________________
४२-४४
NCHALEGISASSACREAK
व्याख्या-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावप्यापतितौ प्राप्तौ कुड्ये भित्तौ, यः आः सो
| पञ्चविंश| 'अत्यत्ति' अनयोर्मध्ये लगति लिष्यति ॥४१॥ दार्शन्तिकयोजनामाह
मध्ययनम्. मूलम्-एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४२॥
व्याख्या-'लग्गति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥४२॥ एवमुक्तो यत्स चक्रे तदाहमूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं ४३|
व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ ४३॥ अथाध्यनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमूलम-खवित्ता पूर्वकम्माइं, संजमेण तवेण य।जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ४४२ व्याख्या-स्पष्टम् ॥ ४४ ॥
യതിയായവർക്ക इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थिताया श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चविंशमध्ययनं सम्पूर्णम् ॥ २५॥ BSESSEலைSைESSலை