः ॥७॥ तत्र यथा बायं पद्धिं तथाह मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिच्चाओ। " कायकिलेसो संलीणया य बज्झो तवो होइ ॥८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थ तु सूत्रकृदेव वक्ष्यति ॥८॥ तत्रानशनखरूपं तावदाहमूलम्-इत्तरिअमरणकाला य, दुविहा अणसणाभवे। इत्तरिआ सावकंखा, निरवकंखा उ बिइजिआ ९ व्याख्या-इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावजीवमित्यर्थः, चः |समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सावकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च, ततो द्वितीयं पुनमरणकालाख्यम् ॥९॥ तत्रेत्वरानशनभेदानाह मूलम्-जो सो इत्तरिअतवो, सो समासेण छविहो।। सेढितवो १ पयरतवो २, घणो अ३ तह होइ वग्गो अ४॥ १०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षड्विधं, पड्विधत्वमेवाह-'सेढितयो' इत्यादि-श्रेणिः लावधीत्यर्थः, वकांक्षया भार्थी भिन्न Page #418 -------------------------------------------------------------------------- ________________ उत्तराध्ययन १५२७॥ SHIRIKHANANAISSEXUASA पतिस्तदुपलक्षितं तपः श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गणिता|६|| त्रिंशत्तमप्रतर उच्यते, तदुपलक्षितं तपःप्रतरतपः, । इह च अव्यामोहाथै चतुर्थेषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते. मध्ययनम्. IS (३०) सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः, पतयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाचैताः, पूरयेदेककादिभिः ॥१॥” एकाद्याोति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो व्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् २२३ इयद्भिरेवंविधैस्तपःपदैरुपलक्षितं तपः प्रतरतपः स्यात् । घन इति घनतपः, चः पूरणे, तथेति समचये. भवतीति क्रिया प्रतिपदं योज्या। अत्र पोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टिः [६४] स्थापना पूर्वोक्तव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतपः उच्यते । चः समुच्चये, तथा भवति वर्गश्चेतीहापि प्रक्रमावर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, तत ॥५२७॥ श्चतुःषष्टेश्चतुःपष्टयैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि [४०९६ ] एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरुपलक्षितं वर्गतपो भवति ॥ १० ॥ १ इयद्भिरित्यतः स्यादितिपर्यन्तं नास्ति “घ” पुस्तके ।। 156456 EMALSAX Page #419 -------------------------------------------------------------------------- ________________ गा११-१२ मूलम्-तत्तो अ वग्गवग्गो उ, पंचमओ छ?ओ पइण्णतवो । त्रिंशत्तममणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥ आमध्ययनम् व्याख्या-ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा | वर्गवगर्गो भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तपष्टिलक्षाः | सप्तसप्ततिः सहस्राणि द्वे शते पोडशाधिके [१६७७७२१६ ] एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं खशक्त्या यथाकथञ्चिद्विधीयते, तच नमस्कारसहि-४ तादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः ईप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः खर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः ॥ ११ ॥ सम्प्रति मरणकालमनशनमाह मूलम्-जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमवियारा, कायचिटं पई भवे ॥ १२॥ Page #420 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२८॥ VARACLICASARAN व्याख्या-'जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तद्याख्यातं कथितं, तद्वैविध्यमेवाह-संहदी त्रिंशत्तम| विचारेण चेष्टालक्षणेन वर्त्तते यत्तत्सविचारं, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्तनादिकां प्रतीति प्रतीत्याश्रित्य मध्ययनम्. (३०) भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो गा १३ विधिना संलेखनां विधाय त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः खयमुचरितनमस्कारः पार्श्ववर्तिमुनिदत्तनमस्कारो वा सत्यां शक्तौ खयमुद्वर्तनादि कुरुते, शक्तेरभावेऽपरैरपि किश्चित्कारयतीति ॥ १॥ इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृत-12 चतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किञ्चित्कारयतीति ॥२॥ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावजीवं निश्चेष्ट एवावतिष्ठते ॥ ३ ॥ १२ ॥ पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम्-अहवा सपरिकम्मा, अपरिकम्मा य आहिआ। नीहारिमनीहारि, आहारच्छेओ दोसुवि १३ ॥५२८॥ व्याख्या-अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आद्ये खपरकृतस्य द्वितीये तु खयंकृतस्यो २४ Page #421 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनम् गा १४ SALAMARAGALASSACCIAS द्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकाभावात् । उक्तञ्च-“समविसमंमि य पडिओ, अच्छइ सो पायवोच्च निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्सेव तस्स भवे ॥१॥” यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-“देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहिं । जायइ अदृज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥” इति सपरिकोच्यते । यत्पुनाघाते विद्युद्भिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निहोरो गिरिकन्दरादौ गमनेन ग्रामादेबहिर्गमनं तद्विद्यते यत्र तन्निहारि, यत् पुनरुत्थातुकामे ब्रजिकादौ क्रियते तदनिर्दारि, तत्र वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-“पाओवगमणं दुविहं, नीहारि चेव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥ वइआसु जं अंतो, उठाउमणाण ठाइ अणिहारि। तम्हा पाओवगमणं, जं उवमा पायवणेत्थ ॥२॥" आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकापरिकर्मणोनिहायनिहाँरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ १३ ॥ उक्तमनशनं ऊनोदरतामाहमूलम-ओमोअरणं पंचहा, समासेण विआहिवओ खित्तकालेणं, भावेणं पजवेहि अ॥१४॥ Page #422 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५२९॥ १५ १८ २१ २४ व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ॥ १४ ॥ तत्र द्रव्यत आह मूलम् - जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहणेणेगसित्थाइ, एवं दद्वेण ऊ भवे ॥ १५ ॥ व्याख्या - यो यस्य तुः पूत आहारो द्वात्रिंशत्कवलादिमानः, ततः खाहारादवममूनं तुः पूत्तौ यः कुर्यात् भुआनः इति शेषः, अयं भावः - पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलचेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्याभिसम्बन्धात तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतच जघन्येनैकसिक्थं यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दात्सिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराह्नमवमौदर्यमाश्रित्योच्यते, यत उपार्द्धादिषु तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः- “ अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा अजहन्नमणुकोसा । उवहाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुकोसा" इत्यादि - एतद्भेदाश्चामी " अप्पाहार १ उवड्डा २, दुभाग त्रिंशत्तममध्ययनम्. (३०) गा १५ ॥५२९॥ Page #423 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनम्. गा१६-१७ ३ ३ पत्ता ४ तहेव किंचूणा ५॥ अट्ट १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥१॥” अत्राष्टादिभिः संख्याशब्दरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कवलमानमुक्तम् ॥ १५॥ क्षेत्रावमौदर्यमाह__ मूलम्--गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली। खेडे कब्बड-दोणमुह-पट्टण-मडंब-संवाहे ॥ १६ ॥ व्याख्या--ग्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहारः | राजधानीनिगमं तस्मिन् , आकरे वर्णाधुत्पत्तिस्थाने, पल्यां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिप्ते, कर्बट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरनिर्जलभूभागभावि, मडम्वं सर्वदिक्षु अर्द्धतृतीययोजनान्तामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्वटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ १६ ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे अ। थलि-सेणा-खंधारे, सत्थे संवट्ट-कोहे अ | व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन् , Page #424 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३०॥ चः समुच्चये स्थली प्रोचभूभागः सेना चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहार त्रिंशत्तम मध्ययनम्. स्तस्मिन् , सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवर्तो भयत्रस्तजनस्थानं कोहः प्राकारोऽनयोः समाहार पा (३०) शास्तस्मिन् , चः समुच्चये ॥१७॥ गा १८-१९ मूलम्-वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥१८॥ व्याख्या-वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति 3 शेषः, तुः पूत्तौ, एवमादि आदिशब्दाद्गृहशालादिपरिग्रहः, एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूतौ भवेदवमौदर्यमिति प्रक्रमः ॥ १८ ॥ पुनरन्यथा क्षेत्रावमौदर्यमाहमूलम्-पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपच्चागया छहा ॥ १९ ॥ ॥५३०॥ | व्याख्या-तत्र पेटा मञ्जूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने पेटा ॥१॥ अर्द्धपेटा तदर्द्धभ्रमणे ॥ २॥गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ॥३॥ पतङ्गवीथिका तिङ्कवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ॥४॥ RECRUARANTEERENCES Page #425 -------------------------------------------------------------------------- ________________ मध्ययनम्. गा २० शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्त्ता, सा द्विविधा, अभ्यन्तरशम्बूकावर्त्ता बहिश्शम्बूकावा च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥५॥ 'आययगंतुंपचागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥६॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासा तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ॥ १९॥ कालावमौदर्यमाह मूलम्-दिवसस्स पोरिसीणं, चउण्डंपि उ जत्तिओ भवे कालो। एवं चरमाणो खलु, कालोमाणं मुणेअवं ॥ २० ॥ व्याख्या-दिवसस्य पौरुषीणां चतसृणामपि तुः पूर्ती यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुव्यत्ययाचरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचीं करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ २० ॥ एतदेवप्रकारान्तरेणाह भवेत्कालो पर्यटतः सावरतो भि Page #426 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनम्. १५ गा २१-२३ उत्तराध्ययन मूलम्-अहवा तइआए पोरिसीए ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥ ॥५३॥ व्याख्या-अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥२१॥ भावावमौदर्यमाह मूलम्-इत्थी वा पुरिसो वा, अलंकिओ वाऽणलंकिओ वावि।। . अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ २२ ॥ ४मूलम्-अन्नण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खल, भावोमाणं मुणेअवं २३॥ __व्याख्या-स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलतो वा, अपिः पृत्तौं, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ २२॥ 'अन्नेणेत्यादि'-अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कृतत्वादिकं 'अणुमुअंते उत्ति' अमु|श्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ २३ ॥ पर्यवावमौदर्यमाह 55555ROMALS ॥५३१॥ . Page #427 -------------------------------------------------------------------------- ________________ ६ ९ १२ PAR मूलम् — दवे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥ व्याख्या - द्रव्येऽशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादी, भावे च स्त्रीत्वादौ आख्याताः कथिताः तुः पूत्तों ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ २४ ॥ भिक्षाचर्यामाह | मूलम् - अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ॥ २५ ॥ व्याख्या- 'अट्ठविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेष्वविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूत । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह- 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमा ः- “संसद्रुमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्ग त्रिंशत्तममध्ययनम्. गा २४-२५ Page #428 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३२॥ त्रिंशत्तममध्ययनम्. (३०) गा २६ १८ । हिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ॥१॥" संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥१॥ असंसृष्टाभ्यां तु ताभ्यां गृहतो द्वितीया ॥२॥ पाकस्थानात् यत् स्थाल्यादौ स्वार्थ भोजनायोद्धृतं ततो गृह्णतः " उद्धृताख्या तृतीया ॥३॥ निर्लेपं पृथुकादिगृहृतोऽल्पलेपा चतुर्थी ४ । उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥ ५॥ प्रगृहीता नाम भोजनकाले |भोक्तुकामाय दातुमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः षष्ठी ॥६॥ उज्झितधर्मा तु यत्परिहाराह भोजनजातं यदन्ये द्विपदादयो नावकांक्षन्ति तदर्द्धत्यक्तं वा गृह्णतः सप्तमी ॥७॥ अभिग्रहाश्च द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः॥१॥ क्षेत्राभिग्रहा देहली जम्योर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ॥२॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥३॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ ४ ॥ इति सूत्रार्थः ॥ २५ ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवज्जणं ॥२६॥ CARKAKAKAR ॥५३२॥ १ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "ध" पुस्तके ॥ Page #429 -------------------------------------------------------------------------- ________________ SANSARKAR CARRIES व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दागुडपक्कान्नादिग्रहणं, प्रणीतमतिबृंहकं पानं च खर्जुररसादि भोजनं च त्रिंशत्तम मध्ययनम्, गलत्स्नेहबिन्दुकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः प्रत्तौ भणितं रसविवर्जन जागा २७-२८ मिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा। उग्गा जहा धरिजंति, कायकिलेसं तमाहिअं२७ __व्याख्या-स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽनिर्दक्षिणोरूर्द्ध दक्षिणश्च वामोरूर्द्ध क्रियते तदादीनि, आदिशब्दाद्गोदोहिकादिग्रहणं, लोचाधुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ॥ २७॥ संलीनतामाहमूलम्-एगंतमणावाए, इत्थीपसुविवजिए। सयणासणसेवणया, विवित्तसयणासणं ॥ २८॥ व्याख्या-'एगंतत्ति' सुव्यत्ययादेकान्ते जनानाकुले, अनापाते ख्याद्यापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितत्यादिवियुक्त शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बाचं तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इंदिअ १ कसाय २ जोगे ३, पडुच संलीणया मुणेअन्वा । तह जा Page #430 -------------------------------------------------------------------------- ________________ उत्तराध्ययन विवित्तचरिआ ४, पणत्ता वीअरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् ॥१॥ त्रिंशत्तमकषायसंलीनता तदुदयनिरोधादेः ॥२॥ योगसंलीनता मनोवाकायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च । ३ । इति मध्ययनम्. 3. (३०) | सूत्रार्थः ॥ २८॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह गा २९-३१ मूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२९॥ ___ व्याख्या–स्पष्टम् ॥ २९ ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ३० व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं। जे भिक्खू वहई सम्मं, पायछित्तं तमाहिअं ॥३१॥| ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह |च विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्धयुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्राय ॥५३३॥ ||श्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे | तहा विउसग्गे ५ । तव ६ छेअ ७ मूल ८ अणवठ्ठयाय ९ पारंचिए १० चेव ॥१॥” तत्र आलोचना Page #431 -------------------------------------------------------------------------- ________________ १२ गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनार्हम् ॥ १ ॥ प्रायश्चित्तं त्विहालोचनैव, एवमपि । प्रतिक्रमणं दोपान्निवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावद्यवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणार्हम् ॥ २ ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ ३ ॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदर्हम् । ५ । तथा यत्र प्रतिसेविते निर्विकृतिकादि पण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६ ॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदार्हम् ॥ ७ ॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो प्रतारोपः स्यात्तन्मूलाम् ॥ ८ ॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् त्रतेषु न स्थाप्यते, आचीर्णतपास्तु दोषोपरतो त्रतेषु स्थाप्यते तदनवस्थाप्यम् ॥ ९ ॥ यस्मिन् सेविते लिङ्ग क्षेत्र - काल-तपसा पारमञ्चति तत्पाराञ्चितं यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमञ्चतीति पाराश्चितम् ॥ १० ॥ इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१ ॥ विनयमाह - मूलम् - अब्भुट्टाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२ व्याख्या—अभ्युत्थानमअलिकरणं तथेति समुच्चये, एवः पूत्त, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः त्रिंशत्तममध्ययनम्. गा ३२ Page #432 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनम्. (३०). गा ३३-३५ उत्तराध्ययन । अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एष व्याख्यातः ॥ ३२॥ ॥५३४॥ वैयावृत्त्यमाह मूलम्-आयरिअमाइअंमि, वेआवच्चंमि दसविहे । आसेवणं जहाथामं, वेआवच्चं तमाहिअं॥३३॥ ___ व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवचं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उव|ज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिा ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥ १॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाह|मूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअदृणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥ व्याख्या-वाचनादिभेदाः प्राग्व्याख्याताः ॥ ३४ ॥ ध्यानमाहमूलम्-अट्टरुदाणि वजित्ता, झाएजा सुसमाहिओ।धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए ॥३५॥ व्याख्या-ऋतं दुःखं तत्र भवमा, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आतरौद्रे वर्ज *AX8*ARASAAAAA%* ॥५३४॥ Page #433 -------------------------------------------------------------------------- ________________ त्रिंशत्तममध्ययनम्गा३६-३७ यित्वा ध्यायेत्सुसमाहितः। किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धयं, शुचं शोकं लमयति निरस्यतीति शुक्ल, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ॥३५॥ व्युत्सर्गमाहमूलम्-सयणासण ठाणे वा, जे उ भिक्खू न वावरे। कायस्स विउस्सग्गो, छहो सो परिकित्तिओ ॥३६॥ व्याख्या-शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, खसामथ्यापेक्षया |स्थित इति गम्यते, यस्तु भिक्षुर्न 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य |भिक्षोः कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गापलक्षणं चैतदनेकविधत्वात्तस्य । यदुक्तं-"द भावे अ तहा दुविहुस्सग्गो चउविहो दवे । गणदेहोवहिभत्त, भाव काहा|इचाओत्ति ॥” इति सूत्रषट्कार्थः ॥३६॥ अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाहमूलम्-एअंतवं तु दुविहं, जे सम्मं आयरे मुणी।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ३७| व्याख्या-स्पष्टम् ॥ ३७॥ . PAKIKATRIKETAKAIDIKHETTERTA KARIAGESAKAL I NKAKHADKAKAR । इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय- । श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ॥३०॥ Page #434 -------------------------------------------------------------------------- ________________ "सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥" त्रिंशत्तममध्ययनं सम्पूर्णम्॥३०॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" Page #435 -------------------------------------------------------------------------- ________________ *** ॥ अथैकत्रिंशमध्ययनम् ॥ एकत्रिंशमध्ययनम्. गा १-३ ॐॐॐॐ5%% ॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तचरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं। जं चरित्ता बढ़ जीवा, तिण्णा संसारसागरं ॥१॥ __ व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु सुखावहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रैः मूलम्-एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥२॥ व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्त्तते, चकारौ समुच्चये ॥२॥ मूलम्-रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निच्चं, से न अच्छइ मंडले ॥३॥ Page #436 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३६ ॥ १५ १८ २१ २४ व्याख्या - रागद्वेषौ च द्वौ पापौ पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवर्त्तकौ यो भिक्षुः रुणद्धि तिरस्कुरुते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ ३॥ | मूलम् - दंडाणं गारवाणं च, सहाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ ४ ॥ व्याख्या - दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, शल्यानां त्रिकं मायानिदानमिध्यात्वशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ ४ ॥ मूलम् - दिवे अ जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥ ५ ॥ व्याख्या - दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोभहेतून्, अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्वि मात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः क्रिय|माणत्वात्तैरश्चाः, तथा 'माणुसेत्ति' मानुषाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे तैरश्चमानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेषणो ४ द्भवान्, वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥ ५ ॥ एकत्रिंशमध्ययनम्. (३१) गा ४-५ ॥५३६॥ Page #437 -------------------------------------------------------------------------- ________________ एकत्रिंशमध्ययनम्. गा ६-९ मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअंतहा ।जे भिक्खू वजई निच्चं, से न अच्छइ मंडले ६ ___व्याख्या-विकथाकपायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६ ॥ मूलम्-वएसुइंदियत्थेसु, समिईसु किरियासु ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥७॥ ___ व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेपु, परिहाराच क्रियासु यत्नं कुरुते ॥७॥ मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।। जे भिक्खू जयई निच्चं, से न अच्छह मंडले ॥८॥ | व्याख्या-लेश्यासु कृष्णादिषु षटूसु, षट्सु कायेषु पृथिव्यादिषु, पढ़े षट्परिमाणे आहारकारणे पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥ ८॥ मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥ १२ Page #438 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३७॥ एकत्रिंशमध्ययनम्, *गा १०-११ व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तखिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च-"इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ ति" यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥९॥ मूलम्-मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १० ___ व्याख्या-मदेषु जातिमदादिषु अष्टसु “जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु वसत्यादिषु, यदाहुः-“वसहि १ कह २ निसिजि ३ दिअ ४ कुटुंतर ५ पुवकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुत्तीओ ॥१॥" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च-"खंती १ मद्दव २ अजव ३ मुत्ती ४ तव ५ संजमे ६ अ बोधवे । सचं ७ सो ८ अकिंचणं ९ च बंभं १० च जइधम्मो ॥१॥त्ति" यो भिक्षुर्यतते परिहारादिना ॥१०॥ मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले११॥ __ व्याख्या-उपासकानां श्रावकाणां प्रतिमाखभिग्रहविशेषरूपासु दर्शनादिपु एकादशसु, यदुक्तं-"दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७। आरंभ ८ पेस ९ उद्दिष्ट १० वजए समणुभूए ११ य ॥१॥" ॥५३७|| Page #439 -------------------------------------------------------------------------- ________________ उत्करतातरमेकादिभिमपतत्राद्या इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्वतस्तावन्मासमाना यावदेकादशी एकादशमासप्रमाणा, जघ-I&ाएकत्रिंशन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तंमध्ययनम्. चानुष्ठानमग्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालङ्कृतं कुन-15 हाग्रहविनाकृतं सम्यक्त्वं धर्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वव्रतानि पालनीयावि॥२॥ तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ॥ ३॥ चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौषधो निरति-17 चारः कार्यः॥४॥ पञ्चम्यामष्टम्यादितिथिषु पौषधमध्ये रात्री कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव | भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, अबद्धकच्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येयाः ॥५॥ षष्ठयामब्रह्मचर्य शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥६॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥७॥ अष्टम्यां खयमारम्भोऽपिन कार्यः॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां खार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखा धारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणव-13 दत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन ग्रामादिषु मासकल्पादिवि-15 धिना विहर्त्तव्यम् ॥११॥ तथा भिक्षूणां प्रतिमासु मासिक्यादिपु द्वादशसु, आह च-"मासाई सत्ता ७ पढमा ८ Page #440 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३८॥ १५ वित्र ९ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण वारसगं” अत्र प्रथमा एकमासिकी एकत्रिंशयावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥१॥“पडिव (३१) जइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्म गुरुणा अणुण्णाओ॥” संहननं वज्रऋषभनाराचादेरन्यतरत् , धृतिर्मनःखास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥२॥ “गच्छेच्चिा निम्माओ, जा, पुवा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन् निर्मातः आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिफर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्षतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, हू निरतिशयित्वात्कालादि न जानातीति ॥ ३॥ “बोस? चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन सक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी ॥५३८॥ Page #441 -------------------------------------------------------------------------- ________________ १२ तथैवोपसर्गसहः स्यात्, एपणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती स्यात्, तद्यथासप्तसु भक्तपानपणासु अन्त्याश्चतस्र एव ग्राद्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ ४ ॥ " गच्छाविणिक्खमित्ता, पडिवज्जे मासिअं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं" यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्यन्तरे खपदं न्यस्य शरत्काले स्वगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्त्तते ॥ ५॥ " जत्थत्थमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइवासी, एगं व दुगं व अण्णाए । " ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे वा दिने अज्ञाते ॥ ६ ॥ "दुट्टाण हत्थिमाईण, नो भएणं पयंधि ओसरई । एमाइ नियमसेवी, विहरह जाऽखंडिओ मासो ॥ ७ ॥ पच्छा गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वढ्ढइ जा सत्त उसत्तमासीए ॥ ८ ॥ तत्तो अ अट्ठमीआ, हवइह पडिमा उ सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो " । अष्टम्यामयं विशेषो यच्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकेष्वाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥ ९ ॥ तथा " उत्ताणग-पासली, नेसजी आणि ठाण ठाइत्ता । सहइ उबसग्गे घोरे, दिवाई तत्थ अविकंपो” । उत्तानक ऊर्ध्वमुखशयितः, पासली पार्श्वमुखशयितः, निषद्यावान् समपुततयोपविष्टः स्थानमुक्तरूपं स्थित्वा ग्रामादिभ्यो वहिरिति शेषः ॥ १० ॥ " दुच्चावि एरिसचिअ बहिआ गामाइआण एकत्रिंशमध्ययनम्. Page #442 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५३९॥ SAGAR ॥ (३१) नवरं तु। उक्कडु लगंडसाई, दंडाययओ व ठाएजा"। उत्कटुको भूमावन्यस्तपुततयोपविष्टः,'लगंडे' दुःस्थितं काष्ठं तद्व- |एकत्रिंशच्छेते यः स गण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दी? दण्डायतः, वा विकल्पार्थः, है. मध्ययनम्. स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ॥ ११॥ “तच्चावि एरिसच्चिअ, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी, ठाइजा अंबखुजो वा” । तिष्ठेदाम्रकुनो वा आम्रफलवद्वक्राकारणावस्थित इत्यर्थः ॥ १२ ॥ एमेव अहोराई, छटुंभत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्घारिअपाणिए ठाणं ।” एवं पूर्वोक्तनीत्या 'वग्घारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ॥ १३ ॥ “एमेव एगराई, अहमभत्तेण ठाण बाहिरओ। ईसिंपन्भारगए, अणिमिसनयणेगदिट्ठीए" । अहोरात्रि| कीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्क बहिष्ठादामादेस्तिष्ठतीति योगः, ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ॥ १४ ॥ “साह१ दोवि पाए, वग्घारियपाणि ठायए ठाणं । वग्घारियलंबिभुओ, सेस दसासु जहा भणि" । संहृत्य चतुरङ्गुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेष, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाचतूरात्रिंदिव ॥५३९॥ माना स्यात् , अस्थाश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवलज्ञानानामन्यतमां लब्धिं प्राप्नोति इति, शेषं दशाश्रुत-15 स्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ॥ ११ ॥ ॐ Page #443 -------------------------------------------------------------------------- ________________ ६ ९ १२ मूलम् — किरिआसु भूअग्गामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥ १२ ॥ व्याख्या - क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानर्थादिभेदे त्रयोदशसु यदुक्तं - " अट्ठा १ ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्ठीय ५ मोस ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया ॥ १३ ॥ तत्र अर्थेन खपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥ १ ॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ॥ २ ॥ असौ मां हतवान् हन्ति हनिष्यति वा तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥ ३ ॥ यत्रान्यार्थ वाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ ४ ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्टीति' दृष्टिविपर्यासक्रिया ॥ ५ ॥ 'मोसत्ति' खस्य खजनानां वा हेतोर्यन्मृषा वक्ति सा मृषाभाषा क्रिया ॥ ६ ॥ 'अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ॥ ७ ॥ यत्र बाह्यहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ॥ ८ ॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥ ९ ॥ 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिखजनानां स्वल्पेप्यपराधे यद्वधबन्धादितीत्रदण्डकरणं सा मित्रद्वेषवृत्तिक्रिया ॥ १० ॥ मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ॥ ११ ॥ लोभेन तु तत्करणं लोभक्रिया ॥ १२ ॥ या पुनः एकत्रिंशमध्ययनम्. गा १२ Page #444 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४०॥ HASARAMESSASARAM सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३॥ तथा भूतग्रामा जीवसङ्घाता- एकत्रिंशश्चतुद्देश ते चामी-“एगिदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदिआ ४ य सबि-ति-चऊ ७। अपजत्ता मध्ययनम. पजत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु (३१) गा १३ | असुरविशेषेषु, यदुक्तं-“अंबे १ अंबरिसी २ चेव, सामे ३ सबले ४त्ति आवरे । रुद्दो ५ बरुद्द ६ काले अ ७, महाकालेत्ति ८ आवरे ॥१॥ असिपत्ते ९ धणू १० कुंभे ११, बालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया॥ २॥” तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥ मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १३ ॥ व्याख्या-गाथा गाथाभिधानमध्ययनं पोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्यय-IN नानि तेपु, “समओ १ वेआलिअं २, उवसग्गपरिण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओं ६ य ॥५४०॥ कुसीलाण परिभासा ७॥१॥ वीरिय ८ धम्म ९ समाही १०, मग्ग ११ समोसरण १२ अहतह १३ गंथो १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥२॥” तथा असंयमे च सप्तदशभेदे पृथिव्या २४॥ Page #445 -------------------------------------------------------------------------- ________________ एकत्रिंशमध्ययनम्, |गा १४ दिविपये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात् , यदाहुः-"पुढवि १ दग २ अगणि ३ मारुय। ४. वणस्सइ ५ बि ६ ति ७ चउ ८ पणिदि ९ अज्जीवे १०। पेहु ११ प्पेह १२ पमजण १३, परिठ्ठवण १४ मणो १५ वई १६ काए १७॥१॥" पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः९, अजीवसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः॥ ॥ १०॥ प्रेक्षासंयमश्चक्षुपा वीक्ष्य यत्कार्यकरणं ॥ ११॥ उपेक्षासंयमो द्विधा साधुगृहिविषये नोदनाऽनोदनात्मकः ॥ १२॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥१३॥ परिष्ठापनासंयमो विधिना दोषदुष्टाहारविणमूत्रादिपरिष्ठापनं कुर्वतः ॥ १४ ॥ मनःसंयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वाक्संयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे संलीनकरचरणन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३॥ मूलम्-बंभंमि नायज्झयणेसु, ठाणेसु असमाहिए। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायत Page #446 -------------------------------------------------------------------------- ________________ ३१). उत्तराध्ययनस्त्यागो, ब्रह्माष्टादशधा मतम् ॥ १॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतौ, यदाहुः-"उक्खित्त- एकत्रिंश॥५४१॥ णाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए ५। तुंबे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इमामध्ययनम्. ॥१॥ दावद्दवे ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुसु १८ पुंडरीए १९ ॥२॥ त्ति" तथा स्थानेषु आश्रयेषु कारणेष्वित्यर्थः, कस्येत्याह-असमाधेः । तत्र समाधि-| ानादिषु चित्तैकाग्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्यन्यानपि, परलोके चात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येष्वप्यसमाधिस्थानत्वं भावनीयम् ॥१॥ अप्रमार्जितेऽवस्थानादि ॥२॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सादिनाऽऽत्मनोऽसमाधिः ॥३॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्म-I परासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ॥ ४॥ रत्नाधिकपराभवनम् ॥ ५॥ स्थविरपरिभवनम् ॥ ६॥ भूतोपघातः प्रमादादेकेन्द्रियादिहननम् ॥ ७॥ संज्वलनं क्षणे २ रोपः ॥ ८॥ क्रोधनं दीर्घकोपकरणम् ॥९॥ पृष्ठमांसिकं परोक्षे परापवादः ॥१०॥ अभीक्ष्णं अवधारिणीभाषाया भाषणम् ॥ ११॥ नवाधिकरणकरणं, अन्यान्यक ॥५४१॥ लहसन्तानयोजनम् ॥ १२ ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ १३ ॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ॥ १४ ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने LOCA5645ACANCH60513454545 Page #447 -------------------------------------------------------------------------- ________________ A पादाप्रमार्जनम् ॥ १५॥ विकालेपि महच्छब्दकरणम् ॥ १६॥ कलहकरणम् ॥ १७॥ झंझो गणभेदस्तत्करणम् एकत्रिंश॥ १८ ॥ सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २०॥ एषु यो भिक्षुर्यतते मध्ययनम्. पालनज्ञानत्यागैः ॥ १४ ॥ गा १५ मूलम्-इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १५ | व्याख्या-एकविंशतौ शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शवलाः क्रियाविशेषास्तेषु, ते चामी-हस्तकर्म : कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ॥१॥ अतिक्रमव्यतिक्रमाति| चारैमथुनं सेवमानः ॥२॥रात्रौ भुआनः ॥३॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहृता ८ च्छेद्यानि ९ भुजानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहृतं स्वपरग्रामादेरानीतं, आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जानः ॥१०॥ षण्मासान्तर्गणागणं संक्रामन् ॥११॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजहादच्ने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृषा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥१५॥ अव्यवधानायां सचित्तपृथव्यां ऊर्भावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं-संस्निग्धायां सचित्तरजोव्यासायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादी HASRAHASRANABRAHARSA Page #448 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४२॥ SUARA ANIOSAKRAMAICA दावा स्थानादि कुर्वन् ॥ १७ ॥ साण्डे त्रसजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमत्तिकामर्कटसन्तानसहिते एकत्रिंशविष्टरादौ स्थानादि कुर्वाणः ॥ १८ ॥ उपेत्य कन्दमूलपुष्पफलवीजहरितानि भुआनः ॥ १९ ॥ वर्षमध्ये दश दकले दामध्ययनम्. (३१) पान् मातृस्थानानि च कुर्वन् ॥ २० ॥ उपेत्य सचित्तजलार्द्रहस्तद/भाजनादिनाशनादि गृहीत्वा भुजानः ॥२१॥ गा१६-१७ द्वाविंशतौ परीपहेषु पूर्वोक्तेषु यो भिक्षुर्यतते परिहारसहनादिभिः ॥ १५॥ मूलम् तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥ ___ व्याख्या--त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, प्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि-"पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपच्चक्खाणकिरिआ ४ य । अणगार ५ अद्द ६ नालंद ७, सोलसाई च तेवीसं ॥१॥" अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रम दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ १६ ॥ मूलम्-पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१७॥ व्याख्या--पंचविंशती 'भावणाहिति' भावनासु महाव्रतविषयासु, उक्तं हि-“पणवीसं भावणाओ पण्णत्ताओ EASAASAASAASAASAASAS २४ ॥५४२॥ Page #449 -------------------------------------------------------------------------- ________________ १२ तंजहा- पढमवए, इरिआसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणा| समिई ॥ ५ ॥ बीअवए, अणुवीअभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ॥ ५ ॥ तइअवए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ॥ ५ ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तसयणासणवज्जणया १ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुचकीलिआणं विसयाणं असरणया ४ पणीयाहारविवज्जणया ॥ ५ ॥ पंचमद्दए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ॥ ५ ॥ एवं ॥ २५ ॥ 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेंषु दशादीनां दशाकल्पव्यवहाराणां पडविंशतौ इति शेषः, उक्तं हि - "दस उद्देसणकाला, दसाण कप्पस्स होति छच्चेव । दस चेव य ववहारस्स, होंति सचेवि छवीसं ॥ १ ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ १७ ॥ | मूलम् - अणगारगुणेहिं च, पकप्पंमि तहेव य । जो भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥ व्याख्या - अनगारगुणा व्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥ १ ॥ कायाण छक्क २४ जोगंमि जुत्तया एकत्रिंशमध्ययनम्. गा १८ Page #450 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ५४३॥ E एकत्रिंशमध्ययनम्. (३१) गा१९ २५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थप- |रिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं८ महपरिण्णा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५॥२॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इअ अट्ठावीसविहो, आयारपकप्पनामो उ ॥३ तथैव तेनैव यथावदासेवनादिप्रकारेण तुः पूत्तौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥ ___ व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च-"अटुंगनिमिताई, दिबु १ पायं २ तलिक्ख ३ भोमं च । अंग ५ स्सर ६ लक्खण ७ वंजणं च ८तिविहं पुणे केक ॥१॥ त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्तिअं३ च २४ पावसुअमउणतीसविहं । गंधच २५ नट्ट २६ वत्थु २७ आउं २८ धणुवेअसंजुत्तं २९ ॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥आन्तरिक्षं ग्रहभेदादि ॥ ३ ॥ भौमं भूकम्पादि ॥४॥ आङ्गमङ्गस्फुरणादि ॥५॥ खरं षडादिकं ॥ ६ ॥ लक्षणं पुरुषा ॥५४३॥ Page #451 -------------------------------------------------------------------------- ________________ ६ ९ १२ दीनां ॥ ७ ॥ व्यञ्जनं मषादि ॥ ८ ॥ 'वत्युंति' वास्तुविद्या 'आउंति' वैद्यकं । 'मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु तथा हि-नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ १ ॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥ २ ॥ शीर्पावेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोर्हननम् ॥ ३ ॥ मुद्गरादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः ॥ ४ ॥ बहुजनस्य नेता त्राता यो भवति तद्यापादनम् ॥ ५ ॥ सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्य कृत्याकरणम् ॥ ६ ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्घातः ॥ ७ ॥ मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ ८ ॥ जिनानामवर्णवादः ॥ ९ ॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ १० ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ ११ ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ १२ ॥ जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ॥ १३ ॥ वान्तकामस्याप्यैहिकामुष्मिकविषयाणां प्रार्थनम् ॥ १४ ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भाषणम् ॥ १५ ॥ तथा अतपखिनोऽपि तपखी अहमिति भाषणम् ॥ १६ ॥ गृहादिमध्ये लोकं क्षित्वा सधूमाग्निप्रदीपनम् ॥ १७ ॥ स्वयमकार्य कृत्वाऽन्येन | कृतमिति कथनम् ॥ १८ ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवञ्चनम् ॥ १९ ॥ सत्यं वदन्तमन्यं मृषा वक्षीति कथनम् ॥ २० ॥ अक्षीणकलहत्वम् ॥ २१ ॥ मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ॥ २२ ॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ २३ ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ २४ ॥ एवमत्रह्मचारिणोऽपि ब्रह्मचार्यह एकत्रिंशमध्ययनम्. Page #452 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४४॥ एकत्रिंशमध्ययनम्. गा २० मिति भणनम् ॥ २५ ॥ येनैवैश्वर्यं नीतस्तस्यैव वित्तहरणम्॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥ २७ ॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥ किं कामगईभैर्देवैरित्यादिको देवानामवर्णवादः ॥ ३०॥ इति रूपेषु यो भिक्षुर्यतते त्यागादिना ॥१९॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० | व्याख्या-सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३०. जन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञाना वरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा लायर्योगाः शुभमनोवाकायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्येणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु दृढधर्मता कार्या ॥३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥ ४ ॥ ग्रहणासेवने शिक्षे आसेवितव्य ॥ ५ ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ४॥ अलोभता ॥८॥ परिपहादिजयः ॥९॥ आर्जवम् ॥१०॥संयमविषये शुचित्वम् ॥ ११ ॥ सम्यक्त्वशुद्धिः ॥ १२ ॥ चित्तसमाधिः ॥ १३॥ आचारपरिपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधाना मतिधैं २४ ॥५४४॥ Page #453 -------------------------------------------------------------------------- ________________ ९ १२ तिमतिर्धार्या ॥ १६ ॥ संवेगपरता ॥ १७ ॥ खदोपप्रच्छादनार्थ या माया सा प्रणिधिरुच्यते सा त्याज्या ॥ १८ ॥ | सुविधिकारिता ॥ १९ ॥ संवरः ॥ २० ॥ आत्मदोषोपसंहारः ॥ २१ ॥ सर्वकामविरक्तत्वभावना ॥ २२ ॥ मूलगुणप्रत्याख्यानम् ॥ २३ ॥ उत्तरगुणप्रत्याख्यानं ॥ २४ ॥ द्रव्यभावविषयो व्युत्सर्गः ॥ २५ ॥ अप्रमत्तता ॥ २६॥ क्षणे २ सामाचार्यनुष्ठानम् ॥ २७ ॥ ध्यानसम्भृतता ॥ २८ ॥ मारणान्तिकवेदनोदयेप्यक्षोभता ॥ २९ ॥ सङ्गानां प्रत्याख्यानम् ॥ ३० ॥ प्रायश्चित्तकारिता ॥ ३१ ॥ मरणान्ताराधना ॥ ३२ ॥ ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताचेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ॥ ३ ॥ एवं तिष्ठति ॥ ६ ॥ एवमेव च निषीदति ॥ ९ ॥ बहिर्भूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ १० ॥ गुरोः पूर्व गमनागमनमालोचयति ॥ ११ ॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ॥ १२ ॥ श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ १३ ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चागुरोरालोचयति ॥ १४ ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ॥ १५ ॥ एवं गुरोः प्रागशनादिनाऽपरान्निमन्त्रयति ॥ १६ ॥ गुरूननापृच्छय यो यदिच्छति तत्तस्मै प्रचुरं २ दत्ते ॥ १७ ॥ मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ॥ १८ ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ॥ १९ ॥ गुरुं प्रति निष्ठुरं मुदुर्वक्ति ॥ २० ॥ गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः एकत्रिंशमध्ययनम्. Page #454 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४५॥ एकत्रिंशमध्ययनम्. (३१) गा २१ एव प्रतिवचो दत्ते ॥ २१॥ किं भणसीति गुरुं वक्ति ॥ २२ ॥ त्वमिति वक्ति ॥ २३॥ यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं ग्लानादेवैयावृत्त्यादि न करोपीत्यादि गुरुणोक्तस्त्वमेव किं न करोपीत्यादि प्रतिवक्ति ॥२४॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ २५॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥२६॥ गुरौ कथां कथयति खयं कथां वक्तुमारभते ॥ २७ ॥ भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं भिनत्ति ॥ २८ ॥ अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थ खकौशलज्ञापनार्थ सविशेष वक्ति ॥ २९ ॥ गुरोः संस्तारकं पद्धयां घट्टयति ॥३०॥ गुरोः संस्तारके निपीदति शेते वा ॥ ३१ ॥ उच्चासने निषीदति ॥ ३२ ॥ समासने वा ॥ ३३ ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ॥२०॥ अध्ययनार्थ निगमयितुमाहमूलम्-इइ एएसु ठाणेसु, जो भिक्खू जयई सया।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥ व्याख्या-इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेपु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥२१॥ इति ब्रवीमीति प्राग्वत् ॥ GARAWADIORAMANAXAARAANDARURAAMAARAKAR आ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकत्रिंशमध्ययनं सम्पूर्णम् ॥ ३१॥ LCSwउखळउन्माउन्ड न्न्न्छ न् । SGARODAMADAAMROSCALCCAMSAS ॥५४५॥ Page #455 -------------------------------------------------------------------------- ________________ ॥ अथ द्वात्रिंशमध्ययनम् ॥ द्वात्रिंशमध्ययनम्, गा १ ॥ॐ॥उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तच्च | प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् । मूलम्-अच्चंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ | व्याख्या-अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःखः संसारस्तस्य, तुः पूत्तौं, यः प्रकर्षण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह Page #456 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४६॥ SHARMACEAE%ER मूलम्-नाणस्स सवस्स पगासणाए, अण्णाणमोहस्स विवजणाए । द्वात्रिंश मध्ययनम. रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ (३२) व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको |गा २-३ द्र मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिथ्याश्रुतश्रवण-* कुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥२॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? मूलम्-तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य॥३॥ ॥५४६॥ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थि-18 तशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेपां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्थस्थादेवरात KAARA ACAR 0-567 Page #457 -------------------------------------------------------------------------- ________________ ६ १२ उ० ९२ कुन दूरेण, खल्पस्यापि तत्सङ्गस्य महादोषत्वात् । खाध्यायस्य एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुचये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःखास्थ्यं, न हि धृतिं विना ज्ञानादिलाभ इति सूत्रार्थः ॥ ३ ॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह मूलम् - आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणहबुद्धिं । निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥ ४॥ व्याख्या - अहारमिछेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः ख्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपखीति सूत्रार्थः ॥ ४ ॥ ताह| शसहायालाभे यत्कार्य तदाह मूलम् - ण वा लभिजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । एकोऽवि पावाई विवज्जयंतो, विहरिज कामेसु असजमाणो ॥ ५॥ व्याख्यान निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् द्वात्रिंशमध्ययनम्. गा ४-५ Page #458 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४७॥ द्वात्रिंश मध्ययनम्. (३२) गा६. कामेषु असजन प्रतिबन्धमकुर्वन् । तथाविधगीतार्थविषयं चैतदन्यथा एकाकिविहारस्यागमे निषिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः॥५॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिबन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्ती, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ ६॥ अथ यथैषां दुःखहेतुत्वं तथा वक्तुमाह | ॥५४७॥ Page #459 -------------------------------------------------------------------------- ________________ w ARRIANAHARAKAARAKS मूलम्-रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । द्वात्रिंश मध्ययनम्. कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ गा ७-८ व्याख्या-रागश्च द्वेपोपि च कर्मणो ज्ञानावरणादेवी कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं वदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः किं स्थितमित्याह मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा। तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥८॥ व्याख्या-दुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेष-४ योरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोभो, हतो यस्य न किश्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु| सन्तु दुःखस्य मोहाद्या देतवो हननोपायस्तपां पूर्वोक्त एव उतान्यपि सन्तीत्याशंक्य सविस्तरं तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह CHHAKARE Page #460 -------------------------------------------------------------------------- ________________ -M-1 उत्तराध्ययन ॥५४८॥ १५ मूलम् -रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं। द्वात्रिंशजे जे उवाया पडिवज्जियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ मध्ययनम्. (३२) व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्जुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकपायादीनां विषया- कागा९-१० दीनां च जालेन वर्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूवीति सूत्रार्थः॥९॥ प्रतिज्ञातमाह मूलम्-रसापगामं न निसेविअवा, पायं रसा दित्तिकरा नराणं। दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ॥ १०॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं बाढं न निषेवितव्या ने भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि जातु ग्राह्या इति सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् ख्यादीनां च भवन्ति, दृप्तं च नरं बहुवचनप्रक्रमेप्येकवचनं जातित्वात् कामा विषयाः ॥५४८॥ CALCOMCAMPCASSACRAC १ नोपभोक्तव्याः-इति “घ” पुस्तके । Page #461 -------------------------------------------------------------------------- ________________ १२ समभिद्रवन्ति । कमिव के इव ? इत्याह- द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् खादुफलकल्पं दृसत्वं, पक्षितुल्याः कामाः ॥ १० ॥ किञ्च - मूलम् – जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदिअग्गीव पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥ ११ ॥ व्याख्या—यथा दवाग्भिः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति एवं दवाग्भिवत् 'इंदियग्गित्ति' इहेन्द्रि यशब्देन इन्द्रियजनितो राग एव गृह्यते स एव धर्मद्रुमदाहकत्वादभिरिन्द्रियाभिः सोऽपि प्रकाम भोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच मूलम् — विवित्तसेजासणजंतिआणं, ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ व्याख्या - विविक्ता रुयादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोपमाह द्वात्रिंश[मध्ययनम्. गा११-१२ Page #462 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५४९॥ CREASACREASSAMAR मूलम्-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । द्वात्रिंशएमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ मध्ययनम्. 18 (३२) व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूषकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र गा१३-१४ तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः| क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहिअं वा। इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥१४॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः हासः प्रतीतः, एपां समाहारः, न जल्पितमुलपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा ॥५४९॥ समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां | नेतुं व्यवस्वेदध्यवस्खेत् श्रमणः तपस्वी ॥ १४ ॥ कुत एवमुपदिश्यते? इत्याह Page #463 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्. गा१५-१६ 397-5 ************ मूलम्-अदसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ १५॥ व्याख्या-अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्यं, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्यवस्वेदिति स्थितम् ॥ १५॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिष्यते ? इत्याशंक्याह मूलम्-कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता। तहावि एगंतहिअंति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुषीभिभूषिताभिरलङ्कृताभिः न नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाद्यैः । अयं भावः-स्त्यादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न क्षुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ १६ ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह *** Page #464 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५०/ १५ १८ २१ २४ मूलम् - मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ १७ ॥ व्याख्या - मोक्षाभिकांक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्मे श्रुतधर्मे अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो वालानां निर्विवेकानां मनोहरा बालमनोहरा दुस्तराः ॥ १७ ॥ स्त्रीसङ्गातिक्रमे गुणमाह मूलम् – एए अ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या - एतांश्च स्त्रीविषयान् सङ्गान् सम्बन्धान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ १८ ॥ किञ्च - मूलम् — कामाणुगिद्धिप्पभवं खु दुक्खं, सङ्घस्स लोगस्स सदेवगस्स । जं काइअं माणसिअं च किंचि, तस्संतगं गच्छइ वीअरागो ॥ १९ ॥ द्वात्रिंशमध्ययनम्. (३२) गा १७-१९ ॥५५०॥ Page #465 -------------------------------------------------------------------------- ________________ व्याख्या-कामेषु अनुगृद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात् , दुःखं सर्वस्याद्वात्रिंशलोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानु- मध्ययनम्. गा२०-२१ गृद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते__ मूलम्-जहा य किंपागफला मणोरमा, रसेण वपणेण य भुजमाणा । ते खुदए जीविअ पच्चमाणा, एओवमा कामगुणा विवागे ॥ २०॥ व्याख्या-यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दाद्गन्धादिना च भुज्यमानानि, तानि लोकप्रतीतानि 'खुद्दएत्ति' आपत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह मूलम्-जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई। न यामणुण्णेसु मणंऽपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्रायं अपेगम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि Page #466 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५१॥ द्वात्रिंशमध्ययनम्. गा २२ SACREACHERRORREARSANGA प्रवर्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत् , समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि मूलम्-चक्खुस्स रूवं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु। तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ॥ २२॥ व्याख्या-चक्षुषो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह-तद्रूपं रागहेतुं तुः पूत्तौं मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहैवं न कोऽपि सति रूपे वीतरागः स्यादत आह-समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः-न तावत्तयोश्चक्षुःप्रवर्तयेत् , कथञ्चित्प्रवृत्तौ तु सम| तामेवावलम्बतेति ॥ २२॥ ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहणेति शङ्कापोहायाह ॥५५॥ Page #467 -------------------------------------------------------------------------- ________________ १२ मूलम् — रुवस्स चक्खुं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ॥ २३ ॥ व्याख्या - रूपस्य चक्षुर्गृह्णातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्राह्मग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह - रागस्सेत्यादि - रागस्य हेतुं प्रक्रमाच्चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं | अमनोज्ञं मनोज्ञरूपरहितमाडुस्ततो युक्त एव चक्षुषो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह - मूलम् - रुवेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधुं ॥ २४ व्याख्या - रूपेषु यो गृद्धिं रागमुपैति तीत्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽतिस्निग्धदीपशिखादर्शन लम्पटः समुपैति मृत्युम् ॥ २४ ॥ द्वात्रिंशमध्ययनम्. गा२३-२४ Page #468 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५२॥ द्वात्रिंशमध्ययनम्. (३२) गा२५-२६ मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥ व्याख्या-यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीन रूपेष्विति प्रक्रमः, स किमित्याह|'तंसित्ति' प्राच्यस्यापिशब्दस्यह योगात्तस्मिन्नपि क्षणे स तुः पूत्तौं उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूप स्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुन्तिं दुईमत्वमित्यर्थः, तच प्रक्रमाचक्षुष| स्तदेव दोषो दुर्दान्तदोपस्तेन स्वकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि ४ाहि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेषस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः खस्यैव दोषेण दुःखमाप्नोति प्राणीति भावः ॥२५॥ इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेषः, अतादृशेऽनीरशे प्रक्रमापे स करोति प्रद्वेष. ॥५५२॥ Page #469 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्. गा २७-२८ तथा च दुःखस्य सम्पीडं संघातं उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ॥२६॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहैव तद्द्वारा दुःखजनकत्वं च सूत्रपट्केनाह मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिहे ॥ २७॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतच, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् प्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति बालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः स्वप्रयोजननिष्ठः क्लिष्टो रागवाधितः ॥ २७ ॥ तथा मूलम्-रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे। वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूत्तौं, परिग्रहेण मूर्छात्मकेन १२ Page #470 -------------------------------------------------------------------------- ________________ C उत्तराध्ययन ॥५५३॥ द्वात्रिंशमध्ययनम्. (३२) गा २९ AXEHRSHAYARI हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च खपरप्रयोजनषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी। पाठान्तरे वा ["रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागण हेतुना यः परिग्रहस्तेन शेष प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत्, सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलाभे तृप्तिप्राप्त्यभावे क सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं"न जातु कामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥"- ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥२७॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह मूलम्-रूवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपस-1 क्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोपोऽतुष्टिदोषः +KASABHARACK ॥५५३॥ Page #471 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्. गा ३०-३१ तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥३०॥ ___ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मि|निति योगः, चस्स भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ? इत्याह-लोभदोषात् , लुब्धो हि परखमादत्ते, आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोभांशस्यैवातिदुष्टताख्यापना-| र्थम् । तत्रापि को दोपः ? इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु दुःखभाजनमेवस्यादिति भावः |॥ ३० ॥ दुःखाविमोक्षमेव भावयति मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥३१॥ Page #472 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५४॥ द्वात्रिंशमध्ययनम्. गा ३२ व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पश्चान्नहीदं मया सुसं-| स्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच कथमयं सुरूपस्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' दुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविडम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोषस्य स्तेयस्य | इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यादितिशेषः । कीरशः सन् ? इत्याह-अनिश्रो दोषवत्तया कस्याप्यवष्टम्भेन रहितः, मैथुनावोपलक्षणं चैतत् ॥ ३१ ॥ उक्तमेवार्थ निगमयितुमाह मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ व्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः ? इत्याहयतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलाभलक्षणबाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्त्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालकारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगार्थ हि MASALAAMASOOMCAK ॥५५४॥ Page #473 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्गा३३-३४ जन्तुः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा सुखं स्यादिति भावः ॥ ३२॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुमाह मूलम्-एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुष्टे गतः प्रद्वेष उपैति दुःखौघपरम्परा उत्तरोत्तरदुःखसमूहरूपाः। तथा प्रद्विष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्भवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले | अत्रामुत्र चेति भावः । पुनःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रवहेतुत्वमाक्षिप्यते ॥ ३३ ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह मूलम्-रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥१॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति Page #474 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५५॥ द्वात्रिंशमध्ययनम्. (३२) गा३५-३७ १५ BACHARLAHABAR छन् । दृष्टान्तमाह-'जलेण वत्ति' जलेनेव वाशब्दस्येवाथत्वात् , पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि खखविषयाख्यानपूर्व व्याख्ययानि, विशेषस्तु वक्ष्यते मूलम्-सोअस्स सइं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३५॥ व्याख्या-'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥ ३५॥ मूलम्-सदस्स सोअं गहणं वयंति, सोअस्स सदं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेडं अमणुण्णमाहु ॥ ३६॥ मूलम्-सद्देसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं। रागाउरे हरिणमिएव मुद्धे, सद्दे अतित्ते समुवेइ मनुं ॥ ३७॥ व्याख्या-'हरिणमिएव मुद्धेत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन्३७ KACHARYA Page #475 -------------------------------------------------------------------------- ________________ H8HHAHAH1-9646 मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू ,ना द्वात्रिंशकिंचि सई अवरज्झई से ॥ ३८॥ एगंतरत्तो रुइरंसि सद्दे, अतालिसे से कुणई पओसं । मध्ययनम्. गा३८-४३ दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ३९ ॥ सदाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे।चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिटे॥४०॥ व्याख्या-अत्र 'चराचरे हिंसइत्ति' वाद्योपयोगिस्नायुचर्माद्यर्थ चरान् , वंशमृदङ्गकाष्ठाधर्थमचरांश्च हिनस्ति॥४०॥ मूलम्-सदाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ ४१ ॥ सद्दे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुर्हि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ४२ ॥ व्याख्या-'अदत्तं' गीतगायकदास्यादि वीणावंशादिकं वा शोभनशब्दोत्पादकं वस्तु आदत्ते ॥ ४२ ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे अ। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ४३ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ| Page #476 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५६॥ दुही दुरंते । एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो ॥४४॥ सदा- द्वात्रिंश मध्ययनम्. णुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव- (३२) त्तई जस्स कए ण दुक्खं ॥४५॥ एमेव सदंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। गा४४-५० पदुट्ठचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥४६॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥४७॥२॥ घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुण्णमाह । तं दोसहेउं अमणुण्णमाहु, समो अजो तेसु स वीअरागो ॥४८॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । तं रागहेउं तु मणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ ४९ ॥॥५५६॥ गंधेसु जो गिद्धिमुवेइ तिवं, अकालिअंपावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥ ५० ॥ AS Page #477 -------------------------------------------------------------------------- ________________ व्याख्या-'ओसहि' इत्यादि-औषधयो नागदमन्याद्याखासां गन्धे गृद्धः औषधिगन्धगृद्धः सन् 'सप्पे बिलाओ विवत्ति' इहेवशब्दस्य भिन्नक्रमत्वात् सर्प इव विलान्निष्क्रामन् , स यत्यन्तप्रियं तद्गन्धमुपेक्षितुमशक्तो बिलान्निष्क्रा-18 मध्ययनम्. || गा५१-५५ मति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ॥५०॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ॥ ५१॥ एगंतरत्तो रुइरंसि गंधे, अतालिसे से कुणई .पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥५२॥ गंधाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिहे।५३॥ व्याख्या--अत्र मूषकमुष्कमृगनाभिप्रभृतिहेतवे पुष्पादिहेतवे च चराचरान् हिनस्तीति ॥ ५३॥ मूलम्-गंधाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ ५४॥ गंधे अतित्तो अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुहिं । अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ५५॥ व्याख्या-इहादत्तं सुगन्धितैल-कस्तूरिका-कुसुमादि ॥ ५५ ॥ Page #478 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ५५७|| मध्ययनम्. (३२) गा ५६.६१ CARRAEASALAM मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ५६ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥ ५७॥ गंधा-| णुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ५८॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ५९ ॥ गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणी पलासं ॥६०॥३॥ मूलम्-जीहाए रसं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अजो तेसु स वीअरागो ॥ ६१ ॥ रसस्स जिब्भं गहणं वयंति, जिब्भाए रसं गहणं वयंति। OSAASAASAASAROS २१ ॥५५७॥ Page #479 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्. गा६२-६७ ABHAKARAKHARKHAND रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु॥६२॥रसेसु जो गिद्धिमुवेइ तिवं, अकालिअंपावइ से विणासं। रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ॥३३॥ व्याख्या-बडिसविभिन्नकाएत्ति' बडिशं प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नो विदारितः कायो यस्य स बडिशविभिन्नकायः मत्स्यो यथा आमिषस्य मांसस्य भोगे खादने गृद्ध आमिषभोगगृद्धः ॥ ६३ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि रस्सं अवरज्झई से ॥ ६४ ॥ एगंतरत्तो रुइरे रसंमि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ६५ ॥ रसाणुगासाणुगए अजीवे, चराचरे हिंसइऽणेगरूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलि ॥६६॥ व्याख्या-अत्र चराचरान् भक्षणोपयोगिनो मृगपशुमीनपक्षिप्रभृतीन कन्दमूलफलादींश्च हिनस्ति ॥६६॥ मूलम्-रसाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे अकहिं सुहं से, संभोग Page #480 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ।। ५५८ ।। १२ २१ काले अ अतित्तिलाभे ॥ ६७ ॥ रसे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ६८ ॥ व्याख्या - इहादत्तं खण्डखाद्यफलादिकं रसवद्वस्तु ॥ ६८ ॥ मूलम्—तण्हाभिभूअस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे अ । मायामुखं वडइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरं । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥ ७० ॥ रसारत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवतई जस्स क ण दुक्खं ॥ ७१ ॥ एमेव रस्संमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पचितो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ७२ ॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ७३ ॥ ४ ॥ द्वात्रिंशमध्ययनम्. (३२) गा६८-७३ ॥५५८|| Page #481 -------------------------------------------------------------------------- ________________ मूलम् -कायस्स फासं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, द्वात्रिंशसमो अ जो तेसु जो वीअरागो ॥ ७४ ॥ फासस्स कायं गहणं वयंति, कायस्स फासं गहणं है। मध्ययनम्. गा७४-७९ वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ ७५ ॥ फासस्स जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे सीअजलावसन्ने, गाहग्गहीए महिसे व रणे ॥ ७६ ॥ व्याख्या-सीअजलायसन्नेत्ति' शीतजलेऽवसन्नो निमग्नः शीतजलावसन्नो ग्राहैर्जलचरविशेषैर्गृहीतो महिप इवारण्ये, वसतौ हि कदाचित्केनचिन्मोच्येतापीत्यरण्यग्रहणम् ॥ ७६ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू , न किंचि फासं अवरज्झई से ॥ ७७ ॥ एगंतरत्तो रुइरंसि फासे, अतालिसे से कुणई : पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ७८॥ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिहे ॥ ७९ ॥ आवि दोसं समतापीत्यरण्यग्रहणम् ॥ ७६ लायसन्नो ग्राहैर्जलचरविशेषैर्गृहीतो मार Page #482 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५५९॥ द्वात्रिंशमध्ययनम्। (३२) गा८०-८५ RAE%95455445453 व्याख्या-अत्र शुभस्पर्शाणां मृगादिचर्मपुष्पवस्त्रादीनां संग्रहे स्त्रीसेवादौ च प्रवर्त्तमानश्चराचरान् हन्ति ॥७९॥ मूलम्-फासाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥८०॥ फासे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुटिं। अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१॥ व्याख्या-इहादत्तं शुभस्पर्श वस्त्रतूलिकादि ॥ ८१ ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे अ। मायामुसं वड्वइ लोभदोसा, तत्थावि दुक्खा न विमुच्चाई से ॥ ८२॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥ ८३॥ फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए ण दुक्खं ॥८॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥८५॥ फासे विरत्तोमणुओ ॥ ५५९॥ Page #483 -------------------------------------------------------------------------- ________________ *** द्वात्रिंशमध्ययनम्. गा८६-८८ * * विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥८६॥ ५॥ मणस्स भावं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोस हेउं अमणुण्णमाहु, समोअ जो तेसु स वीअरागो ॥ ८७॥ . व्याख्या-मनसश्चेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं ग्रहणं ग्राह्यं वदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, |तं भावं मनोज्ञं मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोज्ञं अमनोज्ञरूपादिविपयं द्वेषहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोज्ञरूपादिविषयाभिप्राययोः स वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्ययः। यद्वा खनकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स मनसो ग्राह्यः, खनकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनखजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्रयादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह प्रायः, स चाभीष्टवस्तुविषयो मनोज्ञस्तदितरगोचरः पुनरमनोज्ञ इति ॥ ८७॥ मूलम्-भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति।रागस्स हेउं समणुण्णमाहु, दोसस्स ** *** * * Page #484 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६॥ १५ हेउं अमणुण्णमाह ॥८८॥ भावेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं।। द्वात्रिंश मध्ययनम्. रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ ८९॥ (३२) व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहृतो नाग इव|8| गा८९-९१ हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैर्गृह्यते, ततो युद्धादौ विनाशमानोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्यविवक्षयात्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृ-3 त्तिरिति न दोषः ॥ ८९॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ॥ ९० ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ९१ ॥ व्याख्या-'अतालिसेत्ति' अतादृशेऽनीशे भावे भावविषये वस्तुनि स करोति प्रद्वेष, कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥ ९१ ॥ Page #485 -------------------------------------------------------------------------- ________________ COMAP मूलम्-भावाणुगासाणुगए अजीवे, चराचरे हिंसइणेगरूवे । द्वात्रिंशचित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्रे ॥ ९२ ॥ मध्ययनम्. गा९२-९५ व्याख्या-भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छापरवशो वा, यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्चोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि स्वाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ॥ ९२॥ मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ है तुदि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-अदत्तमपि प्रायः खाभिप्रायसिद्धये गृह्णातीत्येवमुक्तम् ॥ ९४ ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ९५॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ 4%AAAAAAACAX Page #486 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६॥ द्वात्रिंशमध्ययनम्. (३२) गा ९६ ACASS45545C%CE दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तए जस्स कए ण दुक्खं ॥ ९७ ॥ एमेव भावंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥९८॥ व्याख्या-भावेऽनभीष्टस्मरणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्य नामापीत्यादिकम् ॥१९॥ मूलम्-भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ ६॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टसप्तति सूत्रावयवार्थः ॥१९॥ उक्तमेवार्थ संक्षेपेणाह मूलम्-एविंदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मणुअस्स रागिणो । ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ १००॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् 1554456 ॥५६॥ Page #487 -------------------------------------------------------------------------- ________________ द्वात्रिंश EASRA गा १०१ इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभावः ? उच्यते मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ॥१०१ ॥ ___ व्याख्या-न कामभोगाः समतां रागद्वेषाभावरूपा प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समता-13 हेतुत्वे हि न कोपि रागद्वेषवान् स्यात् । न चापि भोगाः कामभोपा विकृतिं क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, | तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति । रागद्वेषरहितस्तु समतामिति भावः ॥ १०१॥ किं रूपां विकृतिमुपैतीत्याहमूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरइं रइं च । हासं भयं सोग पुमित्थिवेअं| E4%ARE Page #488 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६॥ द्वात्रिंशमध्ययनम्. (३२) गा १०२१०४ नपुंसवेअं विविहे अ भावे ॥ १०२ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥ १०३॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरतिं अस्वास्थ्यं रतिं विषयासक्तिं हासं भयं शोकं पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुषाभिलाषलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्पविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेषवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, हीमान् लज्जावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोषमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तद्दोपदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२॥ १०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह मूलम्-कप्पं न इच्छेज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं । एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥ च एवंविधानाधादिजनितान् विदीनः कारुण्यदा ॥५६२॥ Page #489 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्. गा १०५ PANCHAOSAROKAR व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं नेच्छेत्सहायलिप्सुर्ममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । तपः प्रभावमिहैवामपौंपध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव धर्मघनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं |च अवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोपः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ १०४ ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह मूलम्-तओ से जायंति पओअणाइं, निम्मजिउं मोहमहण्णवमि । सुहेसिणो दुक्खविणोअणट्टा, तप्पच्चयं उज्जमए अ रागी ॥ १०५॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निम Page #490 -------------------------------------------------------------------------- ________________ उत्तराध्ययन जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनोहाब्धौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, स| द्वात्रिंश५६३॥ युत्पन्नविकारतया मूढ एव स्यात् , विषयसेवाद्यैश्च प्रयोजनरत्यर्थ मुह्यतीति भावः । कीरशस्य सतोऽस्य किमर्थ तानि मध्ययनम्. प्रयोजनानि स्युरित्याह-सुखैषिणः शर्माभिलाषिणो दुःखविनोदनार्थ सुखैषी सन् दुःखक्षयार्थमेव हि विषयसेवादी |गा १०६ प्रवर्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उद्य-|| |च्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन् , रागद्वेषयोरेवे सकलानर्थहेतुत्वात् ॥ १०५॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह मूलम्-विरजमाणस्स य इंदिअत्था, सद्दाइया तावइअप्पयारा । न तस्स सबेवि मणुण्णयं वा, निवत्तयंती अमणुण्णयं वा ॥ १०६ ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विषतश्च चः पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियार्थाः, तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराद्या भेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न ॥५६॥ तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा निर्वर्त्तयन्ति जनयन्ति अमनोज्ञतां वा किन्तु रागद्वेषवत एव, खरूपेण हि रूपादिदयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तॄणामाशयवशादेव । यदुक्तमन्यैरपि-“परि KAKARAXXXXRASA Page #491 -------------------------------------------------------------------------- ________________ द्वात्रिंशमध्ययनम्गा १०७१०८ नाटकामुकशुना-मेकस्यां प्रमदातनौ । कुण कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः ॥१॥" ततो वीतरागद्वेपस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्ते वानर्थोत्पत्तिः स्यादिति सूत्रपट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह मूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवट्रिअस्स । अत्थे अ संकप्पयओ तओ से, पहीअए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या-एवमुक्तनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः खसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सआयते समता माध्यस्थ्यमितियोगः । अाश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् | चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलापः ॥ १०७॥ ततः स किं करोतीत्याह मूलम्-स वीअरागो कयसबकिच्चो, खवेइ नाणावरणं खणणं । तहेव जं दसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥ १०८॥ Page #492 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६४॥ द्वात्रिंशमध्ययनम्. (३२) गा १०९ व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यच्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया च कं गुणमवाप्नोतीत्याह मूलम्-सत्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए । - अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथा|ऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुषः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च यादृशः स्यात्तदाह मूलम्-सो तस्स सवस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं। दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थी ॥ ११०॥ ॥५६४॥ २४ Page #493 -------------------------------------------------------------------------- ________________ व्याख्या–स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुव्यत्ययेन षष्ठी, द्वात्रिंशमुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितःप्रक्रमात् कर्माणि तान्या मध्ययनम्. दगा १११ मया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११॥ अध्ययनार्थीपसंहारमाह मूलम्-अणाइकालप्पभवस्स एसो, सवस्स दुक्खस्स पमोक्खमग्गो। विआहिओ जं समुवेच्च सत्ता, कमेण अच्चंतसुही हवंतित्ति बेमि ॥ १११ ॥ व्याख्या-अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक्प्रतिपद्य सत्त्वाःक्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः॥११॥ इति ब्रवीमीति प्राग्वत् ALKARNAACR-RE । इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥ ExEKEXEKACHOKACHEREXITIKAKKARXXXSEXKICKAAREKKER Page #494 -------------------------------------------------------------------------- ________________ " सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम" इति ख्यातं वन्दे सद्गुणलब्धये ॥ १ ॥ " द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥ " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या स ददातु सदा सुखम् ॥ १ ॥” Page #495 -------------------------------------------------------------------------- ________________ ** * * ॥ अथ त्रयस्त्रिंशमध्ययनम् ॥ मात्रयविंश मध्ययनम्. |गा १-२ ॥ॐ॥ उक्तं द्वात्रिंशमध्ययन, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धमादमादिसूत्रम्मूलम्-अट्ठ कम्माई वोच्छामि, आणुपुर्वि जहक्कम । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥ ___ व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैर्बद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः |संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिज, सणावरणं तहा । वेअणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ ___ व्याख्या-ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामा-2 न्यावबोधस्तदाब्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमा|नमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति * ** * Page #496 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६६॥ त्रयस्त्रिंश४ मध्ययनम्. गा३-६ दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिवन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अहेव उ समासओ ॥३॥ _ व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृगव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूर्ती, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥ ३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमूलम्-नाणावरणं पंचविहं, सुअं आभिणिबोहिअं। ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥ __ व्याख्या-ज्ञानावरणं पञ्चविधं, तच कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-सुअं' इत्यादि-॥४॥ मूलम् -निदा तहेव पयला, निदानिदा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ नायवा ॥ ५॥ चक्खुमचक्खुओहिस्स, दसणे केवले अ आवरणे । एवं तु नवविगप्पं नायवं दसणावरणं ॥६॥ ॥५६६॥ Page #497 -------------------------------------------------------------------------- ________________ KAMACHAR व्याख्या-निद्रादीनां खरूपं त्वेवम्-"सुहपडिबोहा निद्दा १ निहानिद्दा य दुक्खपडिबोहा २। पयला ठिओ-II त्रयस्त्रिंशवविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५॥” इदं निद्रापञ्चकम् ॥५॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति गा ७ समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा रूपसामान्यग्रहणे । अच©षीति नत्रः पर्युदासत्वाचक्षुःसहशानि शेषेन्द्रियमनांसि तद्दर्शने तेषां खखविषयसामान्यावबोधे । अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्श-| नादिविषयत्वाच्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६॥ मूलम्-वेअणिअंपि अदुविहं, सायमसायं च आहिअं। सायस्स उ बहू भेआ, एमेवासायस्सवि॥७॥ ___ व्याख्या-वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥७॥ Page #498 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ।.५६७॥ त्रयास्त्रिंशमध्ययनम्. गा८-१० मूलम्-मोहणिजपि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमाहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ॥८॥दर्शनमोहनीयत्रैविध्यमाहमूलम्-सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिजस्स देसणे ___ व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्वरुचिः स्यात् १ । 'चेव' पूत्तौ, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्वबुद्धिर्जायते २। सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ॥९॥ मूलम्-चरित्तमोहणं कम्म, दुविहं तु विआहिअं। कसायवेअणिज्जं तु, नोकसायं तहेव य ॥ १०॥ व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कपायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषाय ॥५६७॥ Page #499 -------------------------------------------------------------------------- ________________ त्रयाखेंशमध्ययनम्. गा११-१३ मिति प्रक्रमानोकषायवेदनीयं । तत्र नोकपायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वद्यते । तथैव चेति समु-| चये ॥ १०॥ अनयोर्भेदानाहमूलम्-सोलसविह भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥११॥ ___ व्याख्या-'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कपायजं “जं वेअइ तं बंधइत्ति" वचनात् कषाय| वेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान [प्रत्याख्यानावरण] संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म नोकषायजं नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक एवेति । |नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ॥ ११॥ मूलम्-नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउविहं ॥ १२॥ व्याख्या-'नेरइअतिरिक्खाउंति' आयुःशब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेष व्यक्तम् ॥ १२ ॥ मूलम् नामकम्मं तु दुविहं, सुहं असुहं च आहिअं। सुहस्स य बहू भेया, एमेव असुहस्सवि ॥१३॥ व्याख्या-नामकर्म द्विविधं, कथमित्याह-शुभमशुभं च आख्यातं, शुभस्य बहवो मेदा एवमेवाशुभस्यापि । Page #500 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६॥ त्रयस्त्रिंश गा १४ तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा-नर १ देवगती २ पञ्चेन्द्रियजातिः ३| शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७|| मनुष्य १८ देवानुपूयौं १९ अगुरुलघु २० पराघातं २१ उच्छासं २२ आतपो २३ द्योती २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुखरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि-नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्जानि संहनानि पञ्च ११ संस्थानान्यपि प्रथमवर्जानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूव्यौँ २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । एतानि चाशुभानां नारकत्वादीना हेतुत्वादशुभानि । अत्र बन्धनसंघातनानि शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तसंख्याविरोधः ॥ मूलम् -गोअकम्मं दुविहं, उच्चं नीअं च आहिअं । उच्चं अट्टविहं होइ, एवं नीअंपि आहिअं॥१४॥ ____ व्याख्या-गोत्रकर्म द्विविधं, उचमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोचमुच्चैर्गोत्रमष्ट-| विधं भवति, एवमष्टविधं नीचमप्याख्यातं । अष्टविधत्वं चानयोबन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति ॥ १४ ॥ ॥५६८॥ Page #501 -------------------------------------------------------------------------- ________________ १२ मूलम् — दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण विआहिअं ॥१५॥ व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्य गृहख्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याज्वादक्षेपि याचके लाभो न स्यात् २ । भोगान्तरायं तु येन सम्पद्यमानेष्याहारमाल्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ॥ १५ ॥ एवं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाह— मूलम् - एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ। पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण १६ व्याख्या - एता मूलप्रकृतय उत्तराचेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामत्रं परिमाणं प्रदेशानं, 'खेत्तकाले अत्ति' क्षेत्रकालौ च भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ १६ ॥ तत्रादौ प्रदेशाप्रमाह त्रयस्त्रिंशमध्ययनम्. गा १५-१६ Page #502 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५६९॥ |त्रयखिंशमध्ययनम्, गा १७-१८ CAMERASACHALIS मूलम्-सवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहिअं॥१७॥ | व्याख्या-सर्वेषां चः पृत्तौ एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा ये प्रन्थिदेशं गत्वापि तं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत् , अन्यथा हि सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ॥ १७ ॥ क्षेत्रमाहमूलम्-सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसुवि पएसेसु, सवं सवेण बज्झगं ॥ १८॥ व्याख्या-सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूत्तौं, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृह्णन्ति । कीदृशं सदित्याह-'छद्दिसागयंति' षण्णां दिशां समाहारः षदिशं तत्र गतं स्थितं पडूदिशगतं, एतच द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः-“एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छहिर्सि करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिर्सि सिअ छद्दिसिं करेइ । बेइंदिअ-तेइंदिअ-चउरिदिअ MOSAMICROSONACOM ॥५६९॥ Page #503 -------------------------------------------------------------------------- ________________ पंचिंदिआ निअमा छहिसिति ।" तच संगृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह-सवेसवि पएसे- त्रयस्त्रिंश. सत्ति सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात प्रकृतिस्थित्यादिनामध्ययनम्. प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ १८ ॥ कालमाह गा१९-२१ मूलम्-उदहिसरिसनामाणं, तीसई कोडिकोडिओ। उक्कोसिआ ठिई होई, अंतोमुहत्तं जहपिणआ१९ आवरणिजाण दुण्डंपि, वेअणिजे तहेव य । अंतराए अ कम्ममि, ठिई एसा विआहिआ २० व्याख्या-उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोट्यः 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त जघन्यैव जघन्यका ॥ १९ ॥ केषामित्याह-'आवरणिजाणत्ति' आवरणयोनिदर्शनविषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेद-31 नीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा सकषायस्योच्यते । यदुक्तं-"मोतुं | अकसायठिई, बारमुहुत्ता जहन्न वेअणिएत्ति" । अकपायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ २०॥ १२ 8 मूलम् उदहिसरिसनामाणं, सत्तरि कोडिकोडिओ।मोहणिजस्स उक्कोसा, अंतोमुहत्तं जहण्णिा २१ HARKHAHA RY Page #504 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५७०॥ |त्रयस्त्रिंशमध्ययनम्. (३३) गा२२-२५ तेत्तीससागरोवम, उक्कोसेण विआहिआ।ठिई उ आउकम्मस्स, अंतोमुहत्तं जहणिआ २२ उदहिसरिसनामाणं, वीसई कोडिकोडिओ।नामगोत्ताण उक्कोसा, अहमुहत्ता जहणिआ २३ व्याख्या स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाहमूलम्-सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ। सवेसुवि पएसग्गं, सवज्जीवेसाइच्छिअं ॥२४॥ ___ व्याख्या-सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्तो, अयश्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सवजीवेसइच्छिअंति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह मूलम्-तम्हा एएसि कम्माणं, अणुभागे विआणिआ। एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ॥ २५॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय ॥५७०॥ Page #505 -------------------------------------------------------------------------- ________________ उ० ९६ विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे च समु चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्तं कुर्या - देव बुधो धीमानिति सूत्रार्थः ॥ २५ ॥ इति त्रवीमीति प्राग्वत् ॥ ३३ ॥ 4000 UNAVA इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३ ॥ ANN फल क फल फल फलट त्रयस्त्रिंशमध्ययनम्. Page #506 -------------------------------------------------------------------------- ________________ लिन Rel Job "सूरि श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥ व त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥३३॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥" CREEEEEEE Page #507 -------------------------------------------------------------------------- ________________ ॥ अथ चतुस्त्रिंशमध्ययनम् ॥ चतुखिंशमध्ययनम्. गा १-२ 54545454 ॥ ॐ ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुर्विंशं लेश्याध्ययनमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहक्कम । छण्हपि कम्मलेसाणं, अणुभावे सुणेह मे॥१॥ व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूयेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥१॥ एतदनुभावाश्च नामादिप्ररूपणे कथिता एव भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम्-णामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिइंगइंच आउं, लेसाणं तु सुणेह मे ॥२॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु र्जीवितं यावति तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ २॥ यथोद्देशं निर्देश इत्यादौ नामान्याह *ARATRAKARAN Page #508 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५७२॥ १२ चतुर्विंशमध्ययनम्. गा ३-६ SANA NAKON मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य। सुक्कलेसा य ६ छट्ठा उ, नामाइं तु जहक्कम ॥३॥ व्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओnen व्याख्या-'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूतसंकाशा, गवलं महिषशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं-अञ्जनं कजलं-नयनमित्युपचारान्नयनमध्यव|र्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ॥५॥ व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेयर्थः ॥५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥ व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किश्चिद्रक्तेति भावः ॥ ६॥ *THANHOS4A4%AX ॥५७२॥ Page #509 -------------------------------------------------------------------------- ________________ ******ARUSHATROXX मलम-हिंगुलधाउसंकासा, तरुणाइच्चसन्निभा। सुअतुंडपईवनिभा, तेउलेसा उ वपणओ ॥७॥ |चतुस्विंशव्याख्या-इह धातुगैरिकादिः, 'सुअतुंड' इत्यादि-शुकस्य तुण्डं मुखं तच प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥ ७॥ मध्ययनम्, मूलम्-हरियालभेयसंकासा, हलिद्दाभेयसन्निभा। सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥॥3 गा ७-१० व्याख्या-हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसन्निभा, सणो धान्यविशेषः-असनो बीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ॥८॥ मूलम्-संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥ व्याख्या-शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् । शेषं व्यक्तमिति सूत्रषट्कार्थः ॥९॥ रसानाह__ मूलम्-जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा। एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायवो ॥१०॥ व्याख्या-यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणी त्वगविशेषः तद्रसो वा यथेति सर्वत्र योज्यम् । इतोप्यनन्तगुणोऽनन्तसंख्येन राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ॥१०॥ Page #510 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५७३॥ चतुस्विंशमध्ययनम्. गा११-१४ मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा । एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः॥११॥ मूलम्-जह तरुणअंबगरसो, तुबरकविट्रस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२॥ व्याख्या-तरुणमपक्कं आम्रकमानफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि यादृशको रस इति प्रक्रमः ॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविट्रस्स वाविजारिसओ। एत्तोविअणंतगुणो, रसोउ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३॥ मूलम्-वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम ANS-SERING ॥५७३॥ Page #511 -------------------------------------------------------------------------- ________________ १२ द्यानां यादृशको रस इति योगः, मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो पाशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ मूलम् — खज्जूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अनंतगुणो, रसो उ सुक्काइ नायवो ॥१५॥ व्याख्या— अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ १५ ॥ गन्धमाहमूलम् - जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १६ ॥ व्याख्या – 'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण - नील- कापोतानाम् ॥ १६ ॥ | मूलम् —जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अनंतगुणो, पसत्थलेसाण तिण्हंपि व्याख्या – 'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पन्ना वासाश्वेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि तेषां पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां | तेजः- पद्म- शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ १७ ॥ स्पर्शमाह - चतुखिंशमध्ययनम्. गा १५-१७ Page #512 -------------------------------------------------------------------------- ________________ 14.11. | चतुर्विंशमध्ययनम्. गा १८-२० उत्तराध्ययन मूलम्-जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । ॥५७४॥ एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८॥ व्याख्या-यथा 'करगयस्सत्ति' कचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः।। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥ मूलम्-जह बूरस्स व फासो, नवणीअस्स व सिरीसकसमाणं । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हपि ॥ १९॥ व्याख्या-यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो| ४ यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिकसीओ वा। दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥२०॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति' त्रिचत्वारिंशद२४ ॥४ाधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नव 44%AE%ARY ॥५७४॥ Page #513 -------------------------------------------------------------------------- ________________ चतुर्विंशमध्ययनम्. गा२१-२२ विधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना। एवं पुनः पुननिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्यचिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एकासीइविहं वा तेआलादुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २० ॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ ___नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेस तु परिणमे ॥ २२ ॥ व्याख्या-पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाकायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमर्दकत्वादिनेति शेषः, तीत्राः उत्कटाः खरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्त्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् ख्यादिर्वा ॥२१॥ 'निळ्धसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन् Page #514 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५७५॥ चतुस्त्रिंशमध्ययनम्, (१४) | गा२३-२४ मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एत- द्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्व्यसाचिव्येन तथाविधद्रव्यसम्पर्कात स्फटिकमिव तद्रूपतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज्ज माया अहीरिया। गेही पओसे य सढे, पमत्ते रसलोलुए॥२३॥ मूलम् सायगवेसए अ आरंभाविरओ खुदो साहस्सिओ नरो। एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-ईर्षा च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ॥२३॥ सातं सुखं तद्गवेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युपमीदविरतः, शेषं प्राग्वत् ॥ २४ ॥ ACCASALAAMANACOCCANAS | ॥५७५॥ Page #515 -------------------------------------------------------------------------- ________________ मुलम्-वंके वंकसमायारे, निअडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छदिदी अणारिए॥२५॥ चतुस्त्रिंश: मध्ययनम् उप्फालगदुद्रवाई अ, तेणे आवि अ मच्छरी। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥२६॥लागार व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूक मशक्यः, परिकुश्चकः खदोषप्रच्छादकः, उपधि-छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, |मिथ्यादृष्टिरनार्यश्च ॥ २५ ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुचये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥ २६॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७॥ पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८ ॥ व्याख्या-नीचैर्वृत्तिर्मनोवाकायैरनुत्सित्तोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः खभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ॥ २७ ॥ 'पिय' इत्यादि-तत्र 'वजभीरूत्ति' अवद्यभीरुर्हितैषको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८॥ Page #516 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ५७६ ॥ १५ १८ २१ २४ मूलम् — पयणुकोह माणे अ, मायालोभे अ पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥ तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥ ३० ॥ व्याख्या - प्रतनुक्रोधमानः चः पूर्वौ माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३० ॥ मूलम् - अहरुद्दाणि वज्जित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१ ॥ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ व्याख्या - आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः कीदृशः सन्नित्याह - प्रशान्तचित्त इत्यादि, समितः समि तिमान्, गुप्तो निरुद्धाशुभयोगः 'गुत्तिमुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत्, विशिष्टलेश्यापेक्षं चैतलक्षणाभिधानं | तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाह मूलम् - अस्संखेज्जाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३ व्याख्या– असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह- संख्यातीता लोकाः कोऽर्थः ? चतुस्त्रिंशमध्ययनम्. (३४) गा २९-३३ ॥५७६ ॥ Page #517 -------------------------------------------------------------------------- ________________ 4 | असंख्ययलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां संक्के-13 चतुस्त्रिंश| शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्राथैः ॥ ३३ ॥ स्थितिमाह मध्ययनम्. मलम्--मुहत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायबाकिण्हलेसाए ॥३४॥ गा३४-३५ ____ व्याख्या-मुहूर्ताई तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुहू शब्देनोपचारान्मुहूर्त्तदेश एवोक्तः ततश्चान्तमुहूत्ताधिकानि उत्कृष्टा भवति स्थितिज्ञातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥ मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागमब्भहिआ। उक्कोसा होइ ठिई, नायवा नीललेसाए ॥३५॥ ___ व्याख्या-मुहूर्ता?ऽन्तर्मुहूर्त्त जघन्या, दश उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभाग-2 नाधिकानि उत्कृष्टा भवति स्थितिौललेश्यायाः । नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तर्मुहूर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहूर्त्तद्वयस्यान्तर्भावात् , पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहेतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः। एवमग्रेऽपि ॥३५॥ उ.९७ Page #518 -------------------------------------------------------------------------- ________________ R- 5 उत्तराध्ययन मूलम्-मुहत्तद्धं तु जहन्ना, तिण्णुदही पलिअमसंखभागमब्भहिआ। चतुस्त्रिंश॥५७७॥ उक्कोसा होइ ठिई, नायवा काउलेसाए ॥ ३६ ॥ ॐामध्ययनम्, (३४) व्याख्या-इयं स्थितिालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ ३६ ॥ गा३६-४० मूलम्-मुहत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमब्भहिआ। उक्कोसा होइ ठिई, नायवा तेउलेसाए ॥३७॥ व्याख्या-इयमीशानकल्पे ज्ञेया ॥ ३७॥ मूलम्-मुहुत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायव्वा पम्हलेसाए ३८ ____ व्याख्या-इयं ब्रह्मलोकवर्गे च बोध्या ॥ ३८ ॥ ट्रमूलम्-मुहत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहत्तहिआ। उक्कोसा होइ ठिई, नायवा सुकलेसाए ॥३९॥l व्याख्या-एषा अनुत्तरविमानेषु मन्तव्येति सूत्रपट्कार्थः ॥ ३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई। ॥५७७॥ चउसुवि गईसु एत्तो, लेसाण ठिइं तु वोच्छामि ॥ ४०॥ व-%ERS545A555454545 404562525 Page #519 -------------------------------------------------------------------------- ________________ HA%AE चतुर्विंशमध्ययनम्. गा ४१-४३ PRERAKARRAHASE व्याख्या-'ओहेणंति' ओघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाह मूलम्-दसवाससहस्साइं, काऊए ठिई जहन्निआ होई। तिण्णुदही पलिओवम-असंखभागं च उक्कोसा ॥४१॥ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां, उत्कृष्टा च वालुकाप्रभायामेतावस्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥४१॥ मूलम्-तिण्णुदही पलिअमसंखभागो उ जहण्ण नीलठिई। दस उदही पलिओवम-असंखभागं च उक्कोसा ॥ ४२॥ व्याख्या-नीलाया जघन्या स्थितिालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥४२॥ मूलम्-दस उदही पलिअमसंख-भागं जहन्निआ होई। तेत्तीससागराइं, उक्कोसा होई किण्हाए॥४॥ व्याख्या-कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवत्तेमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं-“देवाण नारयाण य, दबलेसा भवंति एआओ। भावपरावत्तीए, सुरणेरइआण छल्लेसा" ॥ ४३ ॥ -5450554 Page #520 -------------------------------------------------------------------------- ________________ * मूल उत्तराध्ययन ५७८॥ १५ ** * * मूलम्-एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई। तेण परंवोच्छामि, तिरिअमणुस्साण देवाणं॥ चतुर्विंशव्याख्या-'तेण परंति' ततः परम् ॥ ४४ ॥ मध्ययनम्. (३४) मूलम्-अंतोमुहत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ।तिरिआण नराणं वा, वज्जित्ता केवलं लेसं॥४५॥ गा४४-४६ व्याख्या-'अंतोमुहुत्तमद्धति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिजघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिं ति' यत्र यत्र पृथिव्यादौ संमूछिममनुष्यादौ वा याः कृष्णाद्याः तुः पूत्तौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः। लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूछिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्रात्याह-वर्जयित्वा केवलां| शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह मूलम्-मुहत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणा, नायवा सुक्कलेसाए ॥४६॥ व्याख्या-इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुव्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्याया-12 दर्वाक शुक्ललेश्यायाः सम्भव इति नवभिर्वपैरूना पूर्वकोटिरुच्यते ॥४६॥ * * * ॥५७८॥ * Page #521 -------------------------------------------------------------------------- ________________ मलम-एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआहोई। तेण परंवोच्छामि.लेसाण ठिई उ देवाणं। चतुर्विंश___ व्याख्या-स्पष्टम् ॥४७॥ कामध्ययनम्. गा४७-५० मूलम्-दसवाससहस्साइं, किण्हाए ठिई जहण्णिआ होई। पलिअमसंखिजइमो, उक्कोसो होइ किण्हाए ॥४८॥ व्याख्या-'पलिअमसंखिजइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥४८॥ मूलम्-जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ। - जहन्नेणं नीलाए, पलिअमसंखेज्ज उकोसा ॥४९॥ _ व्याख्या-या कृष्णायाः स्थितिः खलुक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः४९ मूलम्-जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ। . जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥५०॥ Page #522 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ।। ५७९ ।। १५ १८ २१ २४ व्याख्या – इहापि पूर्वस्मात्पल्योपमासंख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वय| भाविनीमाद्य लेश्यात्रयस्थितिं दर्शयित्वा समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुमाह— मूलम् - तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर - जोइसवेमाणिआणं च५१ व्याख्या—‘तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां चः पूर्वौ ॥ ५१ ॥ प्रतिज्ञातमाह - मूलम् -- पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह- पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिर्वैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ॥ मूलम् — दसवाससहस्साईं, तेऊइ ठिई जहन्निआ होइ । दुण्णुदही पलिओम - असंखभागं च उक्कोसा व्याख्या - अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति - चतुस्त्रिंश मध्ययनम्. (३४) गा५१-५३ ।। ५७९ ॥ Page #523 -------------------------------------------------------------------------- ________________ रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं चतुर्विंशतद्विदो वदन्तीति ॥ ५३॥ पद्मायाः स्थितिमाह मध्ययनम्. गा५४.५५ मूलम्-जातेऊए ठिई खलु, उक्कोसा सा उ समयमब्भहिआ। जहण्णेणं पम्हाए, दस उ मुहत्ताहिआई उक्कोसा ॥ ५४ ॥ __ व्याख्या-अत्र'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआइंति' पूर्वोत्तरभवसत्का-18 न्तर्मुहूर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा बह्मलोके । आह-यदीहान्तर्मुहूर्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते-देवभवलेश्याया एव तत्र विवक्षितत्वात् , प्रतिज्ञातं हि 'तेण परं चोच्छामि, लेसाण ठिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि पूर्वोत्तरभवलेश्यापि "अंतोमुहुर्तमि गए, अंतमुहुत्तंमि सेसए चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्वमुक्तमिति न विरोध इति भावनीयम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह मूलम्-जा पम्हाई ठिई खल, उक्कोसा सा उ समयमब्भहिआ। जहण्णेण सुक्काए, तित्तीसमुहत्तमभहिआ ॥ ५५॥ Page #524 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८०॥ चतुस्त्रिंशमध्ययनम्. गा ५६-५८ व्याख्या-'तित्तीसमुहुत्तमब्भहिअत्ति' त्रयस्त्रिंशन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह मूलम्-किण्हा नीला काऊ, तिपिणऽवि एआ उ अहमलेसाओ। एहिं तिहिं वि जीवो, दुग्गइं उववजह ॥५६॥ व्याख्या--अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ ५६ ॥ मूलम् तेऊ पम्हा सुक्का, तिपिणऽवि एआउधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः| है॥५७ ॥ संप्रत्यायुञरावसरस्वत्र चावश्यं जीवो यल्लेश्येपूत्पत्यते तलेश्य एव नियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुष उदय आहोखिच्चरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह-- मूलम्-लेसाहिं सवाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥ ॥५८०॥ CARSAACANKAR Page #525 -------------------------------------------------------------------------- ________________ व्याख्या लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति । चतुस्त्रिंशशेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ ५८ ॥ तथा मध्ययनम्. गा५९-६० मूलम्-लेसाहिं सवाहिं, चरमे समयंमि परिणयाहिं तु ।। न ह कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५९॥ ___ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य । |॥ ५९॥ कदा तह-त्याहमूलम्-अंतमुहत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छति परलोगं ६० ___ व्याख्या-अन्तर्मुहूर्व गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहुर्ते शेषे परलोकं यान्तीति विशेषः । उक्त |च-"तिरिनर आगामिभव-लेसाए अइगए सुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥ ६०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह CARRC%ACARTARAK Page #526 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८॥ मूलम् तम्हा एआण लेसाणं, अणुभागे विआणिआ । चतुस्त्रिंशअप्पसत्था उ वजित्ता, पसत्था उ अहिडिज्जासित्ति बेमि ॥ ६१॥ मध्ययनम्. का (३४) व्याख्या--यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पूत्तौं इति सूत्रार्थः४ ॥ ६१॥ इति ब्रवीमीति प्राग्वत् ॥ गा ६१ AMRIKACHIKALIK Ki KKE KEXXXK AXXXKAHIKXKCHIKANEKOLHAREKARS Pइति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय। श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥ ४॥५८१॥ Page #527 -------------------------------------------------------------------------- ________________ ॥ अथ पश्चत्रिंशमध्ययनम् ॥ 18| पञ्चत्रिंश मध्ययनम्. |गा १-२ अहम् ॥ उक्तं चतुस्विंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं। जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ ___ व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्तेरिति प्रक्रमः, बुद्धरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः |॥ १॥ प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज्ज, पवजं अस्सिए मुणी। इमे संगे विआणेज्जा, जेहिं सज्जति माणवा ॥२॥ व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रा Page #528 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८२॥ पञ्चत्रिंशमध्ययनम्. गा३-५ ACA%ACEAE-- दीन् विजानीयात् , भवहेतवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥२॥ मूलम्-तहेव हिंसं अलिअं, चोज अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवज्जए॥३॥ व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परि वर्जयेत् ॥ ३॥ तथाहै मूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरूल्लोअं, मणसावि न पत्थए ॥४॥ व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारे, कामरागविवड्डणे ॥५॥ व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याह ॥५८२॥ Page #529 -------------------------------------------------------------------------- ________________ T | पञ्चत्रिंश मध्ययनम् द्रा गा ६-८ RALIA मूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो। पइरिके परकडे वा, वासं तत्थाभिरोअए ॥६॥ ___ व्याख्या-श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते ख्याद्यसङ्कले परकते परैर्निष्पादिते स्वार्थमिति शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥६॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अणभिद्दए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्यदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ ७॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥८॥ __ व्याख्या-न स्वयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहदू कर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ॥ ८॥ कतरेषामित्याह १२ Page #530 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८३॥ १५ १८ २१ २४ मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य। गिहकम्मसमारंभ, संजओ परिवज्जए ॥ ९ ॥ व्याख्या - त्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९ ॥ अन्यच्च - मूलम् — तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ व्याख्या - तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च बधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमि - त्याह- प्राणाखसा भूतानि पृथिव्यादीनि तद्दयार्थ न पचेत् न पाचयेत् ॥ १० ॥ अमुमेवार्थ स्पष्टतरमाह| मूलम् - जलधन्ननिस्सिआ पाणा, पुढविकट्ठनिस्सिआ । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ व्याख्या - जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु यत एवं तस्मात् भिक्षुर्न पाचयेत्, अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ॥११॥ तथामूलम् — विसप्पे सबओ धारे, बहुपाणिविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ १२ व्याख्या - विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत पञ्चत्रिंशमध्ययनम्. (84) गा ९-१२ ॥५८३ ॥ Page #531 -------------------------------------------------------------------------- ________________ | पश्चत्रिंशमध्ययनम्. गा१३-१५ एवं बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥१२॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाहमूलम्-हिरण्णं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए॥१३॥ ___ व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समे प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविषये ॥ १३ ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वाणिओ। कयविकयंमि वदंतो, भिक्खू न हवइ तारिसो व्याख्या-क्रीणन् परकीयं वस्तु मूल्यनाददानः क्रायको भवति, तथाविधतरलोकसदृश एव स्यात्, विक्रीणानश्च स्वकीयं च वस्तु परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवंन केअवं,भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा Page #532 -------------------------------------------------------------------------- ________________ SC व जाह उत्तराध्ययन व्याख्या-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा पञ्चत्रिंश॥५८४॥ भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः मध्ययनम्. सुखावहा ॥ १५॥ भिक्षितव्यमित्युक्तं तच्चैककुलेऽपि स्यादत आह गा१६-१७ मूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिदि। लाभालाभंमि संतुढे, पिंडवायं चरे मुणी ॥१६॥ _ व्याख्या-समुदानं भैक्ष्यं तच उञ्छमिव उछं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमण उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्न भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वा क्यान्तरविषयत्वाच न पौनरुक्त्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाह२१ : मूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए भुजिजा, जवणट्ठाए महामुणी।१७।। व्याख्या-अलोलो न सरसान्ने प्रासे लाम्पट्यवान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चै- ॥५८४॥. विधः १ यतः 'जिन्भादंतेत्ति' दान्तजिह्वोऽत एवामूञ्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसहाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसाथै धातू Page #533 -------------------------------------------------------------------------- ________________ SENHORARHRK पचयार्थमित्यर्थः न भुञ्जीत, किमर्थ तीत्याह-यापना निर्वाहः स चाथोत् संयमस्य तदर्थ महामुनि जीतेति- पत्रिंशयोगः ॥ १७ ॥ तथा 18मध्ययनम् गा१८-२० मूलम्-अच्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थए ॥ १८॥ __व्याख्या-अर्चनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां खस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं, तथेति समुच्चये, ऋद्धिश्च श्रावकोपकरणादिसम्प|त्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ॥१८॥ किं पुनः कुर्यादित्याहमूलम्-सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसठ्ठकाए विहरेजा, जाव कालस्स पजओ॥ | व्याख्या-'सुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत्, अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह-यावत् कालस्य मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाहमूलम्-निजूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोदि, पभु दुक्खे विमुच्चइ ॥२०॥ १२ Page #534 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ५८५ ॥ १५ १८ व्याख्या–‘निज्जूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुः क्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं प्रभुवर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः शारीरमान सैर्विमुच्यते ॥ २० कीदृशः सन् दुःखैर्विमुच्यते इत्याह मूलम् — निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि ॥ २१ ॥ व्याख्या — निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च तथा अनाश्रयः कर्माश्रवरहितः, संप्राप्तः केवलं ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत् veg veg wees vegveg veg og gv vesves इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५ ॥ फल फल फल फल फल पञ्चत्रिंश मध्ययनम्. (३५) गा २१ ।। ५८५ ।। Page #535 -------------------------------------------------------------------------- ________________ ॥ अथ षत्रिंशमध्ययनम् ॥ ट्त्रिंश. मध्ययनम् गा १-२ ॥ अहम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवखरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति: सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्म जयइ संजमे ॥१॥ व्याख्या-जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः॥१॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम्-जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥ व्याख्या-जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदायैः, अजीवदेश आकाशमलोकः स | व्याख्यातो धर्मास्तिकायादिरहित स्याकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह Page #536 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८६॥ पट्त्रिंश. मध्ययनम् गा ३-५ मूलम्-दवओ खेत्तओ चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण य ॥३॥ व्याख्या-द्रव्यत इदमियनेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवजीवानामजीवानां चेति सूत्रद्वयार्थः ॥ ३॥ तत्राल्पवक्तव्यत्वादन्यतोऽजीवप्ररूपणामाहमूलम्-रूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥४॥ | व्याख्या-रूपिणश्चैव समुच्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' द अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥४॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ॥५॥ व्याख्या-धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः है समूहोऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः ॥ १॥ तस्य धर्मास्तिकायस्य देशस्त्रिभागचतुर्भागादिः तद्देशः ॥२॥ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ॥३॥ न धारयति जीवाणून् गतिपरिणतो स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥१॥ तस्य देशः २ तत्प्रदेश ३ चाख्यातः ॥५॥ ॥५८६॥ 15 Page #537 -------------------------------------------------------------------------- ________________ षट्त्रिंश* मध्ययनम्. गा ६-८ RESERECASTAR मूलम्-आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥६॥ व्याख्या-आङिति मर्यादया खरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १॥ तस्य देशश्च ॥ २॥ तत्प्रदेशश्चाख्यातः ॥३॥ एवं ॥९॥ अद्धा कालवद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६॥ सम्प्रत्येतानेव क्षेत्रत आह__ मूलम्-धम्माधम्मे अ दोवेए, लोगमेत्ता विआहिआ। लोआलोए अ आगासे, समए समयखेत्तिए ॥ ७॥ व्याख्या-धर्माधम्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातो, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्यास्तीति समयक्षेत्रिकस्वत्परतस्वस्याभावादिति सूत्रार्थः ॥७॥ अथामूनेव कालत आहमूलम्-धम्माधम्मागासा, तिपिणऽवि एए अणाइआ। अपजवसिआ चेव, सव्वद्धं तु विआहिआ ८ व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सबद्धं तुत्ति' सर्वाद्धामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥८॥ ACARSANSAR Page #538 -------------------------------------------------------------------------- ________________ * * उत्तराध्ययन ॥५८७॥ १५ षत्रिंशमध्ययनम्. गा ९-११ * * * मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि अ॥९॥ ___ व्याख्या-समयोऽपि सन्ततिं अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥९॥ अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोडं दुश्शका इति भावतस्तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह मूलम्-खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य । - परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥ १० ॥ | व्याख्या-स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥१०॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाश्च परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअबा ते उ खेत्तओ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ ११॥ * * ॥५८७॥ * Page #539 -------------------------------------------------------------------------- ________________ SAXARANARASAR व्याख्या-एकत्वेन पृथग्भूतद्वयादिपरमाणुसकाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिस्वरूपेण, पृथक्त्वेन पर-18 षट्त्रिंशमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एता- मध्ययनम्. नेव क्षेत्रत आह-'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमा गा १२ णवश्च, तुः पूरणे, क्षेत्रतः। अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या। ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणा| तोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥प्रतिज्ञातमाहमूलम्-संतई पप्प तेऽणाई, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपजवसिआवि अ ॥१२॥ ___ व्याख्या-सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता | अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थिति प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥१२॥ सादि| सपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह Page #540 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८८॥ पत्रिंशमध्ययनम्. | (३६) गा१३-१६ AAAAAAEECHERE मूलम्-असंखकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ॥१३|| व्याख्या-असंख्यकालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूद्धं ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ १३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाहमूलम्-अणंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअं॥१४॥ व्याख्या-स्पष्ट, नवरं-'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः ॥ १४ ॥ एतान्येव भावतोऽभिधातुमाहमूलम्-वण्णओ गंधओ चेव, रसओ फासओ तहा।संठाणओ अविण्णेओ, परिणामो तेसि पंचहा __ व्याख्या-वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः खरूपाव स्थितानामेव वर्णाधन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५॥ प्रत्येकमेषामेवोत्तरभेदानाह मूलम्-वण्णओ परिणया जे उ, पंचहा ते पकित्तिआ । किण्हा नीला य लोहिआ, हालिद्दा सुकिला तहा ॥ १६॥ SARSASARAKAR ॥५८८॥ Page #541 -------------------------------------------------------------------------- ________________ M व्याख्या-अत्र कृष्णाः कजलादिवत् , नीला हरितादिवत् , लोहिता हिङ्गुल कादिवत् , हारिद्राः पीता हरिद्रा-15 | षट्त्रिंशदिवत् , शुक्लाः शङ्खादिवत् ॥ १६ ॥ मध्ययनम्. मूलम्-गंधओ परिणया जे उ, दुविहा ते विआहिआ।सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य १७॥ गा१७-२१ व्याख्या-सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ १७ ॥ मूलम्-रसओ परिणया जे उ, पंचहा ते पकित्तिआ।तित्त-कडुअ-कसाया, अंबिला महुरा तहा॥१८॥ व्याख्या-अत्र तिक्ता निम्बादिवत् , कटुकाः शुण्ठ्यादिवत्, कपाया बुब्बूलादिवत् , अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ १८ ॥ मूलम्-फासओ परिणया जे उ, अहहा ते पकित्तिआ।कैक्खडा मउंआचेव, गरुआ लॅहुआ तहा॥१९॥ सीआउण्हा य निद्धाँ य,तहालक्खा य आहिआइति फासपरिणया,एए पुग्गला समुदाआ२० व्याख्या-कर्कशाः पाषाणादिवत् , मृदयो म्रक्षणादिवत्, गुरवो हीरकादिवत् , लघवोऽर्कतूला दिवत् ॥ १९॥ शीता जलादिवत् , उष्णा दहनादिवत्, स्निग्धा घृतादिवत् , रूक्षा रक्षादिवत् ॥ २०॥ मूलम्-संठाणपरिणया जे उ, पंचहा ते पकित्तिआ।परिमंडला य वेहा, तंसा चउरंसमा यया ॥२१॥ ASRECOLCARE उ० ९९ Page #542 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५८९॥ व्याख्या-संस्थानानि आकारास्तैः परिणताः संस्थानपरिणताः परिमण्डलं मध्यशुषिरं वृत्तं बलयवत् , वृत्तं मध्ये षट्त्रिंशपूरणं झलरीवत् , त्र्यत्रं त्रिकोणं शृङ्गाटकवत् , चतुरस्रं चतुष्कोणं वर्यपट्टादिवत् , आयतं दीर्घ दण्डादिवत् ॥ २१॥ मध्ययनम्. अथैषामेवान्योन्यं संवेधमाह | (३६) दगा २२-२६ मूलम्-वण्णओ जे भवे किण्हे, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओवि अ २२ ol व्याख्या-वर्णतो यः स्कन्धादिर्भवेत्कृष्णो भाज्यः ‘से उत्ति' स पुनर्गन्धतः सुरभिर्दुर्गन्धो वा स्यान्न तु नियत गन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च । अन्यतररसादियोगादिति तत्त्वम् ॥ २२ ॥ मूलम्-वण्णओ जे भवे नीले, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओवि अ ॥ २३ ॥ वण्णओ लोहिए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ॥ २४ ॥ वण्णओ पीअए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ॥ २५॥ वण्णओ सुकिले जे उ, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओवि अ ॥ २६ ॥ गंधओ जे भवे सुब्भी, भइए से उसे ॥५८९॥ Page #543 -------------------------------------------------------------------------- ________________ ट्त्रिंशमध्ययनम्. गा २७-३६ SCE5%ACHAR वण्णओ। रसओ फासओ चेव, भइए संठाणओवि अ॥ २७॥ गंधओ जे भवे दुब्भी, भइए से उ वण्णओ । रसओ फासओ चेव भइए संठाणओवि अ ॥ २८॥ रसओ तित्तए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओवि अ ॥२९॥ रसओ कडुए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओवि अ ॥ ३०॥ रसओ कसाए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओवि अ॥ ३१ ॥ रसओ अंबिले जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ ३२ ॥ रसओ महुरे जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओवि अ ॥ ३३ ॥ फासओ कक्खडे जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओवि अ॥ ३४ ॥ फासओ मउए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ३५ ॥ फासओ गरुए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ॥३६॥ Page #544 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९०॥ फासओ लहए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव. भइए संठाणओवि || पत्रिश मध्ययनम्॥ ३७॥ फासओ सीअए जे उ, भइए से उ वण्णओ।गंधओ रसओ चेव, भइए संठाण-1 (३६) ओवि अ॥ ३८ ॥ फासओ उण्हए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, गा ३५ भइए संठाणओवि अ ॥ ३९ ॥ फासओ निद्धए जे उ, भइए से उ वण्णओ । गंधओ। रसओ चेव, भइए संठाणओवि अ ॥ ४० ॥ फासओ लुक्खए जे उ, भइए से उ8 वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥४१॥ परिमंडलसंठाणे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ॥४२॥ संठाणओ भवे वट्टे,18 भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ॥ ४३ ॥ संठाणओ भवे तंसे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ ॥ ४४ ॥ संठा-1 णओ अ चउरंसे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ॥४५॥ जे आययसंठाणे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ॥४६॥ ARE ACCORock ॥५९०॥ Page #545 -------------------------------------------------------------------------- ________________ पट्त्रिंशमध्ययनम्. गा४७-४८ TESCELA5%2 व्याख्या-इमानि सर्वाण्यपि प्राग्यद्याख्येयानि समुदायार्थस्त्वयमेषां, तथाहि-अत्र द्वौ गन्धी, पञ्च रसाः. अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १००। तथा द्वौ गन्धौ, तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वणैर्मीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिलब्धं षट्त्रिंशं शतं १३६ । एवं संस्थानपञ्चके वर्णादिभेदैविंशत्या लब्धं शतं १००। वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि घशीत्यधिकानि ४८२ ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारणोत्तरग्रन्थसम्बन्धमाहमूलम्-एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्ति, वुच्छामि अणुपुवसो॥४७॥ व्याख्या-स्पष्टम् ॥४७॥प्रतिज्ञातमेवाह मूलम्-संसारत्था य सिद्धा य, दुविहा जीवा विआहिआ। सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ ११५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमबसेयम् ।। 5 AE%ESCRE Page #546 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९१॥ %A7%AKAKIRANASANSAR व्याख्या-संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः अनेक राषत्रिंशविधाः प्रोक्ताः 'तं मेति तान्मे कीर्तयतः शृणु हे शिष्यति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपा मध्यययम्. |धिभेदेनाह गा ४९.५० मूलम् इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा।सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥४९॥ ___ व्याख्या-सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्खलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेपे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाहमूलम्-उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अतिरिअंच, समुदंमि जलंमि ॥५०॥ | व्याख्या-उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्द्धमूर्द्धलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे ॥५९१॥ सिद्धाः, जले च नद्यादिसम्बधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह RASHREERANSWARA दाः 'जहन्नमज्झिमासद्धाः, ऊचलातत्रापि केचि Page #547 -------------------------------------------------------------------------- ________________ ६ १२ मूलम् - दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ॥ ५१ ॥ व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणाम स्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ॥५१॥ मूलम् - चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य असयं, समएणेगेण सिज्झइ ॥ ५२ ॥ व्याख्या स्पष्टम् ॥ ५२ ॥ मूलम् — उक्कोसोगाहणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झत्तरं सयं ॥ ५३ ॥ व्याख्या- 'जब मज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥ मूलम् — चउरुड्ढलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य । सयं च अत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ व्याख्या - चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ ५४ ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइट्टिआ । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झइ । ५५ । व्याख्या -क प्रतिहताः स्खलिताः सिद्धाः ? के सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः १ क बोन्दिं शरीरं त्यक्त्वा ? क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह षटूत्रिंशमध्ययनम्. गा ५१-५५ Page #548 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९२॥ १५ १८ २१ २४ मूलम् - अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ । इहं बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ । ५६ । व्याख्या - अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात्, लोकाग्रे च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते - अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - “अधस्तिर्यगथोर्द्ध च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धर्म्या-द्भवति क्षीणकर्मणाम् ॥ १ ॥ " इह तिर्यग्लोकादौ वोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च " मुखं व्यादाय खपिति " इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयर्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धखरूपं चाह मूलम् - बारसहिं जोअणेहिं, सङ्घट्टस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥ व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईपत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, तुः पूत, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम् - पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ +4 पटूत्रिंशमध्ययनम्. (३६) गा ५६-५८ ॥५९२॥ Page #549 -------------------------------------------------------------------------- ________________ ६ ९ १२ व्याख्या - पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूत आयता दीर्घा, 'तावइअं चैवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिश्यमानं चैवं - "एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णति ॥ १ ॥ ५८ ॥ | मूलम् - अट्ठजोअणवा हल्ला, सा मज्झमि विआहिआ। परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ५९ व्याख्या -- अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्वर्त्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वस्य ज्ञेया ॥ ५९ ॥ मूलम् - अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआय, भणिआ जिणवरेहिं व्याख्या- अर्जुन सुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६० ॥ मूलम् — संखंककुंद संकासा, पंडुरा निम्मला सुभा । सीआए जोअणे तत्तो, लोअंतो उ विआहिओ ॥ ६१॥ पत्रिंशमध्ययनम्. गा ५९-६१ Page #550 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९३॥ 36*********SUSSES व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधांगुलनि-1 षट्त्रिंशपन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूत्तौं व्याख्यातः ॥ ६१॥ ननु यदि योजने लोकान्तस्तर्हि किंमध्ययनम् . तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याह गा ६२-६४ मूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमोभवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥ | व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षडूभागे द्वात्रिंशदलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्थादित्याहमूलम्-तत्थ सिद्धा महाभागा, लोगग्गंमि पइहिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥ ६३॥ ___ व्याख्या-तत्र योजनपडूभागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः | स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाह ॥५९३॥ मूलम्-उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छूयः प्रक्रमाद्देहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य-18 Page #551 -------------------------------------------------------------------------- ________________ SREC5AGAROCCOCOLA5 न्त वर्तिनि तः प्रत्तौ ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नित्याभिसम्बन्धात् तेषामवगाहना भवेत् । त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाह मध्ययनम्. गा६५-६७ मूलम्-एगत्तेणं साईआ, अपज्जवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥ । व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति भावः ॥ ६५ ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदसणसन्निआ।अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥६६॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं असमं सुखं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूत्तौ ॥ ६६ ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं वरूपं च तेषामाहमूलम्-लोएगदेसे ते सत्वे, नाणदंसणसन्निआ। संसारपारनित्थिण्णा, सिद्धिं वरगई गया ॥६७॥ Page #552 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९४॥ षट्त्रिंशमध्ययनम्. 64 गा ६८-७० -656 व्याख्या-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥” इति मतमपाकृतं, सिद्धिं वरगतिं गता अनेन क्षीणकर्मणोऽपि खभावेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्या| प्यते, इत्येकादशसूत्राथेंः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाह मूलम्-संसारत्था उजे जीवा, दुविहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहा तहिं॥६॥ ____ व्याख्या-स्पष्टं ॥ ६८॥ त्रैविध्यमेवाह मूलम्-पुढवी आउ जीवा य,तहेव य वणस्सई । इच्चेते थावरा तिविहा, तेसिं भेए सुह मे ॥६९॥ | व्याख्या स्पष्टम् , नवरं इह तेजोवाय्बोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाहमूलम्-दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥ व्याख्या-द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात् , 'पजत्तमपज*त्तत्ति' आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पयोप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एव मेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेपामेवोत्तरभेदानाह 2964 *** ॥५९४॥ 1-54-CE Page #553 -------------------------------------------------------------------------- ________________ मूलम्-बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सण्हा सत्तविहा तहिं।७१॥ मध्ययनम्. ___ व्याख्या-'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तर-||गा७१-७३ प्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिदा ४ सुकिला ५ तहा । पंड ६ पणगमट्टीआ ७, खरा छत्तीसईविहा ॥ ७२ ॥ व्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति'. पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी षट्त्रिंशद्विधा षटूत्रिंशद्भेदा ॥ ७२ ।। तानेवाह मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे। अय-तंब-तउव-सीसग-रुप्प-सुवणे अ वइरे अ॥७३॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला BHAKREACHE CICIENCIES Page #554 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९५॥ १५ १८ २१ २४ च वट्टा दृषत् ५ लवणं समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ अर्यस्तम्रित्र कसी संकरूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः १४ ॥ ७३ ॥ मूलम् — हरिआले हिंगुलए, मनोसिला सासगंजणपवाले। अब्भपँडलब्भर्वालुअ, बायरकाए मणिविहाणा व्याख्या -- हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये वादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाह— मूलम् — गोमेजए अ रुोंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसारगल्ले, भुअमोअंग इंदनीले अ॥ ७५ ॥ चंदणं गेय हंसंगेब्भ पुलैए 'सोगंधिए अबोध । चंदभवेरै लिए, जलकते सूरकंते अ ॥ ७६ ॥ व्याख्या - इह च पृथिव्यादयश्चतुर्द्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाच्चतुर्द्दशेत्यमी मीलिताः पत्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह— | मूलम् — एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ॥७७॥ पटूत्रिंश मध्ययनम्. (३६) गा ७४-७७ ॥५९५॥ Page #555 -------------------------------------------------------------------------- ________________ षट्त्रिंशमध्ययनम्. गा७८-८१ ___ व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः ? यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमलम-सुहमा य सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागंतु, तेसिं वोच्छं चउविहं॥७॥ __ व्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादौ बादराः । शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआ वि अ ॥७९॥ ___ व्याख्या-सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात् , स्थिति भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्नगं ॥८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कायं तु अमुचओ ॥८१॥ व्याख्या असंख्यकालमसंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहूर्त जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८०॥ ८१॥ कालान्तर्गतमेवान्तरमाह Page #556 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९६॥ षत्रिंशमध्ययनम्. गा८२-८६ मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥८॥ ___ व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजढंमित्ति' त्यक्ते खके खकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ ८२॥ एतानेव भावत आहमूलम्-एएसिं वपणओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ८३| ___ व्याख्या-स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥ ८३॥ |अप्रकायिकानाहमूलम्-दुविहा आउजीवा उ, सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ८४॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ ८५] व्याख्या-शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षो हरतनुः प्रातः निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिंमं प्रसिद्धम् ॥८४ ॥ ८५॥ मूलम्-एगविहमनाणत्ता,सुहमा तत्थ विआहिआ। सुहुमा सबलोगम्मि,लोगदेसे अ बायरा॥८६॥ RESEARCORRECRASA ॥५९६॥ Page #557 -------------------------------------------------------------------------- ________________ SACARRRRRRRIES संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥८७n पत्रिंशसत्तेव सहस्साइं, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहत्तंजहन्निआ ॥८॥ मध्ययनम्. भगा८७-९४ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्निया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८९॥ अणंतकालमुकोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥ एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाइंसहस्ससो॥११॥ व्याख्या-अमूनि प्राग्वत् व्याख्ययानि ॥८६॥८७॥८८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा। पज्जत्तमपजत्ता, एवमेए दुहा पुणो ॥ ९२॥ बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥९३॥ व्याख्या-अत्र ‘साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येकं भिन्नभिन्नशरीरवन्तः॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, णेगहा ते पकित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९४॥ ROSSAINISSAISISSANI Page #558 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९७॥ व्याख्या-अत्र 'रुक्खत्ति' वृक्षाः चूतादयः॥१॥ गुच्छा वृन्ताकिप्रमुखाः ॥२॥ गुल्मा नवमालिकाद्याः षत्रिंशF॥३॥ लताश्चम्पकलतामुख्याः ॥ ४ ॥ वल्यस्त्रपुषीप्रभृतयः ॥ ५॥ तृणानि जुञ्जकार्जुनादीनि ॥६॥९४॥ मध्यययम्. मूलम्-वलयलया पवगा कुहणा, जलरुहा ओसही तहा । का (३६) &ागा ९५-९८ हरिअकाया य बोधवा, पत्तेआ इति आहि आ ॥९५॥ व्याख्या-'वलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि, तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥७॥ पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजा इक्षुप्रमुखाः॥८॥ कुहणा भूमिस्फोटाश्छत्राकाराः ॥९॥ जलरुहाः पद्माद्याः ॥१०॥ ओषध्यः फलपाकान्ताः शाल्यादयः ॥ ११॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः॥१२॥ चशब्दः स्वगतानेकभेदसूचकः॥९५॥ साधारणानाहमूलम्-साहारणसरीरा उ, गहा ते पकित्तिआ। आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावईकेअकंदली। पलंड लसण कंदे कंदली अ कुहुवए ॥९७॥ ॥५९७॥ लोहणी हुअ थीह अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥९८॥ १ "येषां ते" इतिपाठो 'घ' पुस्तके नास्ति ॥ २१/ Page #559 -------------------------------------------------------------------------- ________________ मध्ययनम्. |गा ९९| १०३ अस्सकपणी अबोधवा, सीहकपणी तहेव य। मुसुंढी अहलिद्दा य, णेगहा एवमायओ॥ ९९ ॥ व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥९६॥ ९७ ॥ ९८॥ ९९ ॥ मूलम्-एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ।सुहुमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥ ___ व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ मूलम्-संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ॥१०१॥ दस चेव सहस्साई, वासाणुकोसिअं भवे । वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं ॥१०॥ | व्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तवादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्॥१०१११०२॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३। ___ व्याख्या- अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्नि|गोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुवादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाको|टिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३॥ Page #560 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९८॥ | षट्त्रिंशमध्ययनम्. गा १०४१०७ AAKASHANKARARH मूलम्-असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥१०४॥ - व्याख्या-इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥१०४॥ | 'एएसिं वण्णओ चेव' इत्यादि प्राग्वत् ॥ १०५॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह ॥ मूलम् इच्चेते थावरा तिविहा, समासेण विआहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुत्वसो व्याख्या-इत्येतेऽनन्तरोक्ताः स्थावरात्रिविधाः समासेन संक्षेपेण व्याख्याताः, अतः स्थावरविभक्तेरनन्तरं तु पुननसांस्विविधान् वक्ष्यामि आनुपू]ति सूत्रपञ्चदशकार्थः॥१०६ ॥ मूलम्-तेउ वाऊ अ बोधवा, उराला य तसा तहा। इच्चेते तसा तिविहा, तेसिं भेए सुणेह मे१०७ व्याख्या-तेजोयोगात्तेजांसि अग्नयो वायवश्व बोधव्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्विन्द्रियाद्या | इत्यर्थः, चः समुच्चये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लन्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७॥ तत्र तेजोजीवानाह १ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १०५॥ SESAXENARASRAE ॥५९८॥ Page #561 -------------------------------------------------------------------------- ________________ | षट्त्रिंशमध्ययनम्. |गा १०८ ११६ NCHHAA-%AHARA मूलम्-दुविहा तेउ जीवा उ, सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ १०८॥ बायरा जे उ पजत्ता, णेगहा ते पकित्तिआ। अंगारे मुम्मुरे अगणी, अच्ची जाला तहेव य ॥१०९॥ __ व्याख्या-अत्राङ्गारो धूमज्वालाहीनो दह्यमानेन्धनात्मको भाखरखरूपः, मुर्मुरो भस्ममिश्राग्निकणरूपः, अग्निरुक्तभेदातिरिक्तो वह्निः, अर्चिर्मूलप्रतिवद्धाग्निशिखा, ज्वाला छिन्नमूला सैव ॥ १०८ ॥ १०९ ॥ मूलम्-उक्का विजुअ बोधवा, णेगहा एवमाइओ। एगविहमनाणत्ता, सुहमा ते विआहिआ।११०॥ ___ व्याख्या--अत्रोल्का विद्युच नभसि समुत्पन्नोऽभिः ॥११॥ मूलम्-सुहमा सबलोगम्मि, लोगदेसे अबायरा। एत्तो कालविभागं तु, तेसिंवोच्छं चउविहं॥१११॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ।ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥११२॥ तिण्णेव अहोरत्ता, उक्कोसेण विआहिआ। आउठिई तेऊणं, अंतोमुहत्तं जहनिआ ॥११३॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नगा। कायठिई तेऊणं, तं कार्य तु अमुंचओ ॥११४॥ अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥११५॥ एएसिं वण्णओचेव, गंधओ रसफासओ।संठाणादेसओ वावि, विहाणाई सहस्ससो॥११६॥ Page #562 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥५९९॥ १५ १८ २१ २४ वायुजीवानाह मूलम् - दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेएं दुहा पुणो ॥ ११७ ॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ । उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ११८ व्याख्या - 'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, घनवाता रत्नप्रभाद्याधाराः, गुजवाता ये गुञ्जन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः ॥ ११८ ॥ मूलम् - संवहगवाए अ, णेगहा एवमायओ । एगविहमनाणत्ता, सुहमा ते विआहिआ ॥ ११९॥ व्याख्या - संवर्त्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥ मूलम् -सुहुमा सबलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ १२०॥ संत पप्पऽणाईआ, अपज्जवसिआवि अ । ठिंइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२१॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊटिई आऊणं, अंतोमुहुत्तं जहन्निआ ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊणं, तं कार्यं तु अमुंचओ ॥ १२३ ॥ षटूत्रिंशमध्ययनम्. (३६) गा ११७१२३ ॥५९९ ॥ Page #563 -------------------------------------------------------------------------- ________________ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥१२४॥ है पत्रिंशएएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो १२५ मध्ययनम्. गा१२४उदारत्रसानाह १२९ मूलम्-उरालाय तसा जे उ, चउहा ते पकित्तिआ।बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ व्याख्या-अत्र 'चउरोत्ति' चतुरिन्द्रियाः ॥ १२६ ॥ द्वीन्द्रियानाहमूलम् बेइंदिआ उजे जीवा, दुविहा ते पकित्तिआ । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२॥ किमिणो मंगला चेव, अलसा माइवाया। वासीमुआ सीप्पिआ, संखा संखणया तहा॥१२८॥ पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बन्धन्ति, वास्याका. रमुखा बासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ १२७ ॥ १२८ ॥ १२९ ॥ १ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । Page #564 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६००॥ १४० -बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सबे, न सवत्थ विआहिआ ॥ १३०॥ षत्रिंशसंतइं पप्पऽणाईआ, अपज्जवसिआ वि अठिई पडुच्च साईआ, सपज्जवसिआ वि अ॥१३॥ मध्ययनम्वासाइं बारसेव उ, उक्कोसेण विआहिआ।बेइंदिअआउठिई, अंतोमुहुत्तं जहन्निआ ॥१३२॥ भगा १३०संखेजकालमुक्कोसा, अंतोमुहुत्तं जहनिआ । बेइंदिअकायठिई, तं कायं तु अमुंचओ॥१३॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । बेइंदिआण जीवाणं, अंतरेअं विआहि॥१३॥ 'एएर्सि'-इत्यादि प्राग्वत् ॥ १३५ ॥ त्रीन्द्रियानाहमूलम्-तेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ। पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१३६ ॥ कुंथू पिपीलि उइंसा, उक्कलुद्देहिआ तहा। तणहारकट्टहारा, मालुगा पत्तहारगा ॥१३७॥ कप्पासहिमिंजा य, तिंदुगा तउसमिंजगा। सदावरी अ गुम्मी अ, बोधवा इंदकाइआ ॥१३८॥ इंदगोवगमाइआऽणेगहा एवमायओ। लोएगदेसे ते सव्वे, न सवत्थ विआहिआ ॥ १३९ ॥ व्याख्या--इह कुन्थुप्रमुखाः केचित्प्रतीताः, गुल्मी शतपदी, केचित्तु यथासम्प्रदायं ज्ञेयाः॥१३९॥ का॥६००॥ मूलम्-संतइं पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपजवसिआवि अ॥१४०॥ Page #565 -------------------------------------------------------------------------- ________________ षट्त्रिंशमध्ययनम् गा १४११४८ एगणपण्णहोरत्ता, उक्कोसेण विआहिआ। तेइंदिअआउठिई, अंतोमुहुत्तं जहण्णिआ ॥१४१॥ संखेजकालमकोसा, अंतोमुहत्तं जहन्निआ। तेइंदिअकायठिई, तं कायं तु अमुंचओ ॥१४२॥ अणंतकालमुकोसं, अंतोमुहत्तं जहन्नगं । तेइंदिअजीवाणं, अंतरेअं विआहिअं॥ १४३ ॥ 'एएसिं' इत्यादिप्राग्वत्-॥१४४ ॥ चतुरिन्द्रियानाहमूलम्-चउरिंदिआ उजे जीवा, दुविहा ते पकित्तिआ। पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१४५॥ अंधिआ पोत्तिआचेव,मच्छिआ मसगा तहा । भमरे कीडपयंगे अ,ढिंकुणे कुंकुणे तहा॥१४६॥ कुकुडे सिंगिरीडी अ, नंदावत्तेअविच्छिए। डोले भिंगिरीडी अ, विरिलीअच्छिवेधए ॥१४७॥ अच्छिले माहए अच्छिरोडए विचित्ते चित्तपत्तए।ओहिंजलिआ जलकारिअनीआ तंबगावि॥ व्याख्या-एतेष्वपि केपि प्रतीताः केचित्तुयथासम्प्रदायं तत्तद्देशप्रसिद्ध्या वा वाच्याः॥१४५, १४६, १४७, १४८॥ Page #566 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०१॥ मूलम्-चतुरिंदिआ एएऽणेगहा एवमायओ। लोगस्स एगदेसंमि, ते सत्वे परिकित्तिआ॥१४९॥ त्रिंशसंतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥१५०॥ मध्ययनम्. छच्चेव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहपिणआ।१५१॥ |गा १४९संखेज्जकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुंचओ।१५२॥ १५७ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं। चउरिंदिआण जीवाणं, अंतरेअं विआहिअं१५३। एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाइं सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउविहा ते विआहिआ। नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥ 8 । नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥ ॥६०१॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां ससविधत्वमिति RSSICALCAMASCIENCSANCHAR Page #567 -------------------------------------------------------------------------- ________________ * * | षट्त्रिंशमध्ययनम्. गा १५८ * भावः। काः पुनस्ता इत्याह-'रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा प्रभा यत्र सा रत्नाभा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपा तदाभा २ वालुकामा ३ पङ्कामा ४ धूमाभा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा महातमोरूपा ७॥१५७॥ मूलम्-लोगस्स एगदेसम्मि,ते सत्वे उ विआहिआ। इत्तो कालविभागं तु,तेसिं वोच्छं चउविहं १५८ | व्याख्या-लोकैकदेशे अधोलोकरूपे ॥१५८॥ मूलम्-संतई पप्पऽणाइआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१५९॥ सागरोवममेगं तु, उक्कोसेण विआहिआ। पढमाए जहणणेणं, दसवाससहस्सिआ ॥१६०॥ व्याख्या-अत्र सर्वत्रापि स्थितिरिति शेषः ॥ १६॥ मूलम्-तिपणेव सागराऊ, उक्कोसेण विआहिआ। दोच्चाए जहण्णेणं, एगं तु सागरोवमं ॥११॥ सत्तेव सागराऊ, उक्कोसेण विआहिआ। तइआए जहन्नेणं, तिण्णेव उ सागरोवमा ॥१६॥ दस सागरोवमाऊ, उक्कोसेण विआहिआ।चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा १६३। सत्तरस सागराऊ, उक्कोसेण विआहिआ।पंचमाए जहन्नेणं, दस चेव उ सागरोवमा १६४॥ * * * Page #568 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०२॥ | षट्त्रिंशमध्ययनम् गा १६५. १७० बावीस सागराऊ, उक्कोसेण विआहिआ। छट्टीए जहन्नणं, सत्तरस सागरोवमा ॥ १६५॥ तेत्तीस सागराऊ, उक्कोसेण विआहिआ। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६६॥ जा चेव उ आऊठिई,नेरईआणं विआहिआ।सा तेसिं कायठिई,जहण्णुकोसिआ भवे ॥१६७॥ व्याख्या-या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषा हि तत उद्धृत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ॥१६८॥ ___ व्याख्या-अत्रान्तर्मुहर्त जघन्यान्तरं, यदा कोऽपि नरकादुदृत्य गर्भजपर्याप्समत्स्येपूत्पद्यान्तर्मुहूर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८॥ मूलम्-एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो ॥१६९॥ तिरश्च आहमलम-पंचिंदिअतिरिक्खा उ,दुविहा ते विआहिआ। समुच्छिमतिरिक्खा य,गब्भवतिआ तहा १७० ॥६०२॥ Page #569 -------------------------------------------------------------------------- ________________ ***RAB व्याख्या-अत्र संमूछिमतियञ्चो मनोहीनाः संमूर्च्छनजन्मानः, गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्यत्क्रा-12 पत्रिंशन्तिका गर्भजा इत्यर्थः॥ १७ ॥ मध्ययनम्. मूलम्-दुविहावि ते भवेतिविहा,जलयरा थलयरा तहा।खहयरा य बोधवा,तेसिं भेए सुणेह मे १७११ |गा १७१ १७६ __व्याख्या-द्विविधा अपि ते संमूछिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराश्च ॥१७॥ जलचरानाहमूलम्-मच्छा य कच्छभा य, गाहाय मगरा तहा। सुसुमारा य बोधवा, पंचहा जलचराहिआ ॥१७॥ व्याख्या-'गाहत्ति' ग्राहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ १७२॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥१७३।। संतई पप्पऽणाईआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥१७॥ एगा य पुवकोडी उ,उक्कोसेण विआहिआ।आउठिई जलयराणं,अंतोमुहत्तं जहपिणआ१७५॥ व्याख्या-इह स्थितिः संमूछिमानां गर्भजानां च तुल्यैव ॥ १७५॥ मूलम्-पुवकोडिपुहृत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं ॥१७६॥ %3EREK**** Page #570 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०३॥ *%*%22% १५ SAMATAHARAXTO व्याख्या-पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां काय- पत्रिंशस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यगनृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुर्मीलने च एतावत्य एवमध्यययम् पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्यादिति ॥ १७६ ॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ॥१७७॥ |गा १७७ १८० स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भवे।चउप्पया चउविहा, ते मे कित्तयओ सुण ॥१७८॥ एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७९॥ व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ १७९ ॥ परिसर्पानाहमूलम्-भुओरपरिसप्पा उ, परिसप्पा दुविहा भवे।गोहाई अहिमाई अ, एकेकाणेगहा भवे ॥१८०॥ ____ व्याख्या-'भुओरपरिसप्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः। ॥३०॥ उरसा परिसर्पन्तीति उर परिसर्पाः सर्पादयः। ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ॥ १८० ॥ Page #571 -------------------------------------------------------------------------- ________________ | पत्रिंशमध्ययनम्. गा१८१ मूलम्-लोएगदेसे ते सव्वे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउबिह।१८१ संतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१८२॥ . पलिओवमा उतिपिण उ, उक्कोसेण विआहिआ। आउठिई थलयराणं, अंतोमुहत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोर-परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूछिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ १८३॥ मूलम-पलिओवमाइं तिण्णि उ, उक्कोसेण विआहिआ। पुवकोडीपुहत्तेणं,अंतोमुहत्तं जहनिआ ।१८४। व्याख्या-अत्र पल्योपमत्रयमायुयुगलिचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां काय स्थितिः ॥१८४॥ मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुकोस, अंतोमुहत्तं जहन्नगं ॥१८५॥ विजदंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खीअ,तइआ समुग्गपक्खी ॥१८६। विततपक्खी अबोधवा,पक्खिणो उचउबिहा । लोएगदेसे ते सवे,न सवत्थ विआहिआ॥१८७ व्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण Page #572 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०४॥ १५ १८ २१ २४ श्वर्ममयपक्षाश्चर्मचटकादयः, रोमपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्गपक्षिणः समुद्गकाकारपक्षास्ते च मानुषो - तराद्वहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेव इत्येवं पक्षिणश्चतुर्विधाः ॥ १८७ ॥ मूलम् - संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच साईआ, सपज्जवसिआवि अ ॥१८८॥ पलिओ मस्त भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या – इहपल्योपमासंख्येयभागायुर्युगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूहि मानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥ मूलम् - असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ । १९०/ काठई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥ १९९ ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१९२॥ मनुजानाह मूलम् - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । संमुच्छिममणुस्सा य, गव्भवकंतिआ तहा । १९३ ॥ षट्त्रिंश मध्ययनम् (३६) गा १८८१९३ ॥६०४॥ Page #573 -------------------------------------------------------------------------- ________________ पत्रिंशमध्ययनम्. गा १९४१९५ व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिपूत्पत्तिभाजोऽन्तर्महायषोऽप- मर्याप्सा एव म्रियन्ते ते ज्ञेयाः ॥ १९३॥ मूलम्-गब्भवतिआ जे उ, तिविहा ते विआहिआ। अकम्मकम्मभूमा य,अंतरद्दीवया तहा ।१९४।। ___ व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ १९४ ॥ मूलम्-पण्णरस तिसई विहा,भेआ य अहवीसई ।संखा उ कमसो तेसिं,इइ एसा विआहिआ।१९५॥ . व्याख्या-पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरतैरवतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते Page #574 -------------------------------------------------------------------------- ________________ ॥६०५॥ हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशता जापत्रिंशन्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्कायायाम- लामध्ययनम् विस्तारा द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभाषिको २ वैषाणिको३ लाङ्गुलिकः ४ इति नामानि । द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलीकर्णाः ४ । तृतीयस्य | आदर्शमुख १ मेषमुख २ हयमुख ३ गजमुखाः ४ । चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याप्रमुखाः ।। पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । पष्ठस्य उल्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तद्देहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् | "अंतरदीवेसु नरा, धणूअसयसिआ सया मुइआ। पालंति मिहुणधम्म, पलिअस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्टकरंडयाणं, मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ॥२॥" एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविव-15 ॥६०५॥ दक्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ १९५॥ मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।१९६॥ 40SAAMSANCH4 Page #575 -------------------------------------------------------------------------- ________________ पत्रिंशमध्ययनम्. गा१९६१०३ व्याख्या-संमूछिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ १९६ ।। मूलम्-संतई पप्पडणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१९७॥ पलिओवमाइं तिणि उ,उक्कोसेण विआहिआ।आऊठिई मणुआणं,अंतोमुहत्तं जहपिणआ१९८ व्याख्या-पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्तमेव ॥ १९८॥ मूलम्-पलिओवमाइं तिणि उ,उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहत्तं जहण्णगा।१९९। व्याख्या-त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ १९९ ॥ मूलम्-कायठिई मणुआणं, अंतरं तेसिमं भवे । अणंत कालमुक्कोसं, अंतोमुहत्तं जहण्णगं ॥२०॥ एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो२०१॥ देवानाहमूलम्-देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिआ तहा ॥२०२॥ व्याख्या-'भोमेजत्ति' भूमौ भवा भौमेया भवनपतयः ॥ २०२॥ एषामुत्तरभेदानाहमूलम्-दसहा भवणवासी,अट्टहा वणचारिणो। पंचविहा जोइसिआ,दविहा वेमाणिआ तहा ।२०३। वृत्ता, ते मे कित्तयओ सुणा ॥ एषामुत्तरभेदानाह-सातहा ।२०३ Page #576 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०६॥ षट्त्रिंशमध्ययनम् एतानेव नामत आहमूलम्-असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ५ आहिआ। दीवो ६ दहि ७ दिसा ८वाया ९, थणिआ १० भवणवासिणो ॥ २०४ ॥ व्याख्या-अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥ मूलम्-पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६। महोरगा ७ य गंधवा ८, अट्टविहा वाणमंतरा। २०५॥ व्याख्या-अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी'प्रभृतय एष्वेवान्तर्भावनीयाः ॥ २०५॥ मूलम्-चंदा १ सूरा य २ नक्खत्ता ३, गहा ४ तारागणा ५ तहा। ठिआ विचारिणो चेव, पंचविहा जोइसालया ॥ २०६॥ व्याख्या-'विचारिणोत्ति' विशेषेण मेरुपादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्रावहिः स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥ १०४२०६ SUAE%ACCOACCI ॥६० Page #577 -------------------------------------------------------------------------- ________________ २१४ **%*%*%**%22%3 मूलम्-वेमाणिआ उ जे देवा, दुविहा ते विआहिआ।कप्पोवगाय बोधवा,कप्पातीता तहेव य।२०७१ | पत्रिंशव्याख्या-'कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेवलोकदेवाः, कल्पा-II मध्ययनम् . नतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता अवेयकानुत्तरविमानवासिसुराः ॥ २०७॥ गा२०७मूलम्-कप्पोवगा बारसहा, सोहम्मीसाणेगा तहा। सणंकुमारी माहिंदो,बंभलोगोंय लंता ॥२०॥ महासुका सहस्सारा, आणयों पाणयाँ तहा। आरणों अच्चुओं चेव, इति कप्पोवगा सुरा २०९ व्याख्या-अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्वर्गनामभिरेव देवभेदा उक्ताः ॥ २०८, २०९॥ मूलम्-कप्पातीता उजे देवा,दुविहा ते विआहिया । गेविजाणुत्तरा चेव, गेविजा नवविहा तहि।२१० व्याख्या-'गेविजाणुत्तरत्ति' अवेयकेषु भवा ग्रैवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः॥ २१॥ मूलम्-हिडिमाहिडिमा चव,हिहिमा मज्झिमा तहा। हिडिमा उवरिमा चेव, मज्झिमा हिट्रिमा तहा॥ मज्झिमामज्झिमा चेव,मज्झिमा उवरिमा तहा। उवरिमा हिटिमाँ चेव,उवरिमा मज्झिौ तहा उवरिमा उवरिमा चेव, इइ गेविजगा सुरा। विजयो वेजयंतोय, जयंतो अपराजिओं॥ २१३॥ सबट्टसिद्धगों चेव, पंचहाऽणुत्तरा सुरा। इइ वेमाणिआ एएऽणेगहा एवमायओ ॥ २१४॥ FOREX*OFF Page #578 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०७॥ २२१ व्याख्या-अवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिटिममित्युच्यते, तत्रापि प्रथमं ग्रैवे- षट्त्रिंशयकमधस्तनाधस्तनत्वेन हिडिमहिट्ठिममिति, तत्र भवा देवा हिटिमाहिटिमा इति। एवं सर्वत्रापि भावनीयम् २११, मध्ययनम्. २१२, २१३ ॥ इहोत्तरार्द्धनानुत्तरविमानानाह ॥ २१४ ॥ &ा (३६) गा २१५मूलम्-लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिआ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं॥ संतई पप्पऽणाईआ,अपजवसिआवि अ। ठिइं पडुच्च साईआ,सपज्जवसिआविअ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे ।भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ॥ २१७॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥ २१८॥ पलिओवमं तु एगं, वासलक्खेण साहि। पलिओवमट्रभागो, जोईसेसु जहानिआ ॥२१९॥ व्याख्या-अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां, जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥ मूलम्-दो चेव सागराइं, उक्कोसेण विआहिआ। सोहम्मम्मि जहणणेणं,एगंच पलिओवमं ॥ २२०॥ सागरा साहिआ दुन्नि,उक्कोसेण विआहिआ। ईसाणंमि जहणणेणं,साहिअंपलिओवमं ॥२२१॥ ॥६०७॥ Page #579 -------------------------------------------------------------------------- ________________ HALCASS45152 सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहणणेणं, दुण्णि उ सागरोवमा २२२|| पत्रिंशसाहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा२२३ मध्ययनम्. दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ २२४॥ |गा २२२ २३२ चउद्दस उसागराइं, उक्कोसेण ठिई भवे ।लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ २२५॥ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहण्णेणं, चउद्दस सागरोवमा॥ २२६ ॥15 अट्ठारस सागराइं, उक्कोसेण ठिई भवे । सहस्सारे जहण्णेणं, सत्तरस सागरोवमा ॥२२७॥ सागरा अउणवीसं तु,उकोसेण ठिई भवे।आणयम्मि जहणणेणं, अट्रारस सागरोवमा॥२२॥ वीसं तु सागराई, उक्कोसेण ठिई भवे।पाणयम्मि जहणणेणं, सागरा अउणवीसई ॥२२९॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णणं, वीसई सागरोवमा ॥२३०॥ बावीस सागराइं, उक्कोसेण ठिई भवे । अच्चुअम्मि जहणणेणं, सागरा इक्कवीसई ॥ २३१॥ व्याख्या-[स्पष्टाः] ॥२२०, २२१, २२२, २२३, २२४, २२५, २२६, २२७, २२८, २२९, २३०, २३१॥ मूलम्-तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमंमि जहणणेणं, बावीसं सागरोवमा ॥ २३२॥ ANG Page #580 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०८॥ पत्रिंशमध्ययनम्. |गा २३३. २४३ चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥२३॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥२३॥ छबीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहाणेणं, सागरा पणवीसई ॥ २३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ सागरा अहवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥२३८॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्रमम्मि जहणणेणं, सागरा अउणतीसई॥२३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा॥२४०॥ व्याख्या-अत्र सर्वत्र 'अवेयके' इति शेषः ॥२३२,२३३, २३४, २३५, २३६, २३७, २३८, २३९, २४०॥ मूलम् तेत्तीस सागराइं, उक्कोसेण ठिई भवे। चउसुं पि विजयाईसु, जहन्ना इकतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा। महाविमाणे सबढे, ठिई एसा विआहिआ॥२४२॥ जा चेव य आऊठिई,देवाणं तु विआहिआ।सा तेसिं कायठिई, जहण्णुकोसिआ भवे ॥२४३॥ HALAKAR-RH ॥६०८॥ Page #581 -------------------------------------------------------------------------- ________________ 1, गंधओमरणयं । विजापादाभावात व्याख्या-या तेषां देवानामायुःस्थितिः सैव कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३॥ षट्त्रिंश ट्रामध्ययनम्. मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । विजढंमि सए काए, देवाणं हज्ज अंतरं ॥२४॥ पाणहुन अतरर४४ागा २४४एएसिवण्णओचेव, गंधओरसफासओ। संठाणादेसओ वावि, विहाणाइंसहस्ससो॥२४५॥ २४८ व्याख्या-प्राग्वदिति केषाञ्चिदवयवार्थः ॥ २४४, २४५॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६ व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण यासवनयाण अणुमए, रमिजा संजमे मुणी॥२४७॥ व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्य तदाहमूलम् तओ बहूणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी॥२४८॥ GANGAREKAR बहणिवासानिरिति सच सर्वे णमणुपालिआ सयमे रतिं कृत्वा ज्ञानक्रियानयान्ता Page #582 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६०९॥ 236436 HOCHSHAURMARK*** व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् ॥ २४८ ॥ क्रमयोगमेवाह | पत्रिंश मध्यययम्। मूलम्-बारसेव उ वासाइं,संलेहकोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अजहणिआ।२४९। व्याख्या-द्वादशैव तुः पूत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, |गा २४९. | संवत्सरं मध्यमा, षण्मासांश्च जघन्यका ॥ २४९ ॥ उत्कृष्टायाः क्रमयोगमाह २५३ मूलम्-पढमे वासचउकंम्मि, विगई निजहणं करे। बिइए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥ व्याख्या-प्रथमे वर्षचतुष्के विकृतिनियूहनं विकृतित्यागं कुर्यात् , इदं च विचित्रतपसः पारणके। यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निविइएण वा पारेइत्ति" केवलमनेन द्वितीये है वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीय वर्षचतुष्के | 'विचित्तं तुत्ति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ २५०॥ मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ॥ २५१ || ॥६०९॥ तओ संवच्छरद्धं तु, विगिडं तु तवं चरे। परिमिअं चेव आयाम, तमि संवच्छरे करे॥२५२॥ कोडीसहिअमायाम, कट्ट संवच्छरे मुणी। मासद्धमासिएणं तु, आहारेणं तवं चरे ॥ २५३ ॥ Page #583 -------------------------------------------------------------------------- ________________ व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयाम आचाम्लं कृत्वा संवत्सरो पत्रिंशद्वौ, ततः संवत्सरार्द्ध मासषट्क तुः पूतौ न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ २५१॥ ततः संवत्सरार्द्ध तुः मध्ययनम्, एवकारार्थे 'विगिळं तुति' विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-'परिमिअं चेवत्ति' परिमितमेव खल्पमेव || आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात्॥२५२॥कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽहि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिर्द्वितीयस्य प्रारम्भकोटिरुभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिक-3 मनशनं चरेत् । निशीथचूर्णावुक्तः संप्रदायश्चायमत्र-“दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिलं च समं निहवइ तहा वारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउअंच समं निट्टवइ । एत्थ बारसमस्स वासस्स |पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे निसीटें धरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ CARSAMACARSANSACREALIS Page #584 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६१०॥ त्रिंशमध्ययनम् |गा २५४ २५६ RAMERASARAS भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह मूलम्--कंदप्पमाभिओगं च, किविसि मोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया इंति ॥ २५४ ॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावनों आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरंति जीवा,तेसिं पुण दुल्लहा बोही॥२५५॥ __ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूतौ हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये नियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ २५५॥ मूलम् सम्मदसणरत्ता, अनिआणा सुक्कलेसमोगाढा।इइ जे मरंति जीवा, सुलभा तेसिं भवे बोही॥ व्याख्या-"मुकलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ २५६ ॥ |॥६१०॥ Page #585 -------------------------------------------------------------------------- ________________ पत्रिंश मध्ययनम्. गा२५७२५८ मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-तादृशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चायेन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं । ___अमला असंकिलिट्टा, ते होंति परित्तसंसारी ॥ २५८ ॥ ___ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परि१२त्तसंसारित्ति' परित्तः परिमितः स चासौ ससारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥ Page #586 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६११॥ १५ १८ २१ २४ मूलम् - बालमरणाणि बहुसो, अकाममरणाणि चैव बहुआणि । मरिहंति ते वराया, जिणवयणं जे न याति ॥ २५९ ॥ व्याख्या– बालमरणैरुद्बन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुब्व्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥ २५९ ॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च | यैर्हेतुभिर्भवन्ति तानाह - मूलम् — बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगा ही। एएण कारणेणं, अरिहा आलोअणं सोउं ॥ व्याख्या—बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्वागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, समाधे| रुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थं परेषां सद्भूतगुणग्रहणशीलाश्च, 'एएण कारणेणंति' एतैः कारणैः अर्हा भवन्त्या - | चार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६० ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्श्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह - षट्त्रिंशमध्ययनम्. (३६) गा २५९२६० ॥६११॥ Page #587 -------------------------------------------------------------------------- ________________ CAMERASACRACANCY मूलम्-कंदप्पकुक्कआई, तह सीलसहावहासविगहाहिं। विम्हायंतो अपरं, कंदप्पं भावणं कुणइ ॥२६॥ | पत्रिंश__व्याख्या-कन्दर्पकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह मध्ययनम्. गा २६१निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च-"कहकहकहस्स हसणं, कंदप्पो अणिहुआ य २६२ आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥१॥" कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं ६ यत्खयमहसन्नेव भ्रनयनादिविकारांस्तथा करोति यथान्यो हसति, यदुक्तं-“भूनयणवयणदसणच्छएहिं करचरण कण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥१॥" तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोक्रुच्यं, यदाह-"वायाए कुकुइओ, ते जंपइ जेण हस्सए अन्नो। नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥१॥" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुखविकाराधिकं खरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालापकलापरूपाः शीलखभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप्पी तां भावनां तद्भावाभ्यासरूपां करोति॥ मूलम्-मंता जोगं काउं, भूई कम्मच जे पउंजंति।सायरसइड्डिहेडं,अभिओगं भावणं कुणइ ॥२२॥ Page #588 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥६१२॥ २६३ व्याख्या-'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोग तत्कृत्वा भूत्या भस्मना उपल षट्त्रिंशक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयु- मध्ययनम् ते सातरसचिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ॥ २६२ ॥ मूलम्-नाणस्स केवलीणं, धम्मायरिअस्स संघसाहणं । माई अवण्णवाई, किविसि भावणं कुणइ ॥ २६३ ॥ व्याख्या-ज्ञानस्य श्रुतादेरवर्णवादी यथा-"काया वया य तेच्चिअ, ते चेव पमायमप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहिं किं कजं ॥१॥" अत्र श्रुते त एव कायाः तान्येव च ब्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, ततः पुनरुक्तिदोषाघातमिदम् । किञ्च श्रुतं मोक्षार्थ पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्या-| दिभिः किं कार्य ? यदत्र तानि प्ररूप्यन्त इति । केवलिनां यथा-ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युग-४६१२॥ पदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा-"जच्चाईहिं अवण्णं, भासइ वट्टइ नयावि उववाए । अहिओ छिहप्पेही, पग्गासवाई अणणुकूलो ॥१॥" 'जचाहिति'जात्यादिभिरवर्ण भाषते, वर्तते न चाप्यु STREARSHASHARAHAL २४ Page #589 -------------------------------------------------------------------------- ________________ मध्ययनम्. गा २६४ m पपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाश प्रकटं वदतीति प्रकाशवादी। सङ्घस्य यथा-बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा-"अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणपि । खणमेत्तपीइरोसा, गिहिवच्छलगा य संचइआ ॥१॥” अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्तिनः गुरुभ्योऽपि पृथक् विहारित्वात् , क्षणमात्रप्रीतिरोषाः, अयं भावः-मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोपा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात् , इत्थं ज्ञानादीनामवर्णवादी । तथा मायी खखभावनिगूहनादिमान् , आह च-"गूहइ आयसहावं, घायइ अ गुणे परस्स संते वि । चोरोच सच्चसंकी, गूढायारो वितहभासी ॥१॥” ईदृशः किल्विपिकी भावनां करोति ॥ २६३ ॥ इदानीं विचिप्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीहेतूनाहमूलम्-अणुबद्धरोसपसरो,तह य निमित्तम्मि होइ पडिसेवी।एएहिं कारणेहिं, आसुरिअंभावणं कुणइ व्याख्या-अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्वरूपं चै-"निचं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्हपि ॥१॥" अत्र 'दुवण्हपित्ति' द्वयोः खपरयोरपरा उ०१०३ Page #590 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ॥ ६१३॥ १५ १८ २१ २४ धिनोरपि सतोः । तथा समुचये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरी भावनां करोति ॥ २६४ ॥ तथा मूलम् — सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंड सेवा जम्मणमरणाणि बंधंति ॥ २६५ ॥ व्याख्या —— शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुचये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्यगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि वनन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभव - निबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ॥ १ ॥” फलं चा सामनन्तरं परम्परं चैवं - " एयाओ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तो अ चुआ संता, पडंति भवसागरमणंतं ॥ १ ॥ " इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भवान्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह — पटत्रिंशनध्ययनम्. (३६) गा २६५ ॥६१३॥ Page #591 -------------------------------------------------------------------------- ________________ ६ १२ मूलम् — इइ पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ॥ २६६ ॥ व्याख्या - इति एताननन्तरोक्तान् 'पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः | केवलज्ञानावगतसकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिर्वृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नवरं परिनिर्वृतः कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरकार्षीदित्याह - षट्त्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान् भवसिद्धिकानां भव्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ इति पत्रिंशमध्ययनम् ॥ ३६ ॥ धर्मकल्पद्रुम स्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह - मूलम् — जे किर भवसिद्धिआ, परित्तसंसारिआ य जे भव्वा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥१॥ व्याख्या - अत्र 'भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥ १ ॥ मूलम् —जे हुंति अभवसिद्धि, गंठिअसत्ता अनंतसंसारी । ते संकिलिहकम्मा, अभविआ उत्तरज्झाए ॥२॥ व्याख्या – 'गंटिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अभविअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ॥ २ ॥ ततः किं कार्यमित्याह - षट्त्रिंशमध्ययनम्. गा २६६ Page #592 -------------------------------------------------------------------------- ________________ उत्तराध्ययन] ॥६१४॥ पत्रिंशमध्ययनम्. HAMROSEXRAKESH मूलम् तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिज्जा॥३॥ व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमैरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथात्रयार्थः ॥३॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स।सो लखिजइ भवो, पुवरिसी एव भासंति ४ व्याख्या स्पष्टा ॥४॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥अथ प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः१ श्रिया जयन्तींद्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम्।प्रसादमासाद्य यदीयमेषा,वृत्तिर्मया मन्दधियापि तेने२ सत्कीर्तिलक्ष्मीपरिवर्द्धमान,श्रीवर्द्धमानं जिनराजमीडे।पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं,श्रीगौतमो मे शिवतातिरस्तु।गणी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः ४ जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तशे । मेरी नन्दनवनमिव तस्मिन्नन्दति तपागच्छः॥५॥ ॥६१४॥ Page #593 -------------------------------------------------------------------------- ________________ SABRIDHIKARABARSANERA तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः। श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोचैः ॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमिव मरुदृक्षः। कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥७॥ तत्पदृगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ॥८॥ श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयाह्वयसूरिरासीत् । योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥९॥ श्रीमानकम्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुबजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ १०॥ तत्पभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्बभौ विजयसेन इति प्रतीतः। योऽकब्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि धुतिमानमानि ॥ ११॥ विजयतिलकः सूरिः पट्टे तदीयमदीदिप-दिनकर इव व्योमस्तोमं हरंस्तमसा क्षणात् । प्रसृमरमहाः पद्मोलासावहो जडतापहो, विदलितमहादोषः क्लप्तोदयः सुदिनश्रियाम् ॥ १२॥ १ श्रीमानकब्बरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । “" पुस्तके ॥ % Page #594 -------------------------------------------------------------------------- ________________ उत्तराध्ययन टीकाकार प्रशस्तिः ॥६१५॥ धिषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्य यस्य क्षमानुकृतक्षमा। जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकरं नाभूत्कस्याद्भुताय मुनिप्रभोः ॥१३॥ तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः। खभक्तेच्छापूर्त्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ॥१४॥ तेषां तपागणपयोनिधिशीतभासां, विश्वत्रयोजनमनोरमकीर्त्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि प्रतिवासवानाम् ॥ १५॥ इतश्चशिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीर्थिकब्रजरजःपुजैकपाथोधराः। पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैवैराग्यरति वितीर्य विरतिं चक्रे ममोपक्रिया॥ १६ ॥ विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा माग्जडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मजजननिवहबोहित्थसदृशाः ॥ १७ ॥ वैरङ्गिकाणामुपकारकाणां, वचखिनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥ १८ ॥ ॥२१॥ Page #595 -------------------------------------------------------------------------- ________________ i शिष्याणुरिमां भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥ १९॥ धिवसुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम्॥२०॥ गणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीथ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ॥२१॥ नुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥ २२॥ 'शवेश्वरपार्थप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३॥ न्ति तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसी दिशतु मङ्गलेकगृहम् ॥ २४॥ सूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । शंते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५॥ "सूत्रग्रन्थाग्रं [२००० ] वृत्तिग्रन्थाग्रं [१४२५५ ] उभयं [ १६२५५ ]" १ श्रीरोहिणीपुरि महद्धौ ॥ इति "" पुस्तके ॥ २ पञ्चपञ्चाशे शते द्वे, "" पुस्तके । Printed by Ramohandra Yosu Shodge, at the Nirnayasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar Page #596 -------------------------------------------------------------------------- ________________ "सूरि श्रीविजयानन्दं, विजयानन्दकारकम् / “आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये // 1 // INNENLXLXXXXXXXXXXXKNEXXXL // इति सवृत्तिकं श्रीउत्तराध्ययनसूत्रम् // “वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः / नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् // 1 // "